Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०२
स्थानाङ्गसूत्रे स एव चैनयिकम् , स्वार्थिक ठक् प्रत्ययोऽत्र विनयादित्वात्, तदेव मोक्षाय कल्पत इत्येवं वदन्तीत्येवं शीलाः बैनयिकवादिनः ४, एतेषां भेदसंख्या चेयम्__ " असियसय किरियाणं, अकिरियावाईण होइ चुलसीई ।
अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ १ ॥ छाया-~-" अशीति-शतं क्रियाणामक्रियावादिनां भवति चतुरशीतिः।
अज्ञानिनां सप्तषष्टिः वैनयिकानां च द्वात्रिंशत् ॥ १॥ तत्राशीतिशतम्-अशीत्यधिकं शतं क्रियाणां=क्रियावादिनाम्, अन्यत्सुगमम् इति । एषां स्वरूपमन्यतोऽवसे यम् ॥ सू० ७ ॥
पूर्व वादिसमवसरणानि निरूपितानि, सम्पति तान्येन चतुर्विंशतिदण्डकेनिरूपयितुमाह
मूलम् --णेरइयाणं चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा-किरियावाई जाय. वेणइयवाई ४ एवमसुरकुमाराणं वि जाव थणियकुमाराणं, एवं विकलिंदियवज्जं जाव येमाणियाणं
॥ सू० ८॥ ___ छाया-नैरयिकाणां चत्वारि यादिसमवसरणानि प्रज्ञप्तानि, तद्यथा-क्रियाजो उसका मण्डन करके उसे स्वीकार किये रहते हैं वे अज्ञानिकवादी हैं विनयकोही जो मोक्ष प्राप्तिका कारण मानते हैं वे वैनयिक हैं इनके भेदोंकी संख्या इस प्रकारसे है
" असियसयं किरियाणं " इत्यादि । क्रियावादियोंके भेद १८० हैं अक्रियायादियोंके ८४ हैं अज्ञानवादियोंके ६७ और वैनयिकवादियोंके ३२ हैं। इन सबका स्वरूप षट्दर्शन समुच्चय आदि ग्रन्थोंसे जान लेना चाहिये ।०७। નાસ્તિક છે. “અજ્ઞાન જ અતિ પ્રશસ્ય છે,” આ પ્રકારની માન્યતાવાળા અને તે માન્યતાનું પ્રતિપાદન કરનારા લેકેને અજ્ઞાનિકવાદી કહે છે. વિનયને જ જે લોકો મોક્ષપ્રાપ્તિનું કારણ માને છે તેમને નયિક કહે છે. તેમના ભેદની સંખ્યા નીચે પ્રમાણે છે –
" असियसय किरियाणं " त्याह-यापासीमाना १८० से छ, AS. થાવાદીઓના ૮૪ ભેદ છે, અજ્ઞાનીઓના ૬૭ ભેદ છે અને જૈનચિકેના ૩૨ ભેદ છે. આ બધાનું સ્વરૂપ ષદર્શન સમુચ્ચય આદિ ગ્રંથમાંથી સમજી લેવું જોઈએ. જે સૂ. ૭ |
श्री. स्थानांग सूत्र :03