Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 633
________________ ६१७ सुधा टीका स्था० ५ उ. १ सू०२४ तीर्थङ्कराणां चवनादिनिरूपणम् afai | नेमिनाथस्य चित्रा । पार्श्वनाथस्य विशाखाः । तथा - वीरः = अन्तिमतीad वर्द्धमास्वामी पञ्चक हस्तोत्तरः- हस्तोपलक्षिता उत्तराः - हस्तोत्तराः, उत्तराफाल्गुन्य इत्यर्थः, च्यवनादि पञ्चकल्याणकत्वेन पञ्चकाः = पञ्चसंख्यका हस्तोत्तरा यस्य स तथाऽभवत् । भगवतो महावीरस्य च्यवनादि पञ्चकल्याणकमभिलापपूर्वकमाह - ' समणे भगवं ' इत्यादिना । श्रमणो भगवान् महावीरः पञ्चहस्तोत्तरोऽ भवत् । यथा पञ्चहस्तोत्तरोऽभवत्तथाह -' हत्थुत्तराहिं ' इत्यादिना । हस्तोत्तरासुच्युतः, च्युत्वा गर्भेऽवतीर्णः १, तस्मिन्नेव नक्षत्रे गर्भात् ब्राह्मणीगर्भात् गर्भान्तरं क्षत्रियागर्भं संहृतः=नीतः शक्राज्ञया हरिणैगमेषिदेवेन २। एवं जन्म ३ प्रव्रज्या ४ केवलज्ञानमातिषु ५ हस्तोत्तरा बोध्याः । निर्वाणं तु भगवतः स्वाति नक्षत्रे कार्तिकामा बोध्यम् ॥ सू० २४ ॥ । इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषा कलितललितकलापालापक- प्रविशुद्ध गद्यपद्य नैकग्रन्थ निर्मापक - वादिमानमर्दक - श्रीशाहू छत्रपति कोल्हापुर राजप्रदत्त 'जैनशास्त्राचार्य ' पदभूषित - कोल्हापुरराजगुरु बालब्रह्मचारी- जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री -- घासीलालवतिविरचितायां ' स्थानाङ्गसूत्रस्य ' सुधाख्याया व्याख्यां पञ्चमस्थानस्य प्रथमोद्देशः सम्पूर्णः ॥ ५-१ ॥ हुए हैं । नेमिनाथके चित्रा नक्षत्रमें पांचों कल्याणक हुए है। पार्श्वना के पाँचों कल्याणक विशाखा नक्षत्र में हुए हैं, तथा अन्तिम तीर्थंकर वीर प्रभुके पांचों कल्याणक उत्तराफाल्गुनी नक्षत्र में हुए हैं। " समणे भगवं महावीरे " इत्यादि सूत्रका अर्थ स्पष्ट है - यही सब विषय इन गाथाओं द्वारा प्रकट किया गया है - " पउमप्पहस्स चित्ता" इत्यादि । वीरनाथ भगवान् हस्तोत्तरा नक्षत्रमेंही-उत्तरा फाल्गुनी नक्षत्र में ही चवकर गर्भ में आये, उसी नक्षत्र में वे ब्राह्मणी के गर्भ से क्षत्रियाणी के गर्भ में रखे गये यह कार्य इन्द्रकी आज्ञासे हरिणैगमेषी देवने किया भगवान् के પાર્શ્વનાથ ભગવાનના પાંચ કલ્યાણકે વિશાખા નક્ષત્રમાં થયા હતાં તથા અન્તિમ તીર્થંકર મહાવીર પ્રભુના પાંચે કલ્યાણક ઉત્તરા ફાલ્ગુની નક્ષત્રમાં થયા હતાં. मेवात नीयेनी गाथाओं द्वारा स्पष्ट करवामां भावी छे" समणे भगवं महावीरे " इत्यादि. या गाथाओं अर्थ सुगम छे. 66 पउमपहस्त्र चित्ता " छत्याहि વીરનાથ ભગવાન હસ્તાત્તરા નક્ષત્રમાં જ–ઉત્તરા ફાલ્ગુની નક્ષમાં જ ચ્યવીને માતાના ગર્ભમાં આવ્યા હતા. એ જ નક્ષત્રમાં તેમને બ્રાહ્મણીના ગર્ભમાંથી ત્રિશલા ક્ષત્રિયાણીના ગર્ભમાં મૂકવામાં આવ્યા હતા. તે કા ઇન્દ્રની આજ્ઞાથી હરિણૈગમેષી દેવે કર્યુ” હતું. ભગવાનના જન્મ સમયે, ભગ स्था०-७८ શ્રી સ્થાનાંગ સૂત્ર : ૦૩

Loading...

Page Navigation
1 ... 631 632 633 634 635 636