________________
ઘર્મબિંદુપ્રકરણ
આઠમો અધ્યાય
જન્મરહિતને ઉંમરની હાનિરૂપ જરા આવતી નથી. (૩૫)
एवं च
न मरणभयशक्तिः ॥३६॥५१७॥ इति। नेति प्रतिषेधे मरणभयस्य प्रतीतरूपस्य संबन्धिनी शक्तिः बीजरूपेति ।।३६।। અને એ રીતે મરણભયનું બીજ પણ રહેતું નથી. (૩૬)
तथा
न चान्य उपद्रवः ॥३७॥५१८॥ इति॥ न च नैव अन्यः तृष्णा - बुभुक्षादिः उपद्रवो व्यसनम् ।।३७|| तथा भूप - तरस वो३ 05:५ २तुं नथी. (३७)
तर्हि किं तत्र स्यादित्याशङ्क्याह
विशुद्धस्वरूपलाभः ॥३८॥५१९॥ इति। विशुद्धं निर्मलीमसं यत् स्वरूपं तस्य लाभः प्राप्तिः ।।३८।। તો પછી ત્યાં શું હોય એવી આશંકા કરીને તેનો ઉત્તર કહે છે - त्यो विशुद्ध स्व३५नी प्राप्ति थाय छे. (3८)
तथा
आत्यन्तिकी व्याबाधानिवृत्तिः ॥३९॥५२०॥ इति । अत्यन्तं भवा आत्यन्तिकी व्याबाधानिवृत्तिः शारीर - मानसव्यथाविरहः ।।३९।। तयारी न थाय ते शत २४ - मानसि पीनी वि२६ थायछ. (36)
तामेव विशिनष्टि
सा निरुपमं सुखम् ॥४०॥५२१॥ इति । सा आत्यन्तिकी व्याबाधानिवृत्तिः निरुपमम् उपमानातीतं सुखम् ॥४०।। પીડાના વિરહને જ વિશેષ રૂપે કહે છે :
"3७८