________________
ધર્મબિંદુપ્રકરણ
પાંચમો અધ્યાય
तथा
अनुचिताग्रहणम् ॥३०॥२९९॥ इति। अनुचितस्य साधुजनाचारबाधाविधायितयाऽयोग्यस्य अशुद्धपिण्ड-शय्यावस्त्रादेर्धर्मोपकरणस्य बाल-वृद्ध-नपुंसकादेश्चाप्रव्राजनीयस्य अग्रहणम् अनुपादानं कार्यमिति। यथोक्तम् - पिंडं सेज्जं च वत्थं च चउत्थं पायमेव य। अकप्पियं न इच्छेज्जा पडिगाहेज्ज कप्पियं ।।१७९।। (दशवै० ६.४७) अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु। पव्वावणाअणरिहा पन्नत्ता वीयरागेहिं।।१८०|| ते चामीबाले१ वुड्ढे२ नपुंसे ३ य जड्डे ४ कीवे ५ य वाहिए ६। तेणे ७ रायावगारी ८ य उम्मत्ते ९ य अदंसणे ।।१८१।। दासे ११ दुढे १२ य मूढे १३ य अणत्ते १४ जुंगिए १५ इय।
ओबद्धए १६ य भयगे १७ सेहनिप्फेडिया १८ इय ।।१८२।। गुब्विणी बालवच्छा य पव्वावेउं न कप्पइ ।।१८३।। (निशीथ ०) त्ति ।। तथा - पंडे १ कीवे २ वाइय ३ कुंभी ४ ईसालु ५ सउणी य ६। तक्कम्मसेवि ७ पक्खियमपक्खिए ८ तह सुगंधि ९ आसित्ते १० ।।१८४।। (निशीथ०) त्ति। एतत्स्वरूपं च निशीथाध्ययनात् ज्ञातव्यम् ।।३०।।
અયોગ્યનો સ્વીકાર ન કરવો. સાધુજનના આચારમાં બાધા કરનાર હોવાના કારણે જે અયોગ્ય હોય તે અશુદ્ધ આહાર-શયા-વસ્ત્ર આદિ ધર્મોપકરણનો અને દીક્ષા આપવાને અયોગ્ય બાલ-વૃદ્ધ-નપુંસક આદિનો સ્વીકાર ન કરવો. કહ્યું છે 3 - "मार, वसति, वस्त्र भने यो| पात्र मे ॥२ सयनीय (= अयोग्य) नईच्छ, स्पनीय अहए। ४३".
“પુરુષોમાં અઢારને, સ્ત્રીઓમાં વીસને અને નપુંસકોમાં દશને વીતરાગ भगवंता ीक्षा भावाने अयोग्य त्या छे.” (१८०) ते मा छ :
"पास, वृद्ध, नपुंस, ४, सीप, रोगी, यो२, २४ानो मारी, उन्मत्त, मशन, हस, दृष्ट, भूत, विहार, गित, अवध, मृत सने शैक्षनिरटि सासदार पुरुषोहीक्षा मापवाने अयोग्य छे." (१८१-१८२) "65 सदार દોષો સ્ત્રીના પણ સમજવા. વધારામાં સગર્ભા અને સબાલવત્સા સ્ત્રી દીક્ષા
૨૫૭