Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 619
________________ सुघा टीका स्था०५ उ०१ २०२३ हेत्वहेत्वाः स्वरूपनिरूपणम् ६०३ णाणे १, अणुत्तरे दंसणे २, अणुत्तरे चरित्ते, ३ अणुत्तरे तवे ४, अणुत्तरे वीरिए ५॥ सू० २३ ॥ __ छाया-पञ्च हेतवः प्रज्ञप्ताः तद्यथा-हेतुं न जानाति १, हेतुं न पश्यति २, हेतुं न बुध्यते ३, हेतुं नाभिगच्छति ४, हेतुमज्ञानमरणं म्रियते ५। पञ्च हेतवः प्रज्ञप्ताः, तद्यथा-हेतुना न जानाति, यावत् हेतुना अज्ञानमरणं म्रियते । पञ्च हेतवः प्रज्ञप्ताः, तद्यथा-हेतु जानाति यावत् हेतुं छद्मस्थमरणं म्रियते । पञ्च हेतवः प्रज्ञप्ताः, तद्यथा-हेतुना जानाति यावत् हेतुना छमस्थमरणं म्रियते । पञ्च अहेतवः प्रज्ञप्ताः, तद्यथा-अहेतुं न जानाति यावत् अहेतुं छद्मस्थमरणं म्रियते । पञ्च अहेतवः प्रज्ञप्ताः, तद्यथा-अहेतुना न जानाति यावत् अहेतुना छअस्थमरणं म्रियते । पश्च अहेतवः प्रज्ञप्ताः, तयथा अहेतुं जानाति यावत् अहेतुं केवलिमरणं म्रियते । पश्च अहेतवः प्रज्ञप्ताः, तद्यथा-अहेतुना जानाति यावत् अहेतुना केवलिमरणं म्रियते । केवलिनः पञ्च अनुत्तराणि प्रज्ञप्तानि, तद्यथा-अनुत्तरं ज्ञानम् १, अनुत्तरं दर्शनम् २, अनुत्तरं चारित्रम् ३, अनुत्तरं तपः ४, अनुत्तरं वीयम् ५॥०२३॥ टीका-'पंच हेऊ' इत्यादि हिनोति-गमयति पमेयरूपमर्थ, हीयते-गम्यते प्रयेयरूपोऽर्थोऽनेनेति वा हेतुः-अमेयस्य अग्न्यादेः कारणं साध्याविनाभूतं धूमादिरूपं लिङ्गम् , तत्र वर्तमानाः अब सूत्रकार मिथ्यादृष्टि और सम्यग्दृष्टिमें से एक २ का आश्रय करके हेतुमें पांच प्रकारता और छद्मस्थ एवं केवलीमें से एक २ का आश्रय करके अहेतुमें पांच प्रकारता कहते हैं-- 'पंच हेऊ पण्णत्ता' इत्यादि सूत्र २३ ॥ टीकार्थ--हेतु पांच कहे गये हैं, प्रमेयरूप अर्थको जो कहता है, वह हेतु है, अथवा-प्रमेयरूप अर्थ जिसके द्वारा जाना जाता है, वह हेतु है, ऐसा हेतु अपने साध्य के साथ अविनाभाव सम्बन्धवाला होता है, जैसे धूमरूप हेतु अपने साध्य अग्नि के साथ अविनाभाव सम्बन्ध હવે સૂત્રકાર મિથ્યાણિ અને સમ્યગૃષ્ટિ, એ પ્રત્યેકના હેતુમાં પાંચવિધતાનું અને છેવસ્થ અને કેવલીના અહેતુમાં પણ પંચવિધતાનું કથન 3रे छ. “पंच हेऊ पण्णत्ता" त्याह ટકાથ-હેતુ પાંચ કહ્યા છે. પ્રમેય રૂ૫ અર્થને જે કહે છે તે હેતુ છે. અથવા પ્રમેય રૂ૫ અર્થ જેના દ્વારા જાણી શકાય છે, તે હેતુ છે. એ હેતુ પિતાના સાધ્યની સાથે અવિનાભાવ સંબંધવાળા હોય છે. જેમકે ધૂમરૂપ હેતુ પિતાના श्री स्थानांग सूत्र :०३

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636