Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 587
________________ सुधा टीका स्था.५३ .१ ५.१४ देवानां पञ्चविधत्वनिरूपणम् ५७१ भवति, लाघवम्-उपकरणतो गौरवत्रयत्यागतश्च, क्षान्तिः क्रोधनिग्रहतः तथामुक्तिः-लोभनिग्रहतो भवति इति ॥ मू० १३ ॥ ___आर्जवयुक्ता मरणानन्तरं प्रायो देवा भवन्तीति देवानां पञ्चविधत्वं 'पंचविहा जोइसिया' इत्यारभ्य ' ईसाणस्स णं' इत्यन्तेन सूत्रपश्चकेन पाह मूलम् -पंचविहा जोइसिया पण्णत्ता, तं जहा-चंदा ? सूरा २ गहा ३ नक्खत्ता ४ ताराओ ५।पंचविहा देवा पपणत्ता, तं जहा-भवियदव्व देवा १णरदेवा २ धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ॥ सू० १४ ॥ छाया-पञ्चविधा ज्योतिष्काः प्रज्ञप्ताः, तद्यथा-चन्द्राः १ सूर्याः २, प्रहा: ३ नक्षत्राणि ४, ताराः ५। पञ्चविधा देवाः, प्रज्ञताः, तद्यथा-भव्यद्रव्यदेवाः १, नरदेवाः २, धर्मदेवाः ३ देवाधिदेवाः ४, भावदेवाः ५॥ सू० १४॥ टीका-'पंचविहा' इत्यादि ज्योतिष्काः-ज्योतीपि-विमानभेदाः, तत्र भत्राः, देवविशेषा इत्यर्थः । ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-पञ्चविधत्वमेवाह-चन्द्राः सूर्या इत्यादि । तथावत्रयके त्यागसे लाघव होता है, क्रोध कषायके निग्रहसे क्षान्ति होती है, तथा लाभके निग्रहसे मुक्ति (निर्लोभता) होती है । सू० १३॥ आर्जवयुक्त जीव प्रायः मरणके बाद देव होते हैं, इसलिये सूत्र. कार अब "पंचविहा जोइसिया" यहांसे लेकर "ईसाणस्स णं" यहां तकके सूत्रपञ्चकसे उनकी पंच विधताका कथन करते हैं टीकार्थ-पंचविहा जोइसिया पण्णत्ता' इत्यादि सूत्र १४ ॥ विमानविशेषका नाम ज्योति है, इस ज्योतिमें जो देव होते हैं वे ज्यातिष्कदेव है, ये ज्योतिष्कदेव पांच प्रकार के कहे गये हैं-- લાઘવ ઉદ્દભવે છે, ક્રોધકષાયના નિગ્રહથી ક્ષાન્તિ ઉદ્ભવે છે અને લેભના નિગ્રહથી મુક્તિ ઉદ્દભવે છે. સૂ. ૧૩ છે આર્જવ યુક્ત જીવ સામાન્ય રીતે દેવની પર્યાયે ઉત્પન્ન થાય છે. તેથી वे सूत्रा२ ." पंचविहा जोइसिया" ! सूत्रथी न " ईसाणस णं " આ સૂત્ર પર્યન્તના પાંચ સૂત્રો દ્વારા દેવોની પંચવિધતા પ્રકટ કરે છે– टी-" पचविहा जोइसिया पण्णत्ता" त्याहવિમાન ભેદનું નામ તિ છે. તે જતિમાં જે દે હોય છે તેમને તિષ્ક દેવે કહે છે. તે તિષ્ક દેવના નીચે પ્રમાણે પાંચ પ્રકાર કહ્યા છે. श्री. स्थानांग सूत्र :03

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636