Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 542
________________ - - - - ५२६ स्थानाङ्गसूत्रे उक्तंच-'तत्थोदारमुरालं, उरलं ओराल महब बिन्नेयं । ओरालियं तु पढमं, पडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं, वित्थरवंत वणस्सई पप्प । पगईए नत्थि अन्नं, एदहमे विसालति ॥२॥ उरलं थेवपए सोवचियंपि महल्लगं जहा भिडं । मंसटिहारुवद्धं, ओरालं समयपरिमासा ॥३॥ छाया-तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयम् । औदारिकमिति प्रथमं प्रतीत्य तीर्थेश्वरशरीरम् ॥१॥ भण्यते च तथोरालं विस्तरवन्तं वनस्पति माय । प्रकृते नास्ति अन्यत् एतावन्मात्रं विशालमिति ॥२॥ उरलं स्तोकप्रदेशोपचितमपि महद् यथा भिण्डम् । मांसास्थिस्नायुबद्धमोरालं समयपरिभाषा ॥ इति ।। शरीरस्य द्वितीयभेदमाह-वैक्रियम्-विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम् । उक्तंच-" विविहा व विसिठ्ठा बा, किरिया विकिरिया, तीए जं भवंतमिह वेउब्वियं, तयं पुण नारगदेवाण पगईए ॥" छाया-विविधा वा विशिष्टा वा क्रिया विक्रिया, तस्यां यद् भवं तदिहवैक्रिय, तत्पुनः नारकदेवानां प्रकृत्या ।। इति ॥ विविधशरीराणां विविधक्रियाणां च करणे समर्थ शरीरमित्यर्थः ॥२॥ अथ तृतीयभेदमाह-आहारक्रम-आहियते-विशिष्टलब्ध्या उपादीयते " तत्थोदारमुरालं " इत्यादि । इन गाथाओंका अर्थ पूर्वोक्त रूपसे ही है। विविध अथवा विशिष्ट क्रियाको नाम विक्रिया है, इस क्रियामें जो होताहै, वह विक्रियाहै । कहा भीहै-"विविहा व विसिट्टावा" विक्रियासे जो शरीर नारक और देवोंको होता है, वह वैक्रिय शरीर है २१ जो शरीर चतुर्दश पूर्वधारियों द्वारा विशिष्ट लब्धिके प्रभावस तथाविध भासाहिया युत Bidi नथी. ४युं ५५ छे -" तत्थोदारमुराल " याle. આ ગાથાઓને અર્થ ઉપર કહ્યા પ્રમાણે જ સમજો. વિવિધ અથવા વિશિષ્ટ ક્રિયાનું નામ વિક્રિયા છે. આ ક્રિયા વડે જે શરીરનું નિર્માણ થાય છે તેને વૈક્રિય શરીર કહે છે. કહ્યું પણ છે કે"विविहा व विसादावा" मा वैठिय शरीरना समापना२। भने वाम सराय छे. ચૌદ પૂર્વધારીઓ દ્વારા વિશિષ્ટ લબ્ધિના પ્રભાવથી, કેઈ ખાસ પ્રજન ઉદ્ભવવાથી તીર્થકર આદિની સમીપે જવાને માટે જે શરીરનું નિર્માણ श्री. स्थानांग सूत्र :03

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636