________________
भगवतीसत्रे नयश्च व्यवहारनयस्य गौडः फाणितगुडः, नैश्चयिकनयस्य पञ्चवर्णः द्विगन्धः पञ्चरसः अष्टस्पर्शः प्रज्ञप्तः । भ्रमरः खलु भदन्त ! कतिवर्णः पृच्छा गौतम ! अत्र खलु द्वौ नयौ भवतः तद्यथा निश्चयनयश्च व्यवहारनयश्च कृष्णो भ्रमरः निश्चयनयस्य पञ्चवर्णों यावदष्टस्पर्शः प्रज्ञप्तः। शुरुपिच्छः खलु भदन्त ! कतिवर्ण:० एवमेव नवरं व्यवहारनयस्य नीलः शुकपिच्छ!, नैश्चयिकनयस्य पञ्चवर्णः शेष तदेव । एवमेतेन अमिलापेन लोहिता मंनिष्ठिका पीता, हरिद्रा, शुक्ला, शंखा, मुरभिगन्धः कोष्ठः, दुरभिगन्धं मृतकशरीरम् तिक्तो निम्बः, कटुका सुण्ठी कपायः कपित्थः आम्राआम्लाः मधुरः खण्डः कर्कशो बत्रा, मृदुकं नवनीतम्, गुरुकम् अयः, लघुकं पत्रम्, शीतो हिमः, उष्णोऽग्निकायः, स्निग्ध तेलम् । क्षारः खलु भदन्त ! पृच्छा गौतम ! अत्र द्वौ नयौ भवतः तपथा निश्चयनयश्च व्यवहारनयश्च व्यवहारनयस्य रूक्षः क्षार: नैनश्चयिकनयस्य पञ्चवर्णाः यावदष्टस्पाः प्रज्ञप्ताः ।।५० १॥
टीका--'फाणियगुडे णं भंते !' फाणितगुडः खल भदन्त ! फाणितेति देशीशब्दः तदर्थश्च द्रवत्व तथा च द्रवत्वगुणवान् गुडः फालितगुडः स च 'कइचन्ने कतिवर्णः-कतिवर्णवान् तथा 'कइरसे' कतिरस कियन्तो रसास्तत्र वर्तन्ते
छहा उद्देशेका प्रारम्भ पंचम उद्देशक में सचेतन असुरकुमारों में अनेक अनेक स्वभा. वता कही गई है। अब इस छठे उद्देशक में सचेतन और अचेतन जो गुड आदिक हैं उनमें स्वभावता कही जाती है इसी संबंध को लेकर इस छठे उद्देशक को प्रारम्भ किया जा रहा है इसका सर्व प्रथम सूत्र 'फाणियगुडे णं' इत्यादि है! 'फाणियगुडे णं भंते ! कावण्णे कहगंधे कारसे कइफासे पन्नत्ते' इत्यादि।
दीकार्थ-इल सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है कि 'फाणिय गुडे णं भंते ! कतिवन्ने' फाणित यह देशीयशब्द है इसका अर्थ द्रवता
છ ઉદેશાને પ્રારંભપાંચમાં ઉદ્દેશામાં સચેતન અસુરકુમાર દેવામાં અનેક–અનેક સ્વભાવપણુ કહ્યું છે. હવે આ છઠ્ઠા ઉદ્દેશામાં સચેતન અને અચેતન જે ગેળ વિગેરે છે, તેમાં અનેક સવભાવપણું કહેવામાં આવશે. તે સંબંધથી આ છ ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
"फाणियगुडेणं भंते ! कइवण्णे, कइ गधे, कइरसे, कइफासे" त्याह
Al-AL सूत्रथा गौतम स्वामी.मे प्रभुन से पूछ्यु छे ४-"फाणिय गुडेणं भंते ! कइवन्ने" "शशित देशाय श६ छे. मन म पता