Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०४ उ०३ सू०३० कन्थकदृष्टान्तेन पुरुषजातनिरूपणम् १६५५
अथ पुरुषदार्शन्तिकमाह" एवामेव चत्तारि पुरिसजाया '' इत्यादि-एवमेव-कन्थकवदेव पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-एक:-कश्चित् पुरुषः आकीर्णः-पूर्व विनयादिगुणैाप्तो भवति, स पश्चादपि आकोण:-तैः सम्पन्न एव भवति । इति प्रथमः । १ । तथा-एकः पूर्वमाकीणः सन्नपि पश्चात् खलुङ्गः-अविनीतो भवति, इति द्वितीयः । २ । तथा-एकः पूर्व खलुङ्कः-अविनोतः सन्नपि पश्चाद् आकीर्णः विनयादिगुणव्याप्तो भवति । इति तृतीयः । ३ । तथा-एकः पूर्वमपि खलुङ्कः पश्चादपि खलङ्क एव तिष्ठतीति चतुर्थः । ४। इत्याशयेनाऽऽह-" चउभंगो" इति-उक्तक्रमेण चतुर्भङ्गी बोध्या ।१।
पुनः कन्थकदृष्टान्तमूत्रम्"चत्तारि कंथगा " इत्यादि-कन्यकाः चत्वारः प्रज्ञप्ताः, तद्यथा-एकःकश्चिदश्वाकीर्णः-पूर्व विनयवेगादिगुण सम्पन्नः पश्चादपि स आकोर्णतया-तैर्गु भी ऐसा ही है-कि कोई पुरुष तो ऐसा होता है कि पहिले भी विनयादि गुणोंसे रहित होता है और बाद में भी वह विनयादि गुणोंसे युक्त बना रहता है १ तथा-कोई एक पुरुष ऐसा होता है जो पहिले तो-आकीर्ण होता है बिनयादि गुणोंसे सहित होता है पर बादमें वह खलुङ्क-अविनीत हो जाता है २, तथा कोई एक पुरुष ऐसा होता है जो पहिले तो खलङ्क अविनीत होता है पर यादमें आकीर्ण यिनयादि गुणों से सहित हो जाता है ३, और कोई एक पुरुष ऐसा होता है जो पहिले भी और बाद में भी खलङ्क अधिनीत का अविनीत ही बना रहता है १
द्वितीय सूत्र में जो कन्धक चतुभंगी कही गई है उसका सारांश ऐसा है-कि कोई एक अश्व ऐसा होता है जो पहिले विनय वेगादि
દાર્જીન્તિક પુરુષ સ્ત્રમાં પણ એજ પ્રકારના ચાર ભાંગા બને છે તે ચારે ભાંગાનું હવે સ્પષ્ટીકરણ કરવામાં આવે છે–
(૧) કોઈ એક પુરુષ એવો હોય છે કે જે પહેલાં પણ વિનયાદિ ગુણોથી યુક્ત હોય છે અને પછી પણ વિનયાદિ ગુણોથી યુક્ત જ રહે છે. (૨) કોઈ એક પુરુષ પહેલાં તે આકીર્ણ (વિનયાદિ ગુણોથી સંપન્ન) હોય છે પણ પાછળથી ખલુંક (વિનયાદિ ગુણેથી રહિત) થઈ જાય છે. (૩) કઈ એક પુરુષ પહેલા ખલક (વિનયાદિ ગુણોથી રહિત) હેાય છે, પણ પાછળથી આકીર્ણ (વિનયાદિ ગુણોથી યુક્ત) બની જાય છે. (૪) કોઈ એક પુરુષ પહેલાં ५४ प (मविनीत) डाय छे भने पछी ५ मा (मपिनात) या २३ छ.
બીજા સૂત્રના કપકના જે ચાર પ્રકાર કહ્યા છે તેનું સ્પષ્ટીકરણ આ
श्री. स्थानांग सूत्र :03