Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
स्थानाङ्गसूत्रे गणे अनापृच्छयवारि-अनापृच्छय-अपृष्ट्वा चरतीत्येवं शीलं भवति, नो आपृच्छयचारि-पृष्ट्वाचरणशीलं न भवति । आचार्य उपाध्यायश्च गणम् अपृष्ट्वैव क्षेत्रान्तरसंक्रमणशीलो भवति, न तु पृष्ट्रत्यर्थः । इति पञ्चमं स्थानम् ५। एतद्वषरीत्येन आचार्योपाध्यायोगणविषये पञ्च अव्युद्ग्रहस्थानानि=अक्लेशकरस्थानानि पाह-' आयरियउवज्झायस्स णं गणंसि पंच अवुग्गहट्ठाणा पणत्ता' इत्यादि। व्याख्या सुगमा ॥सू० १२।। उपाध्याय गणमें ग्लान एवं शैक्षके वैयावृत्त्यके प्रति स्वयं अच्छी तरहसे प्रयत्नशील नहीं होता है, उस आचार्य और उपाध्यायके गणमें यह चौथा कलहका कारण है । पांचवां कलहका कारण--" आचार्यो पाध्यायं गणे अनापृच्छयवारि चापि भवति, नो आपृच्छयचारि" ऐसा है, कि यदि आचार्य और उपाध्याय गणमें विना पूछेही क्षेत्रान्तरमें गमनशील होता है, पूछ करके गमनशील नहीं होता है, तो यह भी गणमें कलह उत्पन्न करनेका पांचवां कारण है, इन पूर्वोक्त कारणोंसे विपरीत जो पांच कारण है, वे गणमें अव्युद्ग्रहके स्थान है-अक्लेशके कारण हैं, शांति और संपके कारण हैं। "आयरिय उवज्झायस्स गं गणंसि पंच अबुग्गहट्ठाणा पण्णत्ता" इत्यादिकीव्याख्या सुगम है ॥ सू० १२ ॥ જે આચાર્ય અથવા ઉપાધ્યાય ગણને ગ્લાન ( વ્યાધિગ્રસ્ત) અને શિક્ષ (બાલદીક્ષિત) ના વૈયાવૃત્ય માટે જાતે જ સારી રીતે પ્રયત્નશીલ હોતા નથી, તે આચાર્ય અથવા ઉપાધ્યાયના ગણમાં કલહ ઉત્પન્ન થવાની સંભાવના રહે છે.
४ाउनु पायभु २५-" आचार्योपाध्याय गणे अनापृच्छयचारि चापि भाति नो आपच्छयचारि" सायाय अथवा उपाध्याय ने अपने ५७या बिना શ્રેત્રાન્તરમાં ગમનશીલ રહે છે. ગણના અન્ય સાધુઓને પૂછીને ગમનશીલ થતા નથી, તે એવી પરિસ્થિતિમાં પણ તેમના ગણમાં કલહ ઉત્પન્ન થવાને लव २७ छे.
આ પાંચ કારણેથી વિપરીત કારણોને લીધે ગણમાં અકલેશનું વાતા. १२॥ २७ छ, मेरो गम शान्ति टी २७ छ. “ आयरिय उवज्झायः रसणं गणंसि पंच अवुग्गहठ्ठाणा पण्णत्ता" इत्यादि सूत्रांनी व्याच्या सुगम छ ઉપર્યુક્ત પાંચ કારણેથી ઉલટાં પાંચ કારણોને લીધે ગણમાં શાન્તિ જળવાઈ २७ छ, मेम समन. ॥ सू. १२ ॥
श्री. स्थानांग सूत्र :03