Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 608
________________ स्थानाङ्गसूत्रे जाय अहियासिस्संति ५। इच्चेएहिं पंचहि ठाणेहिं केवली उइण्णे परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा ॥ सू० २२ ॥ छाया--पञ्चभिः स्थानः छमस्थः खलु उदीर्णान् परीषहोपसर्गान् सम्यक् सहते क्षमते तितिक्षते अध्यास्ते, तद्यथा-उदीर्णकर्मा खलु अयं उन्मत्तकभूतः, तेन मे एष पुरुषः आक्रोशति वा अपहसति वा निश्छोटयति वा निर्भर्त्सयति वा बध्नाति वा रूणद्धिवा छविच्छेदं करोति वा प्रमारं वा नयति उपद्रवयति वा वस्त्रं या पतद्ग्रहं या कम्बलं या पादप्रोञ्छनं वा आच्छिनत्ति वा विच्छिनत्ति वा भिनत्ति बा अपहरति वा १। यक्षाविष्टः खलु अयं पुरुषः तेन मे एष पुरुषः आक्रोशति वा तथैव यावदपहरति वा २। मम च खलु तद्भववेदनीयं कर्म उदीर्ण भवति तेन मे एष पुरुषः आक्रोशति वा यावत् अपहरति वा ३। मम च खलु सम्यक असहमानस्थ अक्षममाणस्य अतितिक्षमाणस्य अनवासीनस्य कि मन्ये क्रियते ? एकान्तशो मया पापं कर्म क्रियते ४। मम च खलु सम्यक् सहमानस्य यावत् अध्यासीनस्य किं मन्ये क्रियते ? एकान्तशो मया निर्जरा क्रियते ५। इत्येतैः पञ्चभिः स्थानः छमस्थ उदीर्णान् परीपहोपसर्गान् सम्यक् सहते यावत् अध्यास्ते । पञ्चभिः स्थानः केवली उदीर्णान् परीषहोपसर्गान् सम्यक् सहते यावदध्यास्ते, तद्यथालिप्तचित्तः खलु अयं पुरुषः तेन मे एष पुरुष आक्रोशति बा तथैव यावत् अपहरति वा १। दृप्तचित्तः खलु अयं पुरुषः तेन में एष पुरुषो यावत् अपहरति वा २। यक्षाविष्टः खलु अयं पुरुषः, तेन मे एष पुरुषो यावत् अपहरति वा ३। मम च खलु तद्भववेदनीयं कर्म उदीर्ण भवति, तेन मे एष पुरुषो यावत् अपहरति या ४। मां च खल्लु सम्यक सहमानं क्षममाणं तितिक्षमाणम् अध्यासीनं दृष्ट्वा बहवोऽन्ये छअस्थाः श्रमणा निर्ग्रन्था उदीर्णान् उदीर्णान् परीषदोपसर्गान् एवं सम्यक् सहिष्यन्ते यावदध्यासिष्यन्ते ५। इत्येतेः पञ्चभिः स्थानः केवली उदीर्णान् परीपहोपसर्गान् सम्यक् सहते यावत् अध्यास्ते ॥ सू० २२ ॥ इन चिह्नींवाले राजा होते हैं, और ये इक्ष्वाकु आदि कुलोंमें जन्म वाले होते हैं, इनमेंसे जिस किसीने दीक्षा गृहीतकी होती है, वह सराग होता हुआ भी सत्त्व शक्तिकी अधिकतासे जिन वस्तुओंका अवलम्बन करके परीषह आदिको सहता है, उनका अब सूत्रकार ઉપર્યુક્ત ચિહ્નોવાળા રાજાઓ હોય છે. તેઓ ઈસ્લામુ આદિ કુળમાં ઉત્પન્ન થયેલા હોય છે. તેમનામાંથી જે કેઈએ દીક્ષા ગ્રહણ કરી હોય છે તે સરાગ હોવા છતાં પણ સર્વ શક્તિની અધિકતાને લીધે જે વસ્તુઓનું श्री. स्थानांग सूत्र :03

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636