________________ HOMSEX अरिहंताइनवपर्य निअमणु धरइ जु कोइ / निच्छइ तसु नरसेहरह मणुवंछिअ फल होइ // 863 // तओ विअक्खणा पढेइ-अवर म झंखहु आल // तओ कुमरकरपवित्तो पुत्तलओ पूरेइ अरिहंत देव सुसाधु गुरु धम्म तु दयाविसाल / - मंतुत्तम नवकार पर अवर म झंखहु आल // 864 // & पार्श्वस्थितस्य स्तम्भस्य पुत्रकशीर्षे-पुत्रकमस्तके करो दत्तः, ततः पुत्रक एवं भणति // 862 // अहंदादीनि नव पदानि निजमनसि यः कोऽपि धरति तस्य नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति / / 863 // ततो विचक्षणानाम्नी द्वितीया सखी पठति, इदं द्वितीयं समस्यापदम् , ततः कुमारस्य करेण पवित्रः-पवित्री भूतः पुत्रकः पूरयति, तथाहि-अर्हन् देवः सुसाधुः गुरुः धर्मस्तु दयया अनुकम्पया विशालो-विस्तीर्णः मन्त्रेषु 4 उत्तमो-मुख्यो नमस्काराख्यो मन्त्रः एते एव देवगुरुधर्ममन्त्रेषु पराः-श्रेष्ठाः सन्ति, अत एतानेव भजतेति शेषः, अपरं सर्वमपि आलं-अनर्थकं वस्तु मा 'जखहु 'त्ति अङ्गीकुरुत // 864 // ८६३-८६४-स्पष्टे / SHORTERS