Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था०५ उ०१ सू०१० निग्रन्थानां महानिर्जरादिप्राप्तिकारणम् ५५३ ___ छाया-- पञ्चभिः स्थानः श्रमणो निनन्थो महानिर्जरो महापर्यवसानो भवति, तद्यथा-अग्लानः आचार्ययावृत्यं कुर्वाणः १, एवम् उपाध्यायवैयारत्त्यं कुर्वाणः २, स्थविरवैयावृत्त्यं कुर्वाणः ३. तपस्विवैयावृत्यं कुर्वाणः ४, ग्लानवैयावृत्यं कुर्वाणः ॥ ५॥ पञ्चभिः स्थानः श्रमणो निग्रंथो महानिर्जरो महापर्यवसानो भवति, तद्यथा-अग्लानः शैक्षयावृत्त्यं कुर्वाणः १, अग्लानः कुलवैयावृत्त्यं कुर्वागः २ अग्लानो गणवैयारत्त्यं कुर्वाणः ३, अग्लानः सङ्घयावृत्त्यं कुर्वाणः ४, अग्लानः साधर्मिकवैयावृत्त्यं कुर्वाणः ५ । सू० १०॥
टीका-'पंचहिं ठाणेहि ' इत्यादि
पञ्चभिः स्थानः कारणैः श्रमणो निग्रन्थो महानिर्जरः महती निर्जरा-कर्म क्षयो यस्य सः-बृहत्कर्मक्षयकारी, अतएव-महापर्यवसानः-महत्-आत्यन्तिकम् , पुनरुत्पत्यभावात् , तम् पर्यवसानम् अन्तो यस्य सः-अशुनर्जन्मा-तद्भवमोक्षगामी भवति । तान्येव स्थानान्याह-तद्यथा-अग्लान:-अखिन्न:-बहुमान युक्तः सन् आचार्यवैयावृत्त्यं धर्मोपग्रहकारिवस्तुभिर्भक्तादिभिरूपग्रहकरणं, तत्कुर्वाण इति प्रथम 'पंचहि जेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे ' इत्यादि टीकार्थ-श्रमण निन्ध पांच कारणोंसे महा निर्जरावाला और महापर्यव सानवाला होताहै, समस्त कर्मों का सर्वथा क्षयही मोक्षहै, और उसका अंशतः क्षय निर्जरा है, इस तरह निर्जरा मोक्षका पूर्वगामी अङ्ग है। महानिर्जरावाला होताहै. इसका तात्पर्यही यहहै, कि वह बृहत्कर्मक्षय करनेवाला होकर महापर्यवसानवाला होता है, तद्भवमोक्षगामी होता हैअपुनर्जन्मा होता है, वे पांच कारण इस प्रकारसे हैं अग्लान होकर आचार्यकी वैयावृत्ति करना १ आचार्यकी वैयावृत्ति करनेमें अग्लान - खेदखिन्न नहीं होना अर्थात् उस कार्यमें बहमान મેક્ષગામી થનારા ) થાય છે. टी-"पचहि ठाणेहि समणे निगंथे महानिज्जरे महापज्जवसाण" त्या- નીચેના પાંચ કારણોને લીધે શ્રમણ નિગ્રંથ મહાનિર્જરાવાળા અને મહાપર્યાવસનવાળો થાય છે. સમસ્ત કર્મોને સર્વથા ક્ષય થવો તેનું નામ જ મેક્ષ છે, તેમને અંશતઃ ક્ષય થો તેનું નામ નિજા છે. આ રીતે નિજર મેક્ષનું પૂર્વગામી અંગ છે. મોટા પ્રમાણમાં કર્મોને ક્ષય કરનારને મહાનિર્જરાવાળો કહે છે. આ પ્રકારને મહાનિ. રાવાળે જીવ જ મહાપર્યવસનવાળો–એ જ ભવમાં મોક્ષ પ્રાપ્ત કરનારે અપુનર્જન્મ હોઈ શકે છે. હવે તે પાંચ કારણે પ્રકટ કરવામાં આવે છે(૧) અગ્લાન ભાવે ( ખિન્નતા અથવા ખેદના પરિત્યાગપૂર્વક) આચાર્યનું વૈયાવૃત્ય કરવાથી તે મહાનિર્જરાવાળે અને મહાપર્યવસાનવાળો બની શકે છે. स्था०-७०
श्री. स्थानांग सूत्र :03