________________ Rekhk**** तं सोऊणं कुमरो सत्थाहिवई पसत्थवत्थेहिं। पहिराविऊण संझासमये पत्तो नियावासं // 770 // चिंतेइ तओ कुमरो कह पिक्खिस्सं कुऊहलं एवं ? / अहवा नवययझाणं इत्थ पमाणं किमन्नेणं ? // 771 // इअ चिंतिऊण सम्मं नवपयझाणं मणमि ठावित्ता। तह झाइउं पवत्तो कुमरो जह तक्खणा चव // 772 // तत्पूर्वोक्तं श्रुत्वा कुमारः सार्थाधिपति प्रशस्तवस्त्रैः परिधाप्य सन्ध्यासमये निजावासं-प्राप्तः // 770 // ततः कुमारश्चिन्तयति-एतत्कुतूहलं-कौतुकं कथं प्रेक्षिष्ये-विलोकयिष्यामि ? अथवा अत्र-अस्मिन् कार्ये नवपदानां-अर्हदादीनां ध्यान प्रमाणमस्ति, अन्येन विमर्शन (किं?,न) किञ्चिदित्यर्थः // 771 // इति चिन्तयित्वा सम्यक नवपदध्यानं मनसि स्थापयित्वा कुमारः श्रीपालस्तथा तेन प्रकारेण ध्यातुं 18 प्रवृत्तो-यथा तत्क्षणादेव-तत्कालमेव // 772 // ७७०-अत्र साथाधिपतेः प्रशस्त्रवस्त्रारिधापनं सन्ध्यासमये गृहागमनं चैतन्प्रपञ्चगोपनार्थमितिभावः। ७७१-७७२-स्पष्टे / - - **