SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 124 // डमडमडमंतडमरुयसदो अच्चतरुहरूवधरो। पदमं च खित्तवालो पयडीहओ सकरवालो॥६६५॥ तो माणिपुन्नभद्दा कविलो तह पिंगलो इमे चउरो। गुरुमुग्गरवग्गकरा पयडीहूआ सुरा वीरा // 666 // कुमयंजणवामणपुष्फदंतनामेहिं दंडहत्थेहिं / पयडीहअं च तओ चउहिंवि पडिहारदवेहिं // 667 // जातमित्याह-प्रथमं क्षेत्रपालः प्रकटीभूतः कीदृशः ?-डमडमडमेति अन्तः-स्वरूपं यस्य स एवंविधो डमरुकस्य -वाद्यविशेषस्य शब्दो यस्य स डमडमडमान्तडमरुकशब्दः, पुनः अत्यन्तरौद्रं रूपं धरतीति अत्यन्तरौद्ररूपधरः पुनः सह करवालेन-खङ्गेन वर्तते इति सकरवालः॥ 665 / / ततो माणिभद्र 1 पूर्णभद्रौ 2 कपिलः 3 तथा पिङ्गलः 4 इमे चत्वारो वीराः सुराः प्रकटीभूताः, कीदृशाः ? गुरुः-महान् यो मुद्गरः-शस्त्रविशेषस्तेन व्यग्राव्याकुलाः करा-हस्ता येषां ते गुरुमुद्रव्यग्रकराः॥ 666 // च पुनः ततः तदनन्तरं कुमुदा 1 ऽअन 2 वामन 3 पुष्पदन्त 4 नामभिश्चतुभिरपि प्रतिहारदेवः प्रकटीभूतं कीदृशैः?-दण्डः हस्तेषु येषां ते दण्डहस्तास्तैः॥६६७॥ ६६५-अत्र 'डम' शब्दस्यासकृदावत्या वृत्त्यनुप्रास पवेति वेदितव्यम ६६६-अत्र 'ग' शब्दस्य सकृदावृत्त्या च्छेकानुप्रासः, गकारात्मनो वर्णम्यासकृदावृत्त्या वृत्त्यनुप्रासश्चला वेदितव्यः / 667 अत्र "तेषां दण्डहस्तत्वषिशेषणात् दण्डदानार्थमागमनं व्यज्यते / // 124 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy