Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 601
________________ सुघा टीका स्था. ५ उ. १सू. १९ प्रतिघातनिरूपणम् छाया-शक्रस्य खलु देवेन्द्रस्य देवराजस्य आभ्यन्तरपरिषदो देवानां पश्च पल्योपमानि स्थितिः प्रज्ञप्ता। ईशानस्य खलु देवेन्द्रस्य आभ्यन्तरपरिषदो देवीनां पञ्च पल्योपमानि स्थितिः प्रज्ञप्ताः ॥सू०१८॥ टीका-'सकस्स गं" इत्यादि । व्याख्या स्पष्टा ॥ सू०१८ ॥ इत्थं देववक्तव्यता मोक्ता । दुष्टाध्यवसायवतः प्राणिनस्तु तद्गतिस्थित्या. दीनां प्रतिघातो भवतीति तन्निरूपणाय पाह मूलम्-पंचविहा पडिहा पण्णत्ता, तं जहा-गइपडिहा १, ठिइपडिहा २, बंधणपडिहा ३, भोगपडिहा ४, बलवीरियपुरिसकारपरक्कमपडिहा ॥ ५॥ सू० १९॥ छाया--पञ्चविधः प्रतिघः प्रज्ञप्तः, तद्यथा-गतिप्रतिघः १, स्थितिपतियः वन्धनप्रतिघः ३, भोगप्रतिषः ४, बलबीर्य पुरुषकारपराक्रमप्रतिषः५ सू१९ टीका-पंचविहा' इत्यादि प्रतिहननं प्रतिघः, 'अन्यत्रापि दृश्यते' इति सूत्रेण हन्धातो छ प्रत्यये न्यक्क्यादित्वात् कुत्वम् , प्रतिघात इत्यर्थः, स च पञ्चविधः प्रज्ञप्तः। तद्यथा 'सक्कस्स णं देविंदस्स देवरन्नो' इत्यादि सूत्र १८ ॥ सूत्रार्थ-देवेन्द्र देवराज शक्रकी आभ्यन्तर परिषदाके देवोंकी स्थिति पाच पल्योपम प्रमाण कही गई है, इसी प्रकार देवेन्द्र देवराज ईशानकी आभ्यन्तर परिषदाकी देवियां हैं, उनकी भी स्थिति पांच पल्पोपम प्रमाण कही गई है ॥ सू० १८ ॥ इस प्रकारसे देव वक्तव्यता कहकर अब सूत्रकार दुष्ट अध्ययसायवाले प्राणीके देवगतिका और उसकी स्थिति आदिका प्रतिघात होता है, इस बातकी अब प्ररूपणा करते हैं___ “ सक्कस्स णं देविदस्स देवरणो" त्याह સૂત્રાર્થ–દેવેન્દ્ર દેવરાય શક્રની આભ્યન્તર પરિષદના દેવોની સ્થિતિ પાંચ પત્યે પમ પ્રમાણુ કહી છે. એ જ પ્રમાણે દેવેન્દ્ર દેવરાય ઈશાનની આભ્યન્તર પરિપદાની દેવીઓની સ્થિતિ પણ પાંચ પલ્યોપમ પ્રમાણ કહી છે. સ. ૧૮ આ પ્રકારે દેવવક્તવ્યતાનું કથન કરીને હવે સૂત્રકાર દુષ્ટ અધ્યવસાયવાળા જીવોની દેવગતિને તથા તેમની સ્થિતિ આદિને જે પ્રતિઘાત થાય छ, ते नि३५० ४२ ७. " पंचविहा पाइहा पण्णत्ता" त्यास-७४ श्री स्थानांग सूत्र :03

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636