Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 621
________________ सुधा टीका स्था०५ उ०१ सू०२३ हेत्वहेत्वोः स्वरूपनिरूपणम् मिथ्याष्टिमपेक्ष्यैव प्रकारान्तरेण पुनः पञ्च हेतूनाह-हेतवः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-हेतुना-धूमादिना अनुमेयमर्थ न जानातिम्सम्यकूतया नावगच्छति । एक्मन्येऽपि चत्वारो भावनीयाः। यो हि हेतुना असम्यग्ज्ञानादिमान् भवति सोऽपि हेतुरेव बोध्य इति ५। अथ सम्यग्दृष्टयपेक्षया हेतोः पञ्चविधत्वमाहहेतवः पञ्चविधाः प्रज्ञप्ताः । तद्यथा-हेतुं-धूमादि जानाति-सम्यग्दृष्टित्वात विशेपतः सम्यगवगच्छति । हेतुं पश्यति सामान्यतः सम्यगवगच्छति । हेतु बुध्यतेसम्यश्रद्धत्ते । हेतुम् अभिगच्छति-साध्यसिद्धौ व्यापारणात् सम्यक् प्राप्नोति । तथा-हेतुं छद्मस्थमरणं म्रियते-हेतुः-अध्यवसानादिमरणकारणं, तद्योगान्मरणमपि हेतुः, तम् अध्यवसानादियुक्तं छमस्थमरणं म्रियते-करोति । छद्मस्थो हि सम्यग्दृष्टित्वादज्ञानमरणं न करोति, अनुमातृत्वाच केवलिमरणं न करोति । इति ग्ज्ञान रहित होकर अज्ञानमरण अज्ञानावस्थामें मरण करता है, यह पांचवां हेतु है, ___अब पुनः मिथ्यादृष्टिकी अपेक्षा करकेही प्रकारान्तरसे पुनः सूत्रकार पांच हेतुओंका कथन करते हैं-जो धूमादिरूप हेतुद्वारा अनुमेयरूप अर्थको अच्छी तरहसे नहीं जानता है १। इसी प्रकारसे चार और भी हेतु जानना चाहिये तथा जो हेतुद्वारा असम्यक् ज्ञानादिवाला होता है, वह भी हेतु ही है, ऐसा यह पांचवां हेतु है। सम्यग्दृष्टिकी अपेक्षा हेतुकी पंच प्रकारता इस प्रकारसे है-जो सम्यग्दृष्टि होनेसे धूमादिरूप हेतुको विशेष रूपसे अच्छी तरह जानता है १, सा. मान्य रूपसे जो हेतुको अच्छी तरहसे देखताहै २, हेतुकी सम्यक रूपसे श्रद्धा करता है ३, साध्य सिद्धि में हेतुको अच्छी तरहसे प्रयुक्त करता है४, ऐसे ये चार स्थानहैं, और अध्यवसान आदिसे युक्त छद्मस्थमरणको जो करता है, क्योंकि छद्मस्थ सम्यग्दृष्टि होनेसे अज्ञानमरण नहीं પામે છે, આ પાંચમે હેતુ છે. હવે સૂત્રકાર મિથ્યાષ્ટિની અપેક્ષાએ પાંચ હેતુઓનું અન્ય પ્રકારે કથન કરે છે–(૧) જે ધૂમાદિ રૂપ હેતુ દ્વારા અનુમેય રૂપ (અનુમાન કરવા રૂપ) અર્થને સારી રીતે જાણતા નથી. એ જ પ્રમાણે અન્ય ચાર હેતુઓ પણ સમજવા જોઈએ તથા જે હેતુ દ્વારા અસમ્યક જ્ઞાનાદિવાળે હોય છે તે પણ હેતુ જ છે, એ પાંચ હેતુ છે. सभ्यष्टिनी अपेक्षा उतुना पांय २ नीय प्रमाणे छ-(1) સમ્યગ્દષ્ટિ હેવાથી ધૂમાદિ રૂ૫ હેતુને વિશેષ રૂપે-સારી રીતે જાણે છે. (૨) સામાન્ય રૂપે જે હેતુને સારી રીતે દેખે છે. (૩) જે હેતુની સમ્યક રૂપે શ્રદ્ધા अरे छे, (४) साध्य सिद्वमा तुने सारी रात प्रयुत ४२ छे. (५) मध्य. વસાન આદિથી યુક્ત છદ્મસ્થમરણ જે પ્રાપ્ત કરે છે, કારણ કે છદ્મસ્થ સમ્ય श्री.स्थानांगसूत्र:03

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636