Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 620
________________ ६०४ स्थानाङ्गसूत्रे पुरुषा अपि तदुपयोगानन्यत्वाद् हेतवः ते च पञ्चविधाः प्रज्ञप्ताः, तद्यथाहेतु-धूमादि न-नत्रः कुत्सार्थत्वात् असम्यकू जानाति-सम्यक्तया नावबुध्यते । तथा-हेतुं न पश्यति-धूमादिमसम्यक् पश्यति । अत्रापि नत्र कुत्सार्थः । एवमग्रेऽपिबोध्यम् । हेतुं न बुध्यते असम्यक् श्रद्धत्ते, बोधेः श्रद्धानपर्यायत्वात् । हेतुं न समभिगच्छति भवनिस्तरणकारणतया न पाप्नोति । इत्थं मिथ्याष्टिमपेक्ष्य चतुर्विधो हेतुरुक्तः। अथ तदपेक्षयैव पञ्चमं हेतुमाह-हेतुम् अध्यवसानादिहेतु युक्तत्वाद् हेतुम् अज्ञानमरणं म्रियते-करोति-मिथ्यादृष्टित्वेनासम्यग्ज्ञानत्वादिति वाला होता है, इस लिङ्गमें वर्तमान जो पुरुष हैं, वे भी हेतुके उपयोगसे अभिन्न होनेके कारण हेतुरूप होते हैं, ये पांच प्रकारके होते हैं-जो हेतुको नहीं जानता है, अर्थात् धूमादिरूप हेतुको जो असम्यक रूपसे जानता है, हेतुको सम्यक रूपसे नहीं जानता है १। तथा जो हेतुकोधूमादिरूप लिङ्गको असम्यक्रूपसे देखता है,२ इसी तरहसे आगे भी समझना चाहिये " हेतुं न बुध्यते " यहां बुध् धातु श्रद्धानार्थक है, अतः जो हेतु पर सम्यक श्रद्धा नहीं रखता है,३ " हेतुं नाभिगच्छति" और जो हेतुको " भवसे यह पार करानेवाला है" इस रूपसे प्राप्त नहीं करता है, इस प्रकारसे मिथ्यादृष्टिकी अपेक्षासे यह चार प्रकारका हेतु कहा है, ___ अब उसीकी अपेक्षा से पांचवां हेतु इस प्रकारसे है-" हेतुमज्ञानमरणं म्रियते ५" अध्यवसान आदि हेतुसे युक्त होने के कारण जो अज्ञानमरण करता है; मिथ्यादृष्टि होनेसे जो सम्यસાધ્ય અગ્નિની સાથે અવિનાભાવ સંબંધવાળે હોય છે. આ લિંગમાં વર્તમાન જે પુરુષે છે તેઓ પણ હેતુના ઉપયોગથી અભિન્ન હોવાને કારણે હેતુરૂપ હેય છે. તે પાંચ પ્રકારના હોય છે—(૧) જે હેતુને જાણતા નથી એટલે કે ધૂમાદિ રૂપ હેતુને જે અસમ્યફ રૂપે જાણે છે-હેતુને સમ્યફ રૂપે જાણ નથી. (૨) જે હેતુને ધૂમાદિ રૂ૫ લિંગને અસમ્યક રૂપે દેખે છે, એ જ પ્રમાણે मा ५५ सभा नस (3) हेतुं न बुध्यते मी 'सुधू' धातु श्रद्धा થક છે તેથી અહીં આ પ્રમાણે અર્થ થાય છે-“જે હેતુપર સમ્યફ શ્રદ્ધા રાખો नथी, (४) हेतु नाभिगच्छंति मने रे तुने लथी पा२ ४२|वना२ ३३ ગણતો નથી. આ પ્રમાણે મિદષ્ટિની અપેક્ષાએ ચાર પ્રકારના હેતુઓનું કથન કરીને હવે તેની જ અપેક્ષાએ પાંચમે હેતુ પ્રકટ કરવામાં આવે છે– " हेतुमज्ञानमरणं म्रियते " मध्यसन मा तुथी युक्त पाने को એટલે કે સમ્યગૃષ્ટિથી રહિત હોવાને કારણે જે અજ્ઞાનાવસ્થામાં જ મૃત્યુ श्री. स्थानांग सूत्र :03

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636