Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१४
स्थानासूत्रे
वागे,१, सुभे णाममेगे असुभविवागे २, असुभे णाममेगे सुभविवागे ३, असुभे णाममेगे असुभविवागे ४ (२) चउविहे कम्मे पण्णत्ते, तं जहा-पगडिकम्मे १, ठिइकम्मे २, अणुभावकम्मे ३, पएसकम्मे ४। (३)॥ सू० २६ ॥ ___ छाया-चतुर्विधं कर्म प्रज्ञप्तम् , तद्यथा-शुभं नामैकं शुभं १, शुभं नामैकमशुभम् २, अशुभं नामैकं शुभम् ३, अशुभं नामैकमशुभम् ४। (१)
चतुर्विधं कर्म प्रज्ञप्तम् , तद्यथा-शुभं नामैकं शुभविपाकं १, शुभं नामैकमशुभविपाकम् २, अशुभं नामैकं शुभविपाकम्३, अशुभं नामैकमशुभविपाकम्४।(२) ___चतुर्विधं कर्म प्रज्ञप्तम् , तद्यथा-प्रकृतिकर्म १, स्थितिकर्म २, अनुभावकर्म ३, प्रदेशकर्म ४। (३) ॥ मू० २७ ।।
टीका-" चउबिहे कम्मे" इत्यादि-क्रियते-अनुष्ठीयते आत्मना इति कर्म-ज्ञानावरणीयादि, तचतुर्विध प्रज्ञप्तम्, तद्यथा-एक-किश्चित् कर्म शुभ-पुण्य प्रकृतिरूपं भवति तदेव पुनः शुभ-कल्याणकारकं भवति शुभानुबन्धित्वात् ,
इन कहे गये उपसर्गोंको सहनेसे कौका विनाश होता है। अब सूत्रकार कर्म विशेषोंकी निरूपणा करते हैं
'चउविहे कम्मे पण्णत्ते' इत्यादि सूत्र २६ ॥ टीकार्थ-कर्म चार प्रकारके कहे गयेहैं जैसे-शुभ शुभ१ शुभ अशुभर अशुभ शुभ ३ और अशुभ अशुभ ४ आत्माके द्वारा जो किया जाता है वह कर्म है ऐसा वह कर्म ज्ञानावरणीयादि रूप होताहै । इस ज्ञानावरणीयादिमें कोई कर्म ऐसा होताहै जो पुण्य प्रकृतिरूप होता है, और शुभ कल्याणका करानेवाला होता है १। ऐसा बह कर्म शुभानुबन्धी होता है और इसीसे वह जीवोंके कल्याण का कारक होता है जैसे
ઉપર્યુક્ત ઉપસર્ગોને સહન કરવાથી કર્મોને ક્ષય થાય છે, તેથી હવે सूत्र.२ भविशेषानु नि३५ ४२ छ-"चउबिहे कम्मे पण्णत्ते" त्याह
At-- यार प्रना gai छ-(1) शुल-शुम, (२) शुभ-अशुभ, (3) અશુભ-શુભ, અને (૪) અશુભઅશુભ. આત્મા દ્વારા જે કરવામાં આવે છે તેનું નામ કમ છે. એવાં તે કર્મ જ્ઞાનાવરણીય આદિ રૂપ હોય છે. તે જ્ઞાનાવરણીય આદિમાં કઈ કર્મ એવું હોય છે કે જે પુણ્ય પ્રકૃતિરૂપ હોય છે અને શુભ (કલ્યાણકારક) હેય છે. એવું તે કર્મ શુભાનુબન્ધી હોય છે, અને તેથી જ તે જેના કલ્યાણનું કારણ બને છે. જેમકે ભરતાદિનું કર્મ તેમને
श्री. स्थानांग सूत्र :03