Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
RE
स्थानाङ्गसूत्रे छाया-चतस्रः संज्ञाः प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा १, भयसंज्ञा २, मैथुनसंज्ञा ३, परिग्रहसंज्ञा ४ (१)
चतुर्भिः स्थानराहारसंज्ञा समुत्पद्यते, तद्यथा-अवमकोष्ठकतया १, क्षुधावेदनीयस्य कर्मण उदयेन २, मत्या ३, तदर्थोपयोगेन ४, (२) ____चतुर्भिः स्यानर्भयसंज्ञा समुत्पद्यते, तद्यथा-हीनसत्त्वतया १ भयवेदनीयस्य कर्मण उदयेन २ मत्या ३ तदर्थोपयोगेन ४ (३)। ___ चतुर्भिः स्थानैमैथुनसंज्ञा समुत्परते, तद्यथा-चितमांसशोणितनया १, मोहनीयस्य कर्मण उदयेन २ मत्या ३ तथर्थोपयोगेन ४ (४) ।
चतुभि स्यानैः परिग्रहसंज्ञा समुत्पद्यते, तद्यथा-अविमुक्ततया १, लोभये. दनीयस्य कर्मण उदयेन २ मत्या ३ तदर्थोपयोगेन ४ ॥ सू० २० ॥
टीका-' चत्तारि समाओ" इत्यादि-संज्ञानानि संज्ञाः-चेष्टा:-अभि. लाषा इति यावत् , ता असातवेदनीयमोहनीयकर्मोदगजन्यविकारयुक्ताः सत्य आहारादि संज्ञात्वं लभन्ते, इति ताश्चतस्रः प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा-आहारा. मिलापः १, भयसंज्ञा-भयमोहनीयजन्यो जीवपरिणामः२, मैथुनसंज्ञा-वेदोदयजनितो मैथुनाभिलाषः३, परिग्रहसंज्ञा-चारित्रमोहोदयजनितःपरिग्रहाभिलाषः४ इति(१)
उक्त प्रव्रज्या संज्ञाके वशसे इस प्रकार विचित्रतावाली होतीहै इसलिये अब सूत्रकार संज्ञाका निरूपण करनेके लिये पंचसूत्री कहते हैं___ 'चत्तारि समाओ पण्णत्ताओ' इत्यादि सूत्र २० ॥ टीकाथ-संज्ञाएँ चार प्रकारको कही गईहैं जैसे-आहार संज्ञा भय संज्ञा
मैथुन संज्ञा ३ और परिग्रह संज्ञा ४ चेष्टा अभिलाषा-इसका नाम संज्ञा है, यह जब असातावेदनीय मोहनीय कर्मके उदयसे जन्य विकार युक्त हो जाती है तब आहारादि संज्ञापनेको प्राप्त करती है, इनमें आहारकी अभिलाषारूप आहारसंज्ञा होतीहै । भय मोहनीय जन्य जो
ઉપર્યુક્ત પ્રવજ્યા સંજ્ઞાને અધીન થઈને આ પ્રકારની વિચિત્રતાવાળી થાય છે, તેથી હવે સૂત્રકાર સંજ્ઞાનું નિરૂપણ કરવા નિમિત્તે પંચસૂત્રીનું કથન ४२ छ. " चत्तारि सन्नाओ पण्णत्ताओ" त्या
संज्ञाना नाय प्रमाणे या२ २ ४ छ-(1) माडा२ संज्ञा, (२) लय सज्ञा, (3) भैथुन सज्ञा मन (४) परिघ सज्ञा. येष्टी अथवा मलि. લાષાને સંજ્ઞા કહે છે. તે જ્યારે અસાતા વેદનીય મોહનીય કર્મના ઉદયથી જન્ય વિકાર યુક્ત થઈ જાય છે, ત્યારે આહારાદિ સંજ્ઞા રૂપતાને પ્રાપ્ત કરે છે. આહારની અભિલાષા રૂપ સંજ્ઞાને આહાર સંજ્ઞા કહે છે. ભયમોહનીય
श्री.स्थानांगसूत्र:03