Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 624
________________ ६०८ स्थानाङ्गसूत्रे अथ केवल्यपेक्षयापश्चाहे तूनाह-अहेतवः पञ्च प्रज्ञप्ताः, तद्यथा-अहेतुं जानाति केवलि. त्वेन अनुमानाव्यवहारित्वाद् धूमादिकम् अहेतुं अहेतुभावेन प्रत्यक्षतया जानाति । धूमादिकम् अहेतुभावेन यो जानाति सोऽप्यहेतुरेव । एवम् अहेतुं पश्यति, अहेतुं. बुध्यते, अहेतुम् अभिगच्छति-इति स्थानत्रयमपि बोध्यम् । तथा-अहेतुम्उपक्रमाभावात् हेतुरहितं यथास्यात्तथा केवलिमरणम्-अनुमानाव्यवहारित्वात् केवलिनो यन्मरणं त्रियते-करोति, इति पञ्चमं स्थानम् । केवल्पपेक्षयैव पुनः छद्मस्थमरणसे मरता है, सम्यग्दृष्टियोंकी अपेक्षासे पुनः अहेतुके पांच प्रकार इस प्रकारसे हैं-" अहेउणा न जाणइ जाव अहे उणा छ उमत्थमरणं मरइ " जो हेतुके अभावसे अहेतुसे-कथश्चित् जानता है, वह भी अहेतुही है, इसी तरहसे न पश्यति न बुध्यते नाभिगच्छति" इन तीन स्थानोंको भी समझना चाहिये, तथा उपक्रमके अभावसे जो छद्मस्थमरणसे मरता है, यह पांचवां स्थान है, अब केवलीकी अपेक्षासे पांच अहेतु प्रकट किये जाते हैं." अहेतुं जानाति " जो केवली होने से अनुमानसे व्यवहार करता नहीं है, वह धूमादिकको अहेतुभावसे प्रत्क्षरूपसे जानता है, सो वह भी अहेतुही है, इसी प्रकारसे "अहेतुं पश्यति अहेतुं बुध्यते अहेतुं अभिगच्छति " ये तीन स्थान भी समझ लेना चाहिये तथा-"अहे उणा छ उमत्थमरणं मरेइ" जो उपक्रमके अभा. बसे हेतुरहित हुए केवली मरणसे मरता है, अनुमानसे अव्यवहारकर्ता होनेसे केवलीका जो मरण है, उस मरणसे जो मरता है, वह - સમ્યગ્દષ્ટિઓની અપેક્ષાએ અહેતુના પાંચ પ્રકારો આ પ્રમાણે પણ मतान्या छ-" अहे उणा न जाणइ जाव अहे उणा छउमत्थमरण मरेइ” रे હેતુના અભાવમાં અહેતુ વડે થોડું થોડું જાણે છે, તે પણ અહેતુ જ છે. से प्रमाणे “ न पश्यति, न बुध्यते, नाभिगच्छति ॥ २॥ १ स्थानाने પણ સમજી લેવા, તથા ઉપક્રમને અભાવે જે છદ્મસ્થ મરણથી મરે છે તે પાંચમ સ્થાન છે. હવે કેવલીની અપેક્ષાએ પાંચ અહેતુ પ્રકટ કરવામાં આવે - अदेत जानामि" २ वटी पाथी मनुभानथी व्य१७२ ४२त। નથી, તેઓ ધૂમાદિકને અહેતુ ભાવે પ્રત્યક્ષ રૂપે જાણે છે, તે તે પણ અહે. तर छ. मे ४ प्रमाणे “ अहेतु पश्यति, अहेतु' बुध्यते, अहेतु अभिगच्छति" मात्र स्थान ५९] सम सेवा नसे. तथा “ अहे उणा छ उमत्थमरणं मरेइ" જે ઉપક્રમના અભાવે હતુરહિત થઈને કેવલિમરાથી મરે છે, એટલે કે અનુમાન વડે અવ્યવહાર કર્તા હોવાથી કેવલીનું જે મરણ છે, તે મરણથી જે મરે છે, તે અહેતુનું પાંચમું સ્થાન સમજવું. श्री स्थानां। सूत्र :03

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636