Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१८
स्थानाङ्गसूत्रे
मेय सकृदुपदेशेन सहानेन वा भविनं भावयति समृद्धिशालिनं या करोति | ३ | तथा - जिल्ह्मसमानः पुरुषोऽसकृदुपदेशेनासकृद्दानेनापि वाऽल्पतमकालपर्यन्तं जन्तुं भावयति या न भावयति, उपकरोति वा नोपकरोतीति ४ । (१५) । सू०१० ॥ मूलम् -- चत्तारि करंडगा पण्णत्ता, तं जहा- सोवागकरंडगा १, वेसियाकरंड २, गाहावइकरंडए ३, रायकरंडए ४, (१६) । एवामेव चत्तारि आयरिया पण्णत्ता, तं जहा --सोबागकरंडगसमाणे १, बेसियाकरंडगसमाणे २, गाहावइकरंडग समाणे ३, रायकरंडगसमाणे ४ ( १७ ) ॥ सू० ११ ॥
छाया - चत्वारः करण्डकाः प्रज्ञप्ताः, तद्यथा - श्वपाककरण्डकः १, वेश्याकरण्डकः २, गृहपतिकरण्डकः ३, राजकरण्डकः ४ । ( १६ ) एवमेव चत्वार आचार्याः प्रज्ञप्ताः, तद्यथा - श्वपाककरण्डकसमानः १, वेश्याकरण्डकसमानः २, गृहपतिकरण्डकसमानः ३, राजकरण्डकसमानः ४ । ( १७ ) ॥ सू० १९ ॥ टीका - " चचारि करंडगा" इत्यादि करण्डः - वंशशलाकादिनिर्मितो भाजनविशेषः करंडिया ' इति भाषाप्रसिद्धः स एव करण्डकः, ते चत्वारः प्रज्ञप्ताः, तकही एक बारके उपदेशसे या एक बारके दानसे प्राणीको शुभ भावसे युक्त कर देता है या समृद्धिशाली बना देता है ३ तथा जिल्ह्म मेघ समान वह पुरुष है जो बार २ के उपदेश या बार २ के दान से भी अल्पतम काल तकही प्राणीको शुभ स्वभावचाला या पैसेवाला बना देता है अथवा नहीं भी बना देता है ऐसा मनुष्य किसीका उपकार करता भी है नहीं भी करता है १५ सू. १०
"चत्तारि करंडगा पण्णत्ता" इत्यादि सूत्र ११ ॥
वंशकी शालाकाओं से निर्मित हुए पात्र विशेषका नाम करंडक है, जिसे भाषामें करंडिया कहते हैं ये करंडक चार प्रकारके होते हैं
કહે છે. (૩) જીમૂત સમાન પુરુષ—જે પુરુષ એક જ વાર ઉપદેશ આપીને અથવા દાન આપીને જીયેાને અલ્પતર કાળ સુધી શુભ સ્વભાવવાળા અથવા સમૃદ્ધ કરી નાખે છે તે પુરુષને જીમૂત સમાન કહે છે. (૪) જિહ્ન મેઘ સમાન પુરુષજે માશુસ વારંવાર ઉપદેશ અથવા દાન દેવા છતાં પણ જીવાતે અલ્પતમ કાળ સુધી શુભ સ્વભાવવાળા અથવા સમૃદ્ધિશાળી બનાવી શકે છે અથવા મનાવી શકતા નથી એવા પુરુષને જિજ્ઞસમાન કહે છે. (૧૫) સૂ. ૧૦
શ્રી સ્થાનાંગ સૂત્ર : ૦૩