Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 581
________________ सुधा टीका स्था० ५ उ०१ सू०१२ पञ्च विग्रहस्थानादिनिरूपणम् ५६५ दीनि, भावतो ज्ञानादीनि अत्र भावरत्नाधिकाराद् रत्नैः-ज्ञानादिभिः व्यवहरतीति रात्निकः, तम् अनतिक्रम्य यथारात्निकं, तस्य भाषस्तत्ता तया, पर्यायज्येष्ठानुसारेणेत्यर्थ, कृतिकर्म-वन्दनकं न सम्यक् प्रयोक्त अन्तर्भावितण्यर्थत्वात् प्रयोजयित भवतीति द्वितीयं स्थानम् २। तथा-आचार्योपाध्यायं यानि श्रुतपर्यवजातानि-मूत्रार्थप्रकारान् सूत्रभेदान् धारयति अवगच्छति तानि काले काले यथावसरं नो सम्यक् प्रवाचयित-पाठयित् भवतीति तृतीय स्थानम् ३, सम्पति ' आचार्येण उपाध्यायेन च कस्मै कस्य सुत्रस्य अनुप्रवाचना दातव्या' इति प्रोच्यते । तथाहि-त्रिवर्षपर्यायेभ्यः साधुभ्य आचारकल्पनामा. ध्याय अपने गणमें पर्याय ज्येष्ठके अनुसार वन्दना आदि कृतिकर्मका सम्यक् रीतिसे प्रयोक्ता-करानेवाला नहीं होता है, उस आचार्य उपा ध्यायके गणमें कलहको उत्पन्न करानेवाला यह द्वितीय कारण है २। तृतीय कारण ऐमा है-"आचार्योपाध्यायं गणे यानि श्रुतपर्यवजातानि धारयति तानि काले काले नो सम्धक अनुप्रवाचयिता भवति ३ " कि जो आचार्य और उपाध्याय जिन श्रुतपर्यवजनोंको-सूत्रार्थ प्रकारोंकोसूत्र भेदोंको जानता है, उनको वह यदि समय २ पर अच्छी तरहसे अपने शिष्योंको नहीं पढाता है, तो इससे भी आचार्य या उपाध्याय के गणमें कलहको उत्पन्न करानेवाला यह तृतीय कारण है, अब आचार्य और उपाध्यायको किस शिष्यके लिये किस सूत्रकी अनुप्रवाचना देनी चाहिये, यह प्रकट किया जाताहै-तीन वर्षकी जिसकी दीक्षा पर्याय हो गई है, ऐसे साधुके लिये आचारकल्प नामक अध्यપિતાના ગણમાં દીક્ષા પર્યાયની અપેક્ષાએ જયેષ્ઠતા અનુસાર વંદણ આદિ કતિકર્મનું સારી રીતે પાલન કરાવનારા હોતા નથી, તેમના ગણમાં કલહ ઉત્પન્ન થવાનો સંભવ રહે છે. त्री ४।२६-" आचार्योपाध्यायं गणे यानि श्रुतपर्यवजातानि धारयति तानि काले काले नो सम्यक् अनुप्रवाचयिता भवति" २याय भने 6. ધ્યાય જે શ્રુત પર્યવ જાતને-જે સૂત્રાર્થ પ્રકારેને-જે સૂત્ર ભેદને જાણે છે, પણ પિતાના શિષ્યોને ગ્ય સમયે તેને સારી રીતે અભ્યાસ કરાવતા નથી, તે આચાર્ય અને ઉપાધ્યાયના ગણમાં પણ કલહ ઉત્પન્ન થવાને સંભવ રહે છે. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે આચાય અથવા ઉપાધ્યાયે કયા શિષ્યને ક્યારે કયા સૂત્રની અનુપ્રવાચના દેવી જોઈએ, એટલે કે કયા શાસન અભ્યાસ કરાવવું જોઈએ— श्री स्थानां। सूत्र :03

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636