SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ घोरंधयारेहिं विवडियं च, रउद्दसद्देहिं समुट्ठियं च / अट्टहासेहिं पयद्वियं च, सयं च उप्पायसपहिं जायं // 663 // तत्तो हल्लोहलिएसु तमु पोएसु पोयलोएहिं। . खलभलिअंजलजलिअंकलकलिअं मुच्छियं च खणं // 664 // तथा रुद्रतडिल्लताभिः-भयङ्करविद्युद्भिः कडकितं अनुकरणशब्दोऽयम् // 662 // च पुनः घोरान्धकारविशेषेण वर्द्धितम् , च पुनः रौद्र शब्दैः-भयानकधनिभिः समुत्थितं, च पुनः अट्टहासैः प्रवर्तितं, च पुनः स्वयम्आत्मना उत्पातशतैः-उपद्रवशतेजातं-उत्पन्नं, अत्र पद्यद्वये सर्वा अपि भावोक्तयो ज्ञेयाः॥६६३॥ ततस्तेषु पोतेषु-प्रवदणेषु इल्लोहलितेषु-अतिव्याकुलोभूनेषु सत्सु पोतलोकः-सांयात्रिकजनैः खलमलितं पुनः जलजलितं पुनः कलकलित-कलकलशब्दयुक्तैर्जात च पुनः क्षणं यावन्मूच्छितम् // 664 // ततः कि ६६३--अत्र धवलान्यायाचरणजनितत्वमुत्पातस्य तदुदित स हि यो यदनन्तरः" इति न्यायेन गम्यते, लोकेऽपि महापापादौ कृते दुर्भिक्षादि दर्शनात् / ६६४-अत्रोत्तराचं जलकलशब्दयो रसदावृस्या छेकानुप्रासौ लकारस्यासकृदावृत्या वृस्यनुप्रासश्च /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy