Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala
Catalog link: https://jainqq.org/explore/600173/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 049438 96 43 43 gyanmandir@kobatirth.org Jain Educationa परिशिष्टपर्व । J प्रथमः सर्गः श्रीमते वीरनाथाय नाथायाद्भुतश्रिया । महानन्दसरोराजमरालायाईते नमः ॥ 1 ॥ सर्वेषां वेर्धसामाद्यमादिमं परमेष्ठिनाम् । देवाधिदेवं सर्वज्ञं श्रीवीरं प्रणिदध्महे ॥ 2 ॥ कल्याणपादपारामं श्रुतगङ्गा हिमाचलम् । विश्वाम्नोजरविं देवं वन्दे श्रीज्ञातनन्दनम् ॥ 3 ॥ पान्तु वः श्रीमहावीरस्वामिनो देशना गिरः । जव्यानामान्तरमलप्रक्षालनजलोपमाः ॥ 4 ॥ त्रिषष्टिशलाकापुंसां दशपर्वी विनिर्मिता । इदानीं तु परिशिष्टपर्वास्माभिः प्रतन्यते ॥ 5 ॥ अत्र च जम्बूस्वाम्यादिस्थविराणां कथोच्यते । विश्वस्य कण्ठालङ्कारकृते हारावली शुभा ॥ 6 ॥ अस्यैव जम्बूद्दीपस्य जरतार्थेऽत्र दक्षिणे । देशोऽस्ति मगधाजिख्यो वसुधामुखमएमनम् ॥ 7 ॥ तस्मिन्ग्रामोपमा गोष्ठां ग्रामाश्च पुरसन्निजाः । पुराणि खेचरपुरप्रायाष्यद्भुतया श्रिया ॥ 8 ॥ कवारमुप्तानि नान्यपि हि कर्षकैः । तत्र धान्यानि दूर्वावत्प्ररोहन्ति मुहुर्मुहुः ॥ 7 ॥ निरामया निरातङ्काः सन्तुष्टाः परमायुषः । वसन्ति तत्र सुषमाकालजाता इव प्रजाः ॥ सदा प्रस्रवशालिन्यः कुएकोभ्यस्तत्र सुव्रताः । अहर्निशं कामदोह्या गावः कामगवी निजाः ॥ 11 ॥ सर्वत्र वाले वर्षति वारिदः । धर्मकर्मरतो लोकस्तत्र धर्मैकसद्मनि ॥ 12 ॥ 10 ॥ *1 ज्ञानिनाम् । 2 गोस्थानानि, व्रजाः । For Personal and Private Use Only jainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ प्रथमः ॥ 1 ॥ याम्यस्य जरतार्धस्य सर्वस्वनिधिवि । श्रियः क्रीडागृहं राजगृहं तत्रास्ति पत्तनम् ॥ 13 ॥ तत्र चैत्येषु सौवर्णध्वजकुम्नमरीचयः । प्रावृष्यासीनमेघानां तकित्सापल्यमीर्यति ॥ 14 ॥ तत्र चन्द्राश्मवासौकः संक्रान्तः शशभृन्निशि । धत्ते कस्तूरिकापूर्णमुक्तराजतपात्रताम् ॥ 15 ॥ प्राकारः सुन्दराकारस्तत्र राजति काञ्चनः । श्रईत्समवसरणादेकः कृत इवामरैः ॥ 16 ॥ दीर्घिकासलिलं तत्र मिलनिः पार्श्वयोर्धयोः । श्रजाति रत्नसोपानमयूखैर्ब सेविव ॥ 17 ॥ तत्र चैकातपत्रा में हर्म्येषु वालिकाः । नित्यमध्यापयन्त्यर्हत्स्तुतीः क्रीडाशुकानपि ॥ 18 ॥ शिरोदेशपरिस्पृशि तत्रोच्चैर्जिनसद्मनाम् । स्वर्णकुम्भाविजक्त श्री एयुडून्यानान्ति रात्रिषु ॥ 19 ॥ तत्र राजतसौवर्णैः प्राकारः कपिशीर्षकैः । जाति चन्द्रांशुमद्विम्बैर्मर्त्योत्तर इवाचलः ॥ 20 ॥ तत्र वासगृहे प्लष्टर्धूपगन्धाधिवासितः । प्रेयानिव लगन्नङ्गे खेचरीणां मुदेऽनिलः ॥ 21 ॥ श्रेणीकृतयशास्तत्र श्रेणिकोऽभून्महीपतिः । नेतेव दक्षिणः क्षोणीं लक्ष्मीं चावर्जयन् गुणैः ॥ 22 ॥ सम्यक्त्वरलोद्योतेन हृदि तस्य प्रसर्पता । मिथ्यात्वतिमिरस्यावकाशो नान्मनागपि ॥ 23 ॥ कर्णपेया सुधेवान्या सदां ददती मुदम् । मध्ये सुधर्म तत्कीर्तिरप्सरोजिरगीयत ॥ 24 ॥ केन्द्रे दुष्टग्रह इव तस्मिन्प्राती प्यवर्तिनि । अनर्थ कलयामासुः परितः परिपन्थिनः ॥ 25 ॥ सह्शासने राशि तस्मिन्नाखएकलोपमे । एकातपत्रैवाद्भूयरिवैक निशाकरा ॥ 26 ॥ औदार्यधैर्यगाम्जीर्यशौर्यप्रनृतयो गुणाः । सामुषलक्षणानीव जन्मतस्तस्य जज्ञिरे ॥ 27 ॥ 1 वर्षाऋतौ । 2 तडित्साम्यम् । 3 अंशुमान् सूर्यः । 4 प्लुष्टो दुग्धः । 5 प्रतिकूलवर्तिनि । 6 शत्रवः । - Jain Educationa International For Personal and Private Use Only * सर्गः ॥ 1 ॥ Page #3 -------------------------------------------------------------------------- ________________ प्रथमः ॥ 1 ॥ SOSAS ROSAS कुम्निनिर्नवसिन्दूरारुणकुम्नैरनेकशः । सन्ध्याघ्रविन्रमकरैः परिवत्रे नृपधिपः ॥ 53॥ग्ज्घ्न्न्त्तात्त्न्न्त्कारैः पूरयन्परितोऽम्बरम् । प्राचालीदचलानाथस्तीर्थनाथमनूत्सुकः ॥ 4 ॥ गजेन्गर्जितैरश्वहेषितैरथ चीत्कृतैः। मिलनिरम्बरतले शब्दोऽम्बरगुणोऽनवत् ॥ 45 ॥ राज्ञोऽत्र्यसैनिकौ च घावेकमेकाग्रमानसम् । एकांहिणा तस्थिवांसमेकमूलमिवांहिपम् ॥ 46 ॥ सिधिवेत्रमिवाक्रष्टुमुदश्चितनुजष्यम् । श्रादर्श श्व सूर्येऽपि निष्कम्पन्यस्तखोचनम् ॥ 4 ॥ nanninnasphoTakamivArkatApAtsvedabin'niH / शान्तरसं मूर्तमिव शान्तं ददृशतुर्मुनिम् ॥ ॥ त्रिनिर्विशेषकम् । तयोरेकतरोऽवादीदहो मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥ e॥ कस्तिष्ठेदेकपादेन कः पश्येदकमएमखम् । मुहूर्तमप्यवमहो अहो दुष्करकारिता ॥ 10 ॥ स्वर्गो वा यदि वा मोझो नास्य दूरे म्हात्म्न्ः। नूयसा तपसा किं किं नासाध्यमपि साध्यते ॥ 1 ॥ व्याजहार वितीयोऽपिन जानासि वयस्य किम् |राजा प्रसन्नचन्योऽयं न धर्मोऽस्य मुधा tpH॥5॥ श्रयं हि बालं तनयं न्यधाप्राज्ये स म्न्त्रिनिः। प्रच्यावविष्यते राज्यादामं फलमिव दूमात् ॥ 53 ॥ 'अनेन हि निजं राज्यं रक्षणाय समर्पितम् । मार्जाराणामिव दीरं तेषामेव पुरात्मनाम् ॥ 54 ॥ तस्मिन्नुछेदिते बाले वंशो नास्त्यस्य सर्वथा । स्वपूर्वजन्मनां नामनाशनादेष पातकी ॥ 55 ॥ प्रविवजिषुणानेन याश्च तत्यजिरे प्रियाः। न जाने का गतिस्तासामनाथानां नविष्यति ॥ 56 ॥ 1 अपक्कं । ॥ 3 ॥ Jain Educationa International For Personal and Private Use Only Page #4 -------------------------------------------------------------------------- ________________ SAROKARSESSAGARMA विदधानस्य वसुधामेकलत्रां महौजसः । तस्याशा वज्रिणो वज्रमिव नास्खखि केनचित् ॥ 20 ॥ ___एकदा तत्पुरान्यणे चैत्ये गुणशिलाह्वये । सुरासुरपरीवारः श्रीवीरः समवासरत् ॥ 25 ॥ रूप्यस्वर्णमणिमयैः प्राकारइजूषितं त्रिन्तिः । चक्रुः समवसरणं तत्प्रदेशे तदामराः ॥ 30 ॥ अशोकवृक्षस्तस्यान्तर्विचक्रे व्यन्तरामरैः । पनवैः पवनोद्भूतैर्जव्यजन्तूनिवाह्वयन् ॥ 31 ॥ सुमेरुरिव पुंरूपो जात्यजाम्बूनदद्युतिः । तस्मिन्समवसरणे पूर्वधाराविशपिनुः ॥ 3 ॥ अशोकाधःस्थिते देवच्छन्दे स्वामी यथाविधि । सिंहासनमलञ्चके राजहंस श्वाम्बुजम् ॥ 33 ॥ निषसाद यथास्थानं सहस्तत्र च्तुर्विध्ः। स्वाम्यप्यमृतवृष्टयानां प्रारेले धर्मदेशनाम् ॥ 34 ॥ तद्देशवासिनस्तूर्ण प्लवमाना मृगा इव । स्वामिनं समवर्सतमेत्य राझे व्यजिझपन् ॥ 35 ॥ राज्ञः पीतवतो नाथागमोदन्तामृतं तदा । वपुः पनसफलवमुत्कण्टकमजून्मुदा ॥ 36 ॥ सिंहासनं पाके च विहाय मगधाधिपः । स्वामिनं मनसिकृत्यानमद्भून्यस्तमस्तकः ॥ 37 ॥ स्वाम्यागमनशंसिन्यो नूपालः पारितोषिके । हिरण्यमनृणीकारकारणं प्रचुरं ददौ ॥ 30 ॥ अर्हन्दनयात्रार्हे सदशे श्वेतवाससी । दीरोदखहरीव्यूते इव राजाथ पर्यधात् ॥ 35 ॥ तदा च र्साज्र्न्नैरामुक्कैर्मुकुत्तादितिः। अनटपैः कट्पशाखीव रेजे raajgRheshvrH॥40|| हस्त्यश्वादीनि यानानि राजघारे तदाज्ञया । सजजीकृतान्यढौकन्त प्राग् ज्ञातय श्व श्रिया ॥ 41 ॥ कल्याणकारणं नषकुञ्जरं नृप्कुन्य्ज्र्ः। अथारुरोह तेजस्वी पूर्वाचलमिवार्यमा ॥ 4 ॥ 1 bNdhvH| For Personal and Private Use Only Page #5 -------------------------------------------------------------------------- ________________ Jain Educationa International तोवात्यया कर्णकोटरेण प्रविष्टया । प्रसन्नचन्द्रराजर्षेः समाधिदुरश्2अज्यत ॥ 7 ॥ दध्यौ चैवं स राजर्षिरहो तेषां कुमन्त्रिणाम् । सन्मानो यो मयाकारि स जस्मनि हुतं ध्रुवम् ॥ 26 ॥ मत्सूनोः क्षीरकण्ठस्य तैः शतैः पापकर्मनिः । राज्यमाबेत्तुमारेने धिकू तान्विश्वस्तघातकान् ॥ एए ॥ तत्रामजविष्यं चेत्तदा तेषां दुरात्मनाम् । श्रकरिष्यं नवनवैर्निग्रहैरनुशासनम् ॥ 60 ॥ जीवितेनामुना किं मे तपसा भूयसापि किम् । श्रुतिगोचरमायासी त्स्वसूनोर्यत्पराजयः ॥ 61 ॥ एवं राजर्षिरारोहदुर्ध्यानमधिकाधिकम् । श्राविष्टः क्रोधभूतेन श्रामण्यं व्यस्मरन्निजम् ॥ 62 ॥ सिंहावलोकनन्यायेनालीढः क्षात्रतेजसा । प्रत्यक्षानिव सोऽद्राक्षीत्तानमात्यान्सुतद्विषः ॥ 63 ॥ pUrvava'NaraGgaikasUtradhAro'sidhArayA / मनसा खएमशश्च तान् रणे सूरणानिव ॥ 64 ॥ वेदनं दनं चान्यदपि दुःकर्म दारुणम् । क्रोधान्धो मनसाकाषप्राजर्षिः किं न मन्त्रिणाम् ॥ 65 ॥ तत्र प्रदेशे च तदा राजा राजगृहेश्वरः । श्राजगाम जिनोपद्मधर्मद्रुमविहंगमः ॥ 66 ॥ उत्ततार मुनिं दृष्ट्वा कुञ्जराजराजकुञ्जरः । जालं तिलकयन्भूमिरेणुना प्रणनाम च ॥ 67 ॥ द्वामेकपादस्थं तं दृष्ट्वातापनापरम् । श्रमोदिष्टान्वमोदिष्ट चात्यर्थं पार्थिवाग्रणीः ॥ 68 ॥ प्रसन्नचन्द्रराजर्षेस्तपःसामर्थ्यमद्भुतम् । चिन्तयन्नथ राजागाजगद्गुरुजिनान्तिके ॥ 65 ॥ प्रभुं प्रणम्य पञ्चाङ्गस्पृष्टभूर्भूर्भुजां वरः । निषसाद यथास्थानं पद्मकोशीकृताञ्जलिः ॥ 70 ॥ समयेऽथ जगन्नाथं महीनाथ शिरोमणिः । नत्वापृष्ठन्मुखधारर चितप्रवदाञ्चलः ॥ 71 ॥ ध्यानस्थः समये यत्र प्रसन्नर्षिर्मयैक्ष्यत । तत्रैव चेदिपद्येत तत्कामासादद्येतिम् ॥ 72 ॥ For Personal and Private Use Only Page #6 -------------------------------------------------------------------------- ________________ prathamaH // 3 // Jain Educationational स्वाम्याख्यात्तत्र समये कृतकालो व्रजेनृपः । प्रसन्नचन्द्रो राजर्षिः सप्तमीं नरकावनम् ॥ 73 ॥ श्रमणोपासको राजा ऋजुधीरित्यचिन्तयत् । श्रप्युग्रतपसोऽमुष्य गतिः केयं महामुनेः ॥ 74 ॥ नृपो भूयोऽपि प समयेऽस्मिन्महामुनिः । स काखं यदि कुर्वीत का खनेत ततो गतिम् ॥ 75 ॥ प्रभुः प्रोवाच हे राजन्स राजर्षिर्महातपाः । सर्वार्थसिद्धिगमनयोग्यः सम्प्रति वर्तते ॥ 76 ॥ राजा जगाद जगवन्किमियं व्याकृतिर्द्विधा । समाख्याहि ममाज्ञस्य सार्वज्ञो वाक्कुतोऽन्यथा ॥ 99 ॥ स्वाम्याचख्यौ यदा राजन्राजर्षिर्वन्दितस्त्वया । रौषध्यानी तदा सोऽभूबुक्लध्यानी तु सम्प्रति ॥ 78 ॥ स तदा नरकार्दोऽनूअउंषध्यानपरायणः । सर्वार्थसिद्धियोग्यस्तु शुक्लध्यानपरोऽधुना ॥ 7 ॥ ज्ञानालोकार्कमन्तं पप्र श्रेणिकः पुनः । रौषध्यानी कथमनू बुकुध्यानी कथं च सः ॥ 80 ॥ स्वाम्यप्युवाच राजंस्त्वदग्र सैनिकवार्त्तया । शुश्रावानिजवं सूनोर्मन्त्रिभ्यः स्वेभ्य एव सः ॥ 81 ॥ स्पृष्टः सुतममत्वेन प्रसन्नो विस्मृतव्रतः । मनसा योद्धुमारेजे तैः समं क्रूरमन्त्रिभिः ॥ 82 ॥ प्रत्यक्षरिव तैः सार्धं युध्यमानोऽधिकाधिकम् । निष्ठितास्त्रः प्रसन्नोऽजूदप्रसन्नमनाः क्रुधा ॥ 83 ॥ स सन्नद्धं स्वमज्ञासीदिति चाचिन्तयत्कुधा । शिरस्त्रेणापि हन्म्येतान्सर्वे शस्त्रं हि दोष्मताम् ॥ 84 ॥ ततश्च शिरसि न्यास्थविरस्कादित्सया करम् । तं लुञ्चितं स्पृशन्नात्तव्रतमात्मानमस्मरत् ॥ 85 ॥ अचिन्तयच्च धिग्धिग्मां रौषध्यानानुबन्धिनम् । किं तेन सूनुना किं तैर्मन्त्रिनिर्निर्ममस्य मे ॥ 86 ॥ इति चिन्तयतस्तस्य विलीने मोहदुर्दिने । विवेकभास्करः प्रादुरभूद्भूयोऽपि जास्वरः ॥ 87 ॥ 1 पराक्रमिणाम् । For Personal and Private Use Only सर्गः ॥ 3 ॥ Page #7 -------------------------------------------------------------------------- ________________ सत्या तत्रैव वन्दित्वा सोऽस्मानग्रे स्थितानिव । बालोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थितः ॥ प्रसन्नचन्घो राजर्षिः शुलध्यानकृशानुना । कर्मकक्षमुवोष jAg'AnAraNyasaMjavam // e|| श्रेणिकस्तस्य राजर्षेश्चरितेन सुगन्धिना । वासितः श्रीमहावीर धर्मवीरो व्यजिज्ञपत् ॥ e. ॥ अपि बालं सुतं राज्ये विनिवेश्य vishaaNptiH। प्रसन्नचंजो जगवन्प्रव्रज्यामाददे कथम् ॥ e1 ॥ श्रयाख्यनगवानाजन्नगरे पोतनानिधे । अनूत्सौम्यतया चंजः सोमचन्द्रो म्हीप्तिः॥e॥ सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बजूव शीलालङ्कारा विवेकजलदीर्घिका ॥ e3 ॥ सा गवाहेऽन्यदा पत्युरासीनस्य कचोच्चयम् । स्वयं करसरोजान्यां विवरीतुं प्रचक्रमे ॥ e॥ ददर्श च तदा राज्ञः पखितं मूर्ध्नि धारिणी । स्थानं स्वीकृत्यनिज्ञानं जरयेव निवेशितम् ॥ 5 ॥ व्याजहार च राजानं स्वामिन्दूतोऽय्माग्त्ः। दिशोऽवलोक्य राजापि प्रोचे किं नेह दृश्यते ॥ e6 ॥ 3 राइयथादर्शयप्राज्ञः पखितं मूर्युवाच च । प्राणेश केशराजोऽयं प्रशस्यो धर्मदौत्यकृत् ॥ e॥ .. तृतीयवयसः शस्त्रमिव यौवनघातकम् । तन्मूर्ध्नि पखितं दृष्ट्वा राजा फरमनायत ॥ e॥ अन्यधाचारिणी देव किं वृष्यत्वेन खडासे । अप्यकं पवितं दृष्ट्वा यद्येवं धर्मनायसे ॥एए॥ पटहोद्धोषणां कृत्वा लोकः सर्वो निषेत्स्यते । न यथा वृधजावं ते वार्तयापि प्रकाशयेत् ॥ 10 ॥ राजा प्रोवाच जिहेमि नाहं पखितदर्शनात् । दौर्मनस्ये पुनरिदं कारणं जीवितेश्वरि ॥ 11 ॥ श्रदृष्टपखितैरस्मत्पूर्वजैराददे व्रतम् । अहं तु विषयासक्तः प्रिये पलितवानपि ॥ 10 ॥ अहमहाय गृह्णामि व्रतमेवं स्थितेऽपि हि । किंतु उग्धमुखे सूनौ राज्यमारोप्यते katham ॥ 103 ॥ Jan Educatananternational For Personal and Private Use Only Page #8 -------------------------------------------------------------------------- ________________ prathamaH // 4 // Jain Educationa International व्रतमादित्सोः किं राज्येन सुतेन किम् । धीमति व्रतमादास्ये त्वं स्वं संवर्धयात्मजम् ॥ 104 ॥ धारिष्यदिधे नाहं त्वां विना स्थातुमीश्वरी । सत्यः पत्यनुयायिन्यः समये यत्र तत्र वा ॥ 105 ॥ तालेऽपि सुते राज्यं निदधीया अहं पुनः । शुश्रूषिष्ये वनेऽपि त्वां देवायेव पार्श्वगा ॥ 106 ॥ रजस्तरुरिव सुतः स्वैरेव कर्मतिः । प्रसन्नचन्द्रो बालोऽपि वर्धतां तेन किं मम ॥ 107 ॥ सोमचन्द्रस्ततो राज्यमारोप्य तनुजन्मनि । दिक्प्रोषितस्तापसोऽनूपल्या धात्र्या च संयुतः ॥ 100 ॥ श्रमपदं किञ्चिच्चिरशून्यमशिश्रयत् । पुस्तपं च तपस्तेपे शुष्कपत्रादिनोजनः ॥ 107 ॥ पलाशपत्राण्यादाय स श्राश्रमकुटीं व्यधात् । मृगाणामध्वगानां च शीतलायामृतप्रपाम् ॥ 110 ॥ स्वास्वाद्न्युदकानि वनस्पतिफलानि च । सोमेन्दुरानयत्पत्न्यै स्यूतंस्तत्प्रेमतन्तुभिः ॥ 111 ॥ तत्रापि धारिणी सा तु पत्यावत्यन्तनतिजाक् । तल्पं प्रकरूपयामास तदर्थ कोमलैस्तृणैः ॥ 112 ॥ तत्रेङ्गदानि पक्वानि पेषं पेषं च धारिणी । स्नेहं जग्राह दिवसे चक्रे च निशि दीपकान् ॥ 113 ॥ अरण्यगोमयैरार्वैः सा लिलेपाश्रमाङ्गणम् । पत्युः सुखासिकाहेतोर्मार्जयामास चासकृत् ॥ 114 ॥ तत्राश्रमे दम्पती तौ खालयन्तौ मृगार्जकान् । तपः कष्टमजानन्तौ कश्चित्कालं व्यतीयतुः ॥ 115 ॥ सन्तोषसुखधारिण्याः धारिण्याः पूर्वसम्भवः । तत्र क्रमेण ववृधे गर्भोऽनुत्पादितव्यथः ॥ 116 ॥ धारिया सूनुरन्यूनखक्षणः सुषुवेऽन्यदा । कान्त्या दीप इवातैलपूरोऽन्तः सूतिकागृहम् ॥ 117 ॥ श्राश्रमे वकखान्येवेत्यवेष्टयत स वल्कलैः । पित्रा वल्कलचीरीति ततस्तन्नाम कल्पितम् ॥ 118 ॥ 1 प्रोतः । 2 पिष्ट्वा पिष्ट्वा । For Personal and Private Use Only सगः ॥ 4 ॥ Page #9 -------------------------------------------------------------------------- ________________ विपेदे धारिणी सूतिरोगेण तनयः पुनः । श्रदृष्टमातृकः सोऽनूत्पुमानिव निर्क्स्स्र्ः॥ 11e॥ अरण्यमहिषीहीरं पाययित्वा मुहुर्मुहुः । सोमेन्रार्पयशाच्या धारणाय तमकम् ॥ 10 ॥ अवाप सापि पञ्चत्वं कालेन कियतापि हि । धात्री दैववशेनानुयियासुरिव धारिणीम् ॥ 11 ॥ श्रपीप्यन्महिषीदीरं सोमेन्फुस्तं शिशुं स्वयम् । योन्निषसः शयानो वा स्वयमके दधार c॥12॥ स क्र्माव्र्ध्मानोऽनुत्पाद्च्ण्क्र्म्न्न्क्स्स्म्ः। चक्रे च प्रत्यहं पांशुक्रीडां वनमृगार्नकैः ॥ 13 ॥ एंधोनिः स्वयमानीतैनीवारैः स्व्य्माहृतैः। स्वयं रसवतीं कृत्वा सोमेन्छस्तमनोजयत् ॥ 14 ॥ वनधान्यैर्वनफलैः पोषं पोषं तमन्नकम् । सोमचन्छो व्यधादात्मसखं तपसि पुस्तपे ॥ 125 ॥ यौवनानिमुखश्चालङ्कर्मीणः सर्वकर्मसु । पितृचर्याप्रवीणोऽजूदथ वटकलचीर्यपि ॥ 16 ॥ फलाद्यानयनैर्नित्यमङ्गसंवाहनेन च । शुश्रूषां स पितुश्चक्रे सा हि सर्वव्रतोत्तमा ॥ 17 ॥ श्राजन्मब्रह्मचार्येव व्रती वटकलचीर्यनूत् । स्त्रीणां नामापि नाझासीदस्त्रीके निवसन्वने ॥ 12 ॥ प्रसन्नचन्नः शुश्राव वनस्थस्यान्यदा पितुः। धारिणी कुदिसम्भूतं सुतं सोदरमात्मनः ॥ 12e॥ कीदृशोऽस्ति स मे जाता मिलिष्यति कथं पुनः । इत्यनूषणरणको राज्ञो मनसि उर्ध्र्ः॥ 130 ॥ अथादिशच्चित्रकरांस्तत्र यात तपोवने । यद्धीमत्तातपादानां पादपद्मरलङ्कृतम् ॥ 131 ॥ पितृपादाजहंसस्य मदीयस्यानुजन्मनः । वने निवसतो रूपमालिख्यानयत द्रुतम् ॥ 13 ॥ युग्मम् ॥ प्रमाणमादेश इति प्रोच्य चित्रकरा अपि । ययुस्तत्र वने पुण्यीकृते वटकलचीरिणा ॥ 133 ॥ 1 अपाययत् । 2 गच्छन् । 3 काष्ठैः । 4 tRnndhaanyvishessaiH| Jain Educa t ional For Personal and Private Use Only Page #10 -------------------------------------------------------------------------- ________________ प्रथमः ते विश्वकर्मणो मूर्त्यन्तराणीवातिकौशलात् । तमाखिखन्यथावस्थमादर्शप्रतिबिम्बवत् ॥ 134 ॥ थानीय दर्शयामासू रूपं वहकलचीरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिनं दृशोः ॥ 135 ॥ दध्यौ नृपतिराकृत्या msituness हीयते । श्रात्मा वै जायते पुत्रः श्रुतिरेषा हि नान्यथा ॥ 136 ॥ दिष्टया सोदर दृष्टोऽसीत्यन्निधायासकृन्नृपः । तं सस्वजे मूर्ध्नि जघौ न चाङ्काउदतारयत् ॥ 13 ॥ वटकलाबादनधरं दृष्ट्वा वस्कसचीरिणम् । उदश्रुगनूजाजा सनिकैर इवाचलः ॥ 13 ॥ ऊचे च प्रवास्तातो युक्तमाचरतु व्रतम् । मातुस्त्वस्य बाखस्य वनवासोऽपि नाहति ॥ 13e। अहं राज्यसुखहदे मग्नः क्रीमामि हंसवत् । पुलिन्द श्व मे जाता वनवृत्त्यानुजीवति ॥ 14 ॥ अरण्यजो जीव श्व पुरानेयः स पत्तने । कष्टं तु मम राज्येऽपि तस्मिन्त्राज्याविनागिनि ॥ 11 ॥ वनकष्टमिति चातुरनुशोचन्महीपतिः । एवमाज्ञापयामास वेश्याश्चातुर्यशालिनीः ॥ 15 ॥ मुनिवेषेण gtvaanggsprshernvnvokkiniH| प्रलोन्य खाएझैश्च फलै रिहानयत मेऽनुजम् ॥ 143 ॥ इति राजाज्ञया वेश्या मुनिवेषनृतो द्रुतम् । तदाश्रमपदं जग्मुः सोमचन्त्रेण सेवितम् ॥ 144 ॥ फलान्यादाय बिड्वादीन्यायान्तमृषिपुत्रकम् । वटकलाबादनं तत्र ददृशुस्तं मृगीदृशः ॥ 14 ॥ मुनिवेषनृतां तासां सोऽकार्षीदजिवादनम् । ऋजुधीरित्यपृश्वच्च के यूयं को व आश्रमः ॥ 146 ॥ ताः प्रोचुर्वयमृषयः potnaashrmvaasinH| तवागताः स्मोऽतिथयः किमातिथ्यं करिष्यसि ॥ 14 ॥ उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमनीत पक्कानि मधुराणि म्ह्र्स्स्य्ः॥ 14 ॥ 1 वृद्धः । 2 वनवासकष्टं । Jain Educationa international For Personal and Private Use Only ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ SROADCASCAUSACROSOCTOCOCAL ताश्चोचुराश्रमपदेऽस्मदीये nehshaanyho। फलानि कश्चिदशाति नीर्सान्य्तिनीर्स्ः॥14॥ अस्मदाश्रमवृक्षाणामीवस्त्र फलवर्णिकाम् । इत्युक्त्वा ता निषेऽर्द्धमूखे तं च न्यषादयन् ॥ 150 ॥ ताश्च तं प्राशयन्खएडफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विस्वाद्युगजागत् ॥ 11 ॥ एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्ने निजोरसि ॥ 15 ॥ स ऊचे कोमलमिदं किमङ्गं वो म्ह्र्स्स्य्ः। किमुन्नते स्थखे एते यौष्माकीणे च वक्षसि ॥ 153 ॥ ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपसवैः । अस्मघनफलास्वादे हीदृक् स्यादङ्गमार्दवम् ॥ 15 ॥ shraasvaaditairvnphkhairsmdiiyairmhaarsaiH| अत्यन्तोपचयादेते जायेते हृदि च स्थले ॥ 155 ॥ तपिमुंचाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो नव ॥ 156 ॥ श्रथ खएमफलास्वादलुब्धो वहकखचीर्यपि । सङ्केतमग्रहीन्मुग्धस्तानिः सह यियासया ॥ 17 ॥ संस्थाप्य तापसजाएडमागाघटकलचीर्यपि । यथोदितं च सङ्केतस्थानं ताजिरधिष्ठितम् ॥ 15 ॥ तदा च ददृशे vRkssaadhiruuddhaishcrpuurussaiH| आगढन्सोमचर्षिरकथ्यत च योषिताम् ॥ 15 ॥ मा शाप्सीदेष इति तास्तस्मानीता दुतद्रुतम् । nezuma'gya श्व व्याधादमियन्त्यः परस्परम् ॥ 16 ॥ स्थानं गते च पितरि कुमारस्ताः प्न्नान्ग्ग्नाः। नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने ॥ 161 ॥ ददर्श रथिनं चैकं स धावन्मृगवने । तमप्यषि मन्यमानोऽवदत्तातानिवादये ॥ 16 ॥ रथ्यपृच्छत्कुमार त्वं व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे पोतनान्निधम् ॥ 163 ॥ 1 नष्टधनः । 2 dhanamiva । Jain Educational For Personal and Private Use Only Page #12 -------------------------------------------------------------------------- ________________ prathamaH // 6 // Jain Education ational 165 // रथ्यवादी दहमपि यियासुः पोतनाश्रमम् । ततोऽन्वगात्तमग्रेगूमिव वटकलचीर्यपि ॥ 164 ॥ स तापसकुमारोऽपि पथि यान्रथिकप्रियान् । रथाधिरूढां तातेति जाषते स्म मुहुर्मुहुः ॥ रथिनं तत्प्रियवोचत्यमस्योपचारगीः । यत्तापसकुमारोऽयं मयि तातेति जस्पति ॥ 166 ॥ रथिकः स्माह मुग्धोऽयमस्त्रीकेऽस्मिन्वने वसन् । स्त्रीपुंसयोरनेदज्ञो नरं त्वामपि मन्यते ॥ 167 ॥ प्रवीयमानान्दृष्ट्वाश्वानूचे वल्कलचीर्यदः । वाह्यन्ते किममी तात मृगा नार्हन्त्यदो मुनेः ॥ 168 ॥ व्याजहाराय रथिकः स्मित्वा वल्कलचीरिणम् । हो कर्मेदमेवैषां मृगाणां नात्र दुष्यति ॥ 16 ॥ afrat मोदकान्खान्ददौ वल्कलची रिणे । सोऽखादच्च तदास्वादमुखमग्नो जगाद च ॥ 170 ॥ षेशानि वनफलान्यहमग्रेऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः ॥ 171 ॥ अच्च मोदकास्वादात्पोतनं गन्तुमुत्सुकः । कषायरूदैर्नटितः स बिस्वामलकादिनिः ॥ 172 ॥ रथिनश्चाभवद्युद्धं चौरेणैकेन दोष्मता । रथी गाढप्रहारेण तं चौरं निजघान च ॥ 173 ॥ अद्स्वाच घातो हि वैरिणोऽपि प्रशस्यते । मामजैषीः प्रहारेण तेन तुष्टोऽस्मि मानव ॥ 174 ॥ विपुलं धनमत्रास्ति मदीयं तङ्गृहाण जोः । त्रयोऽप्यारोपयामासुरश्र द्रविणं रथे ॥ 175 ॥ क्रमेण पोतनं प्राप्तो रथी वल्कलची रिणम् । प्रोवाच प्रेप्सितो यस्ते पोतनाश्रम एष सः ॥ 176 ॥ किंञ्चिच्च प्रविणं तस्मै रथी तापससूनवे । प्रददौ मार्गसुहृदे स्मयमानो जगाद च ॥ 117 ॥ श्रमुष्मन्नाश्रमपदे न विना अव्यमाश्रयः । तदाश्रमार्थी कस्मैचिद्दद्याद्द्रव्यमवक्रये ॥ 178 ॥ 1 hasan / For Personal and Private Use Only sargaH // 6 // Page #13 -------------------------------------------------------------------------- ________________ Jain Educationonal raat यामि याम्यत्र किं वेति सकले पुर । उत्प्रेक्षमाणो हर्म्याणि बज्राम मुनिपुङ्गवः ॥ 179 ॥ नराणामथ नारीणामृषिबुद्धधा स मुग्धधीः । अभिवादनवातूल उपाहास्यत नागरैः ॥ 100 ॥ पुरे भ्रमन्नयैकस्या वेश्यायाः स निकेतने । विवेश त्वरितं चापमुक्तः शर श्वास्खलन् ॥ 101 ॥ सतश्माश्रमं मेने वेश्यां मुनिममन्यत । इति तामप्युवाचैवं तात त्वामभिवादये ॥ 182 ॥ इति च प्रार्थयाञ्चक्रे समर्पय ममोटजम् । श्रमुष्यावक्रये धव्यं महर्षे गृह्यतामिदम् ॥ 103 ॥ त्वदीय उटजो ह्येष गृह्यतामित्युदीर्य सा । तदङ्गसंस्कारकृते दिवांकीर्तिमजूहवत् ॥ 184 ॥ अनिच्छतोऽपि तस्यर्षेर्नापितो गणिकाइया । शूर्पोपमान्पादनखानमुन्वन्नुदतारयत् ॥ 105 ॥ कृत्वा वल्कलची रापनयनं सा पणाङ्गना । तं कुमारं स्त्रपयितुं वराशिं पर्यधापयत् ॥ 106 ॥ जन्म मुनिवेषं मे मापनैषीर्महामुने । स वहकलापनयनादिति बाल इवारटत् ॥ 107 ॥ वेश्यावोचन्महर्षीणामतिथीनामिहाश्रमे । उपचारपदं ह्येतत्तत्प्रतीच्छसि किं न हि ॥ 108 ॥ त्वमस्मदाश्रमाचारानी दशांश्चेत्प्रतीसि । तदा हि लप्स्यसे वस्तुमुटजं मुनिपुत्रक ॥ 109 ॥ ततस्तघासलोनेन स तापसकुमारकः । नाङ्गमप्यधुनोन्मन्त्रवशीकृत इवोरगः ॥ 100 ॥ तत्केशपाशं जटिलं तैखेनान्यज्य सा स्वयम् ॥ ऊर्णापिएकमिव शनैर्विवत्रे वरवर्णिनी ॥ 151 ॥ अन्यज्य मृज्यमानाङ्गस्तया सोमेन्दुभूरभूत् । कण्डूय्यमान इव गौः सुखनिद्राएलोचनः ॥ 102 ॥ गणिका पयित्वा कवोष्णणैर्गन्धवारिभिः । तमामोचयदग्र्यांणि वस्त्राण्याभरणानि च ॥ 103 ॥ 1 नापितम् । 2 श्रेष्ठानि । For Personal and Private Use Only Page #14 -------------------------------------------------------------------------- ________________ प्रथमः ॥ 1 ॥ तयैकस्या दारिकायाः पाणिग्रहमकारि स्ः। सालात्तस्य करगता गार्हस्थ्यश्रीरिवाङ्गिनी ॥ 14 ॥ वधूवरं च गायन्त्यः सर्वास्तस्थुः प्न्नान्ग्ग्नाः। दध्यावृषिकुमारस्तु ज्ञषयोऽमी पठन्ति किम् ॥ 15 ॥ श्रवीवदच्च मङ्गट्यान्यातोद्यानि प्न्नान्ग्ग्ना। किमेतदिति सम्ञान्तः प्यधात्कौं च सोम्न्ः॥16॥ मुनिवेषजुषो वेश्याः कुमारानयने ग्ताः। यथा गतास्तथैवैत्य तदोवीशं व्यजिज्ञपन् ॥ 17 ॥ तैस्तैः प्रकारैः प्राखोजि स कुमारो ब्नेच्र्ः। श्हागन्तुं च सङ्केतमस्माभिः सममग्रहीत् ॥ 1 ॥ अप्यायान्तं तदा दूरे दृष्ट्वा तसितरं वयम् । तस्य शापजयान्नष्टाः कातराः स्त्रीस्व्न्नाव्त्ः॥1ee॥ सोऽस्मान् gvessynnsmtpryojnvshNvdH|न्म्न्व्नाघ्न्ण् गामी न गामी पितुराश्रमम् ॥ 20 ॥ अनुशिश्ये विशामीशः किमकार्षमहं ज्द्द्ः। वियोगितौ पितापुत्रौ मया प्राप्तश्च नानुजः ॥ 21 ॥ पितृपाश्चात्सरित्रष्टो जीविष्यति कथं nu sH। kiyaccira जीवति हि मीनो नीरादहिष्कृतः ॥ 20 ॥ एवं puHkhaadrtinaagddhshmikhaaptiH| उसञ्शयनेऽप्यस्थान्मीनः स्तोक इवाम्नसि ॥ 23 ॥ वेश्यायाः सदने तस्यास्तदा च मुरजध्वनिः । कर्णयोरवनीचर्तुरप्रियातिश्रितां ययौ ॥ 20 ॥ ऊचे च राजा नगरं सर्व महुःखःखितम् । लोकोत्तरसुखी कोऽयं यस्यायेमुरजध्वनिः ॥ 20 ॥ स्वार्थनिष्ठोऽथवा सर्वो मृदङ्गध्वनिरेष हि । मुदे कस्यापि मम तु मुजराघातसन्निनः ॥ 206 ॥ सा राज्ञो वाग्जनश्रुत्या पानीयमिव कुट्यया । कर्णासवालं वेश्यायास्तस्यास्तूर्णमपूरयत् ॥ 207 ॥ IG प्रसन्नचन्झ राजानं साथ गत्वा कृतान्य्ज्लिः। वेश्या विज्ञपयामास धाष्टोत्कृष्टप्रगहलवाक् ॥ 20 ॥ 1 पश्चात्तापमकरोत् । ॥ 7 ॥ Jain Educationa International For Personal and Private Use Only Page #15 -------------------------------------------------------------------------- ________________ Jain Educationa International पुरा मे देव दैवज्ञोऽकथयद्यस्तवक सि । इषिवेषो युवाच्येति दद्यास्तस्य निजां सुताम् ॥ 207 ॥ ऋषिवेषो युवा कोऽपि गोर्वन्न व्यवहारवित् । अन्यागान्मद्गृहे सोऽद्योषा हितः सुतया स्वया ॥ 110 ॥ वाहोत्सवे देव गीतवाद्यादि मङ्गृहे । दुःखिनं त्वां न जानामि यद्योगो मे सहस्व तत् ॥ 111 ॥ यादिशन्नरान्राजा कुमारं दृष्टपूर्विणः । उपलक्षयितुं तेऽपि गत्वोपालक्ष्यंश्च तम् ॥ 212 ॥ चैत्यते नरेन्द्राय तं तथैव व्यजिज्ञपन् । राजापि दृष्टसुस्वप्न श्वात्यर्थममोदत ॥ 113 ॥ तया समन्वितं वध्वा करेणुमधिरुह्य च । श्रानिनाय निजं वेश्म राजा वल्कलची रिएम् ॥ 214 ॥ श्रखितव्यवहारज्ञो राज्ञाकारि क्रमेण सः । पशवोऽपि हि शिक्ष्यन्ते नियुक्तैः किं पुनः पुमान् ॥ 215 ॥ तस्मै राज्य विभागं च दत्त्वा राजा कृतार्थ्यनूत् । राजकन्याश्च तेनोदवाहयत्स्वर्वधूपमाः ॥ 216 ॥ वधूः सहितः तारिख एइकतसमीहितः । रेमे वल्कलची र्युच्चैः सुखान्धिजलकुञ्जरः ॥ 217 ॥ सोस्न्दा रथको मार्गसुहृद्दह्कलचीरिणः । तच्चौरदत्तं स्वर्णादि विक्रीणानोऽभ्रमत्पुरे ॥ 118 ॥ यद्यस्य यस्य चौरेणापहृतं स स तनम् । उपलक्ष्यारक्षकाणामूर्ध्वबाहुरची कथत् ॥ 219 ॥ संयम्य च स श्ररक्षै राजधारमनीयत । तं च राजानुजोऽद्राक्षीदृशा जीवानुकपया ॥ 220 ॥ तमुपालयकलचीरी मार्गोपकारिणम् । श्रमोचयश्च सन्तो हि नोपकारस्य घस्मराः ॥ 221 ॥ सोमचन्द्रोऽपि पुत्रं स्वमपश्यन्नभ्रमद्दने । वृक्षावृक्षं नेत्रजलैः सिञ्चन्निव निरन्तरम् ॥ 222 ॥ प्रसन्नचन्द्रप्रहितैर्नरैर्वस्कलचीरिणः । प्रवृत्तौ कथितायां च सोऽनूडुवानलोचनः ॥ 223 ॥ 1 वृषभवत् । 2 अपराधः । 3 प्रफुल्लनेत्रः । For Personal and Private Use Only Page #16 -------------------------------------------------------------------------- ________________ प्रथमः सगे परं सुतवियोगेन तेन तस्यातिरोदनात् । अहोऽपि रात्रीकरणमन्धत्वमुदपद्यत ॥ 24 ॥ स जरत्तापसोऽन्यैश्च त्प्ःस्ब्र्ह्म्चारिनिः। तापसैस्तपसः प्रान्ते फलादिमिरपार्यत ॥ 25 ॥ पूर्णेषु बादशस्वब्देष्वन्यदेवमचिन्तयत् । प्रसन्नचन्यावरजो रजन्यर्धे प्रबोधनाक् ॥ 26 ॥ विपेदे मन्दनाग्यस्य जातमात्रस्य मे प्र्सूः। कुमारनृत्यामकरोत्तातोऽरण्ये वसन्नपि ॥ 27 ॥ अहर्निशं कटिस्थेन मया दूरं दुरात्मना । तपःकष्टादप्यधिकं कष्टमुत्पादितं पितुः॥20॥ यावत्प्रत्युपकाराय मीनूतोऽस्मि यौवने । दैवादिहागमं तावत्पापोऽहमजितेन्जियः ॥ 2 ॥ पितुरानृण्यलाग्नाहं नवाम्यकेन जन्मना । येनाहं सोढकष्टेन पूतरः कुन्य्ज्रीकृत्ः॥ 130 ॥ स एवं चिन्तयन्नेव गत्वा राजानमब्रवीत् । देवाहं तातपादानां नृशमुत्कोऽस्मि दर्शने ॥ 31 ॥ राजा प्रोवाच हे त्रातः पिता हि सम shraavyoH। तत्पाददर्शनौत्सुक्यं तवेवास्ति ममापि त्त्॥23॥ राजा च युवराजश्च ततस्तौ सपरिवदौ । तदाश्रमपदं तात्पादाल्त्मीय्तुः॥233 ॥ पावप्युत्तरतुर्यानादूचे वडकखचीर्यदः । दृष्ट्वा तपोवनमिदं राज्यश्रीस्तृणवन्मम ॥ 23 ॥ सरोवराणि तान्येतान्यक्रीडं यत्र हंसवत् । तेऽमी दुमाः कपिरिवाखादिषं यत्फलान्यहम् ॥ 35 ॥ तेऽमी मे त्रातर श्व पांशुक्रीमासखा मृगाः। महिष्यस्ता श्मा मातृनिना यासामपां पयः ॥ 236 ॥ स्वामिन्वने सुखान्यस्मिन्कियन्ति कथयाम्यहम् । श्रप्येकं पितृशुश्रूषासुखं राज्ये कुतो मम ॥ 237 ॥ तत्राश्रमे विविशतुर्तातरौ तावुजावपि । तातं चाग्रे ददृशतुनयनाम्लोजनास्करम् ॥ 130 ॥ 1 तपोयुक्तैः । 2 लघुर्जलजंतुः पूरो iti loke । ॥ 7 // Jain Educationa International For Personal and Prwate Use Only Page #17 -------------------------------------------------------------------------- ________________ नवाच सोमचन्मर्षि प्र्न्न्म्न्मेदिनीप्तिः। प्रसन्नचन्जस्ते सूनुस्तात त्वां प्रणमत्यसौ ॥ 35 ॥ प्रणमन्तं च राजानं सोमः पस्पर्श पाणिना । मार्जन्निव तदङ्गेषु सङ्क्रान्तवर्तनीरजः ॥ 20 ॥ पित्रा स्वपाणिपनेन स्पृश्यमानोऽवनीपतिः । उत्कोरककदम्बानो बजूव पुलकाङ्कुरैः ॥ 21 ॥ राजानुजोऽपि सोमर्षि प्रणमन्निदमब्रवीत् । प्राप्तो वहकलचीर्येष त्वत्सादाम्नोजङ्गताम् ॥ ॥ मौखिमाघ्राय तस्यानमिव सोमः प्रमोदनाक । तमालिखिङ्ग सवोङ्ग नगं नव इवाम्बुद्ः॥23॥ सोमर्षेस्तु तदा कोष्णो baasspHpraapurnvndsho| बनूव तत्दणादान्ध्यप्रध्वंसपरमौषधम् ॥ 24 ॥ हग्भ्यां तत्कालमालोकवतीच्यां तावुनौ मुनिः। ददर्श पुन्रावृत्त्गाईस्थ्य्स्नेह्ब्न्ध्न्ः॥245॥ पृष्ठति स्म च हे वत्सौ सुखं कालोऽतिवाहित्ः। तावूचतुस्त्वत्प्रसादात्कट्याणद्रुमदोहदात् ॥ 46 ॥ अप्रेक्ष्यमाणं तत्कीदृगजूत्तापसनामकम् । इति वहकलचीर्यन्तरुटजं प्राविशद्भुतम् ॥ 27 ॥ तानि तापसनाएमानि स्वोत्तरीयाञ्चलेन स्ः। प्रतिलेखितुमारेने प्रारममत्वं परिस्पृशन् ॥ 24 ॥ तस्य चैवमञ्चिन्ता पात्राणि यतिनामहम् । किं पात्रकेसरिकया क्वापि प्रत्यविखं पुरा ॥ 24 ॥ इति चिन्तयतस्तस्य जातिस्मृतिरजायत । सस्मार च ह्यःकृतवद्देवमर्त्यजवान्निजान् ॥ 25 ॥ श्रामण्यं प्राग्जवकृतं स्मरन्वस्कलचीर्यथ । वैराग्यं परमं जे मित्रं निर्वान्न्स्म्प्द्ः॥21॥ धर्मध्यानं व्यतिक्रम्य शुक्लध्याने द्वितीय्के। स्थितो वहकलचीर्यापत्केवलज्ञानमुज्वखम् ॥ 25 ॥ तत्कालकेवलज्ञानी महात्मा सोम्च्न्म्न्ः। पितुआतुश्च विदधे सुधानां धर्मदेशनाम् ॥ 253 ॥ 1 मार्गधूलिः । 2 ईषत् उष्णः । 3 गतदिनकृतवत् । Jain E lenantematonal For Personal and Private Use Only Page #18 -------------------------------------------------------------------------- ________________ prathamaH // e // Jain Educationamentalisonal 1 सोमचन्द्रः प्रसन्नश्च ततो वल्कलची रिणम् । सुरार्पितय तिलिङ्गं प्राप्तबोधौ प्रणेमतुः ॥ 294 ॥ वयं च समवासा विहरन्तोऽन्यदा नृप । उद्याने पोतनप्रत्यासन्ने नाम्ना मनोरमे ॥ 255 ॥ प्रत्येकबुद्धः पितरं निजं वटकलचीर्यपि । श्रर्पयित्वा तदास्माकं गतोऽन्यत्र नराधिप ॥ 256 ॥ राजा प्रसन्नचन्द्रोऽपि प्रययौ पोतनं पुरम् । तस्थौ च स्थिरवैराग्यो वाग्निर्वटकलची रिणः ॥ 257 ॥ तदा प्रसन्नचन्द्रः स्वे राज्येऽर्द्धमपि नन्दनम् । स्वयं न्यस्य विरक्तात्मा प्रात्राजीदस्मदन्तिके ॥ 258 ॥ एवमाख्याय विरते श्रीवीरे परमेश्वरे । ददर्श देवसम्पातमाकाशे मगधेश्वरः ॥ 259 ॥ श्रेणिको जूयः प्रणम्य जगदीश्वरम् । किमेष देवसम्पातो दृश्यते द्योतिताम्बरः ॥ 260 ॥ स्वाम्यप्याख्यत्प्रसन्नर्षेरुत्पन्नमिह केवलम् । कर्तुं च तन्महिमानममराः सम्पतन्त्यमी ॥ 261 ॥ पुनर्विज्ञपयामास जिनेन्द्रं मगधाधिपः । जगवन्केवलज्ञानं कस्मिन्व्युच्छेदमेष्यति ॥ 262 ॥ restarts विद्युन्माली सुरो ह्यसौ । सामानिको ब्रह्मेन्द्रस्य चतुर्देवी समावृतः ॥ 263 ॥ श्रमुष्मात्सप्तमेऽह्नि च्युत्वा जावी पुरे तव । श्रेष्ठिऋषजदत्तस्य जम्बूः पुत्रोऽन्त्य केवखी ॥ 264 ॥ राजापृष्ठदसौ यद्यासन्नप्रच्यवनोऽमरः । तेजोऽस्य तत्किमक्षीणमथाचख्यौ जगरुः ॥ 265 ॥ राजन्नेकावताराणामन्तकालेऽपि नाकिनाम् । तेजःक्षयादिच्यवन खिङ्गान्याविर्भवन्ति न ॥ 266 ॥ तदा मुदानादृताख्यो जम्बूद्दीपपतिः सुरः । शब्देन महतावादिदहो मे कुलमुत्तमम् ॥ 267 ॥ तदा च श्रेणिकोऽपृगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ॥ 268 ॥ सर्वज्ञः कथयामास राजन्नचैव पत्तने । इज्यो गुप्तमतिर्नाम बभूव जुवि विश्रुतः ॥ 269 ॥ For Personal and Private Use Only sargaH // // Page #19 -------------------------------------------------------------------------- ________________ Jain Educationa International tasya dhau तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषनदत्ताख्यो जिनदासानिधो लघुः ॥ 270 ॥ ज्यायान तिसदाचारो द्यूतादिव्यसनी लघुः । तौ धावाद्यन्त युगयोः प्रत्यक्षे श्व वर्ष्मण ॥ 271 ॥ ततश्वर्षजदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् ॥ 272 ॥ मातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् ॥ 273 ॥ जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजातद्यूतकलहे सद्योऽस्त्रेण न्यहन्यत ॥ 274 ॥ फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वङ्क श्व भूमितले लुग्न् ॥ 275 ॥ स्वजनाश्चर्षजदत्तमूचुर्मो परमाईत । प्राणिमात्रसाधारिण्या दयया जीवयानुजम् ॥ 276 ॥ पात्र की तेर्विशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चान्युद्धरते व्यसनावटात् ॥ 279 ॥ रुषोऽप्यन्यधाजत्वावरजं स्वजनेरितः । समाश्वसिहि हे वत्स त्रास्ये त्वामौषधादिनिः ॥ 278 ॥ जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे ॥ 279 ॥ प्रय परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेयमार्यानशनपूर्वकम् ॥ 280 ॥ शेषनोऽप्यन्वशादेवमनुजं निर्ममो जव । जप स्ववमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ 209 ॥ एवमाद्यनुशिष्यानुजन्मानमृषनः स्वयम् । श्राराधनां सानशनां कारयामास शुद्धधीः ॥ 202 ॥ विपद्य जिनदासोऽपि तेन पण्डितमृत्युना । जम्बूद्दीपाधिपो जज्ञे देवोऽयं परमर्द्धिकः ॥ 283 ॥ छायं चास्मद्वचोऽश्रौषीद्यप्राजगृहपत्तने । केवली चरमो जावी जम्बूऋषभदत्तजः ॥ 284 ॥ 1 शरीरे, द्विवचनम् । 2 अंधकूपात् गर्भातू । For Personal and Private Use Only jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ prathamaH // 10 // Jain Educationa International श्रुत्वा केवलिनो जावि स्वे कुले जन्म पावनम् । देवोऽयमेवं स्वकुलप्रशंसां कुरुतेतमाम् ॥ 285 ॥ राजापृत्पुनर्विद्युन्मायेष जगवन्सुरः । किं सुरेष्वतितेजस्वी ग्रहेष्विव दिवाकरः ॥ 286 ॥ श्राचख्यौ प्रभुरप्येवं जम्बूदीपस्य जारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥ 287 ॥ श्रार्यवान्राष्ट्रकूटोस्नूत्तस्य पत्नी तु रेवती । जवदत्तो वदेवश्चाभूतां तनयौ तयोः ॥ 288 ॥ युग्मम् ॥ जवदत्तो वाम्नोधेरुत्तारणतरीं दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ॥ 28 ॥ स व्रतं पालयन्खड्गधारोयं श्रुतपारगः । व्यहरद्गुरुणा सार्धं द्वितीयकीव तत्तनुः ॥ 290 ॥ तस्मिन्गले साधुरेकोऽन्यदाचार्यान्व्य जिज्ञपत् ॥ श्रनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ॥ 21 ॥ तत्रास्ति मे लघुजाता स नृशं स्नेहलो मयि । प्रत्रजिष्यति मां दृष्ट्वा प्रकृत्याग्रेऽपि जनकः ॥ 292 ॥ ततस्तं श्रुतत्साधुसमेतं गुरुरादिशत् । पर निस्तारणपरे गुरुः शिष्ये हि मोदते ॥ 273 ॥ स जगाम पितुर्धा गतमात्रो ददर्श च । चातुरुषा हमारब्धं मन्मथद्रुमदोहदम् ॥ 24 ॥ विवाह कौतुक व्यग्रः स जाता कन्येसो मुनेः । विस्मृतान्यकरणीयो मुघातुलस्तदाजवत् ॥ 25 ॥ विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथापि का ॥ 296 ॥ विलक्षः स मुनिर्जूयोऽप्यागमत्सन्निधौ गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा ॥ वदत्तोऽवददो काठिन्यमनुजन्मनः । ज्यायांसं यदवाशासीदृषिमन्यागतं गृहे ॥ 298 ॥ गुरुरपि श्रेयः किं नामोघाहकौतुकम् । तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् ॥ 27e ॥ 27 ॥ 1 गामेती इति लोके । 2 लघुः । For Personal and Private Use Only सर्गः ॥ 10 ॥ Page #21 -------------------------------------------------------------------------- ________________ 1 कश्चिदूचे तदा साधुर्जवदत्तासि परिमतः । यदि त्वमनुजन्मानं निजं प्रब्राजयिष्यसि ॥ 300 ॥ नवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ॥ 301 ॥ विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ॥ 302 ॥ आचार्य पादान्वन्दित्वा जवदत्तो व्यजिज्ञपत् । स्वजनानित श्रासन्नान्दिदृक्षे युष्मदाज्ञया ॥ 303 ॥ वदत्तं ततश्चैकमपि तत्रादिशद्गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः ॥ 304 ॥ जवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतु मनुजं निजम् ॥ 305 ॥ नागदत्तस्य तनयां वासुकी कुक्षिसम्नवाम् । उपयेमे नवदेवो जवदत्तानुजस्तदा ॥ 306 ॥ कृतोषाहोत्सवाः सर्वे बन्धवस्तं मुदाभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् ॥ 307 ॥ सद्यः पाद्येन तत्यादौ प्रहास्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् ॥ 308 ॥ नवान्धिमाननयादवलम्ब मिवेच्छवः । लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे ॥ 309 ॥ मुनिरप्यभ्यधाद्वन्धून्विवाहव्याकुलाः स्थ जोः । यामो विहर्तुमन्यत्र धर्मलानोऽस्तु वोऽनघाः ॥ 310 ॥ तमृषिं बन्धवः सर्वे जक्तपानादिनिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाजयन् ॥ 311 ॥ तदानीं वदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्यानिर्नवोढां मएमयन्नभूत् ॥ 312 ॥ चक्रेऽङ्गरागं प्रेयस्या श्रीचन्दनरसेन सः । चन्द्रातपरसेनेवाकृष्टेन शशिमएकलात् ॥ 313 ॥ तस्य मूर्ध्नि च धम्म सुमनोदामगर्जितम् । चबन्ध प्रस्तशशिनः स्वर्माणोः श्री मलिम्लुचम् ॥ 314 ॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव jayaprazastimakhiikhatsvayam // 315 // Jain Educationa International For Personal and Private Use Only Page #22 -------------------------------------------------------------------------- ________________ प्रथमः ॥ 11 ॥ कुचयोर्मएफनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीनवदत्तमहामुनेः ॥ 316 ॥ स घ्रातृदर्शनोत्तालः कितवो जयवानिव । घागुदस्थापिहायार्धमण्डितामपि वक्षनाम् ॥ 31 ॥ हित्वार्धमरिमतां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड श्व नाशृणोत् ॥ 310 ॥ साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः॥31॥ नवदेवस्ततः स्थानात्प्लवमानः प्लवङ्गवत् । श्रभ्येत्य जवदत्तर्षि तत्र स्थितमवन्दत ॥ 30 ॥ वन्दित्वोचितमात्रस्यानुजस्य घृतनाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ 31 ॥ नवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्त्रातरि दत्तदृ ॥ 32 ॥ जवदेवोऽपि तत्सर्पिओजनं नारयन्करे । अन्वगानवदत्तर्षि त्त्प्दाम्लोज्स्स्त्त्प्द्ः॥ 33 ॥ अन्येऽपि बहवो नार्यो नराश्च लवदेववत् । अन्वयुर्नवदत्तर्षिमुदूर्मिप्रमदहूदाः ॥ 34 ॥ मुनिर्न कश्चिद्व्यसृजन्मुनीनामुचितं hydH। अविसृष्टाश्च मुनिना न व्याववृतिरे ज्ञाः॥325॥ दूरं गत्वा च निर्विशास्तं वन्दित्वा महामुनिम् । स्वयमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥ 326 ॥ जवदेवस्तु नजात्मा चिन्तयामासिवानिदम् । श्रप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः ॥ 37 ॥ अहं तु सोदरोऽमुष्य पावावां स्नेहलो मिथ्ः। तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥ 32 ॥ जक्तपानादिनारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयघोढुं प्रसीदन्घृतनाजनम् ॥ 35 ॥ चिरादन्यागतं श्रान्तं ज्यायांसं घ्रातरं मुनिम्। श्रमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ॥ 330 ॥ 1 उत्सुकः । 2 द्यूतकारः । 3 बधिरः । Aal Jain Educationa intematonal For Personal and Private Use Only www.ainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ मासौ वलेदिति मनोव्याक्षेपार्थं कर्नीयसः । गार्हस्थ्यवार्ता प्राक्रस्त जवदत्तो महामुनिः ॥ 331 ॥ एते ते ग्रामपर्यन्तपादपाः पान्थमएमपाः । प्रातरावां वानरवद्येषु स्वैरमरंस्व हि ॥ 332 ॥ सरोवराणि तान्येतान्यावाच्यां यत्र शैशवे । अकारि नलिनी नालैर्दार श्रीः कण्ठयोर्मिथः ॥ 333 ॥ एताश्च ग्रामपर्यन्तमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥ 334 ॥ नवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् ॥ 335 ॥ सानुजं वदत्तर्षि वसतिघारमागतम् । निरीक्ष्य शुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥ 336 ॥ दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः ॥ 337 ॥ सूरिरुचे जवदत्त तरुणः कोऽयमागतः । सोऽवदनगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥ 338 ॥ सूरिणा नवदेवोऽपि पठे किं व्रतार्थ्यसि । मा भूङ्गाता मृषावादीत्येवमित्यवदत्स तु ॥ 335 ॥ जवदेवस्तदैवाथ पर्यन्राज्यत सूरिभिः । साधुत्र्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥ 340 ॥ जवदेवः किमद्यापि नायात इति चिन्तया । स्वजनाः पृष्ठतोऽभ्येत्य जवदत्तं बजाषिरे ॥ 341 ॥ जवदेवोऽन्वगाद्युष्मान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन् जीवन्मृता वयम् ॥ 342 ॥ खिद्यते चक्रवाकीवसा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥ 343 ॥ एकाक्यस्माननापृष्ठ्य जवदेवः क्वचिद्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥ 344 ॥ नष्टस्वानिव ग्रहान्नवदेवमपश्यतः । श्रस्माननुगृहाणर्षे कथय क्व स तेऽनुजः ॥ 349 ॥ 1 अपेक्षयाविधवा । Jain Educationa International For Personal and Private Use Only Page #24 -------------------------------------------------------------------------- ________________ prathamaH // 12 // Jain Educationa International dharmodarkeranujasyoce मिथ्याप्यथो मुनिः । यात आयातमात्रोऽपि न विद्मः स ययौ क्वचित् ॥ 346 ॥ गतोऽन्येनाध्वना किं स इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युनिर्मुषिता इव ॥ 347 ॥ तां नवोढां हृदि ध्यायन्त्रातृजक्त्यैव केवलम् । प्रव्रज्यां जवदेवोऽपि सशस्यां पर्यपालयत् ॥ 348 ॥ महर्षिर्नवदत्तोऽपि कालेन बहुनेर्युषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् ॥ 325 ॥ देवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही प्योरनूत् ॥ 350 ॥ चातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना ॥ 351 ॥ न तथा व्रतकष्टेन पुष्करेणास्मि पीमितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ॥ 392 ॥ गजीव चोरीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापजाकू ॥ 353 ॥ यूथष्टेव हरिणी पाशबदेव शारिका । सा मन्ये दैन्यनाग्लोकानुकम्प्यैव जविष्यति ॥ 394 ॥ युग्मम् ॥ यदि प्रास्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्यतृप्तो रंस्ये तया सह ॥ 355 ॥ चिन्तातन्तु निरेवं स्वं नियछन्नूर्णनाभवत् । स्थविरर्षीननापृष्ठ्य जवदेवो विनिर्ययौ ॥ 356 ॥ तूर्ण जगाम च ग्रामं सुग्रामं राष्ट्रकूटः । तस्थौ च संवृतधारबाह्यायतनसन्निधौ ॥ 357 ॥ धारा नारी ब्राह्मण्या सममेकया । तत्राच्यागान्मुनिरसावित्यवन्दत तं च सा ॥ 358 ॥ पप्रष्ठ जवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य न जीवति वा न वा ॥ 359 ॥ कयामास साप्येवमार्यवात्रेवती व सा । व्यपद्येतां तयोश्चागाद्भूयान्कालो विपन्नयोः ॥ 360 ॥ 1 गछता । 2 चारी गजबंधनस्थानम् । For Personal and Private Use Only सर्गः ॥ 12 ॥ Page #25 -------------------------------------------------------------------------- ________________ नूयोऽप्यपृश्चत्स मुनिरार्यवत्सूनुना प्रिया । नवदेवेन या त्यक्ता नवोढा सास्ति वा न वा ॥ 361 ॥ सा दध्यौ जवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येनमने समिहागतम् ॥ 36 ॥ . उवाच चिन्त्यित्वैव्मार्य्व्घेव्तीसुत्ः। त्वमेव लवदेवोऽसि किमिहागास्तपोधन ॥ 363 ॥ नवदेवोऽवदत्साधु त्वयाहमुपलक्षितः । स एव नवदेवोऽस्मि नागिलाजीवितेश्वरः ॥ 365 ॥ तदाग्रजोपरोधेन तां विमुच्य निरीयुषा । अनितापि हि मया व्रतमादायि दुष्करम् ॥ 365 ॥ विपन्ने साम्प्रतं traatryhmshvrjitH|नागिला सा कथमनूदित्यागां तरिक्ष्या ॥ 366 ॥ नागिता चिन्तयामास चिरादृष्टां हि माम्सौ। न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् ॥ 367 ॥ श्रात्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला। नागिला सास्म्यहं हन्त नवोढात्याजि या त्वया ॥ 36 ॥ एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय विमृश्यताम् ॥ 36e। मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिनां मा ग्रहीस महाशय ॥ 370 ॥ अत्य्न्त्घोर्न्र्क्पात्प्र्तिनुवाम्हो। विषयाणां स्मरास्त्राणां मा गास्त्वं नेदनीयताम् ॥ 371 ॥ ग्राहितोऽसि व्रतं जात्रा बद्मनापि हितैषिणा । तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः ॥ 37 ॥ तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ॥ 373 ॥ यावदेवं जवदेवं नागिला नृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागानुक्तपायसः ॥ 37 ॥ ऊचे च पायसं नुक्तं यन्मयाद्य सुधोपमम् । तमिष्याम्यहं मातरधो धारय नाजनम् ॥ 375 ॥ 1 पापरहितम् । 2 निर्गतेन । 3 मृते । 4 साक्षिणाम् । For Personal and Private Use Only Page #26 -------------------------------------------------------------------------- ________________ prathamaH // 13 // Jain Educationa International nimantrito'manyatra lapsye tatra ca दक्षिणाम् । श्रवान्तपायसो मातर्भोक्तुं शक्ष्यामि नो पुनः ॥ 376 ॥ आदाय दक्षिणामागतो नूयोऽपि पायसम् । स्वयं वान्तं स्वयं जोदये का हीः स्वोष्टिनोजने ॥ 317 ॥ | ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं जविष्यसि । छालं जुगुप्सनीयेन कर्मणानेन दारक ॥ 378 ॥ तच्छ्रुत्वा वदेवोऽपि निजगादेति हे बटो । त्वं जविष्यसि वान्ताशी निकृष्टः कुकुरादपि ॥ 375 ॥ नागिलोवाच तमृषिं यद्येवं वेत्सि वह्नि च । तन्मामुषम्य किमिति ज्योऽप्युपजुक्षसे ॥ 380 ॥ मांसासृगस्थि विण्मूत्रपूर्णाहमधमाधमा । वान्तादपि जुगुप्स्यास्मि मामिन् किं न समासे ॥ 381 ॥ पश्यस्य ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् ॥ 382 ॥ का दि गणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् ॥ 383 ॥ वदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे । श्रानीतः पथि जात्यन्ध इव यानैहमुत्पथे ॥ 384 ॥ तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तपस्येऽहं पुस्तपं तपः ॥ 385 ॥ नागिलाप्यवदत् किं ते स्वजनैः स्वार्थमाग्नव । मूर्तिमन्तो हि ते विघ्ना जाविनो गुरुदर्शने ॥ 386 ॥ गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनी जनसन्निधौ ॥ 307 ॥ देवोऽथ वन्दित्वाद्विम्बानि सर्मोहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् ॥ 388 ॥ श्रामण्यं निरती चारं नवदेवः प्रपालयन् । कालं कृत्वादिकटपेऽनूसामानिकः सुरः ॥ 38e ॥ इतश्च जवदत्तस्य जीवः स्वर्गात्परिच्युतः । विजये पुष्कलावत्यां विदेहोवशिरोमणौ ॥ 390 ॥ 1 नवान्तं पायसं येन सः । 2 वान्तभोजी । 3 गछन् । 4 सावधानः । For Personal and Private Use Only सर्गः ॥ 13 ॥ Page #27 -------------------------------------------------------------------------- ________________ नगर्या पुएरीकियां वज्रदत्तस्य च्क्रिन्न्ः। यशोधरानिधानाया राड्याः कुदाव्वात्र्त्॥31॥ युग्मम् । तस्मिन्नुपागते कुनिसरोवरमरावताम् । अद्यशोधरादेव्या दोहदोऽम्लोधिमजने ॥ 35 ॥ ततश्चाम्नोधिसध्रीच्यां सीतानद्यां म्हीप्तिः। क्रीमयित्वा महादेवीं तद्दोहदमपूरयत् ॥ 393 ॥ सम्पूर्णदोहदा साथ महादेवी यशोधरा । वल्लीव कलयामास लावल्यमधिकाधिकम् ॥ 3ec॥ पूर्णे च समयेऽसूत महिषी चक्रवर्तिनः । नत्तमं तनुजन्मानं गओण्व कनकाम्बुजम् ॥3ee॥ यशोधराया उत्पन्नदोहदानुगतां नृप्ः। सागरदत्त इत्याख्यां तस्याकृत शुजेऽहनि ॥3e6॥ धात्रीनिआट्यमानश्च पयःपानादिकर्मतिः । शाखीवासादयद्वृद्धिं राजपुत्रः क्रमेण स्ः॥3e । वक्तुं प्रवीणतां प्राप्तः स कुमारोऽध्यजीगपत् । उद्यम्य काश्चनलतामुत्सुकं shukshaarikaaH॥3|| प्रौढीजवन्सुहृनिश्च स रेमे रत्नकन्कैः । पीनाण्स्नूमिकार्न्ग्ग्नृत्य्न्मान्निक्य्कुएम्ल्ः॥3ee॥ समये स नरेन्जेण नियुक्तो गुरुसन्निधौ । गुरोः कलाः परिपपौ कूपादप श्वाध्वगः ॥ 40 ॥ विश्वस्यापि नृशं नेत्रकैरवाणि प्रमोदयन् । शशीव सम्पूर्णकलः प्रतिपेदे स यौवनम् ॥ 401 ॥ स्वयंवरागताः कन्याः पितृन्यां पर्यणायि स्ः। एता हि पात्रमायान्ति र्त्नाक्र्मिवाप्गाः॥40॥ अनड्राहीनिरुदेव करेणुतिरिव द्विप्ः। तारानिरिव शीतांशुस्तानिः सममरस्त स्ः॥4.3॥ नारीनिरन्यदा क्रीडन्प्रासादे मदनोपमः । मेरुसन्निजमाकाशे स ददन्त्रिमण्डलम् ॥ 4 ॥ अचिन्तयच्च यादृम्हि श्रूयते मेरुरागमे । तादृगन्त्रमयः सोऽयं काप्यहो रमणीयता ॥ 405 ॥ 1 वृक्ष इव । 2 सुवर्णदंडं । 3 गोभिर्वृषभैव । Jain Educationa International For Personal and Private Use Only Page #28 -------------------------------------------------------------------------- ________________ प्रथमः ॥ 14 ॥ एवं मेरुनि मेघमएमसं तस्य पश्यतः । नाभूदवाङ्मुखी दृष्टिविलग्नेव तदन्तरे ॥ 406 ॥ पदा सर्गः कुमारोऽपश्यदुत्पश्यो यावत्तन्मेघमएमलम् । वारिबुद्वदवत्तावत्तपिलीय ययौ क्वचित् ॥ 407 ॥ कुमारोऽचिन्तयच्चैवं क्षणिकोऽयं य्थाम्बुद्ः। तथा शरीरमप्येतत्का कथा सम्पदा पुन्ः॥10॥ यत्प्रातस्तन्न मध्याह्ने यन्मध्याहे न tnishi। निरीक्ष्यते नवेऽस्मिन्ही पदार्थानामनित्यता ॥ 40 ॥ विवेकजलसिक्तस्य मर्त्य जन्ममहीरुहः । सकामनिर्जरासारं तगृह्णामि व्रतं फलम् ॥ 410 ॥ सुधीः सागरदत्तोऽथ परं वैराग्यमुघहन् । व्रतादानाय पितरावापाच कृतान्य्ज्लिः॥ 411 ॥ पितरावूचतुर्वत्स yauvane'pi vrtaagrhH| वीणायां वाद्यमानायां शास्त्रपाठ वैष ते ॥ 1 ॥ इदानीं युवराजस्त्वं राजापि त्वं नविष्यसि । राज्यं चिरं पालयित्वा गृहीयाः समये व्रतम् ॥ 13 ॥ सागरो व्याहरत्पूज्याः प्रत्याख्याता मया shriyH। परिव्रज्यामुपादातुं तदादिशथ किं न माम् ॥ 14 ॥ इत्याग्रहकुगरण प्रेमपाशं तयोः सुधीः। चिल्दाथान्वमन्येतां तौ व्रतग्रहणाय तम् ॥ 415 ॥ अनेकराजतनयपरिवारोऽथ साग्र्ः। श्राददे व्रतममृतं सागराचार्यसन्निधौ ॥ 16 ॥ विविधानिग्रहधरो गुरुसेवाप्राय्न्न्ः। क्र्मात्साग्र्द्त्तोऽजूच्छुत्साग्र्पार्ग्ः॥17॥ न दूरे तपसः किञ्चिदिति प्रत्ययकारकम् । अवधिज्ञानमुत्पेदे सागरस्य tpsytH॥41॥ ॥ 14 // javadevasya जीवोऽपि पूर्णे काखे दिवश्युतः । तत्रैव विजये वीतशोकायां पू:शिरोमणौ ॥ 15 ॥ पद्मरथानिधानस्य म्ह्र्बेर्व्नीप्तेः। महिष्यां वनमालायां शिवो नाम सुतोऽन्नवत् ॥ 40 ॥ युग्मम् ॥ स पाल्यमानो यत्नेन कल्पद्रुम श्वोजतः । क्रमेण कलयन्वृद्धिं काकपदधरोऽनवत् ॥ 41 ॥ Jain Educationa international For Personal and Private Use Only Page #29 -------------------------------------------------------------------------- ________________ सादिमात्रीकृतगुरौ तस्मिन्प्राशशिरोमणौ । मियो गृहीतसङ्केता इव सश्चक्रमुः कसाः ॥ ॥ यौवने पर्यणैषीस राजकन्याः कुलोन्नवाः । सम्पृक्तश्चाशुलत्तानिलतानिरिव पादपः ॥ 423 ॥ सकलत्रस्य चान्येयुःप्रासादे तस्य त्स्थुस्स्ः। सागरर्षिः पुरीबाह्योपवने समवासरत् ॥ 42 ॥ तत्र कामसमृघाख्यः सार्थवाहो महामुनिम् । तं प्रत्यलाजयन्नत्या मासक्षपणपारणे ॥ 15 ॥ गृहे कामसमृधस्य पात्रदानप्रजावतः । वसुधारापतक्ष्योन्नः पात्रे दानाधि किं न हि ॥ 416 ॥ शिवस्तदनुतं श्रुत्वा गत्वावन्दत तं मुनिम् । निषसाद च तपादपद्मान्ते राजहंसवत् ॥ 42 ॥ चतुर्दशानां पूर्वाणामाकरः सागरोऽपि हि । शिवस्य सपरीवारस्याचख्यौ धर्ममाईतम् ॥ 420 ॥ विशेषतश्च संसारासारतां तस्य धीम्त्ः। गमयामास स मुनिर्मनसि स्फटिकामले ॥ 4 ॥ शिवोऽपृढच्च तमृषि किं प्राग्नवनवः प्रनोः । स्नेहो मे पश्यतो यत्त्वां हर्षोऽयमधिकाधिकः ॥ 30 ॥ ज्ञात्वा चावधिनाचख्यौ मुनिस्त्वं पूर्वजन्मनि । कनिष्ठोऽनर्मम नाता प्रान्नेभ्योऽप्य्तिव्द्व्त्ः॥431॥ मया प्रव्रजितेन त्वमनिबन्नपि हि व्रतम् । उपायेन ग्राहितोऽसि परलोकहितेचया ॥ 43 ॥ अजूव च सुरावावां सौधर्मे परमर्द्धिको । कुमुदेन्बोरिव प्रीतिस्तत्राप्यनवदावयोः ॥ 433 ॥ जवेऽस्मिन्वीतरागोऽहं स्वे परे वा समानहक् । त्वं त्वद्यापि सरागत्वालाग्नवस्नेहजाग्मयि ॥ 434 ॥ शिवोऽवदद्वतादानाद्देवोऽजूवं पुराप्यहम् । तदिहापि नवे पूर्वववद्देहि मे व्रतम् ॥ 435 ॥ आपृष्ठय पितरौ यावदायामि व्रतहेतवे । पूज्यास्तावदिहैवाध्वं यूयं मयि कृपाखवः ॥ 436 ॥ 1 upavizata / Jain Educationa International For Personal and Private Use Only Page #30 -------------------------------------------------------------------------- ________________ प्रथमः गत्वा शिवकुमारोऽपि पितृपादान्व्यजिज्ञपत् । अद्य सागरदत्तर्षेः शुश्रुवे देशना मया ॥ 37 ॥ तत्प्रसादादधिगता जवस्यासारता म्या। ततस्तस्माधिरकोऽस्मि वीवधादिव जारिकः ॥ 430 ॥ तत्सर्वथानुजानीथ प्रव्रज्याग्रहणाय माम् । प्रत्यूषो मोहतमसः शरणं सागरोऽद्य मे ॥ 43 ॥ पितरावूचतुर्वत्स व्रतं मादत्स्व यौवने । नाद्यापि पूर्यतेऽस्माकं त्वत्क्रीमालोकजं सुखम् ॥ 4 ॥ अत्यन्तं निर्ममोऽस्त्वं कथमेकपदेऽपि हि । asaMstutAnivAyuSmanyadasmAnvijihA~sasi // 41 // यदि जक्तोऽसि यद्यस्मानापृष्ठय च गमिष्यसि । तन्नकारैकवातूवा जवित्री रसनावयोः ॥ 4 ॥ इत्यनादिशतोः पित्रोः शिवो gntumniishvrH। तत्रैव सर्वसावधनियमानावयत्यजूत ॥ 43 ॥ मुनेः सागरदत्तस्य शिष्योऽहमिति nishcyii। तस्थौ स मौनमालम्ब्य मौनं सर्वार्थसाधकम् ॥ 4 ॥ बलादप्यासितो जोक्तुं न किञ्चिबुनुजे च सः । मह्यं न रोचते किञ्चिदित्येकमवदन्मुहुः ॥ 4 ॥ एवमुकेजितो राजा शिवेन शिवकाविणा । इज्यपुत्रं दृढधर्म समाहूय समादिशत् ॥ 46 ॥ व्रतार्थमविसृष्टेन शिवेन तनयेन मे । मौनमावम्बितं वत्स ग्रावनिष्ठुरचेतसा ॥ 4 ॥ मोघफाल इव दीपा करीव प्र्न्व्न्म्द्ः। जोजनायापि यतते न स चाटुशतैरपि ॥ 4 ॥ यथा वेत्सि तथा वत्स वत्सं नोजय मे शिवम् । त्वया चैवं कृतवता किं किं नोपकृतं मम ॥धे॥ मजीवपक्षिणं कायकुखायाजन्तुमुत्सुकम् । प्रत्याशापाशबन्धेन नियन्त्रय महाशय ॥ 40 ॥ दृढधर्मोऽपि तामाज्ञामुररीकृत्य नृप्तेः। ययौ शिवकुमारस्यान्यणे बुद्धिज्लार्न्न्व्ः॥451॥ 1 लतासमूहात् । 2 अपरिचितान् । 3 विशेषेण हातुमिच्छसि । 4 निस्स्फ्ल्फाल्ः। 5 व्याघ्रः । Jain Educational For Personal and Private Use Only Page #31 -------------------------------------------------------------------------- ________________ Jain Educationa International कृत्वा नैधिकीं तस्य सदनान्तः प्रविश्य च । क्रमशः प्रतिचक्राम स ऐर्यापथिकीं सुधीः ॥ 492 ॥ वन्दनं द्वादशावर्त दत्त्वा भूमिं प्रमार्ण्य च । निषसाद वदन्नुच्चैरनुजानीहि मामिति ॥ 453 ॥ शिवोस्वददो इन्य साधूनामुपसागरम् । विनयोऽयं मया दृष्टः स कथं मयि युज्यते ॥ 454 ॥ इन्यपुत्रोऽन्यधात्सम्यग्दृष्टीनां यत्र कुत्रचित् । समजावो हि योग्यः स्यात्सर्वस्य विनयस्य जोः ॥ 455 ॥ यस्य कस्यापि हि स्वान्तं समजावाधिवासितम् । स वन्दनार्हो भवति दोषाशंकापि नेह जोः ॥ 456 ॥ कुमार किं तु पृच्छामि प्रष्टुमेवाहमागमम् । रसज्वरातुरेणेव किं त्वयात्याजि जोजनम् ॥ 457 ॥ शिवोऽवदतोव्रताय पितरौ न माम् । ततो जावयतीनूय स्थितोऽस्मि विरतो गृहात् ॥ 450 ॥ यथा ह्युज्य पितरौ विहाय ममतां मयि । व्रतार्थमादिशतो मामतः कुर्वे न जोजनम् ॥ 456 ॥ योऽन्यधत्त यद्येवं तमुञ्जीथा महाशय । धर्मो ह्यधीनो देहस्य देहश्वाहारसम्भवः ॥ 460 ॥ हारं निरवद्यं हि गृह्णन्त्यपि महर्षयः । शरीरे तु निराहारे दुष्करा कर्मनिर्जरा ॥ 461 ॥ कुमारोऽप्यन्यधादिन्यसूनो सम्पद्यते मम । नाहारोऽप्यनवद्योऽत्र तस्माघरमनोजनम् ॥ 462 ॥ योस्वादी रुस्त्वं मे शिष्यस्तेऽहमतः परम् । सर्व सम्पादयिष्यामि निरवद्यं यदिष्ठसि ॥ 463 ॥ व्याजहार कुमारोऽपि सखे तर्हि निरन्तरम् । षष्ठं कृत्वा करिष्येऽहमाचामाम्लेन पारणम् ॥ 464 ॥ शिवस्य जावयतिनस्तदाद्यपि महेन्यसूः । विनयं कर्तुमारेने सामाचारीविचक्षणः ॥ 465 ॥ तपस्यतः शिवस्यापि ययौ द्वादशवत्सरी । मोहात्पितृभ्यां न पुनर्व्यसर्जि गुरुसन्निधौ ॥ 466 ॥ मृत्वा शिवकुमारोऽभूद्ब्रह्मलोके महाद्युतिः । विद्युन्मास्यनिधानोऽयमिन्द्रसामानिकः सुरः ॥ 467 ॥ 1 For Personal and Private Use Only Page #32 -------------------------------------------------------------------------- ________________ prathamaH // 16 // Jain Educationa International श्श्रासन्नच्यवनस्यास्य पुण्यात्मन इयं द्युतिः । पुराद्रह्मलोकेन्द्रसमानद्युतिरेष हि ॥ 468 ॥ च्युत्वायमत्रैव पुरे सप्तमेऽहन्यतो दिनात् । रुषनेच्यस्य तनयो जम्बूर्भाव्यन्त केवली ॥ 465 ॥ तदा चोपप्रसन्नर्षि विद्युन्मालिनि जग्मुषि । चतस्रस्तत्प्रिया एवं पप्रनुस्तं महामुनिम् ॥ 410 ॥ इतोऽस्माकं वियुक्तानां विद्युन्मालिदिवौकसः । समागमः पुनः क्वापि जविष्यत्यथवा न वा ॥ 471 ॥ कृषिराख्यच्च सन्तीच्याश्चत्वारोऽत्रैव पत्तने । समुद्रः प्रियसमुद्रः कुबेरः सागरोऽपि च ॥ 432 ॥ तेषां चतुर्थी चतस्रः पुत्र्यो यूयं जविष्यथ । मर्त्यत्वमीयुषा जावी तत्र वोऽनेन सङ्गमः ॥ 413 ॥ सुरासुरैः सेवितपादपद्मः श्री वर्धमानोऽपि कृपासमुद्रः । जव्याजसूर्योऽतिशयर्द्धिपात्रं विहर्तुमन्यत्र ततो जगाम ॥ 474 ॥ इत्याचार्य श्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावली चरिते महाकाव्ये जम्बूखामिपूर्वजववर्णनो नाम प्रथमः सर्गः ॥ 1 ॥ 1 मनुष्यत्वं प्राप्तेन । For Personal and Private Use Only सर्गः ॥ 16 ॥ Page #33 -------------------------------------------------------------------------- ________________ AGOSTOSASUSAASAAR द्वितीयः सर्गः इतश्च नगरे राजगृहे राजशिरोमणिः । श्रेणिकोऽपालयाज्यं प्राज्यश्रीमघवानिव ॥ 1 ॥ तत्पर्षद्भूषणं श्रेष्ठी श्रेष्ठो धर्येण कर्मणा । नाम्ना प्न्द्त्तोऽन्न्र्र्स्स्न्धुर्न्ध्र्ः॥2॥ श्रर्हन्देवो गुरुः साधुरित्येव स दिवानिशम् । जजाप सोनिमतसिधिमन्त्राक्षरोपमम् ॥ 3 ॥ गुरुवाक्क्त्क्दोद्स्ण्स्क्त्म्ज्व्त्स्दा। प्रशान्तानमखं तन्मनोवारि निर्मलम् ॥ 4 ॥ सरोवरस्येव जलं फलं मार्गतरोरिव । तस्यैश्वर्यमनूत्केषां केषां नैवोपकारकम् ॥ 5 ॥ धर्मानुसारिणी मत्या गत्या ह्ण्स्य्नुहारिन्नी। सधर्मचारिणी तस्य धारिणीत्याख्ययानवत् ॥ 6 ॥ तस्या गुणेषु नूयःसु गाम्नीयोदिषु सत्स्वपि । प्रयत्नः सुष्टु शीखेऽनलीलाङ्का हि कुख्स्त्रिय्ः॥7॥ सती संवीतसर्वाङ्गा नीरङ्गीशोजिनी च सा । सञ्चचार करस्पर्शासहेव तरणेरपि ॥ ॥ गुरत्यन्तविमलैः सा शीलविनयादिनः । पत्युयलीयत हृदि मध्येवाधीव जाह्न्वी॥e॥ नखमांसवदन्योन्यं तयोर्नित्यावियुक्तयोः अभूदखण्डितं प्रेम vishriirkcetsoH||10|| धारिणी चिन्तयामास निरपत्या परेद्यवि । धत्ते जन्म ममापुत्रं नैष्फट्यमवशिवत् ॥ 11 ॥ शैत्यमुत्पादयन्नने सुधारस shvocckaiH। रमते तनुजन्माङ्क धन्यानामेव योषिताम् ॥ 1 ॥ गृहवासो हि पापाय तत्रापि सुतवर्जितः । तदेतत्खट्वलवणकुलोजननिन्नं मम ॥ 13 ॥ 1 गुप्तसर्वाङ्गा । 2 मुखाच्छादनवनम् । 3 वन्ध्यवृक्षवत् । For Personal and Private Use Only Page #34 -------------------------------------------------------------------------- ________________ वितीयः सगे: किं चिन्ताविधरासीति पत्या पृष्टा तु धारिन्नी। दुःखं न्यवेदयत्तस्मै तन्मनःसम्प्रधारितम् ॥ 14 ॥ पुत्रचिन्तोन्नवं पु:खं सा पत्यौ यद्यपि न्यधात् । तथापि न ही मजूदलवत्प्रत्युताधिकम् ॥ 15 ॥ नित्यं हृदयशस्येन तेन दुःखेन धारिन्नी। कृशतां कलयामास हितीयेन्मुकलातुखा ॥ 16 ॥ विसिस्मारयिषुःखं तत्तस्याः पतिरन्यदा । उवाच स्नेहजलधिस्रोतःसन्निजया गिरा ॥ 17 ॥ यामोऽद्य वैजारगिरि तत्रोद्याने कृशोदरि । रमामहे रम्यतया नन्दनोद्यानसन्निने ॥ 1 ॥ धारिणी पतिवाचं तां तथेति प्रत्यपद्यत । मान्या हि पतिवाग्मुःखविस्मारश्च जवत्विति ॥ 15 ॥ ततश्चर्षजदत्तोऽपि सधः सजीकृते रथे । आरुरोह तया हंसरोमकोमलतूलिके ॥ 20 ॥ अपि संयोजिताणेमनर्वाण महारथम् । श्रधिरूढौ दम्पती तौ प्रास्थिषातां गिरिं प्रति ॥ 1 ॥ वाह्यालीजूरियं पत्नि श्रेणिकस्य महीपतेः । वाह्यमानतुरङ्गाणां फेणबुद्बुददन्तुरा ॥ 22 ॥ राज्ञो मत्तपिपादौनरूपतां सूचयन्त्यमी । तद्वन्धत्वचितस्कन्धा नगरप्रान्तपादपाः ॥ 13 ॥ श्रमूनि गोकुलान्यायें रम्याएयूजलाकृतैः । उत्कर्मतर्णककुलान्युद्दामरथनिस्वनात् ॥ 24 ॥ एते च मार्गे तरुणसहकाराः kRshodri। सारस्वतौषधीजूतपक्षवाः पिकयोषिताम् ॥ 25 ॥ मृगा वायुमिवारूढा र्थ्निर्घोस्स्नीर्व्ः। प्रायः प्रयान्त्यमी व्योम्नि जिहासन्तो महीमिव ॥ 26 ॥ मृगादीखुवणेष्वेतेऽरघट्टा वारिवर्षिणः । मूर्त्यन्तरजुषः पृथ्व्यां पुष्करावर्तका श्व ॥ 27 ॥ दृष्टव्यदर्शनैरेवं पत्नी पथि विनोदयन् । जगाम वैजारगिरिमृषन्नः स्प्रिब्द्ः॥20॥स्प्त्तिः कुल्क्ण्॥ 1 अर्वन्तोऽश्वाः । 2 अनर्वाणं श्रेष्ठम् । 3 आलानं गजबंधनस्थानं । ॥ 17 ॥ Jain Educationa International For Personal and Private Use Only Page #35 -------------------------------------------------------------------------- ________________ Jain Educationanal जायापती तावव्यग्रावृत्तेरतुरथो रणात् । वैजारपर्वतोद्यानदिदृक्षानृत्यदाशयौ ॥ 29 ॥ प्रत्येकं नामधेयानि पृष्ठन्ती मध्वशाखिनाम् । स्वादूनि निर्जरजलान्याचामन्ती मुहुर्मुदुः ॥ 30 ॥ तरुछायासु सान्द्रासु विश्राम्यन्तीं पदे पदे । सुखस्पर्श विदधतीं शीतलैः कदलीदलैः ॥ 31 ॥ स्मयमानां शुकालापैर्मृगशावेषु वत्सलाम् । श्रङ्कारो पितबालासु वानरीष्व तिसस्पृहाम् ॥ 32 ॥ धारिणीमृषदत्तो द्त्थ्स्ताव्ल्म्ब्न्ः। गिरिमारोपयामास तत्सुखेन शनैः shnaiH॥33॥ चतुर्भिः कलापकम् । तत्र शष दत्तोऽपि धारिष्याश्चित्तहारिणीम् । अङ्गुङ्ख्या दर्शयामास गिरेरुद्यानसम्पदम् ॥ 34 ॥ मातुलिङ्गी रिमाः पश्य फलप्राग्जारवामनाः । ताम्रैश्च पुष्पैर्विश्रान्तसन्ध्याचा इव दाडिमीः ॥ 35 ॥ कामपाः सन्ति दुर्गाष्यर्क त्विषमपि । नृत्यत्के कि कलापाजवास्तालद्रुमा श्रमी ॥ 36 ॥ पुष्पजातय एताश्च मिथःसौरजलेम्ननैः । स्वाजन्यं घोषयन्तीह रोलम्बतुमुललात् ॥ 37 ॥ जम्बूकदम्बमा कन्दपारिषादिनिर्दुमैः । बायया चोलकमसौ संव्यायित इवाचलः ॥ 38 ॥ शेषनस्तत्र चापश्यद्राक्खेचरमिवागतम् । सिद्धपुत्रं यशोमित्रं श्राद्धं बन्धुमिवात्मनः ॥ 35 ॥ ततश्च रुषजः श्रेष्ठ सिद्धपुत्रमवार्त्तयत् । साधर्मिकोऽसि खलु मे तदाख्याहि क्व यास्यसि ॥ 40 ॥ सोऽप्यख्यदस्मिन्नुद्याने शिष्योऽस्ति चरमाईतः । पञ्चमः समवसृतः सुधर्मा गणनृत्सखे ॥ 41 ॥ तन्दनार्थं यास्यामि यदि वस्तधिवन्दिष । त्वरध्वं यूयमपि तमग्रेगूर्जवाम्यहम् ॥ 42 ॥ मित्युक्त्वा दम्पती तौ तेनैव सह चेलतुः । त्रयोऽप्यथ ययुः स्थानं सुधर्मस्वामिपावितम् ॥ 43 ॥ 1 सूर्यकांतीनाम् । 2 परस्परसुगन्धदानैः । 3 भ्रमरतुमुलमिषात् । 4 वंदितुमिच्छा । For Personal and Private Use Only jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ 9 वितीयः सगेः यथावद्द्वादशावर्तवन्दनेन त्रयोऽपि ते । सुधर्मस्वामिनं नक्त्या वन्दित्वा न्यषदन्पुरः ॥ 4 ॥ सुधर्मस्वामिनो धर्मोपदेशपरमामृतम् । ते बद्धाञ्जलयः krnnaanyjlinirjushmaappuH||45|| सिद्धपुत्रश्च समये पाच गणनृघरम् । सा जम्बूः कीदृशी जम्बूदीपः ख्यातो यदाख्यया ॥ 46 ॥ तामाख्यजणशृङ्गम्बू जात्यरत्नमयाकृतिम् । तन्मानं तत्प्रजावं च तत्स्वरूपमयापरम् ॥ 7 ॥ तदा च खब्धावसरा धारिणी गणतृघरम् । पप्रच किमहं पुत्रं जनयिष्यामि वा न वा ॥ 4 ॥ सिमपुत्रोऽवदन्न त्वं सावधं प्रष्टुमर्हसि । जानन्तोऽपि हि सावद्यं न ह्याख्यान्ति म्ह्र्स्स्य्ः॥पे॥ जिनपादोपदेशेन निमित्त्ज्ञ्यान्प्रिम्त्ः। तवाहमेव कल्याणि कथयिष्याम्यदः शृणु ॥ 50 ॥ धीरस्वजावो मनसा कायेन च पराक्रमी निषेदिवाशिलोत्सङ्गे सुधर्मा गणनृत्त्वया ॥ 51 ॥ सुतजन्म यदप्रचि तत्स्वप्ने सिंहमङ्कगम् । जजे द्रक्ष्यस्यथो कुदी सुतसिंहं धरिष्यसि ॥ 52 ॥ युग्मम् ॥ श्राख्यातजम्बूतरुवझुणरत्नमयश्च ते । जम्बूनामा सुतो जावी देवताकृतसन्निधिः ॥ 53 ॥ धारिण्यनिदधे जम्बूदेवतोद्देशपूर्वकम् । करिष्येऽष्टोत्तरं तह्यांचामाम्लानां शतं कृतिन् ॥ 54 ॥ सुधर्मस्वामिनः पादान्वन्दित्वा ते त्रयोऽपि हि । उत्तीर्य वैनारगिरेः पुनः प्रविविशुः पुरम् ॥ 55 ॥ ततश्चर्षजधारिण्यौ पाखयन्तौ गृहस्थताम् । सिपुत्रवचःप्रत्याशया कालं व्य्तीय्तुः॥56॥ अन्यदा धारिणी स्वप्ने श्वेतसिंहं न्यजाखयत् । प्रत्युश्चाकथयत्प्राज्यप्रमोदजखदीर्घिका ॥ 7 ॥ शषजोऽजिदधे सुच्च सिद्धपुत्रवचोऽखिलम् । तत्सत्यमेव मन्यस्व स्वमेन प्रत्ययो ननु ॥ 50 ॥ 1 हे पंडित । ACCORRECAEC* tl // 17 // Jain Education Interational For Personal and Private Use Only Page #37 -------------------------------------------------------------------------- ________________ - जम्बूनामा महानागे पवित्रचरितस्तव । सर्वपक्षणसम्पूर्णः पुत्रो नूनं नविष्यति ॥ एए॥ ब्रह्मलोकात्परिच्युत्य विद्युन्मालिसुरस्तदा । उत्पेदे धारिणीकुक्षिशुक्तौ मौक्तिकरत्नवत् ॥ 6 ॥ तस्याश्चाद्देवपूजागुरुपूजासु दोहदः । दोहदाः खलु नारीणां ग्र्जेजावानुसार्त्ः॥61॥ वित्तेन भूयसा श्रेष्ठी तद्दोहदमपूरयत् । उत्पन्नदोहद श्व सोऽपि धर्मे धनव्यये ॥ 6 ॥ क्रमेण पुष्या च सञ्चचारातिमन्थरम् । गर्नक्लेशागमजिया सावधानेव धारिणी ॥ 3 ॥ तस्याः कपोलफलको पाएमुरिम्नातिशायिना । अनूतां प्रातरेणाङ्कबिम्बसब्रह्मचारिणौ ॥ 6 ॥ ततश्च नवनिर्मासैः सार्धसप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरविं रुचा ॥ 6 ॥ मुक्ताचूर्येव घटितैरतैरतिनिर्मलैः । पूर्णानि स्वर्णपात्राणि प्राविशन्नृपलौकसि ॥ 66 ॥ अधिष्ठि कुलवधूलिप्तैर्दूर्वाङ्कुरैश्च्युतैः । तदासनसमीपोर्ध्या दूर्वावणमिवाजवत् ॥ 6 ॥ सर्वकल्याणधुर्याणि tuuryvryaakhynekshH| नेऊः श्रेष्ठिगृहधारे श्रियो लास्यनिबन्धनम् ॥ 6 ॥ स्यैपुटीकृतसीमन्ताः कुङ्कुमस्तवकैनवैः । ननृतुस्तगृहधारे गायन्त्यः कुख्बालिकाः॥ 6e॥ रुपनो विदधे देवगुरुपूजां विशेषतः । ददौ च दानमर्थिन्योऽर्थ्यमानोऽत्यर्थमुवसन् ॥ 70 ॥ सूनोर्जम्बूतरोर्नाम्ना जम्बूरित्यन्निधां व्यधात् । शुजेऽहि षनः श्रेष्ठी संवर्मितमना मुदा ॥ 1 ॥ उहापयन्तावकस्थं पितरौ तं दिवानिशम् । अजूतां हर्षवातूलौ विस्मृतान्यप्रयोजनौ ॥ पित्रोर्जम्बूकुमारोऽपि नवन्नुत्सङ्गनूषणम् । क्रमेणासादयद्वधि तयोरिव म्नोर्थ्ः॥73॥ 1 एणांकः चन्द्रः 2 नृत्यकारणम् 3 आच्छादितसीमंताः Jain Educationa International For Personal and Private Use Only Page #38 -------------------------------------------------------------------------- ________________ वितीयः ॥ 1 ॥ क्रमेण प्रतिपेदे च वयो म्ध्य्म्मार्स्स्निः। अनूपाणिग्रहार्हश्च पित्रोराशालतातरुः ॥ 4 ॥ इतश्च तत्रैव pure'bhuunmhenyshiromnneH| समुप्रियसंज्ञस्य नाम्ना पद्मावती प्रिया ॥ 15 ॥ तथा समुदत्तस्य समुपस्येव सम्पदा । नाना कनकमालेति पत्यशुपमालिनी ॥ 76 ॥ तथा सागरदत्तस्य गरिष्ठस्यात्रुतश्रिया । विनयश्रीरभूनार्या सदा विनयशालिनी ॥ 7 ॥ तथा कुबेरदत्तस्य कुबेरस्येव शशिलिः । धनश्रीरिति नानाजूत्पत्नी शीलमहाधना ॥ 7 ॥ दम्पतीनाममीषां तु विद्युन्मालिप्रियाश्युताः । क्रमाद्दुहितरोऽनूवन्नन्निधानेन ता यथा ॥ 7 ॥ समुपश्रीश्च पद्मश्रीः पद्मसेना तथैव च । तथा कनकसेनेति रूपात्प्राग्जन्मिका श्व ॥ 7 ॥ तथा कुबेरसेनस्य प्रिया कनकवत्यनूत् । श्रमणदत्तस्य श्रीषेणेति तु गेहिनी ॥ 1 ॥ वसुषणानिधानस्याजवषीरमती प्रिया । वसुपावितस्य पुनर्जयसेनेति वदना ॥ 2 ॥ ननःसेना कनकश्रीस्तथा knkvtypi। जयश्रीश्चेति चालूवंस्तेषां हितरः क्रमात् ॥ 3 ॥ अष्टानामपि तासां तु कन्यानां पितरोऽन्यदा । प्रार्थयाश्चक्रिरे जम्बूपितरं विनयोद्यताः ॥ 4 ॥ अष्टौ नः कन्यकाः सन्ति रूप्लाव्न्न्य्ब्न्धुराः। कलाब्धिपारदृश्वर्यो gunneshvryo'psrHsmaaH||5|| तासां विवाहकल्याणसुहृत्प्राप्तं च यौवनम् । वरं तदनुरूपं चापश्याम तव नन्दनम् ॥ 6 ॥ कुखशीखवयोरूपादयो वरगुणा हि ये । जम्बूकुमारे ते सन्ति प्राप्यः पुण्यैरयं वरः ॥ 7 ॥ तासामस्मत्कुमारीणां javatu tvtprsaadtH| varo jambUkumAro'yaM dadajAnAmivopaH // 7 // 1 dakSaputrINAm Jain Educationa International For Personal and Private Use Only Page #39 -------------------------------------------------------------------------- ________________ श्रीमानसि कुखीनोऽसि प्रार्थना त्वयि नो हिये । कृत्वा विवाहसम्बन्धं सर्वश्रानुगृहाण नः ॥ e॥ हर्षादृषलदत्तोऽपि तपचः प्रत्यपद्यत । स्वयमप्युत्सुकः पुत्र विवाहे प्रार्थितश्च तैः ॥ e0 ॥ जम्बूनाम्ने प्रदत्ताः स्मो वरायातिवरीयसे । इति ज्ञात्वा च ताः कन्या धन्यंमन्या मुदं द्धुः॥ e1॥ अत्रान्तरे च विहरन्नव्यसत्त्वानि बोधयन् । तत्रैवागत्य जगवान्सुधमों समवासरत् ॥ e॥ सुधर्मागमनोदन्तसुधासिक्तोऽथ कन्दवत् । सद्यो जम्बूकुमारोऽनुत्प्ररूढपुलकाङ्कुरः ॥ e3 ॥ जम्बूनामा नमस्कर्तुमागतं गणतृघरम् । जगाम धाम धर्मः रथेनानिलरंदसा ॥ e॥ स प्रणम्य सुधर्माणं शुश्राव shraavkaagrnnii| सुधानिस्यन्ददेशीयां देशनां तन्मुखाम्बुजात् ॥ e5॥ देशना च मनसि सा प्रिन्नाम्मुपेयुस्सी। तस्यादानववैराग्यमनाग्यैरतिमुर्खनम् ॥ 6 ॥ सुधर्मस्वामिनं नत्वा जम्बूरेवं व्यजिज्ञपत् । श्रादास्येऽहं परिव्रज्यां नवबन्धनकर्तरीम् ॥ e॥ आपृचय पितरौ यावदायामि परमेश्वर । तावत्त्वं कलयात्रैवोद्याने धर्मद्रुमश्रियम् ॥ एच ॥ तथेति प्रतिपन्ने च सुधर्मस्वामिनापि हि । अधिरुह्य रथं जम्बूनगरघारमाययौ ॥ एए॥ तदाजूच्च पुरघारं तनाश्वरथाकुलम् । पतितस्य तिखस्यापि प्राप्ति जवद्यथा ॥ 10 ॥ इति चाचिन्तयजम्बूः पुरधारानयैव चेत् । प्रवेशाय प्रतीक्षिष्ये तत्कालातिक्रमो नवेत् ॥ 101 ॥ सुधर्मस्वामिनं तत्रागमय्य सदनं प्रति । गन्तुं पदीबुजूषोर्मे न स्थातुमिह युज्यते ॥ 10 ॥ तद्विशाम्यपरेणैव धारण त्वरयन्रथम् । उत्सुकस्य वरं श्रेयानन्योऽध्वा न प्रतीक्षणम् ॥ 103 ॥ 1 प्रतिष्ठाप्य 2 पक्षीभवितुमिच्छोः Jain E lenantematonal For Personal and Private Use Only www.ainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ द्वितीयः SOPROSTOROSOSASTOSOSAUSAS इति यावद्ययौ घारान्तरं त्वरितमार्षन्निः । ददर्श तावत्तत्रापि वप्र सजितयन्त्रकम् ॥ 10 ॥ वोपरिष्टाद्यन्त्रेषु लम्बिताश्च mhaashilaaH। ददर्श ggnntrshyghjrgolksnninaaH||15|| दघ्यौ चैवं परचक्रनयादीगुपक्रमः । तदेतेनापि हि घारेणानर्थबहुलेन किम् ॥ 106 ॥ गवतो मेऽध्वनानेन शिवोपरि पतेद्यदि । तदस्मि नाहं न रथो न रथ्या न च सार्थिः॥10॥ एवं च मृत्युमासाद्याविरतो मुर्गतिं बने । प्राणिनां हि कुमृत्यूनां sugtikompusspvt // 10 // mA भूवं स्वार्थतो भ्रष्टो व्याघुव्य पुनरप्यहम् । जवामि श्रीसुधर्माहिपद्मसेवामधुव्रतः ॥ 10 ॥ इत्यार्षनिर्वालयित्वा रथं वक्र श्व ग्रहः । प्रदेशं गणनृत्पादसनाथं तं पुनर्ययौ ॥ 11 ॥ सुधर्मस्वामिनं जम्बूरिति नत्वा व्यजिज्ञपत् । यावजीवं ब्रह्मचर्य प्रतिपन्नोऽस्म्यहं त्रिधा ॥ 11 ॥ श्रनुज्ञातो जगवता नियमं प्रतिपद्य तम् । हर्षवानार्षनिर्धाम जगामाकामविक्रियः ॥ 11 ॥ पित्रोश्च कथयामास यदहं गणनृन्मुखात् । सर्वज्ञोपज्ञमश्रौषं धर्म कर्मयौषधम् ॥ 113 ॥ अनुजानीत मां पूज्याः परिव्रज्यार्थमुत्सुकम् । जन्तूनामेष संसारः कारागारनिजः खलु ॥ 11 ॥ रुदन्तौ तौ च पितरावूचतुर्गजदस्वरौ । मा नूरकाएमेऽस्मदाशालतोन्मूखनमारुतः ॥ 115 ॥ चिन्तयामो वयमिदं सवधूको नविष्यसि । दयामः पौत्रवदनं दृक्कैरवनिशाकरम् ॥ 116 ॥ प्रव्रज्याया न समयो viSayAI'tra यौवने । एतस्योचितमाचारं किं नेबसि मनागपि ॥ 117 ॥ यदि वात्याग्रहो वत्स प्रव्रज्याविषये तव । तथापि किञ्चिन्मन्यस्व वयं हि गुरवः खलु ॥ 11 ॥ वत्साष्टौ कन्यकास्तुन्यमस्मानिः सन्ति या वृताः। कृत्वा पाणिगृहीतास्ताः पूरयोघाहकौतुकम् ॥ 11 ॥ ॥ 30 // Jain Educatiana international For Personal and Private Use Only Page #41 -------------------------------------------------------------------------- ________________ % D %EOSRIGAMROGRICALAMOROSCARS एवं कृत्वा कुमार त्वं निःप्रत्यूहं परिव्रजेः । त्वामनु प्रव्रजिष्यामः कृतार्था वयमप्यथ ॥ 10 ॥ कुमारोऽप्यवदयुष्मदादेशेऽस्मिन्ननुष्ठिते । प्रव्रज्याया न वार्योऽहं बुजुकुलोज्ञादिव् ॥ 11 ॥ थामेत्युक्त्वा च पितरौ कथयामासतुर्दुतम् । कन्यापिवणामिन्यानामष्टानां करुणापरौ ॥ 12 ॥ कन्यासु व्यूढमात्रासु पुत्रो नः प्रव्रजिष्यति । विवाहमप्यसावस्मौपरोधात्करिष्यति ॥ 13 ॥ पश्चादपि हि चेत्पश्चात्तापपापं करिष्यथ । मा म कृत्वं तपाई दोषः कथयतां न नः ॥ 12 ॥ अष्टावपि महेन्यास्ते सकखत्राः स्बान्ध्वाः। किं कार्यमिति निणेतुं संखपन्ति स्म पु:खिताः॥15॥ श्रुत्वा च तेषां संखापं कन्यास्ता एव्मूचिरे। पर्याखोचेन पर्याप्तमाताः शृणुत निर्णयम् ॥ 16 ॥ जम्बूनाम्ने प्रदत्ताः स्मोऽस्माकं जर्ता स एव हि । देया न वयमन्यस्मै लोकेऽप्यतदधीयते ॥ 12 ॥ सकृजापन्ति राजानः सकृशाहपन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीएयेतानि सकृत्सकृत् ॥ 12 ॥ पितृपादैः प्रदत्ताः स्मस्तस्मादृषनसूनवे । स एव गतिरस्माकं वयं तपशजीविताः ॥ 12 ॥ प्रव्रज्यामितरापि यद्यलम्बूः करिष्यति । तदेव पतिजक्तानामस्माकमपि युज्यते ॥ 130 ॥ ते कन्यापितरो जम्बूपितुराख्यापयन्निति । सजीलवन्तूपाहाय प्रमाणं प्रथमं vcH॥ 131 ॥ tato नैमित्तिकमुखातैरिन्यैषनेण च । विवाहलग्नं निर्णिन्ये तदिनात्सप्तमे दिने ॥ 13 ॥ महेन्या जातर इव तेऽस्स्त्ताव्प्येक्चेत्स्ः। सम्नूय कारयामासुः स्फारमुपाहमएमपम् ॥ 133 ॥ विचित्रवर्णैर्वासोनिरुखोचस्तत्र चालवत् । सन्ध्याघ्रखण्डैराकृष्टैरन्तरिक्षतलादिव ॥ 13 ॥ तत्रोचूलीकृतान्यानान्मुक्तादामानि सर्वतः । स्वकीयमंशुसर्वस्वं न्यासीकृतमिवेन्ना ॥ 135 ॥ tortortortorok - Jain Educationa International For Personal and Private Use Only Page #42 -------------------------------------------------------------------------- ________________ द्वितीयः ॥ 21 ॥ तोरपैर्नितरां तारैवतान्दोलितपल्लवैः । मएमपोऽजाघराह्वानसञ्ज्ञामिव विपश्चयन् ॥ 136 ॥ शुशुमपो विष्वकस्वस्तिकन्यस्तमौक्तिकैः । उप्तबीजाव लिरिवोद्भूत्यै मङ्गलशाखिनाम् ॥ 137 ॥ पि वर्णके जम्बूर्मुहूर्ते दोषवर्जिते । कौसुम्जवसनाः सोऽजाद्बालातप श्वार्यमा ॥ 138 ॥ कन्यका पिताः दिप्ता वर्णके नाचरन्बहिः । राजपत्य श्वासूर्यपश्यतायां नियोजिताः ॥ 139 ॥ कुमारश्च कुमार्यश्च स्वस्वस्थानस्थिता श्रथ । विधिवन्मङ्गलस्नानमकार्यन्त शुभे क्षणे ॥ 140 ॥ स्नातस्यर्षनसूनोश्च च्याव्यमानाः पयो बज्जुः । श्रासन्नोत्पाटनी त्याश्रु मुश्चन्त इव कुन्तलाः ॥ 141 ॥ केशाञ्जम्बूकुमारस्य गन्धकार्योऽध्यवासयन् । कर्पूरागरुधूमेनोत्तंसलीलां वितन्वता ॥ 142 ॥ गन्धकारिका तस्य सुमनोदामगर्जितः । जात्याश्वकन्धरावको धम्मिल्लो मूर्ध्यबध्यत ॥ 143 ॥ पर्यधावारिणीसूनुस्तारे मौक्तिककुएमले । मुखाब्जप्रान्त विश्रान्तमराल मिथुन श्रिणी ॥ 144 ॥ मुक्ताहारं परिदधे जम्बूराना निलम्बितम् । लावण्यसरितः फेनबुद्बुदावलिसन्निनम् ॥ 145 ॥ चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकः । राकाशशाङ्कवत्तारामालानिः शुशुभे भृशम् ॥ 146 ॥ देवदृष्ये वादृष्ये सदशे श्वेतवाससी । विवाहमङ्गखकृते पर्यधादृषनात्मजः ॥ 147 ॥ स जात्याश्वमारूढो मायूरातपवारणः । श्रात्मतुल्यवयोवेषानुचरैः परिवारितः ॥ 148 ॥ नीरङ्गी बन्नवदनो गीयमानोरुमङ्गलः । उत्तार्यमाणखवणो वधूटीच्यां च पार्श्वयोः ॥ 149 ॥ निनदन्मङ्गलातोद्यः ptthnmngglpaatthkH| विवाहमण्डपघारमार्षभिस्त्वरितं ययौ ॥ 150 ॥ त्रिनिर्विशेषकं ॥ 1 उदयकालीनातपः 2 कर्णाभरणचेष्टां Jain Education emional For Personal and Private Use Only सर्गः ॥ 21 ॥ Page #43 -------------------------------------------------------------------------- ________________ दध्यादिमङ्गखद्रव्यैर्ददावधं सुवासिनी । तत्र जम्बूकुमारस्य मारस्येव वपुष्मतः ॥ 151 ॥ शरावसम्पुटं घारि व्ह्निग्र्जित्म्ण्हिन्ना। जैन्क्त्वा सोऽगान्मातृगृहं गृहं क्ल्यान्न्स्म्प्द्ः॥ 15 ॥ ततस्तानिः कुमारीजिस्तत्रासित्वा shaassttniH। जम्बूकुमारःप्रत्यैवस्कौतुकोषाहमङ्गलम् ॥ 153 ॥ ततश्च लग्नवेखायां गत्वा च्तुरिकान्त्रे। वार्षनिः पर्यणैषीत्ताः पित्रोरनुनिनीषया ॥ 154 ॥ तारामेलकके हृष्टा कौतुकेषु ससम्तमा । सन्तुष्टा मङ्गलावतें मधुपर्के स्मितानना ॥ 155 ॥ यौतके सावधाना च कृतिन्यश्चतमोक्षणे । वाष्पायिता प्रणामेऽङ्कारोपणेऽत्यन्तनिर्वता ॥ 156 ॥ अपत्योबाहकल्याणसुखमित्याप धारिन्नी। स्युः पुरन्ध्यो हि नीरम्घमुदोऽपत्ये विवाहिते ॥ 17 ॥ त्रिनिर्विशेषकं ॥ विवाहानन्तरं तासां वधूनां च वरस्य च । यौतकं तदनूद्येन सौवर्णः क्रिय्तेऽच्ख्ः॥ 15 ॥ ततो मङ्गखदीपेन समाजसहचारिणा । गायन्तीनिः कुखस्त्रीजिः कएण्खं धवलमङ्गलम् ॥ 15 ॥ पुरो मङ्गखतर्यैश्च वाद्यमानः कलस्वरम् । सङ्गीतकेन जवता तुयेंत्रेयमनोरमम् ॥ 16 ॥ हृष्टैर्येष्ठैः कनिष्ठैश्च बन्धुतिः paarshvyaayijiH| जम्बूर्जगाम स्वं धाम तानिरूद्धाजिरावृत्ः॥ 11 ॥ त्रिनिर्विशेषकं ॥ वादितो वन्दितवतां सर्वझं कुखदेवताम् । वधूवराणामनवदथ कङ्कणमोक्षणम् ॥ 16 ॥ धारिण्यषनदत्तायां हृष्टान्यां तदनन्तरम् । श्रकारि पूजा देवस्य जम्धीपपतेः स्वयम् ॥ 163 ॥ 1 कामदेवस्य 2 पहरामणी इतिलोके 3 सांद्रहर्षा 4 मधुरम् 5 गीतं नृत्यं वाजिनं चेति 6 परिणीताभिः - Jain Educationa International For Personal and Private Use Only Page #44 -------------------------------------------------------------------------- ________________ हितीयः ॥ 2 ॥ ततो जम्बूकुमारोऽपि सर्वालङ्कारजूषितः । वासागारमुपेयाय प्त्नीनिस्तानिरावृत्ः॥164 ॥ सकलत्रोऽपि तत्रास्थादानिब्रह्मचर्यनृत् । विकारहेतौ पावस्थेऽप्यविकारा mhaashyaaH॥165|| इतश्चात्रैव जरतेऽस्त्युपविन्ध्यातिपत्तनम् । नाम्ना जयपुरं तत्र विन्ध्यो नामाजवन्नृपः ॥ 166 ॥ उन्नावजूतां तनयौ प्रथितौ तस्य नूप्तेः। श्राख्यया प्रजवो ज्यायान्मनुनामा तु कन्यसः ॥ 167 ॥ राज्यं जयपुराधीशोऽन्यदा केनापि हेतुना । प्रनवे सत्यपि ज्येष्ठे प्रनवेऽदात्कनीयसे ॥ 16 ॥ प्रनवोऽप्यजिमानेन निर्गत्य न्ग्रात्त्त्ः। संनिवेशं विधायास्थाधिन्ध्याविषमावनौ ॥ 16e। स खात्र्ख्न्नैर्ब्न्दिग्र्ह्न्नैर्व्र्त्म्पात्नैः। चौरैः प्रकारैरन्यैश्च जिजीव सपरिच्छदः ॥ 170 ॥ एत्य विज्ञपयामासुश्चरास्तस्य परेधवि । शधि जम्बूकुमारस्य श्रीदस्याप्युपहासिनीम् ॥ 171 ॥ विवाहमङ्गले चास्य महेज्याम्मिलितान्बहून् । कथयामासुरत्यर्थमर्थचिन्तामणीनिव ॥ 17 ॥ श्रवस्वापनिकाताखोद्घाटिनीच्यां स्म्न्वित्ः। विद्यान्यां स तदैवागाधारिणीतनयोकसि ॥ 13 ॥ श्रथावस्वापनिकया विद्यया विन्ध्यराजनूः । जाग्रतं सकलं लोकं जम्बूवर्जमसूषुपत् ॥ 17 ॥ सा विद्या प्राजवत्तस्मै प्राज्यपुण्यजुषे न हि । प्रायः पुण्याधिकानां हि न शक्रोऽप्यसमापदे ॥ 17 ॥ ततो निजायमाणानां सर्वेषामपि दस्युनिः । श्रखङ्कारादिसर्वस्वमालेत्तुमुपचक्रमे ॥ 176 ॥ लुएटाकेष्वपि लुएटत्सु स च ज्म्बूर्म्हाम्नाः|n चुकोप न चुदोन खीखया त्विदमन्यधात् ॥ 177 ॥ शयानमिह विश्वस्तं निमन्त्रितमिमं जनम् । जो जोः स्पृशत मा स्मैषां जाग्रदेषोऽस्मियामिकः ॥ 17 ॥ 1 बलाद् गृहीतुम् ॥ ॥ Jain Educatiana International For Personal and Private Use Only Page #45 -------------------------------------------------------------------------- ________________ महापुण्यप्रनावस्य तस्याथ vcsedRshaa। ते चौराः स्तब्धवपुषोऽनूवन् खेप्यमया श्व ॥ 17 ॥ ददर्श धारिणीसूनुं प्रनवोऽपि निजालयन् । पत्नी निरन्वितं ताजिः करेणुनिरिव विपम् ॥ 10 ॥ कथयामास चात्मानं विन्ध्यराजसुतोऽस्म्यहम् । महात्मन्प्रनवो नाम सख्येनानुगृहाण माम् ॥ 11 ॥ वयस्य देहि मे विद्यां स्तम्लनी मोक्षणीमपि । श्रवस्वापनिकातालोद्घाटिन्यौ ते ददाम्यहम् ॥ 175 जम्बूरूचे प्रजातेऽहं प्रनवाष्टावपि प्रियाः। नवोढा अपि हि त्यक्त्वा प्रव्रजिष्यामि निर्ममः ॥ 13 ॥ इदानीमप्यहं जावयतीभूतोऽस्मि तेन जोः । प्रनव प्राजवन्नेयमवस्वापनिका मयि ॥ 17 ॥ त्यक्ष्यामि सदमी तृणवत्प्रातातरिमामहम् । तत् किं मे विद्यया कार्य निरीहस्य वपुष्यपि ॥ 15 ॥ तामवस्वापिनी विद्यां संवृत्य प्रनवोऽपि हि । प्रणम्य धारिणीपुत्रमुवाच रचिताञ्जलिः ॥ 106 ॥ सखे सुखं वैषयिकं भुङ्कानिनवयौवनः । अनुकम्पस्व चेमासु नवोढासु विवेक्यसि ॥ 17 ॥ श्मानिः सह सुभूनिर्मुक्तनोगफलो जव । शोजिष्यते परिव्रज्याप्युपात्ता तदनन्तरम् ॥ 17 ॥ ऊचे जम्बूकुमारोऽपि सुखं विषयत्नोगजम् । अपायबहुलं स्वरूपं तेन किं फुःखहेतुना ॥ 10 ॥ सुखं विषयसेवायामत्यस्पं सर्पपादपि । मुखं तु देहिनः प्राज्यं मधुबिन्धादिपुंसवत् ॥ 10 ॥ तथा हि पुरुषः कोऽपि देशाद्देशं परित्रमन् । सार्थेनाविक्षदटवीं चौरयादोमहानदीम् ॥ 11 ॥ तं सार्थ लुष्टितुं तत्र चौरव्याघ्रा द्धाविरे। मृगवच्च पलायन्त सर्वे सार्थनिवासिनः ॥1e॥ सार्थाद्धीनः स तु पुमान्प्रविवेश महाटवीम् । आकएमागतः प्राणैरज्युद्यत्कूपवारिवत् ॥ 1e3 ॥ Jain Educationa interational For Personal and Private Use Only Page #46 -------------------------------------------------------------------------- ________________ वितीयः ॥ 23 ॥ उच्चैस्तरो गिरिरिव प्रक्षरन्मदनिरः । उदस्तहस्तोऽज्राणीव प्रबंशयितुमम्बरात् ॥ 14 ॥ न्यैश्चयन्दमामहिपातैरन्तम्शुषिरिणीमिव । श्राध्मातताम्रताम्रास्यो गर्जशूर्जितमब्दवत् ॥ 1e5 ॥ साक्षाद्यम श्व क्रोधाधुरो वनसिन्धुरःवराकं कान्दिशीकं तं पुरुषं प्रत्यधावत ॥16॥trinirvishessk मारयिष्याम्यहं याहि याहीति प्रेरयन्निव । जघान तं मुहुः पृष्ठे वारणः करशीकरैः ॥ 17 ॥ स पुमान् कन्कुक श्व निपतनुत्पतन्निया । प्राप्तप्रायो विपेनाप तृणचन्नमश्रावटम् ॥ 1 ॥ गजोऽवश्यं जीवितहृत् कूपे जीवामि जातुचित् । इति सोऽदात्तत्र कम्पांजीविताशाहि पुस्त्य्जा॥1e। वटोऽवटतटे चाजूत्तत्पादश्चैक आय्त्ः। खम्बमानोऽनवत्कृपमध्ये नुजगनोगवत् ॥ 20 ॥ स पुमानिपतन्कूपे प्राप तत्पादमन्तरा । बालम्ब्य ल्म्ब्मानोऽस्थाब्द्ध्घ्त्तीनिन्ः॥201॥ करं प्रक्षिप्य कूपान्तः करी पस्पर्श त्न्चिर्ः। नाशकत्तु तमादातुं मन्दलाग्य श्वौषधीम् ॥ 202 दत्तदृष्टिरधोजागे लाग्धेय्विव्र्जित्ः। कूपस्यान्तरजगरं गरीयसं ददर्श स्ः॥203॥ पतत्कवखबुध्या तं निरीक्ष्याजगरोऽपि स्ः। कूपान्तरपरं कूपमिव वकं व्यकासयत् ॥ 204 ॥ चतुर्वपि हि पदेषु चतुरोऽहीन्ददर्श सः । कालिन्दीसोदरस्येव बाणान्प्राणापहारिणः ॥ 205 ॥ उत्फणाः फणिनस्ते तु तं दृष्टुं दुस्स्त्त्चेत्स्ः। फूत्कारपवनानास्यैरमुचन्धमनीनिः ॥ 206 ॥ वटप्ररोहं तं बेत्तुं मूषको हौ सितासितौ । चटचटेति चक्राते दन्तक्रकचगोचरम् ॥ 20 ॥ अनामवन्पुमांसं तं सोऽपि मत्तो मतङ्गजः । जघान वटशाखां तां वटमुत्पाटयन्निव ॥ 20 ॥ 1ऊर्वीकृतशुंडादंडः 2 namayan 3 yamasyeva | // 13 // Jain Educationalnand For Personal and Private Use Only ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ घटस्यान्दोख्यमानेन पादेन स पुमान्दृढम् । पाण्यहिबन्धं तन्वानो नियुचमिव निर्ममे ॥ 20e॥ गजेन हन्यमानायाः शाखाया मधुमक्षिकाः । मधुमएमकमुत्सृज्योडिमिरे तोमराननाः ॥ 10 ॥ मक्षिकास्ता ददंशस्तं लोहसन्देशसन्निनैः । तुण्डैः कीकसविनान्तजीवाकृष्टिपरैरिव ॥ 11 ॥ उत्पक्षमक्षिकारुघसर्वाङ्गः स पुमास्तदा । कृतपक्ष श्वालकि कूपान्निर्गन्तुमुत्सुकः ॥ 21 ॥ वटस्थमधुकोशाच्च मधुबिन्धुर्मुदुर्मुहुः । सखाटे न्यपतत्तस्य वार्धान्या vAribin'vat ॥ 213 // मधुबिन्छस्तस्य जाखाल्लुठित्वा प्राविशन्मुखे । स तदास्वादमास्वाद्य सुखं महदमन्यत ॥ 14 ॥ श्रूयतां प्रजवामुष्य दृष्टान्तस्य च नावना । यः पुमान्स हि संसारी याटवी सा तु स्ण्सृतिः॥15॥ यो गजो स पुनर्मुत्युर्यः कूपो मर्त्यजन्म तत् । योऽजगरः स नरको येऽहयस्ते क्रुधादयः ॥ 16 ॥ वटपादो यस्तदायुर्मूषको यौ सितासितौ । तौ शुक्लकृष्णौ धौ पक्षावायुश्चेदपरायणौ ॥ 17 ॥ या मक्षिका व्याधयस्ते madhubin'stu यः सखे । तपइ सुखं वैषयिकं तत्र रज्येत कः सुधीः ॥ 10 ॥ चतुर्तिः कलापकं ॥ देषो विद्याधरो वापि यदि कूपात्तमुद्धरेत् । तत् किमिन्छेदय न वा स पुमान्दैवदूषितः ॥ 15 ॥ प्रजवः स्माह को नाम निम्काविप्द्र्न्न्वे। नेत्तरएमसदृशमुपकारपरं नरम् ॥ 20 ॥ नम्बूरुवाच तदहमपारे जवसागरे । किं निमजामि गणतृदेवे सत्यपि तारके ॥ 11 ॥ प्रजवोऽनिदधे घ्रातः स्नेहलौ पितरौ निजौ। श्रनुरक्ताश्च गृहिणीः कथं त्यक्ष्यसि निष्ठरः ॥ 22 ॥ 1 बाहुयुद्धम् 2 जलधार्याः Jain Educational heational For Personal and Private Use Only Page #48 -------------------------------------------------------------------------- ________________ वितीयः ॥ 4 ॥ जम्बूरूचे च को बन्धुनिर्बन्धोऽबन्धुरप्यहो । कुबेरदत्तवद्यस्मात् कर्मणा खलु बध्यते ॥ 23 ॥ तथा हि मथुरापुर्यामेकानूजणिकोत्तमा । नाम्ना कुबेरसेनेति सेनातल्या मनोनुवः ॥ 2 ॥ सा च प्रथमगर्नेण नितान्तं खेदिता सती । वैद्यस्य दर्शिता मात्रा क्वेशे हि शरणं निषक् ॥ 25 ॥ स्नायुस्पन्दादिना वैद्यस्तां विज्ञाय निरामयाम् । उवाच नास्या रोगोऽस्ति किं त्वेतत् क्लेशकारणम्26 अस्या हि युग्ममुत्पन्नमुदरेऽस्ति सुपुर्वहम् । खेदस्त तुको जावी स पुनः प्र्स्वाव्धिः॥27॥ माताप्युवाच तां वत्से गर्ने ते पातयाम्यहम् । प्राणापायप्रतिनुवा रहितेनापि तेन किम् ॥ 22 ॥ वेश्योचे स्वस्ति गर्नाय सहिष्ये क्लेशमप्यहम् । सूकरी ह्यसकृद्धहपत्यसूः सापि जीवति ॥ 25 ॥ गर्नक्लेशं सहित्वा च समये गणिकाऽपि सा । दारक दारिकां चापि त्रातृनाएके अजीजनत् ॥ 30 ॥ माता प्रोवाच गणिकामपत्ये वैरिणी तव । यकाच्यामुदरस्थान्यां मृत्युघारेऽसि धारिता ॥ 231 ॥ युग्मं स्तनन्धयमिदं नावि यौवनहत्तव । वेश्याश्च यौवनाजीवा जीववपक्ष यौवनम् ॥ 23 ॥ उदरात्पतितं युग्ममिदं वत्से पुरीषवत् । बहिस्त्याजय मा मोहं कार्षी रेष क्रमो हि न्ः॥133 ॥ वेश्योचे यद्यपि ह्येवं तथाप्यम्ब विलम्ब्यताम् । दशाहं यावदेतौ च दारको पोषयाम्यहम् ॥ 23 ॥ कथञ्चिदप्यनुज्ञाता सा मात्रा पणसुन्दरी । स्तन्यदानेन तौ बालावहर्निशमपोषयत् ॥ 235 ॥ एवं च बाखको तस्याः पालयन्त्या दिवानिशम् । कालरात्रिप्रतीकाशमेकादशमहिनम् ॥ 236 ॥ कुबेरदत्तकुबेरदत्तानामाङ्किते उन्ने। मुनिके कारयित्वा च tadaGgabyowdhatta सा ॥ 237 ॥ 1 कुटुंबाग्रहः 2 शत्रुतुल्यः 3 कालरात्रिसदृशं ॥ 24 ॥ Jain Educationa International For Personal and Prwate Use Only Page #49 -------------------------------------------------------------------------- ________________ ततश्चाकारयहारुपेटां बुद्ध्या प्त्तीय्सी। रत्नैश्च पूरयित्वा तां तत्र तौ बालको न्यधात् ॥ 23 ॥ पेटां प्रावाहयत्तां च प्रवाहे यामुने स्वयम् । जगाम निरपायं च सा तरन्ती मरालवत् ॥ 23e । कुबेरसेनापि ततो व्याघुव्य स्वगृहं ययौ । अपत्ययोर्ददानेव नयनाञ्जलिनिर्जलम् ॥ 24 ॥ मषा शौर्यनगरधारे प्राप्ता दिवामुखे । उनान्यामिन्यपुत्रान्यां ददृशे जगृहे च सा ॥ 41 ॥ अपश्यतां च तन्मध्ये तं बालं बालिकां च ताम् । एको बालमुपादत्त बालिकामपरः पुनः ॥ 24 ॥ तौ विदाञ्चक्रतुः पाणिमुधिकादरदर्शनात् । कुबेरदत्तकुबेरदत्ताख्यौ खटिवमाविति ॥ 243 ॥ तावुनावप्यवर्धेतामिन्ययोः सदने त्योः। रयमाणौ प्रयत्नेन स्वाम्यर्पितनिधानवत् ॥ 24 ॥ कलाविदो क्रमेणानौं तौ घावपि ब्नूव्तुः। प्रपेदाते चालिनवं यौवनं रूपपावनम् ॥ 15 ॥ अनुरूपाविमावेवेतीन्याच्यां परया मुदा । तयोरेव मिथोऽकारि पान्निग्र्ह्म्होत्स्व्ः॥26॥ वैदग्ध्य शिदागुरुणा यौव्नेनोप्लिप्त्योः। तयोरङ्गाधिरूढोऽत्पुनारीवाहनः स्मरः ॥ 27 ॥ वधूवराज्यामन्यधु तक्रीमा प्रचक्रमे । तान्यां परस्परोन्मीलत्प्रेमवारितरङ्गिणी ॥ 2 ॥ कुबेरदत्तस्य करात्प्रस्तावे क्वापि मुषिका । सख्या कुबेरदत्तायाः करोत्सङ्गे न्यधीयत ॥धे॥ करस्थितामूर्मिकां तां परीक्ष्यमिव नाणकम् । कुबेरदत्ता प्रैक्षिष्ट पर्यस्यन्ती मुहुर्मुहुः ॥ 25 ॥ कुबेरदत्ता दध्यौ च प्रयत्नादियमूर्मिका । विदेशघटिता नाति चोर्मिकान्तरदर्शनात् ॥ 21 ॥ ततस्तामूर्मिकां स्वां च सा पश्यन्ती मुहुर्मुहुः। चिन्तावेशात्स्फुरत्काया निश्चिकायेति चेतसि ॥ 25 ॥ 1 निर्विघ्नम् । 2 परित उत्क्षिपंती । For Personal and Private Use Only Jain Educational Page #50 -------------------------------------------------------------------------- ________________ dvitIyaH // 25 // Jain Educationa International ekatra deze घटिते चैकेन तुलया समे । समानलिपिनाम्नी घे ऊर्मिके सोदरे इव ॥ 253 ॥ कुबेरदत्तश्चाहं च तद्वावप्यूमिके श्व । अत्यन्तं रूपसदृशौ भ्रातृजाएगे न संशयः ॥ 294 ॥ न्यूनाधिकसर्वाङ्गावावां युगलजौ खलु । दैवेन कारितौ हन्त विवाहाकृत्यमीदृशम् ॥ 255 ॥ जनन जनन्या वायोरप्यावयोर्ध्रुवम् । समेनापत्यवात्सल्येनोर्मिके कारिते समे ॥ 256 ॥ सोदरौ यत एवावां तत एव निरन्तरम् । नास्मिन्मे पतिधीर्नास्य पत्नीधीर्मय्यजायत । 257 ॥ कुबेरदत्ता ध्यात्वैवं तथेति कृतनिश्चया । करे कुबेरदत्तस्य दिपति स्मोर्मिकाघयम् ॥ 258 ॥ कुबेरदत्तोऽपि तथैवोर्मिकाघ्यदर्शनात् । चिन्तासन्तानमासाद्य विषसाद सदाशयः ॥ 259 ॥ ततः कुबेरदत्तायास्तां समप्योर्मिकां सुधीः । गत्वा दत्त्वा च शपथमिति पप्रच मातरम् ॥ 260 ॥ मौर सोस्पवि वा दत्रिमः कृत्रिमोऽथवा । अन्यो वा तव पुत्रोऽस्मि पुत्रा हि बहुधा किल ॥ 269 ॥ ग्रहग्रहिलीय पृष्ठतस्तस्य चाम्बिका । मञ्जूषाप्राप्तितः सर्वा कथयामास तां कथाम् ॥ 262 ॥ कुबेरोऽप्यवदन्मातः किमकृत्यमिदं कृतम् । ज्ञात्वापि युग्मजन्मानावावां यत्परिणायिता ॥ 263 ॥ सैव माता वरं माता या पोषितुमनीश्वरी । स्वजाग्यनाजनी कृत्य तत्याजावां नदीरये ॥ 264 ॥ यह मृत्यैस्यान्नाकृत्यकरणाय तु । जीवितान्मरणं श्रेयो न जीवितमकृत्यकृत् ॥ 265 ॥ व्याजहार जनन्येवं युवयोरतिहारिणा । रूपेणात्यनुरूपेण मोहिताः स्मोऽल्पमेधसः ॥ 266 ॥ तवानुरूपा नो कन्या तां विना काप्यदृश्यत । तस्या अप्यनुरूपस्त्वामृते कोऽपि वरो न हि ॥ 267 ॥ 1 मातापितृभ्यां त्यक्तः । 2 दत्तकः । For Personal and Private Use Only सर्गः ॥ 25 ॥ Page #51 -------------------------------------------------------------------------- ________________ SAMROSAROOMSECONOCRACROCHACH पाणिग्रहणमेवैकमद्यापि युवयोरजूत् । न पुनः पापकर्मान्यत्पुंस्त्रीसम्बन्धसम्लवम् ॥ 26 ॥ अद्यापि हि कुमारस्त्वं कुमार्यद्यापि सा त्था। स्वस्ति तस्यै त्रातृजाएमकथामाख्याय मुश्च ताम्॥26॥ व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर । देमेण कृत्वा तां शीघ्रमागबेरस्मदाशिषा ॥ 10 ॥ समागतस्य हेमेण करिष्ये तव दारक । महोत्सवेन वीवाहमन्यया सह कन्यया ॥ 271 ॥ ततः कुबेरदत्तोऽपि वदन्नोमिति धर्मधीः । गत्वा कुबेरदत्तायै तमाख्याति स्म निर्णयम् ॥ 27 ॥ ऊचे च पित्रोः सदनं याहि नो नगिन्यसि । विवेकिन्यसि ददासि त्द्य्थोचित्माच्रेः॥ 273 ॥ पितृभ्यां वञ्चितावेवमावां किं कुर्वहे स्व्स्ः। तयोर्न दोषोऽयमियमावयोर्नवितव्यता ॥ 274 ॥ पितरो हि यथापत्यं विक्रीणन्ति त्यजन्ति वा । श्राज्ञापयन्त्यकृत्येऽपि तथा तथ्यकर्मणे ॥ 275 ॥ कुबेरदत्तस्तामेवमनिधाय विहाय च । पण्यन्नाण्डमुपादाय जगाम मथुरापुरीम् ॥ 276 ॥ तत्र च व्यवहारेण सोऽर्थमत्यर्थमार्जयत् । उवास च चिरं स्वैरं विलसन्यौवनोचितम् ॥ 27 ॥ अन्येधुर्षविणं दत्त्वा रूपलावण्यशालिनीम् । कुबेरसेनां गणिकां तां कलत्रीचकार स्ः॥ 70 ॥ कुबेरसेनया साधं तस्य वैषयिकं सुखम् । नुञ्जानस्य सुतो जज्ञे दैवनाटकमीदृशम् ॥ 27e॥ तदा कुबरदत्तापि गत्वा पप्रच्च मातरम् । मातापि हि तथैवाख्यन्मञ्जूषाप्राप्तितः कथाम् ॥ 20 ॥ सद्यो निर्वेदमासाद्य स्वकीयकथया तया । कुबेरदत्ता प्रावाजीत्तपस्तेपे च पुस्तपम् ॥ 21 ॥ तामूर्मिकां तु सङ्गोप्य प्रव्रजन्ती मुमोच सा । व्याहार्षीच्च प्रवर्तिन्या सहमाना परीषहान् ॥ 5 ॥ 1 तत्कर्मणामेव dossH। Jain Education For Personal and Prwate Use Only Page #52 -------------------------------------------------------------------------- ________________ dvitIyaH // 26 // Jain Educationa International तस्याश्चाखष्कतपसः प्रवर्तिन्युपदेशतः । पुष्पं तपोविटपिनोऽवधिज्ञानमजायत ॥ 203 ॥ कुबेरदत्तोऽस्ति कथमिति चिन्तयति स्म सा । कुबेरसेनासङ्क्रान्त्या सपुत्रं तं ददर्श च ॥ 204 ॥ अनघा सा शुशोचैवमहो मम सहोदरः । श्रकृत्यपङ्कनिर्मनो वराह इव तिष्ठति ॥ 285 ॥ इति तत्प्रतिबोधार्थ मियाय मथुरापुरीम् । समेता संयती जिः सा करुणारससारणिः ॥ 206 ॥ श्रार्या कुबेरदत्तापि धर्मलाजपुरःसरम् । पार्श्वे कुबेरसेनायाः प्रतिश्रयमयाचत ॥ 287 ॥ प्रणम्य सेनाप्यवददार्येऽहं पणसुन्दरी । सम्प्रत्येकपतित्वेन पुनः कुलवधूरिव ॥ 288 ॥ कुलीनपतिसंसर्गात्कुलस्त्रीवेष एष मे । कुलीनाचरितेनापि प्रसादार्हास्मि वः खलु ॥ 287 ॥ तदितो महान्यर्णे प्रतिगृह्य प्रतिश्रयम् । संनिधिस्था जवत मे सदेष्टा इव दैवताः ॥ 290 ॥ ततश्च सपरीवारा तस्याः कल्याणकामधुक् । कुबेरदत्ता तद्दत्तवसताववसत्सुखम् ॥ 21 ॥ कुबेरसेनाप्य स्वं तत्रागत्य दिवानिशम् । श्रार्यायाः पादपद्माग्रे लुठन्तममुचद्भुवि ॥ 272 ॥ बुध्येत यो यथा जन्तुस्तं तथा बोधयेदिति । श्रार्या तत्प्रतिबोधार्थ तं बालमुदलापयत् ॥ 293 ॥ जातासि तनुजन्मासि वरस्यावरजोऽसि च । चातृव्योऽसि पितृव्योऽसि पुत्रपुत्रोऽसि चार्जक ॥ 294 ॥ श्च ते बालक पिता स मे जवति सोदरः । पिता पितामहो जर्ता तनयः श्वशुरोऽपि च ॥ 295 ॥ या च बालक ते माता सा मे माता पितामही । भ्रातृजाया वधूः श्वश्रूः सपत्नी च जवत्यहो ॥ 276 ॥ कुबेरदत्तः तम्छ्रुत्वा जगादार्ये किमीदृशम् । परस्पर विरुद्धार्थं जापसे विस्मितोऽस्म्यहम् ॥ 27 ॥ आयचे मम बालोऽयं जातैका जननी यतः । वदामि तनुजन्मानममुं मत्पतिसूरिति ॥ 298 ॥ For Personal and Private Use Only सर्गः ॥ 26 ॥ wainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ मर्तुः सोदर इति देवरोऽपि जवत्यसौ । ज्ञातुस्तनय इति च त्रातृव्यं कीर्तयाम्यमुम् ॥ shee॥ पितृव्यश्चैष जवति भ्राता मातृपतेरिति । पुत्रः सपत्नीपुत्रस्येत्यसौ पौत्रो मयोदितः ॥ 30 ॥ योऽस्य वप्ता स मे जाता माता टेका य्दाव्यो। अस्य तातश्च मे तातो जता मातुर्जूदिति॥31॥ पितृव्यस्य पितेत्येनमुद्घोषामि पितामहम् । परिणीताहममुना ह्यस्मीति पतिरेष मे ॥ 30 ॥ ममैष तनुजन्मा च सपत्नीकुहिनूरिति । देवरस्य पितेत्येष जवति श्वशुरोऽपि हि ॥ 303 ॥ यास्याम्बा सा ममाप्यम्बा तया जातास्म्यहं ytH। पितृव्यकस्य मातेति मम सापि पितामही ॥ 30 ॥ त्रातृजायापि जवति मातुर्गृहिन्नीत्य्सौ। सपत्नीतनयस्यैषा गृहिणीति वधूरपि ॥ 305 ॥ माता पत्युर्मदीयस्येत्यसौ श्वश्रूरसंशयम् । नर्तुआर्या दितीयेयमिति जाता सपल्यपि ॥ 306 ॥ इत्युक्त्वा सार्पयामास स्वां कुबैराय मुनिकाम् । तां दृष्ट्वा सोऽपि तं सर्व जज्ञे सम्बन्धविप्लवम् ॥ 30 ॥ कुबेरदत्तः संवेगमासाद्य प्रावजत्तदा । तपस्तप्ता च मृत्वा च स्वर्वधूनामतिथ्यत् ॥ 30 ॥ कुबेरसेनापि तदा श्राविकात्वमशिश्रियत् । श्रार्या प्रवर्तिनीपार्श्व पुनरेव जगाम सा ॥ 30 ॥ ____ एवं च यः स्वयमपि कर्मणा हन्त बध्यते । शुक्ताविव रजतधीर्मूढानां तत्र ब्न्धुधीः॥31॥ यः स्वयं बन्धुरहितोऽन्येषां यो ब्न्धुमोक्स्स्क्ः। स क्षमाश्रमणो बन्धुरन्ये नान्नैव ब्न्ध्व्ः॥311॥ नूयोऽपि प्रजवः प्रोचे जो कुमार निजान्पितॄन् । मुर्गतौ पततस्त्रातुं पुत्रमुत्पादयात्मनः ॥ 31 ॥ पितरो यान्ति नरकेऽवश्यं स्ण्तान्व्र्जिताः। तदसञ्जातपुत्रस्त्वं पितॄणान्मुच्यसे न हि ॥ 313 ॥ 1 पिता. Jain Educational For Personal and Private Use Only Page #54 -------------------------------------------------------------------------- ________________ वितीयः जम्बूजगाद मोहोऽयं यत्पुत्रापितृतारणम् । नो महेश्वरदत्तोऽत्र सार्थवाहो निदर्शनम् ॥ 314 ॥ तथा हि तामलिप्याख्यपुर्या सार्थपतिः पुरा । श्रीमानजायत mheshvrdtto'nidhaantH|| 315 // तस्य चानूनयिता समुषो नाम vishrutH। श्रजाततृप्तिर्वित्तेषु समुष व वारिषु ॥ 316 ॥ मायाप्रपञ्चबहुला बहुला नाम तस्य च । अर्थमातेव मातादजातविपुलाशया ॥ 317 ॥ खोजावकरगर्तोऽर्थसञ्चयव्यसनी स तु । पिता तस्य विपद्यानद्देशे तत्रैव सैरिनेः ॥ 31 ॥ पत्युश्च मरणादार्तध्यानानलपतङ्गताम् । जग्मुषी तस्य मातापि मृत्वा तत्रैव शुन्यजूत् ॥ 31 ॥ महेश्वरस्य गृहिणी नामधेयेन गाङ्गिला । महेश्वरस्य गौरीवानवत्सौजाग्यजन्मनूः ॥ 32 ॥ श्वश्रूश्वशुरहीना च वसत्येकाकिनी गृहे । स्वच्छन्दचारिण्यनवदरण्ये हरिणीव सा ॥ 31 ॥ पति वञ्चयमाना च रेमे पुंसा परेण सा । एकाकिनीनां नारीणां सतीत्वं हि कियच्चिरम् ॥ 32 ॥ एकाकिनी रहस्थाश्च दृष्ट्वा मकरकेतनः । योषितो हि प्रहरति निर्दीक श्व निर्जरम् ॥ 33 ॥ तस्यां च रममाणायां परपुंसा निरङ्कुशम् । अकस्मादन्यदा daaraadheshmnyaagaanmheshvrH||34|| पुंश्चट्युपपती दृष्ट्वा तौ च विस्रस्तकुन्तलौ । रतायासन्नयो कम्प्रजवावुशान्तलोचनौ ॥ 325 ॥ परावर्तात्तसंव्यानावगृहीतोत्तरीयकौ । नग्नप्रायौ स्खलत्पादौ कान्दिशीकौ ब्जूव्तुः॥326॥युग्म्म्॥ जारं केशेषु दधेऽथ जलुकमिव लुब्ध्क्ः। जघान च चपेटानितातमिव मान्त्रिक्ः॥327 ॥ ममर्द पादघातैश्च मृत्पिएममिव कुम्नकृत् । यट्या चाताडयमप्रविष्टमिव कुक्कुरम् ॥ 32 ॥ 1 दृष्टांतः । 2 महिषः । 3 रीछ iti loke । ॥ 27 // For Personal and Private Use Only Page #55 -------------------------------------------------------------------------- ________________ किंबहुनार्धपरासुमिव चक्रे महेश्वरः । चौरेऽपि न तथा कोपो यथा जारे मनस्विनाम् ॥ 33e ॥ महेश्वरेण रुष्टेन कृतान्तस्येव बन्धुना । सोऽथार्धमारितो जारः प्रणश्य कथमप्यगात् ॥ 330 ॥ स्तोकं च गत्वा पतितो गाङ्गिलोपपतिः स तु। कएओपकएगरूढेषु प्राणेष्विदमचिन्तयत् ॥ 331 ॥ धिग्धिग्मुमूर्षुरेवाहमकार्ष कर्म गर्हितम् । तत्कामदं तीर्थमिव युक्तं मृत्यै ममानवत् ॥ 33 ॥ एवं च चिन्तयञ्जारो मृत्वा वीर्य स्व एव हि । जाग्मुक्तगाङ्गिलाकुक्षौ पुत्रजूयमियाय स्ः॥ 333 ॥ समये सुषुवे सूनुं गाङ्गिलाथ महेश्वरः । कुएफमप्यात्मजनितं मन्वानस्तमलालयत् ॥ 334 ॥ तस्याः प्रसूतपुत्राया गाङ्गिलाया mheshvrH। पुत्रप्रेम्णा व्यस्मरत्तं पुंश्चलीदोषमागतम् ॥ 335 ॥ तस्योपपतिजीवस्य पुत्रमूर्तेर्महेश्वरः । धात्रीकर्माणि कुर्वाणो न जिहाय प्रमोदनाक् ॥ 336 ॥ वर्धमानं च तं कूर्चकचाकर्षकमर्नकम् । हृदयाग्रे स्थितं दधे सदार्थमिव त्घ्न्ः॥ 337 ॥ महेश्वरोऽन्यदा प्राप्ते पितुर्म्र्न्न्वास्रे। महिषं पितृजीवं तमक्रीणात्तत्पलेन्चया ॥ 330 ॥ पितृवासरपर्वार्थ महिषं तममारयत् । स्वयं सामुधिरुन्मुद्रप्रमोदपुलकाङ्कुरः ॥ 33e । ततश्च माहिषं मांसं graasiikurvnmheshvrH| अङ्कस्थायानकायापि ददौ तस्मै प्रमोदलाक् ॥ 34 ॥ तन्माता च शुनी मांसलुब्धा तत्रान्युपासरत् । समांसान्यस्थिखएमानि सोऽपि चिक्षेप तत्कृते ॥ 341 ॥ स्वकीयपतिजीवस्य कीकसानि जघास सा । पुछेन नृत्यता वाताहतधूमशिखाग्रवत् ॥ 35 ॥ समुपसूनोरेवं च खादतः पितृजाङ्गलम् । मासपणनिक्षार्थी तत्रैकोऽन्याययौ मुनिः॥ 33 ॥ 1 जारजातम्. 2 समुद्रवेष्ठिपुत्रः. SAUGAUSSISCUSSURES Jain Educationa International For Personal and Private Use Only Page #56 -------------------------------------------------------------------------- ________________ वितीयः ॥ 20 ॥ ज्ञानातिशयसम्पन्नः सर्व विखसितं मुनिः। विदाश्चकार च महेश्वरदत्तस्य तादृशम् ॥ 35 ॥ अचिन्तयच्च धिगहो अस्याझानं तपस्विनः । यदनाति पितुर्मासमः च वहति विषम् ॥ 345 ॥ कीकसानि समांसानि पत्युरनन्तहर्षनाक । श्रश्नाति सारमेयीयमहो संसार iidRshH॥346॥ सम्यगेवं परिज्ञाय निर्ययौ त्झान्मुनिः। महेश्वरोऽपि धावित्वा वंदित्वा च तमब्रवीत् ॥ 37 ॥ अनात्तनिदो जगवन्किं निवृत्तोऽसि मद्गहात् । न ह्यजक्तोऽहं नावझामकार्ष हर्षुलोऽस्मि च ॥ 34 ॥ मुनिरूचे विहरेऽहं न मांसादस्य सद्मनि । ततो नाग्रहिषं जिहां संवेगोऽनूच्च मे महान् ॥ 34e॥ किं कारणमिति पृष्टः सार्थेशेन मुनिः स तु । कथयामास महिषशुन्यादीनां कथां तथा ॥ 35 ॥ को नाम प्रत्यय इति पृचन्तं च महेश्वरम् । मुनिरूचे पृच शुनी प्राग्निखातं किम्प्य्हो॥351॥ तथा पृष्टा शुनी तेन निधान्स्थान्म्ण्हिन्ना। चखान शय्यार्थमिव दिति जातिस्व्न्नाव्त्ः॥35॥ उत्पन्नप्रत्ययः सोऽथ जवोबिनो mheshvrH। परिव्रज्यामुपादत्त दत्त्वा पात्रेषु सम्पदम् ॥ 353 ॥ तस्मात्प्रनव को नाम निश्चयो वदतां वर । तार्यन्ते दुर्गतिहदाद्यन्मातापितरः सुतैः ॥ 354 ॥ शत्रान्तरे समुपश्रीजम्बूनामानमब्रवीत् । पश्चात्तापं मा स्म गास्त्वं स यथा नाथ क्र्स्स्क्:॥355॥ तथा हि पृथ्वीप्रथिते ग्रामे नाना सुसीमनि । कर्षको धनधान्यादिसमृद्धो बक इत्यत् ॥ ॥ 356 ॥ प्राप्ते च वर्षासमये स कङ्गः कोघवानपि । वपति स्म महारम्नः क्षेत्रे कृष्टमतीकृते ॥ 357 ॥ उजतैः श्यामलदखैस्तैर्धान्यैः क्षेत्रनूरजूत् । अनिलोवितकाचेव जातकेशोच्चयेव च ॥ 30 ॥ ॥ 20 // 1 शुनी. Jain Educationa For Personal and Private Use Only Page #57 -------------------------------------------------------------------------- ________________ Jain Educationa Ronal तत्कनुकोऽववनं वर्धमानमुदीक्ष्य सः । मुदितः क्वाप्यगाद्रामे दविष्ठे स्वजनातिथिः ॥ 395 ॥ स्वजनैर्भोजने तस्य प्रदत्ता गुरुमण्डकाः । पूर्वेण तदाहारेणात्यन्तं च स पिप्रिये ॥ 360 ॥ ज्ञातीन्प्रीतश्च सोऽपृचदहो वः साधु जीवितम् । मनोहरोऽयमाहारो येषां सुष्ठु सुधोपमः ॥ 361 ॥ स्वप्नेऽप्याहारमीदृक्षमप्राक्षं न कदापि यत् । कङ्गुकोऽवदग्धान्त्रान्धिगस्मान्नृपशूनमून ॥ 362 ॥ पप्रच च ततो ज्ञातीनज्ञातगुडमएककः । इमान्याहारवस्तूनि कानि वा क्व जवन्ति च ॥ 363 ॥ ते तस्मै कथयामासुररघट्टजलेन जोः । क्षेत्रेषु सिक्तेषूप्यन्ते गोधूमा अन्यधान्यवत् ॥ 364 ॥ तेषां पाकिमलूनानां पिष्टानां च घरट्टकैः । पच्यन्ते वह्नितप्तायामयस्पात्र्यां हि मएमकाः ॥ 365 ॥ वोऽपि तथोप्यन्ते तेषां वृद्धिमुपेयुषाम् । निपीलनाडुपात्तेन रसेनोत्पद्यते गुरुः ॥ 366 ॥ गुरुमओन्स् निष्पत्तिं विज्ञायैवं कृषीवलः । स उपात्तेकुगोधूमबीजो ग्रामं निजं ययौ ॥ 367 ॥ ततश्च गत्वा स देत्रे फलितं कडुकोद्रवम् । बको लवितुमारेने रजसान्मातृशासितः ॥ 368 ॥ ऊचे च पुत्रैः किं तातार्धनिष्पन्नामिमां कृषिम् । स्वकुटुम्बकजीवातुं लुनीषे तृणमात्रवत् ॥ 369 ॥ बकः प्रोवाच हे पुत्राः किमेभिः कोऽवादिनिः । वप्स्याम्यत्रेहु गोधूमान्खाद्या हि गुरुमेक्काः॥ 370 ॥ पुत्राः प्रोचुर्दिनैः स्वस्पैर्निष्पत्स्यन्ते कणा श्रमी । तानादाये कुगोधूमान्वपेस्तात यथारुचि ॥ 371 ॥ निष्पन्नेयं कृषिर्याति गोधूमेषु संशयः । कटिस्थे गछति शिशौ का प्रत्याशोदरस्थिते ॥ 372 ॥ एवं निवार्यमाणोऽपि बकस्तैस्तनुजन्मनिः । लुलाव कोऽवकद्भवनं तत्र प्रभुर्हि सः ॥ 373 ॥ 1 अतिदूरस्थे . For Personal and Private Use Only Page #58 -------------------------------------------------------------------------- ________________ dvitIyaH // 2e // Jain Educationa International प्रसूय तानि शस्यानि स देवानां प्रियो बकः । चकार गोलिकाकी मोचितां तां क्षेत्रमेदिनीम् ॥ 374 ॥ ततश्च खानयामास स कूपं पार्श्वगः स्वयम् । तस्मात्तु निरगान्नाम्नः स्तन्यं वन्ध्यास्तनादिव ॥ 375 ॥ खानं खानमनिर्विन्नं पाताल विवरोपमम् । कारयद्वकः कूपं न तु पङ्कोऽपि निर्ययौ ॥ 376 ॥ ततस्तस्यानवन्नैव कङ्गवो न च कोद्रवाः । नेवो न च गोधूमाः पश्चात्तापं त्वियाय सः ॥ 377 ॥ ऐहिकं स्त्रीधनसुखं त्यजन्नामुष्मिकं पुनः । संशयास्पदमाकाङ्क्षस्तद्दन्मा नूयोज्जितः ॥ 378 ॥ जगाद जम्बूनामापि समयमानो महामनाः । निर्बुद्धिर्दे समुपश्रीर्नाहमप्यस्मि काकवत् ॥ 379 ॥ तथा हि नर्मदाकुले विन्ध्याटव्यां महागजः । एको यूथपतिरनूविन्ध्यादेर्युवराडिव ॥ 380 ॥ स्वन्दं विहर विन्ध्ये व्यतीयाय स यौवनम् । श्रायुर्नदीपार निजमाससाद च वार्धकम् ॥ 381 ॥ अशक्नुवन्दन्तघातान्कर्तुं क्षी एबलस्तरौ । मदोज्जितो गिरिरिव ग्रीष्मतौं शुष्क निर्जरः ॥ 382 ॥ शल्लकी कर्णिकारादिवनजङ्गपराङ्मुखः । उच्चान्निने निम्नाञ्च्चोच्चेऽवतारोत्तारकातरः ॥ 383 ॥ दन्तपातादस्पनोक्ता क्षामकुदिर्बुनुहया । अस्थिनस्त्रासदृक्कायो वार्धके सोऽनवद्विपः ॥ 384 ॥ ॥ त्रिनिर्विशेषकम् ॥ कुञ्जरः सोऽन्यदा शुष्क गिरिनद्यां समुत्तरन् । पर्यस्तपादो न्यपतत्कूटमेकं गिरेरिव ॥ 385 ॥ से जरत्कुञ्जरस्तत्र नाजूकुत्थातुमीश्वरः । तथैवास्थात्पादपोपगमनं पालयन्निव ॥ 306 ॥ स विपेदे तथास्थोऽपि विपेदानस्य तस्य तु । श्रपानपललं जछुः श्वफेरुनकुलादयः ॥ 387 ॥ बभूव तन्महद्भूतापानरन्ध्रकलेवरम् । सकन्दर गिरिप्रायं श्वापदैरास्पदी कृतम् ॥ 388 ॥ For Personal and Private Use Only सर्गः ॥ 2e ॥ Page #59 -------------------------------------------------------------------------- ________________ *ISRISH CHOREOGRAFICA अपानसत्रशालायां विकास्तस्यां दिजा इव । विविशुश्च निरीयुश्चानेकशो नोज्ञार्थिन्ः॥ 30e॥ एकश्च वायसोऽत्यन्तमतृप्तो मांसनोजनात् । अपानमध्य एवास्थामुत्पन्न श्व विट्कृमिः ॥ 30 ॥ करिकायस्य तस्यान्तः सारमासादयन्स तु । काष्ठस्येव घुणो मध्ये प्रविवेशाधिकाधिकम् ॥ 3e1॥ सशरीरः परपुरे प्रवेश नाटयन्तृशम् । अपूर्वो योगविदजूदनायासः स वाय्स्ः॥3e॥ लूतेव करिकायस्य सोऽनन्नव्यग्रमामिषम् । पूर्वापरविनागाझो bnuuvaatyntmdhygH||3e3|| दिवाकरकराक्रान्तं करिकायस्य तस्य तु । संचुकोचापानरन्ध्र मुक्तविष्टं पुरा यथा ॥ 34 ॥ काकोऽथ संवृतापानरन्ध्रे करिकलेवरे । बघारे करएमेऽहिरिव तस्थौ तथैव सः ॥ 35 ॥ करिकायः स मेघौं सरिता वारिपूर्णया । तरङ्गहस्तैराकृष्य नर्मदायामनीयत ॥ 396 ॥ तरत्प्रवहणमिव तत्कुञ्जरकलेवरम् । रेवयानायि जलधौ तन्नक्राणामिवोपदा ॥ 3 ॥ तस्मात्कलेवरान्निद्यमानात्मविशदर्णसः । वारिणैव कृतधारान्निर्जगाम स वायसः ॥ 3 ॥ त्स्यान्त्रीप्प्राय्स्योप्रिस्स्त्तात्क्रिव्म्न्न्ः|निस्स्द्य् वायसश्चक्रे विष्वग्दिगवलोकनम् ॥ 3ee॥ अग्रतः पार्श्वयोः पश्चान्नीराङ्कतं ददर्श स्ः। दध्यौ चोड्डीय यास्यामि तीरं नीरनिधेरहम् ॥ 40 ॥ उड्डीयोड्डीय च प्राप न प्रान्तं वार्धिवारिन्न्ः। यो नूयोऽपि तत्रैव निषसाद कलेवरे ॥ 41 ॥ आक्रम्यमाणमनितस्तन्मीनमकरादिनिः । सद्यो निमति स्माब्धौ नाराकान्तेव म्न्ग्गिनी॥40॥ निममऊ दिकः सोऽपि पयोराशौ niraashryH। प्राणैश्च मुमुचे सद्यो जलाप्लावनयादिव ॥ 4.3 ॥ 1 काकाः । 2 anydehe। 3 nauH| Jain Educationalitematon For Personal and Private Use Only Page #60 -------------------------------------------------------------------------- ________________ वितीयः ॥ 30 ॥ ततो विपन्नवन्यजसन्निना हि पुर्न्ध्र्य्ः। संसारः सागरप्रायः पुरुषो vaaysopmH॥40॥ युष्मासु रागवान्हस्तिकलेवर निजास्वहो । नाहं काक श्वामुष्मिन्मंदयामि जवसागरे ॥ 5 ॥ अथ प्रोवाच पद्मश्रीरस्मान्नाथ समुत्सृजन् । त्वं वानर श्वात्यन्तमनुतापमवाप्स्यसि ॥ 4.6 ॥ तथा ह्यटव्यामेकस्यामन्योन्यमनुरागिणौ । वानरो वानरी चास्तां सदा विरहवर्जितौ ॥ 40 ॥ युगपढ्नुजाते तो मिथो वेलाधराविव । युगपच्चारुरुहतुः स्पर्धमानाविव दुषु ॥ 40 ॥ एकरवाकृष्टाविव युगपच्च द्धाव्तुः। युगपच्चक्रतुः सर्वमेकचिन्ताविवानिशम् ॥ 40 ॥ युग्मम् ॥ रेमाते जान्हवीतीरवानीरे तौ परेद्यवि । प्लवमानः plvnggshcaanvdhaano'ptnvi||10|| प्रनावात्तस्य तीर्थस्य दणादपि स वान्र्ः। मोऽमरकुमारानोऽनवद्विद्याबलादिव ॥ 