Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
४६८
स्थानाङ्गसूत्रे महासुक्कसहस्लारेसु णं कप्पेसु देवाणं भवधाराणिज्जा सरीरगा उक्कोसेणं चत्तारिरयणीओ उड्डेउच्चत्तेणं पण्णत्ता (२) सू.॥३९॥
छाया-सनत्कुमारमाहेन्द्रेषु खलु कल्पेषु विमानानि चतुर्वर्णानि प्रज्ञप्तानि, तद्यथा-नोलानि १, लोहितानि २, हारिद्राणि ३, शुक्लानि ४ (१)।
महाशुक्रसहस्रारेषु खलु कल्पेषु देवानां भवधारणीयानि शरीरकाणि उत्कर्षेण चतस्रो रत्नय ऊर्ध्वमुञ्चत्वेन प्रज्ञप्तानि ॥३९॥
टीका-'सणंकुमारमाहिदेसु" इत्यादि-स्पष्टम् , नवर-सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, नीलादीनि कल्पान्तरेषु तु अन्यप्रकारेण विमानानि भवन्ति । उक्तश्च-" सोहम्मे पंचवण्णा एक्कगहाणी उ जा सहस्सारे ।
दो दो तुल्ला कप्पा तेण पर पुंडरीयाओ ॥१॥ छाया-सौधर्मे पञ्चवर्णानि एकैकहानिस्तु यावत्सहस्रारम् । ___ द्वयोईयोस्तुल्यानि कल्पयोः तेन पर पुण्डरीकाणि ॥१॥"
अयमर्थ-सौधर्मे=पथमे देवलोके पञ्चवर्णानि विमानानि भवन्ति, यायत् सहस्रारम् सहस्रारविमानपर्यन्ते तु वर्णानां मध्ये क्रमशः एकैकवर्णहानि भवति
देवों के अधिकारसे अब सूत्रकार सनत्कुमार आदि देव विशेषोंके विमानों का निरूपण दो सूत्रों द्वारा करते हैं---
टीकार्थ-" सणकुमारमाहिदेसु" इत्यादि ।
सनत्कुमार एवं माहेन्द्र इन दो कल्पो में विमान चार वर्णवाले कहे गये हैं, वे चार वर्ण इस प्रकार से हैं । नील १, लोहित २, हारिद्र ३, और शुक्ल ४ । अवशिष्ट कल्पो में अन्य प्रकार से विमान हैं। कहा भीहै-“सोहम्मे पंचवण्णा" इत्यादि-इस गाथा का अर्थ ऐसा है सौधर्म देवलोकमें पांचो ही वर्णों वाले विमान है, ईशानकल्पमें भी
દેવેનો અધિકાર ચાલુ છે. તેથી સૂત્રકાર હવે સનતકુમાર આદિ દેવવિશેનાં વિમાનનાં વર્ણ આદિનું નિરૂપણ કરે છે.
Astथ-" सणकुमार माहि देसु" त्याह
સનકુમાર અને મહેન્દ્ર, આ બે કપમાં ચાર વર્ણવાળાં વિમાન હોય छ-ते या२ १% नीय प्रमाणे छ-(१) नीस, (२) सोडित (ana), (3)
रिद्र (पी) मन (४) शुस. माहीना पोमा अन्य प्रान विभानो छे. उखु ५५ छ । “ सोहम्मे पंच वण्णा" याह
श्रीस्थानांगसूत्र:03