________________
ધર્મબિંદુપ્રકરણ
પહેલો અધ્યાય
સર્વ શુભ ક્રિયાઓ અટકી જવાનો પ્રસંગ થાય, અને તેથી તેને અધર્મ જ થાય. माविषे (पंया. 3-७) स्युंछ 3 - "माछवियानो विछ यतां गृहस्थनी धर्मनी અને વ્યવહારની બધી ક્રિયાઓ સીદાય. (= કેટલીક બિલકુલ બંધ થાય, કેટલીક જે રીતે થવી જોઈએ તે રીતે ન થાય.) સર્વથા નિઃસ્પૃહને તો સર્વ વિરતિ રૂપ સંયમ ४ योग्य छे." (3)
अथ कस्मात् न्यायत इत्युक्तमिति, उच्यते -
न्यायोपात्तं हि वित्तमुभयलोकहिताय ॥४॥ इति । न्यायोपात्तं शुद्धव्यवहारोपार्जितं हिर्यस्मात् वित्तं द्रव्यं निर्वाहहेतुः, किमित्याहउभयलोकहिताय, उभयोः इहलोक - परलोकरूपयोः लोकयोहिताय कल्याणाय संपद्यते
||४||
હવે “ન્યાયપૂર્વક' એમ શા માટે કહ્યું તે જણાવે છે :કારણ કે ન્યાયથી મેળવેલું ધન ઉભયલોકના હિત માટે થાય છે.
ન્યાય એટલે શુદ્ધ વ્યવહાર. ધન એટલે નિર્વાહનું કારણ દ્રવ્ય. ઉભય લોક એટલે આ લોક અને પરલોક. હિત એટલે કલ્યાણ. (૪)
एतदपि कुतः? इत्याह
अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ॥५॥
इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता- भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः ‘परद्रव्यद्रोहकार्ययम्' इत्येवं दोषसंभावनलक्षणा, भोग्यस्य पुनः 'परद्रव्यमिदमित्थमनेन भुज्यते' इत्येवंरूपा, ततस्तत्प्रतिषेधेन या अनभिशङ्कनीयता, तया उपलक्षितेन भोक्त्रा परिभोगात् स्नान - पाना - ऽऽच्छादना - ऽनुलेपनादिभिः भोगप्रकारैः
आत्मना मित्र - स्वजनादिभिश्च सह विभवस्योपजीवनात, अयमत्र भावः- न्यायेनोपार्जितं विभवं भुञ्जानो न केनापि कदाचित् किञ्चिदभिशङ्कयते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोकहितत्वं च विधिना सत्कारादिरूपेण, तीर्यते व्यसनसलिलनिधिः अस्मादिति तीर्थं पवित्रगुणपात्रपुरुषवर्गः दीनानाथादिवर्गश्च, तत्र गमनं प्रवेशः उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनम्, तस्मात्, चकारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा
-
૧૩