11 ॥ वानरी वानरं तं तु दृष्ट्वा प्राप्तं नृरूपताम् । स्त्रीरूपेबुर्जही प्राणान्वानरस्यैव वर्त्मना ॥ 12 ॥ ततश्च वानरी नारी प्राग्नूद्म्रीनिजा। नवीजूतेन च प्रेम्णा तं नरं परिषस्वजे ॥ 413 ॥ विखेसतुश्च प्राग्जन्मवानराविव तौ न्रौ। अविप्रयुक्तावनिशं निशाचन्नमसाविव ॥ 14 ॥ वानरो यो नरीजूतो नारी प्रोवाच सोऽन्य्दा। आवां देवीनवावोऽद्य मय-जूतौ यथा पुरा ॥ 15 ॥ नायूंचे प्रिय पर्याप्तमसन्तोषेण नूयसा । मनुष्यरूपावेवावां विषयानुपनुअवहे ॥ 16 ॥ देवत्वेनास्तु देवत्वादधिकं ह्यावयोः सुखम् । नित्यावियुक्तौ निर्विघ्नमनिनौ यजमावहे ॥ 17 ॥ तयैवं वार्यमाणोऽपि स वानरवरो न्र्ः। वानीरामुच्चकैर्फम्पां ददौ तत्रैव पूर्ववत् ॥ 41 ॥ 1 वेलंधरपर्वतौ । 2 स्वतंत्रौ । ॥ 30 ॥ Jain Education Lonal For Personal and Private Use Only Page #61 -------------------------------------------------------------------------- ________________ tatra tiryamaya-नूतो देवीनूतश्च मानवः । तीर्थप्रनावात्तादौ स्यातां चेत्पततः पुन्ः॥15॥ इति तत्रैव हि तीर्थे स कम्पां दत्तवानपि । प्राग्जन्मवानरत्वेन वानरः पुनरप्यनूत् ॥ 420 ॥ राकानिशाकरमुखी कम्बुकएपीमुरुस्तनीम् । तनूदरी वरारोहां पद्मोपमकरक्रमाम् ॥ 41 ॥ गङ्गामृत्कृततिलको लतासंयतकुन्तलाम् । अरण्यकेतकोत्तंसां तालिकादलकुएमलाम् ॥ 4 ॥ कए स्थनलिनीनालहारां हरिणचनुषीम् ॥ तामीक्षाञ्चक्रिरेऽन्येयुज्रमन्तो राज्पूरुस्साः॥ 13 ॥ त्रिनिर्विशेषकम् ॥ राज्ञे समर्पयामासुस्तामुपादाय ते न्राः। यद्यदस्वामिकं तत्तत्सर्वं नवति राजसात् ॥ 24 ॥ राज्ञा दिव्याकृतिश्चक्रे saantHpurshiromnniH| खदम्यो लक्षणवत्या ह्याकृतेरतिथयः खलु ॥ 425 ॥ वानरः सोऽपि जगृहे kaishcitttraagtainraiH| नाव्यं विविधनङ्गीकं पुत्रवच्चिश्तिश्च तैः ॥ 26 ॥ ते नटाश्चान्यदा जग्मू राशस्तस्यैव सन्निधौ । वानरं नर्तयन्तस्तं चक्रुश्च प्रेक्षणीयकम् ॥ 427 ॥ अरोदीघानरो राज्ञोऽर्धासने प्रेक्ष्य तां प्रियाम् । अश्रुपातैः सात्त्विकानिनयं प्रकटयन्निव ॥ 4 ॥ राझ्यूचे यो यथा कालः कपे सेवस्व तं तथा । मा वञ्जलपरिज्रष्टः साम्प्रतं पतनं स्मर ॥ e॥ तस्मात्त्वमपि सम्प्राप्तमुफन्वैषयिकं सुखम् । पश्चात्तापपरः पश्चान्मा नूः स श्व वान्र्ः॥430॥ जम्बूनामा जगादैवं पद्मश्रीरपि न ह्यहम् । विषयेष्वस्मि तृषितो यथा ह्यङ्गारकारकः ॥ 431 ॥ तथा हि कश्चिदङ्गारकारकोऽगान्महाटवीम् । अङ्गारान्कर्तुमुष्णतौ पातुमात्त्भूद्क्ः॥43॥ 1 राजाधीनम् । 2 वृक्षात्परिभ्रष्टः । Jain Educationamam For Personal and Private Use Only Page #62 -------------------------------------------------------------------------- ________________ dvitIyaH // 31 // Jain Educationa International कुर्वन्नाङ्गारिकोऽङ्गारान्सोऽग्नितापेन जूयसा । तथा तपनतापेन तप्तोऽश्रान्ततृषोऽजवत् ॥ 433 ॥ वराको वर्ष्मसेकेन पानेन च मुहुर्मुहुः । स वन्यो वारण व वारि सर्वे न्यतिष्ठिपत् ॥ 434 ॥ जन निखिलेनापि तस्य ह्यङ्गारकारिणः । तृषाग्निस्तैलवन्नैव प्रशशाम मनागपि ॥ 435 ॥ निपाने जलपानाय चचालाङ्गारकारकः । यावत्तावत्तृषान्धोऽर्धमार्गेऽपि निपपात सः ॥ 436 ॥ स पित्संदैवयोगाच्च कस्याप्यध्वतरोरधः । पपातामृतवाण्याजच्छायायां शैत्यमातरि ॥ 437 ॥ तरोस्तले शीतलया बायया प्यायितः स तु । उपलेने मनाग्निषां सुखवारितरङ्गिणीम् ॥ 438 ॥ वापीकूपतमागादीन्स्वप्ने सर्वाञ्जलाशयान् । मन्त्रप्रयुक्ताग्नेयेषुरिव शोषयति स्म सः ॥ 43 ॥ तथाप्यविच्छिन्नतृषो दैन्यमाक्स उदन्यया । जमन्नेकं जरत्कूपं पङ्किलाग्नसमेत ॥ 440 ॥ तलं चुलुकैर्लातुमशक्तो जिह्वया लिहन् । दाहज्वरीव नातृप्यत्तथापि स कथंचन ॥ 441 ॥ तवोऽङ्गारकृत्तस्यो वाप्यादिजलसन्निनाः । त्रिदशव्यन्तरादीनां जोगाः प्रियतमे खलु ॥ 442 ॥ स्वर्गादिसौख्यैरपि यो जीवस्तृप्तिमियाय न । मानुषैर्भोगैः स कथं तृप्येत्तन्माग्रहं कृथाः ॥ 443 ॥ उवाच पद्मसेनाथ परिणामः शरीरिणाम् । कर्माधीनस्ततो नुङ्क्ष्व जोगान्युक्त्यान्यया कृतम् ॥ 444 ॥ बहवः सन्ति दृष्टान्ताः प्रवर्तक निवर्तकाः । नूपुरपरिकतायाश्च गोमायोश्च कथा यथा ॥ 449 ॥ तथाहि नगरे राजगृहेऽनूत्स्वर्णकारकः । देवदत्तोऽनिधानेन देवदिन्नश्च तत्सुतः ॥ 446 ॥ गृहिणीला नाम देवदिन्नस्य वाजवत् । एका बेकासु धौरेयी सौभाग्यस्य महानिधिः ॥ 44 ॥ 1 पातुमिच्छन् । 2 सन्तुष्टः । 3 अग्न्यस्त्रं । 4 तृषया । 5 दक्षासु । For Personal and Private Use Only सर्गः ॥ 31 ॥ Page #63 -------------------------------------------------------------------------- ________________ जगाम सान्यदा नद्यां जलमजनहेतवे । दोनयन्ती मनो यूनां कटादैर्मन्मथेषुन्निः ॥ 4 ॥ सर्वाङ्गहेमाजरणा लान्ती वासोनिरुज्ज्वलैः । नदीतीरमलञ्चक्रे सा मूर्तेवाम्बुदेवता ॥ भए । मुर्गनूमि स्मरस्येव दर्शयन्ती स्तनघयम् । शनैरुत्तारयामास सा कञ्चकमुरुस्तनी ॥ 40 ॥ कञ्चकं चोत्तरीयं च वयस्यायाः समर्प्य तु । तन्वङ्गी तिरयामास संव्यानार्धन सा कुचौ॥ 451 ॥ विदग्धालीजनालापैर्दग्धा जीवितमन्मथा । मन्दं मन्दं मरालीव तीरात्तीरं विवेश सा ॥ 5 ॥ तरङ्गहस्तैरुदिप्तैर्दूरादपि तरङ्गिणी । तामालिलिङ्ग सर्वाङ्गं चिरादृष्टां सखीमिव ॥ 453 ॥ त्रस्तसारङ्गनयना सा चिक्रीडिषुरम्नसा । नौरिवारित्रदण्माभ्यां पाणिन्यां वार्यदारयत् ॥ 4 ॥ तस्याः स्नान्त्याश्चिरं वारि विकिरन्त्याः कुतूह्लात्। शुशुजाते चलौ पाणी नृत्य्द्म्नोज्विन्मौ|||| श्लथैकवस्त्रा विनस्तकेशा धौतरदच्छदा । रतोत्थितेव सालदि जलक्रीमापरायणा ॥ 16 ॥ तां क्रीमन्ती नदीमध्ये वार्धिमध्ये सुरीमिव । ददर्श नागरयुवा सुशीलः कोऽपि पर्यटन् ॥ 457 ॥ तां जलक्लिन्नसूदमैकवसनाच्छादितामपि । सुव्यक्तसर्वावयवां दृष्ट्वा दोजात्पपाठ स्ः॥ 45 ॥ सुस्मात ते नदी पृच्छत्यमी पृच्छन्ति चाण्हिपाः। पृच्छाम्यहं च त्वत्पादपद्मयोनिपतन्नपि ॥ 4 ॥ साप्यपाठीत्स्वस्ति नद्यै चिरं नन्दन्तु चाण्हिपाः। सुस्नातपृच्छकानां च करिष्यामि समीहितम् ॥ 16 ॥ मनोरथलतोन्नेदे सुधासेकोपमं वचः । तस्याः श्रुत्वा तथैवास्थाद्रुद्धो राजाझयेव स्ः॥ 461 ॥ चिन्तयंश्च केयमिति स एकस्य त्रोर्ध्ः। ddrshoccairmukhaanbaalaanphlpaataanikaaddhiyH||46|| ततश्च स युवा लोष्ठैर्वृदशाखाः प्रतामयन् । फलानि पातयामास त्रटनटेति जूतखे ॥ 463 ॥ MARCSROCEROSAROSCAMERA For Personal and Private Use Only Page #64 -------------------------------------------------------------------------- ________________ द्वितीयः 32 ॥ यथेष्टं तत्फलप्राप्तिहृष्टान्पप्रच्छ सोऽर्जकान् । नद्यां मनकृत्केयं नारी क्वास्या निकेतनम् ॥ 464 ॥ तेर्नकाः कथयामासुर्देवदत्तानिधस्य जोः । स्नुषा स्वर्णकृत इयमितश्चास्या निकेतनम् ॥ 465 ॥ दुर्गिलापि युवानं तं ध्यायन्त्येकेन चेतसा । विहाय मानक्रीडां सद्यः स्वसदनं ययौ ॥ 466 ॥ अत्रि रात्रौ दिने कस्मिन्क्क प्रदेशे क्व वा कुणे । श्रावां मिलिष्याव इति तौ दध्यतुरहर्निशम् ॥ 467 ॥ वियोगान्त युवानौ तौ मिथःसङ्गमकाङ्क्षिणौ । चक्रवाकाविव चिरमनुरक्तावतिष्ठताम् ॥ 468 ॥ स युवा तापसीमेकां पुंश्चली कुलदेवताम् । जोजनादिनिराराध्यार्थयाञ्चक्रे परेद्यवि ॥ 46 ॥ देवदत्तस्तुषायाश्च मम चान्योन्यरक्तयोः । साक्षान्नियतिदेवीव शीघ्रं घटय सङ्गमम् ॥ 40 ॥ स्वयं दूतीय पुरा सासुर्जापिता मया । सङ्गमं मे प्रपन्नास्ति सुकरं तव सम्प्रति ॥ 471 ॥ प्रतिपद्य करोमीति सद्यः सा तापसी ययौ । सदनं देवदत्तस्य निक्षादम्जेन धीमती ॥ 472 ॥ स्थालीतलकदानेन व्यापृतां स्वर्णकृषधूम् । सा परिव्राजिकाप्राक्षीन्मङ्कु तामित्युवाच च ॥ 473 ॥ मन्मुखेन रिरंस्त्वां युवैको मूर्तमन्मथः । प्रार्थन्नस्ति विशालाहि मा विलक्षी कृथाः स्म माम् ॥ 474 ॥ रूपेण वयसा बुद्ध्या वैदग्ध्यान्यगुणैरपि । आत्मानुरूपमासाद्य तं कृतार्थय यौवनम् ॥ 475 ॥ नद्यां स्नान्तीं यदा जत्रेऽप्राचीत्त्वां स तदाद्यपि । त्वगुणोजानवातूलोऽन्यस्त्री नामापि वेत्तिन ॥ 476 ॥ गोतुं हृदयावं स्वं दुर्गिजापि हि धीमती । तां परिव्राजिकामेवं कदक्षरमतर्जयत् ॥ 477 ॥ किं मुके पीतासि यदेवमाइपसे । कुलीनेष्वकुलीनाई किमनर्हेऽसि कुट्टिनी ॥ 478 ॥ त्यास्मदृशोर व लुंब्वददर्शना । दर्शनेनापि ते पापं जाषणेन तु का कथा ॥ 47 ॥ 1 शुण्डासुरा । 2 लुप् लोपः तद्वददर्शना । For Personal and Private Use Only सर्गः ॥ 32 ॥ jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ निसिताया गच्चन्त्यास्तस्याः पृष्ठे तु 5र्गिला । सौधचित्ताविव ददौ मषीमलिनहस्तकम् ॥ 4 ॥ तदाशयमजानाना विलक्षा सा त्प्स्विनी। गत्वा तमूचे दुःशीलपुरुषं परुषारैः ॥ 41 ॥ श्रास्त्वमेवं मृषावादीर्यन्मय्येषानुरागिणी । सा ह्यखर्वसतीगर्वा शुनीमिव ततर्ज माम् ॥ 4 ॥ मम दूत्यं मुधा मुग्ध तत्राभूत्कुलयोषिति । नित्तौ हि चित्ररचना चतुरस्यापि jumlte॥ 3 ॥ मषीमलिनहस्तेन गृहकर्मविहस्तया । तया कुपितया पृष्ठे चाहतास्मि चपेटया ॥ 4 ॥ इत्युक्त्वा निदादत्तकजालस्थासकाङ्कितम् । धूर्तप्रष्ठाय पृष्ठं स्वं दर्शयामास तापसी ॥ 5 ॥ स दध्यौ कृष्णपञ्चम्यां सा सङ्केतमदाद् ध्रुवम् । पञ्चाङ्गुलिमषीहस्तः पृष्ठेऽस्या यददीयत ॥ 6 ॥ वैदग्धी काप्यहो तस्या या मे सङ्केतवासरम् । श्राख्य ते स्मानया नजया समाश्वसिहि हे म्न्ः॥40॥ सङ्केतस्थानमाचख्यौ न सा केनापि हेतुना । श्रहो तत्सङ्गमसुखान्तरायोऽद्यापि विद्यते ॥ 4 ॥ तापसीमूचे न जानासि तदाशयम् । अनुरक्तैव मयि सा नूयोऽपि प्रार्थयस्व ताम सर्वथा मा कृथा मातनिर्वेदं मत्प्रयोजने । नूयोऽपि गच्छानिर्वेदः श्रीवल्वेमूलमादिमम् ॥ 4 ॥ साप्यूचे तव नामापि कुलीना सहते न सा । स्थले जलारोपणवदुष्करं ते समीहितम् ॥ 1 ॥ त्वदर्थसिअउ सन्देहोनिःसन्देहं तु नर्क्सनम् । अविलम्बेन यास्यामि मुक्त्वानाशां तथापि हि ॥धे॥ इत्युक्त्वा त्वरितं गत्वा तापसी स्वर्णकृषधूम् । नूयोऽप्युवाच व्च्नैर्मृताव्सोद्रैः॥ e3 ॥ श्रात्मानुरूपं रूपेण तं युवानं रमस्व हे। गृहाण यौवनफलं यौवनस्योचितं hydH॥ e॥ Jain Educationa International For Personal and Private Use Only Page #66 -------------------------------------------------------------------------- ________________ वितीयः फुर्गिला नर्सनापूर्व गले धृत्वा रुषेव ताम् । अशोकवनिकाप्रत्यगद्वारेण निरसारयत् ॥ एए॥ मुएमापिहीवशाकृष्ट नीरङ्गी गोपितानना । द्रुतं गत्वा तस्य पुंसः कथयामास खेदजाक ॥ 6 ॥ जसितास्मि तया प्राग्वदूग्रीवायां विधृता त्त्ः। पश्चाद्वाराशोकवनान्तरान्निस्सारितास्मि च ॥ 4 ॥ दध्यौ च धीमान्स पुमानशोकवनिकान्तरे । आगच्छेरिति सङ्केतो नूनं दत्तस्तया मम ॥ 4 ॥ ऊचे च तां नगवति न्यक्कारोऽयं तया कृत्ः। सोढव्यो मे सा हि उष्टा वाच्या नातः परं त्वया ॥धेका ततश्च स युवा कृष्णपञ्चम्यां रजनीमुखे । जगाम पश्चिमघारेणाशोकवनिकान्तरे ॥ 50 ॥ सोऽजादीम पश्यन्तीं तां दूरादपि सापि तम् । तयोरस्खलितस्तारामलकोऽनूदिवाहवत् ॥ 501 ॥ प्रसारयन्तौ नयने श्व बाहू परस्परम् । रोमाञ्चोत्फुल्लसर्वाङ्गावुनौ तावन्यधावताम् ॥ 10 ॥ तावग्रेऽप्येकमनसौ तदा त्वेकीजवत्तनू । सस्वजाते दृढतरं समुपसरिताविव ॥ 5.3 ॥ वार्तानिःप्रेमग ती रतैनवनवैरपि । सम्भोगह्रदमग्नौ तौ बियामीम्तिनिन्य्तुः॥50॥ ततो रतायासवतो जगएकोपधानयोः । सञ्चक्राम तयोर्निया नेत्राम्लोजविनावरी ॥ 505 ॥ श्तश्च देवदत्तोऽपि कायचिन्तार्थमुत्थितः । जगामाशोकवनिकां तौ शयानौ ददर्श च ॥ 506 ॥ अचिन्तयच्च धिगियं स्नुषा पापीयसी मम । परपुंसा सह रतश्रान्ता स्वपिति निर्जरम् ॥ 507 ॥ जार एवायमिति च निश्चेतुं स्थविरः स तु । गृहे गत्वा सुतं सुप्ठं दृष्ट्वा गत्वेत्यचिन्तयत् ॥ 500 आकर्षाम्यहमेतस्याः शनकैः पादनूपुरम् । यथा प्रत्येति मे सूनुः कथितामसतीमिमाम् ॥ 50e॥ इति दस्युरिवाकृष्य सद्यस्तत्पादनूपुरम् । देवदत्तोऽविशघेश्म पुनस्तेनैव वर्त्मना ॥ 510 ॥ ॥ 33 // Jain Educationa International For Personal and Private Use Only Page #67 -------------------------------------------------------------------------- ________________ नूपुराकर्षणेनाशु प्राबुद्ध स्वर्णकृषधूः । प्रायः सन्जयसुप्तानां निजाप्यटपा जयादिव ॥ 511 ॥ ज्ञात्वा च सापि श्वशुरेणाकृष्टं पादनूपुरम् । उत्थाप्य जारपुरुषं बन्जापे जीविसंस्थुला ॥ 512 ॥ प्रयाहि शीघ्रं दृष्टौ स्वः श्वशुरेण पुरात्मना । साहाय्याय यतेयास्त्वं ममानर्थे समागते ॥ 513 ॥ आमेत्युक्त्वार्धसंवीतसंव्यानः स नयाद्ययौ । पुंश्चत्यपि द्रुतं गत्वा पार्श्वे पत्युरशेत सा ॥ 514 ॥ धृष्टत्वं नाटयन्ती सा धीमतीनां धुरन्धरा । पतिं प्रबोधयामास गाढालिङ्गनपूर्वकम् ॥ 515 ॥ उवाच चार्यपुत्रेह धर्मो मामतिबाधते । तदेह्यशोकवनिकामनिलालोलपक्षवाम् ॥ 516 ॥ नत्थाय देवदिन्नोऽपि स्त्रीप्रधानः स आर्जवात् । जगामाशोकवनिकां तया ग्रीवाविलग्नया ॥ 517 ॥ तत्रैव गत्वा सात पतिमालिङ्गय निर्जरम् । सजारा यत्र शयिता श्वशुरेण निरीक्षिता ॥ 517 ॥ तत्रापि तत्पतिर्निशां प्रपेदे srlaashyH। निषा ह्यनुजमनसां प्रायेण सुखनैव हि ॥ 51e॥ नटीव गोपिताकारा सा धूर्ताथावदत्पतिम् । त्वत्कुले कोऽयमाचारो यो वक्तुमपि नेष्यते ॥ 520 ॥ त्वामालिङ्गय प्रसुप्ताया निराव्र्न्न्व्द्स्ः। जग्राह तातो मे पादादस्मादाकृष्य नूपुरम् ॥ 21 ॥ न युज्यते वधूः स्प्रष्टुं पूज्यानामन्यदापि हि । किं पुनः पतिसहिताः शयिता रतवेश्मनि ॥ 5 ॥ जगाद देवदिन्नोऽपि प्रातः पितरमीदृशम् । सोपालम्नं नणिष्यामि पश्यन्त्यास्ते मनस्विनि ॥ 13 ॥ सोचेऽधुनैव तातं त्वं संवादयितुमर्हसि । प्रातामन्यपुंसा हि शयितां कथयिष्यति ॥ 525 ॥ सोऽवोच मम सुप्तस्याहार्नूपुरमित्यहम् । तातमाक्षिप्य वक्ष्यामि तव पोऽस्मि निश्चितम् ॥ 525 ॥ प्रजातेऽपि तथा वाच्यं वदीदानीं यथा प्रिय । इति तं कारयामास सा धूर्ता शपथान्बहून् ॥ 526 ॥ XOLOSSEUS GROSSASPAX For Personal and Private Use Only Page #68 -------------------------------------------------------------------------- ________________ dvitIyaH // 34 // Jain Educationa International 27 // प्राते देवदिन्नोऽपि कुपितः पितरं निजम् । जगाद किमकार्षीस्त्वं वध्वा नूपुरकर्षणम् ॥ स्थविरो व्याहरत्स दुःशीला हि वधूरियम् । दृष्टान्यपुंसा शयिता मयाशोकवने निशि ॥ 528 ॥ डुःशीलेयमिति दृढप्रत्ययोत्पादनाय ते । वध्वाः पादात्समाकृष्य गृहीतं नूपुरं मया ॥ 925 ॥ पुत्रोऽवददहं सुप्तस्तदानून्नापरः पुमान् । निर्लओन त्वया तात कितोऽस्मि किमीदृशम् ॥ 930 ॥ तां नूपुरं वध्वा मा तातस्त्वं विगोपय । मयि सुप्ते तदाकृष्टं प्रकृष्टा खट्वियं सती ॥ 531 ॥ स्थविरोऽवोचदाकृष्टं यदास्या नूपुरं मया । उपेत्य वीहितोऽसि त्वं तदा हि शयितो गृहे ॥ 932 ॥ दुर्गिलोवाच न सहे दोषारोपणमात्मनः । तातं प्रत्याययिष्यामि कृत्वा दैवीमपि क्रियाम् ॥ 933 ॥ कुलीनायाः कलङ्को मे वाङ्मात्रमपि हीदृशम् । न शोजते मषीबिन्दुरपि धौतसितांशुके ॥ 534 ॥ इह शोजनयक्षस्य जङ्घान्तर्निस्सराम्यहम् । तङ्घयोर्हि मध्येन नाशुद्धो यातुमीश्वरः ॥ 535 ॥ पित्राथ सविकल्पेन निर्विकल्पेन सूनुना । प्रतिज्ञा प्रतिपेदे सा तस्या धाष्टर्यमहानिधेः ॥ 936 ॥ स्नात्वा धौतांशुकधरा धूपपुष्पोपहारनृत् । सा सर्वबन्धुप्रत्यक्षं यक्षं पूजयितुं ययौ ॥ 937 ॥ तस्या यक्षं पूजयन्त्या जारः सङ्केतितः स तु । अलग हिलीनूय कण्ठदेशे कवर्गवत् ॥ 938 ॥ पास्त गले धृत्वा जनैर्ग्रहित इत्यसौ । पुनः स्नात्वा च सा यक्षमर्चित्वैवं व्यजिज्ञपत् ॥ 935 ॥ कदापि हि मयास्पर्श पुमान्नान्यः पतिं विना । ग्रहिलोऽयं तु मत्कण्ठे लग्नः प्रत्यक्षमेव च ॥ 940 ॥ पत्युन्मत्तष्यान्नान्यो लग्नश्चेन्मत्तनौ पुमान् । तदा मे शुद्धिदो नूयाः सत्याः सत्यप्रियो ऽसि हि ॥ 141 ॥ यो ऽपि यावदाविष्टः किं करोमीति चिन्तया । तावत्तयोरन्तस्त्वरितं निर्जगाम sA ॥ 42 ॥ For Personal and Private Use Only sargaH // 34 // Page #69 -------------------------------------------------------------------------- ________________ Jain Educationa International शुद्धाशुद्धेति तत्काल जने तुमुलकारिणि । पुष्पदाम गले तस्या राजाध्यक्षा निचिदिपुः ॥ 943 ॥ वाद्यमानेन तूर्येण हृष्टैर्बन्धुजनैर्वृता । स्वीकृता देव दिन्नेन सा ययौ श्वशुरौकसि ॥ 944 ॥ नूपुराकर्षणोद्भूतं कलङ्कमुदतारयत् । इति सा तत्प्रनृत्यूचे जनैर्नूपुर पण्डिता ॥ 945 ॥ वध्वा बुद्ध्या पराभूतो देवदत्तस्तदाद्यपि । चिन्तया नष्टनिषोऽनूषारिबद्ध इव दिपः ॥ 46 ॥ तं योगिन मिवानिषं ज्ञात्वा च पृथिवीपतिः । वृत्तिं यथार्थितां दत्त्वा चक्रे शुद्धान्तरक्षकम् ॥ 947 ॥ एका राज्ञी कचित्रात्रौ तमन्तःपुररक्षकम् । शेते नो वेति विज्ञातुं निरइद्दिष्ट पुनः पुनः ॥ 248 ॥ सोऽचिन्तयच किमपि कारणं ज्ञायते न हि । उत्थाय भूयो भूयोऽपि मामेषा यन्निरीक्षते ॥ 54 ॥ सुप्ते च मयि किं कुर्यादिति ज्ञातुं स यामिकः । अलीकनिप्रया शिश्ये सा तु भूयोऽपि निर्ययौ ॥ 990 ॥ सापि निर्जरसुप्तं तं ज्ञात्वा दृष्टिमुपेयुषी । गवाक्षानिमुखं गन्तुमारेने चौरवच्छनैः ॥ 51 ॥ वादस्य हि तस्याधो बद्धोऽनूषाजवल्लजः । कुञ्जरो निर्जरगजानुजन्मेव सदामदः ॥ 252 ॥ सा तस्य हस्तिनो मेण्ठे नित्यरक्ता गवाक्षतः । सञ्चारिदारुफलकमपसार्य बहिर्ययौ ॥ 593 ॥ तामादाय करेणेओ नित्यान्यासात्सुशिक्षितः । मुमोच भूमौ तां दृष्ट्वाधोरणः स चुकोप च ॥ 954 ॥ तिकाले किमायासी रित्युक्त्वा दारुणेक्षणः । हस्तिशृङ्खलया राशीं दासीमिव जघान ताम् ॥ 255 ॥ वाचा मामद्यान्तःपुररक्षकः । राज्ञामुक्तो नवः कोऽपि जागरूकोऽरुणत्स माम् ॥ 956 ॥ कथमपि प्राप्य तस्य चिरादहम् । श्रागतास्मीति विज्ञाय मा कोपीमयि सुन्दर ॥ 957 ॥ 1 हस्तिपके । 2 हस्तिपकः । ni For Personal and Private Use Only Page #70 -------------------------------------------------------------------------- ________________ वितीयः सर्गः ॥ 35 ॥ EARSASARASANGRAGAR इत्थं च बोधितो हस्तिपकः कोपं विहाय स्ः। रमते स्म निराशङ्कस्तया सह यथारुचि ॥ 55 ॥ रात्रेस्तु पश्चिमे लागे सा साहसमहानिधिः । हस्तिना हस्तमारोप्योदश्चिता स्वाश्रयं ययौ ॥ एएए ॥ दध्यौ च स्वर्णकारोऽपि चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ॥ 560 ॥ अहो असूर्यम्पश्यानामपि याजयोषिताम् । शीलनङ्गो नवत्येवमन्यनारीषु का कथा ॥ 561 ॥ पानीयाहरणाद्यर्थ सामान्यगृहयोषिताम् । नगरे सञ्चरन्तीनां शीलत्राणं कियच्चिरम् ॥ 56 ॥ इति स्नुषाया दौःशीट्यामर्षचिन्तां विहाय स्ः। सुष्वाप दत्तर्ण श्वाधमर्णस्तत्र निर्जरम् ॥ 563 ॥ प्रजातेऽपि जजागार स्थविरः स्वर्णकृन्न स्ः। चेटाश्च कथयामासुस्तं तथास्थं महीनुजे ॥ 564 ॥ राजापि व्याजहारैवं जाव्यं केनापि हेतुना । स यदा प्रतिबुध्येत तदा नेयोऽस्मदन्तिके ॥ 565 ॥ इत्यादिष्टा ययुश्चेटाः स्वर्णकारोऽपि निनरम् । निजासुखं सप्तरात्रं चिरादनुबनूव सः ॥ 66 ॥ सप्तरात्रावसाने च स प्र्बोध्मुपाग्त्ः। चेटैनिन्ये पुरो राझो राज्ञा चैवमपृच्छयत ॥ 567 ॥ निघा कदापि ते नागादुगस्यवे कामिनी । तत्किं सुप्तः सप्तरात्रं को हेतुर्ब्रह्मनीस्तव ॥ 16 ॥ सोऽपि तं रात्रिवृत्तान्तं राझ्या हस्तिपकस्य च । हस्तिनश्च यथादृष्टं कथयामास जूलुजे ॥ 26 ॥ राशा प्रसादं दत्त्वा स विसृष्टः स्वगृहं ययौ । जीणमुःखः सुखं चास्थाधैर्य ह्येति जनो जनात् ॥ 27 ॥ तां च मुश्चारिणी राझी प्रिझातुमिलाप्तिः। कारयित्वा किलिंश्चेनं राझीः सर्वाः समादिशत् ॥ 571 ॥ स्वप्नो दृष्टो मया यत्तत्कैलिञ्चोऽयं mtnggjH। आरोढव्यो विवस्त्रानिनवतीनिः पुरो मम ॥ 7 ॥ 1 दत्तं ऋणं yena sH। 2 kASThagajaM / // 35 // Jain Education Interational For Personal and Private Use Only Page #71 -------------------------------------------------------------------------- ________________ cakrire ca तथा राइयो राज्ञः पश्यत एव ताः। राझी सैका त्व्दोऽवादीद्विलेम्य्स्मान्म्त्न्ग्ग्जात्॥573॥ तां लीलोत्पलनालेन सामर्षः प्राह्र्न्न्प्ः। मूर्गनाटितकं कृत्वा न्यपतत्सापि नूतले ॥ 574 ॥ नृपोऽपि बुद्ध्या निश्चिक्ये सैवेयं कुलपांसिनी । पापीयसी पुराचारा कथिता स्थविरेण या ॥ 575 ॥ निरूपयंश्च तत्पृष्ठं शृङ्खलाघातदर्शनात् । नखाच्छोटनिकापूर्व कृत्वा स्मितमदोऽवदत् ॥ 576 ॥ क्रीमसीजेन मत्तेन किलिञ्चजाद्विनेषि च । मोदसे shRngkhlaaghaataanmuusyutplpaattH||27|| प्रदीप्तकोपप्राग्जारो गत्वा वैजारपर्वते । राजापितं हस्तिपकं हस्त्यारूढमजूहवत् ॥ 7 ॥ तद्वितीयां च तां राशीमारोपयदिनासने । आधोरणाधम चोग्रशासनस्तं समादिशत् ॥ 57e॥ विषमाजिप्रदेशाधिरूढं कृत्वा मतङ्गाजम् । पातयेः पतता तेन युवयोरस्तु निग्र्ह्ः॥ 50 ॥ आधोरणस्तं करिणमधिरोप्याधिमूर्धनि । त्रिपद्या धारयामासोदिप्तैकचरणं स्थिरम् ॥ 201 ॥ हाहाकुर्वञ्जनोऽप्यूचे pshoraashaavidhaayinH| मारणं करिरत्नस्य राजरत्न न युज्यते ॥ 27 ॥ अनाकर्णितकं कृत्वा पातयेत्येव वादिनि । नृपे विपं हस्तिपकः पद्भ्यां धान्यामधारयत् ॥ 23 ॥ हहा न वध्यो हस्तीति पुनर्लोके प्रजापति । तूष्णीकोऽनून्नपो मेएगेऽप्येकांहिस्थं गजं दधौ ॥ 50 ॥ मारणं हस्तिरत्नस्य लोको issttumniishvrH| हाहाकुर्वन्महीनाथं जगादोदश्चितर्नुजैः ॥ 585 ॥ औपवाद्यो ह्यसावन्यगजासह्यः sushikssitH। दितिवद्धन ःप्रापो दक्षिणावर्तशकवत् ॥ 506 ॥ प्रनुस्त्वमपराधीनो यदिच्छसि करोषि तत् । निरङ्कशं स्यादयशस्त्वविवेकनवं तव ॥ 207 ॥ 1 वालनीयः. For Personal and Private Use Only Page #72 -------------------------------------------------------------------------- ________________ वितीयः ॥ 36 ॥ कार्याकार्ये विचार्ये हि हे स्वामिन्स्वामिना स्वयम् । स्वयं विचार्य तपन हस्तिरत्नं प्रसीद नः ॥ 5 ॥ नपोऽप्यवोचदस्त्वेवं यूयं सर्वेऽपि मजिरा । श्मं हस्तिपकं हस्तिरक्षणाय जणन्तु जोः ॥ एने॥ लोकाः प्रोचुः किमियती नूमिकां प्रापितं पिम् । आधोरणधुरीण त्वं निवर्तयितुमीशिषे ॥ एए॥ स उवाच पिम, केमेणोत्तारयाम्यहम् । ददात्यदो यद्यलयमावयोर्मेदिनीपतिः ॥ ee1॥ राजापि लोकैर्विज्ञप्तः प्रददावजयं त्योः। शनैश्च हस्तिनं हस्तिपकस्तमुदतारयत् ॥ एए॥ उत्तीरें वारणस्कन्धानाझीहस्तिपको तु तौ। पलायिषातां राझोक्तौ मद्देशस्त्यज्यतामिति ॥ ee3 ॥ नश्यन्तौ प्रापतुस्तौ तु ग्राममेकं दिनात्यये । एकस्मिंश्च देवकुले शून्ये सुषुपतुर्युतौ ॥ एएच ॥ अर्धरात्रसमये च ग्रामादेको मलिम्लुचः । नष्ट्वा तदारदकेन्यस्तत्र देवकुलेऽविशत् ॥ एएए ॥ तत्तु देवकुलं ग्रामारदकैः पर्यवेष्टयत । प्रातश्चौरं ग्रहीष्याम इति निर्न्न्य्वादिनिः॥ ee6 ॥ करायां शोधयन्देवकुलं चौरोऽपि सोऽन्धवत् । शनैस्तत्र ययौ यत्र शयानौ तौ ब्नूव्तुः॥ एए॥ निषादी न जजागार स्पृश्यमानोऽपि दस्युना । श्रान्तसुप्तस्य निजाहि सज्यते वज्रलेपवत् ॥ एए॥ अपीषत्तत्करस्पृष्टा राजपत्नी त्वजागरीत् । स्पोदप्यनुरक्तात्तत्र कोऽसीत्युवाच च ॥ एएए॥ शनैरुक्तस्तया सोऽपि शनैरूचेऽस्मि त्स्क्र्ः। धावत्स्वारदकेष्वत्र प्राणत्राणाय चाविशम् ॥ 600 ॥ सानुरागा च सा चौरमब्रवीदसतीब्रुवा । रक्षामि त्वां न सन्देहो यदि मां सुनगेसि ॥ 601 ॥ चौरोऽपि स्माह कनकं मया प्राप्तं सुगन्धि च । मम पत्नी जवसि यजीवितव्यं च रासि ॥ 6 ॥ परं पृचामि को नाम प्रकारो वरवर्णिनि । येन मां रक्षसि ब्रूहि मामाश्वासय धीमति ॥ 603 ॥ I ॥ 36 // For Personal and Private Use Only Page #73 -------------------------------------------------------------------------- ________________ साप्यूचे सुजग ग्रामपुरुषेष्वागतेष्वहम् । त्वां जर्तारं जाणिष्यामि सोऽवादीदेवमस्त्विति ॥ 6.4 ॥ प्रातश्च ग्रामसुनटैः प्रविष्टैः शस्त्रपाणिनिः । पृष्टास्त्रयोऽपि कश्चौर इति चूलङ्गनीषणैः ॥ 605 ॥ तान्यामपुरुषान्धूर्ता मूर्तमायेव सावदत् । उद्दिश्य चौरपुरुषं मम प्रेयानसाविति ॥ 6.6 ॥ कृताञ्जलिः पुनश्चोचे त्रात्रोऽस्मिन्सुराल्ये। आवां ग्रामान्तरे यान्ताववात्स्व दिवसात्यये ॥ 607 ॥ ग्रामीणास्ते ऽपि सम्लय पर्याखोच्यैवमूचिरे । सम्भाव्यते न चौरस्य गृहे स्त्रीपात्रमीदृशम् ॥ 6 ॥ ब्राह्मणी वाणिजी राजपुत्री कापीतरास्तु वा। श्यं पवित्रा मूर्त्यापि चौरो नास्याः पतिर्जवेत ॥60e। विचित्रवस्त्राखङ्कारा लक्ष्मीरिव वपुष्मती । श्यं हि गृहिणी यस्य स किं चौर्येण जीवति ॥ 610 ॥ पारिशेष्यादयं चौर इति हस्तिपकस्य ते । दोषमारोप्य विदधुः सद्यः शुलाधिरोपणम् ॥ 611 ॥ शलाधिरोपितो मार्गे यं यं यान्तं ददर्श स्ः। तं तं प्रोवाच दीनं मां वारिपायय पायय ॥ 612 ॥ तं च राजनयात्कोऽपि न पानीयमपाययत् । सर्वो ऽपि कुरुते धर्ममात्मरक्षापुरःसरम् ॥ 613 ॥ श्रावको जिनदासाख्यस्तेन तेनाध्वना व्रजन् । दृष्टश्च याचितश्चाम्नः सो ऽपि चैवमुवाच तम् ॥ 61 ॥ उदन्यां ते हरिष्यामि कुरुष्वेकं tu mccH। घोषेर्नमोऽहन्ध इति यावधानियाम्यहम् ॥ 615 ॥ मेष्ठोऽपि तद्घोषयितुं प्रारेजे ऽम्न्ःपिपास्या। श्रावकोऽप्यानयन्नीरं राजपुंसामनुझ्या ॥ 616 ॥ श्रानीयमानं दृष्ट्राम्बु समाश्वस्य निषाद्यपि । नमो ऽहम इति नृशं पठन्प्राणैरमुच्यत ॥ 617 ॥ __ स त्वसंश्रुतशीलो ऽपि shiisitaakaamnirjrH| नमस्कारप्रजावेण बनूव व्यन्तरामरः ॥ 610 ॥ प्रतस्थे पंश्चली सापि चौरेण सह व्म्नि। आससाद नदीमेकां वारिपूरेण सुस्तराम् ॥ 615 ॥ Jain Educatanantematonal For Personal and Private Use Only Page #74 -------------------------------------------------------------------------- ________________ dvitIyaH // 37 // Jain Educationa International cauro'pi पुंश्चलीमूचे प्रिये त्वामेकवेलया । नोत्तारयितुमीशोऽस्मि वस्त्राभरणजारिणीम् ॥ 620 ॥ वस्त्राभरणसम्भारं त्वं ममार्पय वर्णिनि । तमादौ परतो नेष्ये ततस्त्वामपि लीलया ॥ 621 ॥ यावदायाम्यहं तावचैरस्तम्बे तिरोजव । एकाकिन्यपि मा जैषी रेष्यामि न चिरेण हि ॥ 622 ॥ श्रारोप्य पृष्ठदेशे त्वां तरन्पोत इवानसि । तटे परस्मिन्नेष्यामि मा जैषीः कुरु मघचः ॥ 623 ॥ पुंश्चस्यपि तथा चक्रे शरस्तम्बे प्रविश्य च । वस्त्राभरणनृत्सो ऽपि पारं गत्वेत्यचिन्तयत् ॥ 624 ॥ रं मारयामास येयं मय्यनुरागिणी । क्षणरागा हरिदेव विपदे स्यान्ममाप्यसौ ॥ 625 ॥ इत्युपादाय तदस्त्रारणानि स तस्करः । तां वलत्कन्धरः पश्यन्नश्यति स्म कुरङ्गवत् ॥ 626 ॥ करिवरा यथा जातेव नग्निका ॥ ऊचे तं यान्तमालोक्य मां विहाय प्रयासि किम् ॥ 627 ॥ चौरोऽब्रवीदिवसनामेकां शरवणस्थिताम् । राक्षसीमिव दृष्ट्वा त्वां बिभेम्येव कृतं त्वया ॥ 620 ॥ एवं वदन्खग इवोड्डीनः सो ऽगाददर्शनम् । तत्रैव तस्थौ त्वासित्वा धर्षणी पतिर्धर्षिणी ॥ 62 ॥ सहस्तिपकजीवोस्पि देवनूयमुपेयिवान् । प्रयुक्तावधिरद्राक्षीत्तां तथास्थां तपस्विनीम् ॥ 630 ॥ सम्बुबोधयिषुस्तां तु प्राग्जन्मगृहमेधिनीम् । मुखात्तमांसपेशीकं शृगालं विचकार सः ॥ 631 ॥ इतश्च सरितस्तस्यास्तीरे नीराद्वहिः स्थितम् । मीनं जोक्तुमधाविष्ट मांसपेशीं विहाय सः ॥ 632 ॥ तदा मीनः पुनरपि प्रविवेश नदीजलम् । उपाददे तघिकृतशकुन्या मांसपेश्यपि ॥ 633 ॥ नदीतीरे शरवण निषण्णा सा तु नग्निका । जगाद दुःखदीनापि जम्बुकं दृष्टकौतुका ॥ 634 ॥ 1 तृणगुच्छे । 2 व्यभिचारिणी । 3 नष्टपतिका । For Personal and Private Use Only सर्गः ॥ 37 ॥ Page #75 -------------------------------------------------------------------------- ________________ मांसपेशीं परित्यज्य मीनमिसि दुर्मते । भ्रष्टो मीनाच्च मांसाच्च किं जम्बुक निरीक्षसे ॥ 635 ॥ फेरुः समाहोर्तारं हित्वोपपतिमिच्छसि । भ्रष्टा पत्युश्च जाराच्च नग्निके किं निरीक्षसे ॥ 636 ॥ छ्रुत्वा सुष्ठु वियत्यास्तस्याः स व्यन्तरामरः । महर्द्धिकं निजं रूपं दर्शयित्वैवमब्रवीत् ॥ 637 ॥ पापमेवाकृथाः पापे यद्यपि त्वं तथापि हि। जिनधर्म प्रपद्येथाः पापपङ्कजलप्लवम् ॥ 638 ॥ मुग्धे हस्तिपकः सोऽहं यस्त्वया मृत्युमापितः । जिनधर्मप्रभावाच्च देवी भूतोऽस्मि पश्य माम् ॥ 63 ॥ जिनधर्म प्रपत्स्ये ऽहमपीति कृतनिश्चयाम् । तां साध्वीसन्निधौ नीत्वा स प्रत्रज्यामजिग्रहत् ॥ 640 ॥ तदस्मादृग् जनानर्हान्प्रवर्तक निवर्तकान् । दृष्टान्तांस्त्वमनादृत्य चुंदव वैषयिकं सुखम् ॥ 641 ॥ जगाद जम्बूनामापि विद्युन्मालीव खेचरः । न ह्यस्मि रागग्रहिलश्चरितं तस्य तछृणु ॥ 642 ॥ Jain Educationa International श्रस्तीह भरतक्षेत्रे वैताढ्यो नाम पर्वतः । सम्पृक्तो जरतार्धाच्यां पक्षाच्यामिव नीडजः ॥ 643 ॥ तत्र चास्ति पुरवरमुत्तरश्रेणिभूषणम् । गगनवलनमिति सदामतिवनम् ॥ 644 ॥ अत् fararaon प्रीतिमन्तौ सहोदरौ । तत्राभूतां मेघरथो विद्युन्माली च नामतः ॥ 645 ॥ मन्त्रयामासतुस्तौ च विद्यासाधनहेतवे । यामो नूगोचराज्यर्णे विद्या तत्रैव सेत्स्यति ॥ 646 ॥ विद्यासि विधिश्वाय मतिनी च कुलोद्भवाम् । कन्यां परिणयेधर्षावधि ब्रह्म च पालयेत् ॥ 647 ॥ ततो गुरूननुज्ञाप्य जरतार्थेऽत्र दक्षिणे । श्राजग्मतुर्घावपि तौ वसन्तपुरपत्तनम् ॥ 648 ॥ ततश्चण्डालवेषेण गत्वा चण्डालपाटकम् । प्रचक्रमाते चएकालाराधनं धीमहाधनौ ॥ 64 ॥ राधितास्तु मातङ्गाः प्रोचुरायातमत्र किम् । श्राख्यातं चिरकालो नूद्युवयोरिह तिष्ठतोः ॥ 650 ॥ For Personal and Private Use Only Page #76 -------------------------------------------------------------------------- ________________ वितीयः सनावनोपनं कृत्वा कथयामासतुश्च तौ । क्षितिप्रतिष्ठान्नगरादागमावेह हे हिताः ॥ 651 ॥ मातापितन्निरावां हि कुटुम्बस्य बहिष्कृतौ । इति रोषेण नियोन्तौ नमन्तौ चाग्ताविः॥65॥ मातङ्गाः प्रोचिरे चास्मानाश्रित्यातिष्ठतं युवाम् । युवान्यां तत्प्रयछामः स्वे कन्ये य्दीव्थ्ः॥ 653 ॥ किं त्वस्मत्कन्यके पाणिगृहीत्यौ चेत्क्रिस्स्य्थ्ः। अस्मजात्युचित्तं सर्व तदनुष्ठास्यथो युवाम् ॥ 655 ॥ तावप्यूचतुरामेति मातङ्गैरपि कन्यके । तयोः प्रदत्ते उघाहपूर्वकं काणदन्तुरे ॥ 655 ॥ विद्युन्माली तु मातङ्गकन्यायामतिरागवान् । अजूदपि कुरूपायां न विद्यासाधनं व्यधात् ॥ 656 ॥ क्रमेण गृहिणी विद्युन्मालिनो गजेंवत्यजूत् । पूर्णे च वत्सरे सिद्धविद्यो मेघरथो ऽनवत् ॥ 657 ॥ ततो मेघरथःप्रीत्या विद्युन्मालिनमब्रवीत् । हे त्रातः सिञ्चविद्याः स्मश्चएमालकुखमुज्कताम् ॥ 65 ॥ पात्रीजवावो वैताढ्यविहारसुखसम्पदाम् । मातङ्गीं त्यज नाविन्यः खेचर्यो नौ स्वयंवराः ॥ 6 ॥ विद्युन्माट्यपि तं लजावनयवदनो ऽवदत् । याहि विद्याढ्य वैताढ्यं कृतकृत्यो ऽसि सुव्रत ॥ 660 ॥ मया tvadhamasattvena nagno niympaadpH| tatazca me तत्प्रनवं विद्यासिद्धिफलं कुतः ॥ 661 ॥ वराकी त्यक्तुमर्हामि जातग मिमां न हि । त्वया सविद्येनाविद्यो गलाइहमि चानघ ॥ 66 ॥ याहि साधितविद्यस्त्वं तुन्यं स्वस्त्यस्त्वहं पुन्ः। असिझविद्यो बन्धूनां दर्शयामि कथं मुखम् ॥ 663 ॥ वञ्चितो ह्यात्मनैवात्मा प्रमत्तेन मयामुना । इदानीं साधयिष्यामि विद्यामुद्योगवानहम् ॥ 664 ॥ 13 ॥ 3 // वर्षान्ते पुनरागळेर्बित्राणो वातरं हृदि । तदा साधितविद्यो ऽहं यथा यामि त्वया सह ॥ 665 ॥ चण्मालीप्रेमपाशेन बईतं नेतुम्द्म्ः। एकाक्यपि ययौ मेघरयो वैताठ्यपर्वतम् ॥ 666 ॥ For Personal and Private Use Only Page #77 -------------------------------------------------------------------------- ________________ Jain Educationa International श्रागतोऽसि किमेकाकी क्व ते भ्रातेति बन्धुनिः । पृष्टः स कथयामास विद्युन्मालिकथां तथा ॥ 667 ॥ कुरूपा तत्प्रिया सापि लेखी सुतमजीजनत् । विद्यासिद्धिमिव प्राप्य विद्युन्माष्यप्यमोदत ॥ 668 ॥ म्लेच्छया मत्यन्तमासक्त्या पुत्रप्रेम्णा विशेषतः । दुःस्वप्रवद्विसस्मार स खेचरसुखं कुधीः ॥ 66 ॥ विद्युन्मालिना सार्धं रममाणा यथासुखम् । नूयो ऽप्यधारयऊर्जे चएकाली काणदन्तुरा ॥ 60 ॥ इतश्च विद्यासम्पन्नस्तत्र मेघरथो ऽभ्यगात् । वर्षमेकं कथमपि स्वचातृविरहातुरः ॥ 651 ॥ श्रहं हि स्वर्वधूकम्पविद्याधरवधूवृतः । स काणदन्तुरम्लेच्छी गाईस्थ्यनरकोषितः ॥ 652 ॥ प्रासादे समे ऽहं वसाम्युद्यानबन्धुरे । श्मशान की कसाकीर्णे स चएमालकुटीरके ॥ 673 ॥ अहं विविधविद्यर्द्धिसिध्यमानसमीहितः । जीर्णकर्पटसंव्यानः कदन्नप्राशनश्च सः ॥ 674 ॥ विद्युन्मालिन सौत्रानुरूपमिति चिन्तयन् । श्रागात्पुनर्मेघरथो वसन्तपुरपत्तनम् ॥ 675 ॥ चतुर्भिः कलापकं ॥ ऊचे च भ्रातरं चातर्गत्वा वैताढ्यपर्वते । विद्याधरसुखैश्वर्य वर्य किं नानुभूयते ॥ 676 ॥ विहसितं कृत्वा विद्युन्मास्यप्यदो ऽवदत् । पत्नीयं बालवत्सा मे पुनर्गुर्वी च वर्तते ॥ 677 ॥ अनन्यशरणां तां सपुत्रां गुर्विणी मिमाम् । न ह्यहं वज्रहृदयस्त्वमिवोज्झितुमुत्सहे ॥ 678 ॥ तातर्गव दद्या मे दर्शनं समयान्तरे । श्रमुं समयमत्रैवातिनेष्यामि स्म मा रुषः ॥ 67 ॥ तं प्रबोध्य प्रबोध्यातिखिन्नो मेघरथो ऽपि हि । पुनर्जगाम कुर्यात्किं हितो ऽप्यतिजडे नरे ॥ 680 ॥ विद्युन्मापि सञ्जाते द्वितीये तनुजन्मनि । श्रमंस्त मातङ्गकुलं स्वर्गादप्यधिकं मुदा ॥ 681 ॥ For Personal and Private Use Only Page #78 -------------------------------------------------------------------------- ________________ वितीयः ॥ 3 ॥ वस्त्रनोज्यादिदौःस्थ्ये ऽपि मुखं न हि विवेद स्ः। तौ म्लेलीकुहिजो बाखउस्लीख्मुद्खाख्य्त्॥67shaa। तान्यामङ्काधिरूढान्यां प्रस्रवयां मुह्र्मुहुः। गन्धोदकस्नाननिनं मूत्रस्नानममन्यत ॥ 63 ॥ ततर्ज सुजगंमन्या तं म्लेयपि पदे पदे । चएमाखकुलदासो ऽजूत्तदासक्तस्तथापि स्ः॥64॥ त्रातृस्रेहानुबन्धेनागत्य मेघरथः पुन्ः। विद्युन्मालिनमावियागदादया गिरा ॥ 605 ॥ कुलीन चण्डालकुले मा स्थाः कास्था तवेह जोः। किं हंसो मानसोत्पन्नो गृहस्रोतसि खेल्ति॥66॥ यत्रोत्पन्नो ऽसि तन्मा स्म स्वकुलं मलिनीकुरु । धूमेनेव गृहं वहिस्त्वमनेन कुकर्मणा ॥ 607 ॥ एवं प्रबोध्यमानो ऽपि न ह्यागन्तुमियेष स्ः। न यो ऽप्यहमेष्यामीत्युत्का मेघरथस्त्वगात् ॥ 6 ॥ अपालयचिरं राज्यं पित्र्यं मेघरयो ऽप्यथ । समये चार्पयत्सूनोआसे धृतमिवाखिलम् ॥6ने॥ सुस्थितस्यानगारस्य सन्निधाने स धीधनः । परिव्रज्यामुपादाय तपस्तत्वा च देव्यत् ॥ 6 ॥ एवं मेघरथः प्राप धीमान्सुखपरम्पराम् । विद्युन्माली तु जडधार्बज्राम जवसागरे ॥ 6e1 ॥ विद्युन्मालीव रागान्धो न नविष्याम्यहं त्त्ः। उत्तरोत्तरसौख्यानां पद्मसेने तिलम्पटः ॥6e॥ ततः कनकसेनोचे मनाग्मानय मामपि । मा शङ्खधमक श्व स्वामिन्नतिशयं कृथाः ॥ 6e3 ॥ तथा हि शालिग्रामे ऽनूत्कश्चिदेकः कृस्सीव्ल्ः। नित्यं ररक्ष स क्षेत्रमाविजातं दिनात्ययात् ॥ 6 ॥ स क्षेत्रसागरे सत्त्वान्दूरादप्युपसर्पतः । शङ्खमापूरयन्मश्चपोतारूढः पलाययत् ॥6ee॥ अन्यदा गोधनं हत्वा चौरास्तत्त्रसन्निधौ । आगुस्तबङ्खनादं च ते श्रुत्वैवमचिन्तयन् ॥ 6e6 ॥ अहो ग्रामपुमांसो ऽमी विवालयिषवो धनम् । श्रागुरग्रे ऽपि यदयं nediiyaashngkniHsvnH||6|| Jain Education Intematona For Personal and Private Use Only Page #79 -------------------------------------------------------------------------- ________________ ORMALEGALSCREGAL iti te गोधनं हित्वा पलायिषत दस्यवः । दिशो दिशं च प्रययुः प्रातवृक्षोत्यपक्षिवत् ॥ 6 ॥ कुधितं गोधनं तच्च शनकैः शनकैश्चरत् । अरुणोदयवेलायां तत्क्षेत्रान्यर्णमाययौ ॥ 6ee ॥ गोधनानिमुखं यावद्दधावे स कृषीवलः । तावन्निर्मानुषं सर्व तदृष्ट्वैवमचिन्तयत् ॥ 70 ॥ श्रुत्वा मलनिःस्वानं गोधनं तस्करा झ्ः। तत्राजिशङ्कया नूनं पापाः सर्वत्र शङ्किताः ॥ 701 ॥ नीत्वा तज्ञोधनं ग्रामे graamaayaadaadshngkitH| वदन्मे देवतादत्तमिदं नो गृह्यतामिति ॥ 702 ॥ ग्रामो गोमी कृतस्तेन तं साक्षाग्रामयश्वत् । नक्तिपात्रीचकारोच्चैर्यो हि दत्ते स देवता ॥ 703 ॥ तथैव लब्धप्रसरः स हितीये ऽपि वत्सरे । त्रे गत्वा प्रतिनिशं प्रारेले शङ्खवादनम् ॥ 704 ॥ चौरास्त एव ह्यन्येद्युस्तरक्षेत्रस्यादवीयसि । आययुर्गोधनं हृत्वान्यस्माद्यामान्महानिशि ॥ 705 ॥ तस्य शङ्खधमस्योच्चैस्ते श्रुत्वा शङ्कनिःस्वनम् । सुष्ठ सौष्ठवमालम्ब्य जपन्ति स्म परस्परम् ॥ 706 ॥ अत्र प्रदेशे हेत्रे ऽत्र पुरा शङ्खध्वनिः shrutH। श्रूयते चाधुनाप्येष ते दरास्ते च मेएढंकाः ॥ 707 ॥ सत्त्वेन्यः क्षेत्ररक्षार्थ को ऽप्येष क्षेत्ररक्षकः । नूनं वादयति शङ्ख धिग्वयं वञ्चिताः पुरा ॥ 70 ॥ घर्षन्त इति ते हस्तांस्तूलवर्तिकरा इव । पीमयन्तो रदैरोष्ठान्गोस्तनानिव त्र्न्न्काः॥70e॥ नत्पाटयन्तो खकुटाञ्शुएमादण्डानिव धिपाः। आन्दोलयन्तः शस्यानि क्षेत्रान्तर्गोवृषा श्व ॥ 10 ॥ शङ्खशब्दानुसारेण यान्तस्ते चौरकुञ्जराः । मञ्चाधिरूढं ददृशुस्तं नरं शववादकम् ॥ 711 ॥ त्रिनिर्विशेषकम् ॥ सत्त्वेच्या हस्तांस्तूलवर्तिकरा दिपाः । आन्दा दहशुस्तं नरं श 1 गोमान् कृत्ः। 2 गुहाः। 3 आवासाः। LER Jain EducationalA For Personal and Prwate Use Only Page #80 -------------------------------------------------------------------------- ________________ dvitIyaH // 40 // Jain Educationa International Andosya मञ्चदारुणि ते मचं जुन्यपातयन् । पपात सो ऽप्यनाधारं नाधेयमवतिष्ठते ॥ 112 ॥ कणमूटकवच्चौरा लकुटैस्तमतामयन् । जुञ्जान इव सो ऽकैप्सीन्मुखे पञ्चाप्यथाङ्गुलीः ॥ 113 ॥ स्थिनिर्मग्नबन्धं तैर्बद्धा चायोज्य तत्करौ । बद्धाञ्जलि रिवालहि सो ऽथ चौरानतीया ॥ 114 ॥ धनं गवादि वस्त्रान्तं जगृदुस्तस्य दस्यवः । क्षेत्रपालः क्षेत्रपालस्तदा नग्नीकृतो ऽभवत् ॥ 115 ॥ तत्रैव शङ्खधमकं मुक्त्वा ते दस्यवो ययुः । गोपाः प्रातः पप्रनुस्तं कथयामास सो ऽप्यदः ॥ 116 ॥ धमेद्धमेनातिधमेदतिध्मातं न शोजते । ध्मातेनोपार्जितं यत्तदतिध्मातेन हारितम् ॥ 117 ॥ नाथ नातिशयः कर्तुं तत्तत्वापि हि युज्यते । अस्मानप्यश्मकठिन न ह्यवज्ञातुमर्हसि ॥ 118 ॥ निजगाद ततो जम्बूरम्बुशीतलया गिरा । न बन्धनानजिज्ञोऽहं यथा शैलेयवानरः ॥ 119 ॥ तथा हि विन्ध्य नामरस्त्यवन्ध्यो वनश्रिया । तत्रैको वानरश्चाभून्महावानरयूथराट् ॥ 120 ॥ कुमार इव विन्ध्यार्विन्ध्याविनगह्वरे । क्री मन्सोऽपस्थिद खिलान्वानरान्यूथसम्भवान् ॥ 121 ॥ वानरी जिः समं रेमे स एवैको महाबलः । प्राज्यस्त्री राज्यसाम्राज्यसुखलीलां प्रपञ्चयन् ॥ 122 ॥ अन्यदा वानरयुवा कश्चिदेको मदोद्धतः । वृषस्यन्वानरी रागात्तमवज्ञाय वानरम् ॥ 123 ॥ कस्याश्चिषक्रमातास्त्रं वलक्षरदनाङ्कुरम् । चुचुम्ब पाकारुणितस्फुटद्दा भिमसन्निजम् ॥ 124 ॥ रयामास कस्याश्चित्केतकीरजसा मुखम् । गुञ्जहारं स्वयं कृत्वा कण्ठे कस्याश्चिदादधौ ॥ 125 ॥ कृत्वा कृत्वा बिल्वपत्रैः कस्यैचिद्वीटिकां ददौ । प्रालम्बदोलामध्यास्त कामप्यालिय निर्भरम् ॥ 126 ॥ 1 निराकरोत् । 2 आच्छादयामास । For Personal and Private Use Only सर्गः ॥ 40 ॥ Page #81 -------------------------------------------------------------------------- ________________ एवं वानरनारीनिरपशङ्कमरस्त स । अग्रेतनं यूथपतिमविदन्निव दोर्मदात् ॥ 727 ॥ ॥च्तुर्जिः कलापकं ॥ कण्डूय्यमानलाङ्गूखः कयापि हि नखाङ्कुरैः । प्रमृज्यमानसर्वाङ्गरोमराजिः कयापि हि ॥ 12 ॥ कदलीतालवृन्तेन वीज्यमानः कयाचन । कयापि नलिनीनालैः क्रियमाणावतंसकः ॥ 72e॥ उच्चैःशृङ्गस्थितो दूरात्स जरन्यूथनायकः । प्राग्वानरयुवानं तं दृष्ट्वा कोपादधावत ॥ 30 ॥ ॥trinirvishessk| गोलासयुवानं तं खावं नर्तयन्रुषा । जघान प्रावगोलेन स गोखाङ्गलयूथपः ॥ 731 ॥ लोष्टाहतः सिंह व कपिसिंहयुवापि सः । क्रुद्धो धुरुधुरारावघोरस्तं प्रत्यधावत ॥ 735 ॥ तौ क्रोडीकृतसाङ्गौ मियो जूतावुलावपि । हुंदावपि सुचिरान्मिलितौ सुहृदाविव 733 ॥ घटनटेति दन्तात्रैश्चटच्चटेति पाणिजैः । व्यापप्रतुर्वपुषि तौ युध्यमानौ परस्परम् ॥ 35 ॥ परस्परं दन्तनखदतदतजचर्चितौ । तदा परिहितातायचोलकाविव रेज्तुः॥ 735 ॥ कणाद्वन्धं कणान्मोदं प्रयुञ्जाते स्म तावुलौ । युध्यमानौ नियुभेन क्रीमन्तावादिकाविव । / 736 ॥ जन्नास्थिर्मुष्टिघातेन कपियूना ज्र्त्क्पिः। शीघ्रं शीघ्रमपासार्षीन्मन्दं मन्दं त्वढौकत ॥ 737 / / तं वृवानरं चापसर्पन्तं युव्वान्र्ः। जघान लोष्टघातेन तेन चास्फोटि तचिरः ॥ 30 ॥ प्रहारवेदनाक्रान्तः स जरन्यूथनायकः । नंष्ट्वा दूरं ययौ दूरापातिमुक्तपतत्रिवत् ॥ 73e॥ 1 वानरयुवानं । 2 क्षतजं rudhiram । 3 dyuutkaarau| . Jain Educationa international For Personal and Private Use Only Page #82 -------------------------------------------------------------------------- ________________ dvitIyaH // 41 // Jain Educationa International प्रहारवेदनादीनस्तृषार्त्तश्च परिभ्रमन् । एकस्मिन्प्रक्षरत्रैले शिलाजतु ददर्श सः ॥ 740 ॥ सोम्या न्यधा शिलाजतुनि वानरः । विलग्य तत्तु तत्रैव तस्थौ जूमेरिवोत्थितम् ॥ 141 ॥ कर्षा मुखमिति बाहू तेनास्पमेधसा । शिलाजतुनि निक्षिप्तौ लगित्वैव हि तस्थतुः ॥ 742 ॥ तेन क्षिप्तौ विलग्नौ च पादावप्यास्यहस्तवत् । सोऽथ कीलितपञ्चाङ्ग इव मृत्युमवाप च ॥ 743 ॥ स वानरः पाणिपादाऽबधः कर्षेन्मुखं यदि । तदा मुच्येत शैलेयसलिलान्नात्र संशयः ॥ 744 ॥ एवं च जिह्वेन्द्रियमात्रलुब्धो नारीषु शैलेयंनिजासु मुग्धः । मान्हृषीकैरपि पञ्चसङ्घचैर्देही विनश्येन्न तथास्म्यहं तु ॥ 745 ॥ इत्याचार्य श्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये जम्बूखामिविवाह प्रजवचौरागममधु बिन्दु पुरुषकथाकुबेर दत्तकथामहेश्वरदत्तकथाकर्षककथाका ककथावानरवानरी कथाखङ्गारकारककथानूपुरपरिताशृगालकथा विद्युन्मालिकयाशङ्खधमककथा शिलाजतुवानरथावर्णनो नाम द्वितीयः सर्गः ॥ 1 शिलाजतुतुल्यासु 1 For Personal and Private Use Only सर्गः ॥ 41 ॥ ww.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः अश्रोवाच नजःसेना रचिताञ्जलिरार्षनिम् । मा स्म भूः स्थविरेव त्वं स्थविरायाः कथा यथा ॥ 1 ॥ नूतग्राम एकस्मिन्बुद्धिः सिद्धिश्च नामतः । स्थविरे पे मिथः सख्यौ नित्यमत्यन्तदुः स्थिते ॥ 2 ॥ तस्य ग्रामस्य च बहिः साधिष्ठानोऽस्ति सर्वदा । प्रसिद्धो जोलको नाम यक्षः काङ्क्षित वित्तदः ॥ 3 ॥ स्थविरा बुद्धिनाम्नी च दारिद्र्यदुमवाटिका । सम्यगाराधयामास तं यक्षं प्रतिवासरम् ॥ 4 ॥ त्रिसन्ध्यमपि तद्देवकुलं मार्जयति स्म सा । पूजापूर्वं च नैवेद्यं तस्मै नित्यमढौकयत् ॥ 5 ॥ ददामि किं तुन्यमिति यस्तुष्टो ऽन्यदावदत् । श्राराध्यमानो नितरां कपोतो ऽपि हि तुष्यति ॥ 6 ॥ जगाद साथ स्थविरा यदि तुष्टोऽसि देव मे । तदेहि येन जीवामि सुखसन्तोषजागहम् ॥ 7 ॥ यक्षः प्रोवाच हे बुधिस्थविरे सुस्थिता नव । मत्पादमूले दीनारं लप्स्यसे त्वं dine dine ॥ 8 // dine dine ca दीनारं लनमाना तदादि सा । स्वजनानपदाच्चाधिकर्जिः स्थविराजवत् ॥ ए ॥ दिव्यनेपथ्यसम्जारं स्वप्ने ऽपि न ददर्श या । क्षणे क्षणे पर्यधात्तं सा राज्ञीव नवं नवम् ॥ 10 ॥ यस्याश्च काञ्जिकश्रचाप्यपूर्यत कदापि न । कुएकोभ्यो धेनवस्तस्या गृहे ऽनुवन्सहस्रशः ॥ 11 ॥ जन्मापि हि या तस्थौ जीर्णे तांर्णे कुटीरके । सौधं साकारयछेदी मत्तवारणबन्धुरम् ॥ 12 ॥ जिजीव या परगृहगोमयत्यागकर्मणा । पाश्चास्य इव तां दास्यः स्तम्नलग्नाः सिषेविरे ॥ 13 ॥ 1 तृणमये । Jain Educationa International For Personal and Private Use Only Page #84 -------------------------------------------------------------------------- ________________ tRtIyaH // 42 // Jain Educationa International स्वग्रास चिन्तया दीना सर्वदापि बभूव या । सा दीनोधारमारेजे सम्पदा यक्षदत्तया ॥ 14 ॥ तां बुद्धिसम्पदं दृष्ट्वा सिद्धिः सञ्जातमत्सरा । अचिन्तयत्कुतो ऽमुष्याः सम्पन्ना सम्पदीदृशी ॥ 15 ॥ जवत्वस्याः सखीत्वेन सदा विश्वासनागम् । प्रक्ष्यामि तदिमामेव कृत्वा चाटुशतान्यपि ॥ 16 ॥ इति बुद्धिमती सिद्धिः प्रययौ बुद्धिसन्निधौ । बुद्ध्या प्रियसखीत्युच्चैः सत्कृतैवमुवाच सा ॥ 17 ॥ विवस्ते जगन्येष कुत श्रागादचिन्तितः । चिन्तामणिरिव प्राप्तो वैजवेनानुमीयते ॥ 18 ॥ किं ते राजप्रसादो ऽत्तुष्टा वा कापि देवता । लब्धं किञ्चिन्निधानं वा रसो वा साधितस्त्वया ॥ 119 ॥ सम्पत्या त्वयानूवमहं सम्पद्दती सखि । श्रद्य दारिद्र्यदुःखाय मया दत्तो जलाञ्जलिः ॥ 20 ॥ हं त्वं त्वमहं प्रीत्या नेदो देहे ऽपि नावयोः । श्रावयोर्न मिथो ऽकथ्यं कथयर्द्धिरियं कुतः ॥ 21 ॥ बुध्यमाना तनावं बुद्धिराख्यद्यथातथम् । यथा ह्याराधितो यहो यथा च स ददौ श्रियम् ॥ 22 ॥ सिद्धिर्दध्यौ च तनुत्वा साधु साधु ममापि हि । विजवोपार्जनोपायो निरपायो जविष्यति ॥ 23 ॥ सविशेषममुष्या हि यमाराधयाम्यहम् । सविशेषा यथा सम्पदपि सम्पद्यते मम ॥ 24 ॥ सिद्धिर्बुद्धिदर्शितया दिशा । श्रराधयितुमारेने यक्षमेवमर्निशम् ॥ 25 ॥ खटिकाधातुनिर्देवकुलसोपानमालिकाम् । यस्य मण्डयामास जक्त्या विविधनक्तिनिः ॥ 26 ॥ नित्यं स्वस्तिकरेखानिर्यक्षाङ्गणमनूषयत् । जक्तिप्रकारान्कर्तव्यान्गणयन्तीव तन्निनान् ॥ 27 ॥ स्वयं पानीयमानीय स्पयामास सा स्वयम् । यक्षं कही कृतोपास्ति नियमा प्रतिवासरम् ॥ 28 ॥ 1 अंगीकृतोपासना नियमा. For Personal and Private Use Only sargaH // 42 // Page #85 -------------------------------------------------------------------------- ________________ Rattant बिट्वपत्रकरवीरतुलसीकुजकादिजिः । सा यहं पूजयामास त्रिसन्ध्यं स्व्य्माह्तैः॥ 25 ॥ एकजक्तोपवासादितत्परा यश्वेश्मनि । उवासाहर्निशं यदानियोग्यव्यन्तरीव सा ॥ 30 ॥ एवमाराधितोऽत्यन्तं स यक्षः सिधिमन्यधात् । तुष्टोऽस्मि ते महानागे प्रार्थयस्व यदिच्छसि ॥ 31 ॥ साथ विज्ञापयामास यमदीणसम्पदम् । मत्सख्या यत्त्वया दत्तं देहि तद्विगुणं मम ॥ 3 ॥ एवं जविष्यतीत्युक्त्वा नोलयक्षस्तिरोदधे । सिधिरप्यनवदुधेरधिकर्षिःक्रमेण तु ॥ 33 ॥ बुधिदृष्ट्वाधिकई तां य्क्स्स्माराध्य्त्पुन्ः। यदो ऽपि प्रत्यहं तस्यै ददौ तद्द्विगुणं धनम् ॥ 34 ॥ सिद्धिराराधयद्यदं तस्याश्च स्पर्धया पुनः । यदे तुष्टेऽतिष्टात्मा चिन्तयामास चेतसि ॥ 35 ॥ यत्किश्चित्प्रार्थयिष्येऽहं व्यं यक्षात्प्रसेपुषः । यदमाराध्य तद्गुधिर्विगुणं प्रार्थयिष्यते ॥ 36 ॥ तस्माकिमपि तद्याचे यत्तु विगुणमर्थितम् । अपकाराय जायेत बुझेर्बुधिस्तदा हि मे ॥ 37 ॥ इत्ययाचत सा यक्षमक्ष्येकं मम काणय । एवमस्त्विति यदोक्ते सद्यः काणा बनूव च ॥ 30 ॥ योऽधिकं किमप्यस्या नूयोऽपि प्रददाविति । तमेवाराधयामास बुधिस्तट्विगुणार्थिनी ॥ 35 ॥ प्रसन्नात्प्रार्थयाञ्चक्रे यदादधिरपीदृशम् । सिधेर्यनवता दत्तं देहि तद्विगुणं मम ॥ 40 ॥ .. एवमस्त्विति यदोऽपि प्रणिगद्य तिरोद्धे। सापि तत्कालमन्धानून्न मुधा दैवतं वचः ॥ 41 ॥ एवं हि बुधिस्थविरा पूर्वाप्तयापि सम्पदा । अतृप्तातिलोजपरा स्वं स्वेनैव व्यनाशयत् ॥ 4 ॥ मानुषश्रियमासाद्य त्वमपीच्चन्नतिश्रियम् । तस्या अन्धस्थवीरायाः प्रतिरूपो नविष्यसि ॥ 43 ॥ 1 कुनकः अपामार्गः Jain delana international For Personal and Private Use Only Page #86 -------------------------------------------------------------------------- ________________ तृतीयः ॥ 43 ॥ जम्बूनामाप्यनिदधे नाह्मुत्प्थ्गाम्य्हो। जात्याश्व इव देवानांप्रिये तस्य कथां शृणु ॥ 44 ॥ जितशत्रुः प्रतापेन वसन्तपुरपत्तने । जितशत्रुरज्जूताजा राजमानोऽद्भुतश्रिया ॥ 45 ॥ तस्य चोवीपतेः श्रेष्ठी श्रेष्ठो धीधनशालिनाम् । जिनदास इति ख्यातो ऽज्जवदिश्वासजाजनम् ॥ 16 ॥ अन्यदा लणधरात्रेवन्तस्यात्मजानिव । raajnyHpraadrshynnshckishoraanshvpaalkaaH||7|| तदाश्वलक्षणविदामादिदेश विशाम्पतिः । के केऽश्वा लक्षणैः कैः कैः सम्पूर्णा इति शंसत ॥ 4 ॥ एकमश्चकिशोरं ते shaastroktairshvlkssnnaiH| लक्षितं क्षितिनाथाय कथयामासुरित्यथ ॥ 4 ॥ असौ वृत्तखुरः स्तब्धसन्धिर्जङ्घाखुरान्तरे । निर्मासजानुजङ्घास्यः कुञ्चितोन्नतकन्धरः ॥ 50 ॥ पङ्कजामोदिनिःश्वासः स्निग्धरोमा पिक्स्व्न्ः। मक्षिकादो लघुस्तब्धश्रवणो ख्म्ब्केस्र्ः॥51॥ पञ्चजसो गूढवंशः पृथुः स्कन्धादिसप्तके । उरस्यादिध्रुवावर्तदशकेनोपशोजितः ॥ 5 ॥ बुध्नावर्तादिनिर्दुष्टैरावतैः प्रिव्र्जित्ः। स्निग्धदन्तः किशोरोऽयं पुष्णाति स्वामिनः श्रियम् ॥ 53 ॥ ॥च्तुर्निः क्लाप्क्ण्॥ राजापि हि स्वयं विज्ञो विज्ञायाश्वं तथैव तम् । स्वयमानर्च सर्वाङ्गं घुसृणाविलवारिणा ॥ 24 ॥ पुष्पपूजां वस्त्रपूजां कृत्वा तस्याथ वाजिनः । नृपतिः कारयामास लवणोत्तारणादिकाम् ॥ 55 ॥ अचिन्तयच्च को ह्येनं तुरङ्गं रदितुं द्म्ः। प्रायेणापायबहुलान्येव रत्नानि नूतले ॥ 56 ॥ यघा ममानुरक्तोऽस्ति सदा विश्रम्ननाजनम् । श्रावको जिनदासाख्यः प्रख्यातः shraavkvrtH॥7॥ 1 घुसणं केसरं. 2 विश्वासपात्रम्. ॥ 43 ॥ Jain E lan For Personal and Private Use Only Page #87 -------------------------------------------------------------------------- ________________ बुद्धिमान्स्वामिन्जक्तश्च प्र्माद्प्रिव्र्जित्ः। स एवेदृशरत्नस्य न्यासपात्रत्वमर्हति ॥ 5 ॥ जिनदासमथाहूय सप्रसादं समादिशत् । राणीयो ममात्मेवाश्वकिशोरस्त्वया ह्ययम् ॥ एए॥ प्रमाणमादेश इति जिनदासोऽनिधाय च । निन्ये तमश्वं स्वगृहे पदातिपरिवारितम् ॥ 6 ॥ स्थानमश्चकिशोरस्य क्षिप्तकोमलवालुकम् । सुखदं कारयामास स गङ्गापुलिनोपमम् ॥ 61 ॥ पत्रलान्यरजस्कानि स्वादनि हरितानि च । तृणानि चारयामास तमश्वं स्वयमेव स्ः॥6॥ नूप्रदेशे सिंकतिले लोष्टकण्टकवर्जिते । मुखरजौ स्वयं धृत्वा वेतयामास तं हयम् ॥ 63 ॥ सुगन्धिन्निश्च स्नानीयैः पानीयैरेक्त्प्त्कैः। तं स्वयं स्वपयामास स्वयं सत्रौ यदा तदा ॥ 65 ॥ नीरुङ् न वेत्यनुदिनं तमश्वं स परीक्षितुम् । स्वयं पर्यस्य पर्यस्यापश्यत्तन्नेत्रपक्ष्मणी ॥ 65 ॥ स्वयमारुह्य गमयन्सुखं प्रथमधारया । निन्ये पयः पाययितुं तं सरस्यनुवासरम् ॥ 66 ॥ सरोगृहान्तरे चाजिनायतनमुच्चकैः । संसाराब्धेरन्तरीपमिवाक्रान्तं नतेन यत् ॥ 6 ॥ मा नूदहश्2अहावझेत्यश्वारूढोऽपि त्त्सुधीः। त्रिः प्रदक्षिणयामास यानायानपि सोऽन्वहम् ॥ 6 ॥ अश्वारूढोऽप्यवन्दिष्ट स देवं देवतत्त्ववित् । प्रमादो मा स्म नूदस्यत्युत्तीर्य प्राविशन्न तु.॥ 6 ॥ एवं च जिनदासस्तं तथा हयमशिदयत् । यथा सरोगृहं चैत्यं विना नान्यत्र सोऽगमत् ॥ 70 ॥ यथा यथा स ववृधेऽश्वकिशोरः शनैः shnaiH। तथा तथा ववृधिरे सम्पदो नृपवेश्मनि ॥ 11 ॥ तस्य चाश्वकिशोरस्य प्रनावेण स जूप्रतुः । उत्कृष्टो ऽभूदशेषाणां raajnyaamaajhaashtkrtuH||12|| 1 सिकतामये. 2 गच्छन्नागच्छन्नपि. Jain Educationa International For Personal and Private Use Only Page #88 -------------------------------------------------------------------------- ________________ तृतीयः ॥ 4 ॥ ते त्वाझाकरणोविग्ना दध्युरेवं म्हीनुज्ः। हार्यों मार्यो ऽथवाश्वो ऽयं यत्प्रनावाच्यं जिताः॥73॥ तस्याश्वस्य तथा कर्तुमशक्तेषु तु राजसु । एकस्य मन्त्री सामन्तस्योचे धीग्र्व्प्र्व्त्ः॥ ॥ अहं केनाप्युपायेन तं हरिष्यामि वाजिनम् । दुष्करं किमुपायस्योपायशक्तेहि नो मितिः॥15॥ एवं कुर्विति सामन्तेनाप्यादिष्टः स धीनिधिः। मायया श्रावकीभूयागाघसन्तपुरे पुरे ॥ 16 ॥ तत्र चैत्यानि वन्दित्वा मुनीन्सुविहितानपि । जिनदासगृहे गत्वा गृहचैत्यमवन्दत ॥ 7 ॥ श्रावकवन्दनेनाथ जिनदासमवन्दत । मयूरव्यंसकत्वेन श्रावकत्वं स दर्शयन् ॥ 10 ॥ अन्युत्थायाथ वन्दित्वा तं साध्म्भिक्व्त्स्ल्ः। जिनदासः पर्यपृचत्कुतो ऽज्यागान्महाशयः ॥ e॥ कपटश्रावको ऽप्यूचे संसारेऽहं विर्क्तिलाक्|n चिरात्प्रव्रजिष्यामि गार्हस्थ्येन कृतं मम ॥ 10 ॥ तीर्थयात्रां तु निर्माय निर्मायो ध्र्म्बान्ध्व्ः। आदास्ये सुगुरोः पार्श्वे प्रत्नवत्पुव्रतं व्रतम् ॥ 1 ॥ जगाद जिनदासो ऽपि महात्मन्स्वागतं तव । समानशीलयोः सन्तु धर्मगोष्ठीसुखानि नौ ॥ 7 ॥ तथेति प्रतिपेदानं दानशौएमः स धर्मिषु । तं प्रीत्या स्त्रपयन्मायाश्रावकं निजबन्धुवत् ॥ 3 ॥ अपि स्नानप्रयत्लेन निर्मलीकृतकुन्तलान् । कस्तूरी पङ्कमलिनांस्तस्य मूर्धन्यकारयत् ॥ 4 ॥ सामन्तमन्त्रिणस्तस्यालेख्यालिखितसन्निनम् । सुमनोदामगर्ने च धम्मिलं mUya'bandhayat // 5 // तदङ्गमङ्गरागेण ज्योत्स्नासब्रह्मचारिणा । अचर्चयत्सुरजिणा चान्दनेन तनीयसा ॥ 6 ॥ निर्दग्धागुरुकपूरकस्तूरीवासितान्यथ । वस्त्राणि धर्मबन्धुं तं धर्मधीः पर्यधापयत् ॥ 7 ॥ 1 प्रमाणं 2 धूर्तत्वेन. 3 निष्कपटः 4 ज्योत्स्नासदृशेन. ॥ 4 ॥ Jain Education Interational For Personal and Private Use Only nelibrary.org Page #89 -------------------------------------------------------------------------- ________________ Jain Educationa International le चोष्यपेयास्वाद्यहृद्यां रसवतीमथ । जिनदासस्तन्निमित्तं क्षणेन निरपी पदत् ॥ 88 ॥ सितो जिनदासेन हंसरोमासने ऽथ सः । अजोजि विविधैर्भोज्यैर्विलक्ष्यजना निलम् ॥ 8 ॥ जनानन्तरं श्रावकेण दुरात्मना । महात्मा जिनदासो ऽथ प्रारेने धर्मसङ्कथाम् ॥ 0 ॥ स्वजनो जिनदासस्य तदैको ऽन्येत्य चावदत् । कल्ये कल्याणकार्येणोपेहि बन्धो मदोकसि ॥ 1 ॥ अहोरात्रं च सकलं स्थातव्यं तत्र हि त्वया । कल्याणकुशलोऽसि त्वं कल्याणं किं त्वया विना ॥ e2॥ त्युदित्वा स्वजनं जिनदासो विसृज्य तम् । तं मायाश्रावकमृजुर्व्याजहारा तिहारगीः ॥ 3 ॥ अवश्यमेव गन्तव्यं मया स्वजनवेश्मनि । मङ्गृहं त्वगृहमिदं त्वया रक्ष्यं गते मयि ॥ e4 ॥ मेति प्रतिपेदे च स कूटश्रावको हसन् । जगाम जिनदासस्तु विश्वस्तस्तत्रं कुर्मतौ ॥ 5 ॥ तस्मिंश्च दिवसे कौमुद्युत्सवो ऽनून्महान्पुरे । हल्ली सपूर्वकं पौरवधूरा सकलासकः ॥ 6 ॥ रजन्यां च जनपदे कौमुदी महदुर्मदे । स मायाश्रावको ऽशङ्कं तमादायाश्वमश्वयीत् ॥ 1 ॥ अश्वो ऽपि सो ऽर्हञ्चैत्यस्य विधाय त्रिः प्रदक्षिणाम् । जगाम वार्यमाणोऽपि तस्मिन्सरसि नान्यतः ॥ 98 ॥ | व्यावृत्तः सरसश्चागात्तदेवायतनं पुनः । ततो ऽपि च ययौ गेहे सो ऽश्वो नान्यत्र कुत्रचित् ॥ एए ॥ सः सामन्तसचिवो ऽन्यत्राभ्वं नेतुमीश्वरः । न यावदजवत्तावद्विजाति स्म विभावरी ॥ 100 ॥ पलायिष्ट स दुष्टात्माच्युदितश्च दिवाकरः । तदा च जिनदासो ऽपि न्यवर्तत गृहं प्रति ॥ 101 ॥ निदासश्चाश्रौषी जानमुखादिदम् । वाहितः सकलां रात्रिं तवाश्वः कौमुदीमहे ॥ 102 ॥ किमेतदिति सान्तो जिनदासो ऽप्यगागृहम् । ददर्श चाभ्वं तं श्रान्तं कामं स्वेदमली masam ॥ 103 ॥ For Personal and Private Use Only +9 jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ tRtIyaH // 45 // Jain Educationa International दिव्याश्वो ऽस्त्येष हा धर्मच्छलेन बुलितो ऽस्म्यहम् । इति हर्षविषादाच्यां सद्यः स परिषस्वजे ॥ 104 ॥ जिनदासोऽवं सविशेषं तदादि तम् । उत्पथं न जगामेति स हि प्रियतरोऽभवत् ॥ 105 ॥ अन मां को स्पि नोत्पथं नेतुमीश्वरः । तत्पन्थानं न हास्यामि परलोकसुखावहम् ॥ 106 ॥ कनकश्री रथोवाच सहासं प्रेमबन्धुरम् । ग्रामकूटसुत श्व मा त्वं स्वामिन् जको जव ॥ 107 ॥ तथाहि ग्राम एकस्मिन् ग्रामकूटसुतो ऽनवत् । एको विपन्न पितृको ऽत्यन्तदुःखितमातृकः ॥ 108 ॥ तमूचे रुदती माता त्वं हि कापुरुषाग्रणीः । विना परकथां नान्यत्कर्म ते प्रतिवासरम् ॥ 109 ॥ जीवयवसायेन पिता ते व्यवसायवान् । श्रारब्धं च व्यवसायं सर्वदा निरवाहयत् ॥ 110 ॥ त्वं जातु नोपक्रमसे व्यवसायं युवापि हि । श्रारब्धव्यवसायस्य निर्वाहे तु कथैव का ॥ 111 ॥ समासस्ते हि जीवन्ति स्वेन कर्मणा । पशण्ड इव चाम्यन्निष्कर्मा त्वं न लकसे ॥ 112 ॥ दारिद्र्येण मदीयेन वियुदरमप्यदः । उदरे च नृते कोशो नृत इत्येव मन्यसे ॥ 113 ॥ पुत्रः प्रोवाच हे मातर्नातः परमनर्गलः । जविष्यामि करिष्यामि खस्वर्थोपार्जनोद्यमम् ॥ 114 ॥ व्यवसायमुपक्रान्तमर्थोपार्जन हेतवे । निर्वाह यिष्ये हे मातरनिर्विषः पिता यथा ॥ 115 ॥ तस्यान्यदा ग्रामपर्षद्युपविष्टस्य पश्यतः । अनश्यामहखरस्लोटयित्वांहिबन्धनम् ॥ 116 ॥ खरमुल्ललयन्तं तमन्वधावच्च जामहः । धारयितुमसमर्थश्चोर्ध्वबाहुरदो ऽवदत् ॥ 117 ॥ जो जो ग्रामसमासीनाः सर्वे ऽपि ग्रामदारकाः । यः कोऽपि शक्तो वो मध्ये स मे धरतु रासनम् ॥ 118 ॥ 1 त्यक्ष्यामि 2 भामहः कुम्भकारः For Personal and Private Use Only सर्गः ॥ 45 ॥ Page #91 -------------------------------------------------------------------------- ________________ XOSSASSORSCRSSCRESSURESS ग्रामकूटसुतोऽर्थस्य लानं तस्मादिचिन्तयन् । धावित्वा तं खरं पुच्चे वृन्ते फलमिवाग्रहीत् ॥ 11 ॥ लोकैः स वार्यमाणोऽपि यावत्तं नामुचत्खरम् । तावत्तच्चरणाघातलग्नदन्तो ऽपतनुवि ॥ 10 ॥ तस्मान्नाथ त्वमप्येवमसदहमनुत्सृजन् । न ज्ञायते किमपि यत्फलमासादयिष्यसि ॥ 11 ॥ जगाद जम्बूनामाथ स्मित्विच्बुरिताध्र्ः। स्वकीयकार्यग्रहितः सोखक व नास्म्यहम् ॥ 12 ॥ तथा हि नुक्तिपाल्स्यैक्स्यानुद्धोत्तिकोत्त्मा। स्वयं स पुत्रीमिव तामलालयदपालयत् ॥ 13 ॥ प्रत्यजागरयत्तां तु घृत्त्लउद्नादिनिः। पुमांसं सोसकं नाम समादिश्याश्वहचिदम् ॥ 14 ॥ स्वामु स्वासु यदेवत्यै नोज्यं स्माप्नोति सोसकः । किश्चिदेव ददौ तस्यै शेषं तु बुजुजे स्वयम् ॥ 12 ॥ सोलको ऽप्यर्जयामास चिरं वञ्चनया तया । वमवाजीवविषयं कर्मोच्चैरानियोगिकम् ॥ 126 ॥ प्रपद्य कालधर्म स तेन वञ्चनकर्मणा । मूढः पान्य श्वारण्ये ऽब्राम्यत्तिर्यग्गतौ चिरम् ॥ 127 ॥ क्षितिप्रतिष्ठे नगरे सोम्द्त्त्चिज्ञ्म्न्ः। सूनुः सोलकजीवो ऽनूत्सोमश्रीकुहिजो ऽन्यदा ॥ 12 ॥ मृत्वावंती नवं ब्रान्त्वा तस्मिन्नेव पुरोत्तमे । पुत्री कामपताकाया गणिकाया अजायत ॥ 12e॥ मातरपितराच्यां च पोष्यमाणः स मानवः । क्रमेण यौवनं प्रापाप्रमत्तः कणजिक्षया ॥ 130 ॥ धार्यमाणा हृदयाग्रे धात्रीनिहरियष्टिवत् । गणिकादुहिता सापि क्रमेण प्राप यौवनम् ॥ 131 ॥ वपुःपावनयोस्तस्या रूपयौवनयोरनूत् । भूष्यन्नूषणतात्यन्तं तुल्यैव हि परस्परम् ॥ 13 ॥ मिथश्च ग्रामतरुणाः स्पर्धमाणा म्ह्र्स्स्य्ः। श्रासज्यन्त नृशं तस्यां मालत्यामिव षट्पदाः ॥ 133 ॥ 1 असेवत. 2 अश्वाय. JainEdication For Personal and Private Use Only Page #92 -------------------------------------------------------------------------- ________________ tRtIyaH // 46 // Jain Educationa International तस्यामत्यन्तमासक्तः सो ऽपि ब्राह्मणदारकः । सिषेवे श्वेव तद्वारं कामः सर्वङ्कषः खलु ॥ 134 ॥ राजामात्यश्रेष्ठिपुत्रादिभिः सह महर्द्विजः । क्रीमन्ती तमवज्ञासीत्तां दृष्ट्वैव जिजीव सः ॥ 135 ॥ सा तु समजावयामास दरिद्रं न दृशापि तम् । गणिकानां स्वभावो ऽयं रागो धनिनि नाधने ॥ 136 ॥ ब्राह्मणकुमारोऽपि मारमार्गणदारितः । तत्कर्मकरता जेजे तत्पार्श्व हातुमक्षमः ॥ 137 ॥ स चक्रे कृषिकर्माणि सारथ्यं वार्युदञ्चनम् । कणपेषणमन्यच्च तस्याकृत्यमनून्न हि ॥ 138 ॥ निःसार्यमाणोऽपि निरसान्न तद्गृहात् । तृषां बुभुक्षां न्यक्कारं संसेहे ताकनाद्यपि ॥ 139 ॥ तद्युष्मा स्वर्वतीप्रायास्वहं कर्मानियोगिकम् । नार्जयिष्यामि स इव कृतं वो युक्तिकल्पनैः ॥ 140 ॥ ततः कमलवत्यूचे हे नाथ कमलानन । मासाहसशकुनिवन्मा त्वं साहसिको जव ॥ 141 ॥ तथा ह्येकः पुमान्देशान्तरे दुर्भिक्षपीतिः । चचाल स्वजनं हित्वा सार्थेन महता सह ॥ 142 ॥ एकस्यां च महाटव्यां सार्थ श्रावासिते सति । श्राहर्तुं तृणकाष्ठादि स एको ऽपि विनिर्ययौ ॥ 143 ॥ तदा च सुप्तव्याघ्रास्यात्पश्येको वनगह्वरे । दन्तलग्नामिषखण्डान्यादायारोहदं हिपम् ॥ 144 ॥ मा साहसमिति मुदुः स जन्मांसखादकः । शकुनिस्तेन जगदे पुरुषेण सविस्मयम् ॥ 145 ॥ रौषि मा साहसमिति व्याघ्रास्त्यान्मांसमत्सि च । मुग्धस्त्वं दृश्यसे वाचो ऽनुरूपं कुरुषे न च ॥ 146 ॥ हित्वा साक्षानवसुखं तददृष्टसुखेच्छया । तपश्चिकीर्षुस्त्वमसि मासाइसखगोपमः ॥ 147 ॥ जम्बूरनिदधे स्मित्वा न मुह्यामि जवजिरा । न हि श्याम्यहं स्वार्थामानान स्त्रिसुहृत्कथाम् ॥ 148 ॥ 1 जलवाहनम् . For Personal and Private Use Only सर्गः ॥ 46 ॥ Page #93 -------------------------------------------------------------------------- ________________ क्षितिप्रतिष्ठे नगरे जितशत्रोर्महीपतेः । पुरोधाः सोमदत्तो ऽजूत्सर्वत्राप्यधिकारकृत् ॥ 15 ॥ तस्य मित्रमजूदेकं सहमित्रो ऽनिधानतः । सर्वत्र मिखितः पानखादनादिनिरैक्यवान् ॥ 150 ॥ पर्वमित्रो ऽनिधानेन तस्यादपरः सुहृत् । आगतेषूत्सवेष्वेव सन्मान्यो नान्यदा पुनः ॥ 151 ॥ प्रणाममित्रनामात्सुहृत्तस्य तृतीयकः । यथादर्शनमालापमात्रोपकृतिजाजनम् ॥ 15 ॥ पुरोधसो ऽन्यदा तस्य क्वाप्यागसि समागते । कुपितस्तं nyjighRkssdbhuuptishcemshaasnH|| 153 // विज्ञाय तदन्निप्रायं रात्रावेव पुरोहितः । मित्रस्य सहमित्रस्य सदनं दैन्यजाग्ययौ ॥ 154 ॥ ममाद्य रुष्टो राजेति कथयित्वा पुरोहित्ः। तमूचे त्वज्ञहे मित्र गमयाम्यशुनां दशाम् ॥ 155 ॥ हे मित्र ज्ञायते मित्रमापत्काले झुपस्थिते । स्वगृहे गोपयित्वा मां तन्मैत्री च कृतार्थय ॥ 156 ॥ सहमित्रो जगादैवं मैत्री सम्प्रति नाव्योः। तावदेवावयोमैत्री यावाजनयं न हि ॥ 157 ॥ त्वं ममाप्यापदे राजदूषितो maz2अहे वसन् । कर्णायुं ज्वलदूर्ण हि दिपेत्कोऽपि न वेश्मनि ॥ 17 ॥ तवैकस्य कृते नाहमात्मानं सकुटुम्बकम् । अनर्थे पातयिष्यामि ब्रजान्यत्रास्तु ते शिवम् ॥ 15 ॥ एवं च सहमित्रेण सोमदत्तो ऽप्मानित्ः। पर्वमित्रस्य मित्रस्य त्वरितं सदनं ययौ ॥ 16 ॥ राशो ऽप्रसादवृत्तान्तं पर्व मित्रस्य स विज्ः। तथैव कथयामास tdaashrykRtaashyH||161|| पर्वमित्रो ऽपि तत्पर्वमैत्र्या निष्क्रयकाम्यया । महत्या प्रतिपत्त्या तं ददर्शवमुवाच च ॥ 16 ॥ त्वया पर्वस्वनेकेषु तैस्तैः स्म्नास्स्न्नादिन्तिः। स्नेहप्रकारैर्मत्प्राणा अपि क्रीताः सखे ध्रुवम् ॥ 163 ॥ 1 निगृहीतुमैच्छत् . पर्वस्व तत्सर्वमध्यानस्यस Jain Education For Personal and Private Use Only Page #94 -------------------------------------------------------------------------- ________________ तृतीयः ॥ 4 ॥ न नवामि तव जातर्यदि व्यसनजागजाक् । कोलीनं मे कुलीनस्य तदानीमुपतिष्ठते ॥ 16 ॥ किं तु त्वत्प्रीतिविवशोऽनर्थमप्यात्मनः सहे । कुटुम्बमपि मेऽनर्थ गच्छेदिति तु उस्सहम् ॥ 165 ॥ कुटुम्बमपि मे प्रेयः प्रेयांस्त्वमपि हे सखे । किं करोमि विधाचित्त इतो व्याघ्र इत्स्त्त्ती॥166॥ मिम्नरूपैरहं ह्यस्मि सकीटकपलाशवत् । तस्मात्तेन्योऽनुकम्पस्व स्वस्ति तेऽन्यत्र गम्यताम् ॥ 16 ॥ सत्कृत्यापि हि तेनैवं पुरोधाः स निराकृत्ः। निर्ययौ तगृहाईवे उष्टे पुत्रोऽपि पुष्यते ॥ 167 ॥ आचत्वरं चानुगम्य पर्वमित्रे गते सति । दध्यौ पुरोधा मुःप्रापरोधा व्य्स्न्वारिधिः॥ 16 ॥ मया ययोरुपकृतं परिणामस्तयोरयम् । तनवाम्यधुना दीनः कस्याहं paaripaarshvikH|| 17 // अद्य प्रणाममित्रस्य यामि मित्रस्य सन्निधौ । तत्रापि नास्ति प्रत्याशा प्रीतिस्तस्मिंश्च वाङमयी ॥ 17 ॥ यघा विकल्पैः पर्याप्तमाप्तः सोऽप्यस्ति मे मनाक् । प्रेदे तमपि कस्यापि कोऽपि स्याउप्कार्कृत्॥17॥ इति प्रणाममित्रस्य मित्रस्य सदनं ययौ । सोऽथान्यागतमात्रं त्म्न्युद्स्थात्कृतान्य्ज्लिः॥ 173 ॥ उवाच च स्वागतं वः किमवस्था व iidRshii। प्रयोजनं मया किं वो ब्रूत यत्करवाएयहम् ॥ 17 ॥ पुरोधा राजवृत्तान्तमाख्याय तमदोऽवदत् । त्यक्ष्यामि सीमां राझोऽस्य साहाय्यं कुरु मे सखे ॥ 17 ॥ सोऽप्युवाच प्रियालापैरधमर्णोऽस्मि ते सखे । कृत्वा साहाय्यमधुना नविष्याम्यनृणस्तव ॥ 176 ॥ मा नैषीरेष ते पृष्ठरदोऽहं मयि जीवति । न कश्चिदीश्वरः कर्तुं त्वजोम्णोऽपि हि विप्रियम् ॥ 17 ॥ pRsstthottNsittuunniiro'dhijyiikRtshraasnH| प्रणाममित्रोऽग्रे चक्रे निःशङ्कस्तं पुरोहितम् ॥ 17 ॥ ययौ पुरोहितस्तेन सह स्थानं समीहितम् । अन्वनूच्च निराशङ्कस्तत्र वैषयिकं sukham ॥ 17 ॥ For Personal and Private Use Only Page #95 -------------------------------------------------------------------------- ________________ Jain Educationonal copanayo जीवः सोमदत्तस्य सन्निनः । सहमित्रस्य मित्रस्य तुझ्यो जवति विग्रहः ॥ 100 ॥ विग्रहोस्यं कर्मराजकृतायां मरणापदि । सत्कृतो ऽपि हि जीवेन सह नैति मनागपि ॥ 101 ॥ पर्व मित्रसमानाश्च सर्वे स्वजनबन्धवः । श्मशानचत्वरं गत्वा निवर्तन्ते हि तेऽखिलाः ॥ 182 ॥ प्रणाममित्रसदृशो धर्मः शर्मनिबन्धनम् । यः परत्रापि जीवेन गच्छता सह गछति ॥ 103 ॥ तदैहलौकिक सुखास्वादमूढो मनस्विनि । परलोकसुखं धर्मं नोपेदिष्ये मनागपि ॥ 184 ॥ जयश्रीश्चान्यधान्नाथ तुएकताण्डवधीनिधे । नागश्रीवन्मोहयसि परं कूटकथानकैः ॥ 185 ॥ तथा हि रमणीयाख्ये पुरे राजा कथाप्रियः । वारं वारेण पौरन्योऽची कथत्प्रत्यहं कथाम् ॥ 106 ॥ तत्र चासीत्पुरे विप्र एको दारिद्र्यविद्वतः । चान्त्वा चान्त्वाखिलदिनं सोऽजीवत्कानिया ॥ 187 ॥ अन्यदा तस्य विप्रस्य निरक्षर शिरोमणेः । कथाकथनवारोऽनूच्चिन्तयामास चेतसि ॥ 108 ॥ सन्निपातवती चेयं स्वनामकथनेऽपि हि । जिह्वा स्खलति मे नित्यं का कथाकथने कथा ॥ 189 ॥ कथां कथयितुं नाहं जानामीति यदि ब्रुवे । तत्कारामन्दिरं नीये का गतिर्मे जविष्यति ॥ 150 ॥ कुमारी हिता तस्य तं चिन्ताग्लपिताननम् । दृष्ट्वा पप्रच्छ का चिन्ता तस्या हेतुं जगौ च सः ॥ 151 ॥ हितोवाच मा तात चिन्तासन्तानजाग्नव । त्वदीये वारके गत्वा कथयिष्याम्यहं कथाम् ॥ 12 ॥ इति स्नात्वा परिहितश्वेतवस्त्रा नृपान्तिके । गत्वा जयाशिषं दत्त्वा नृपं सोचे कथां शृणु ॥ 153 ॥ राजापि तस्यास्तादृक्षनिःक्षोजत्वेन विस्मितः । उत्कर्षो ऽनूत्कथां श्रोतुं गीतिं मृग इवोच्चकैः ॥ 194 ॥ साप्यारे कथयितुमिहैव नगरे द्विजः । नागशर्माग्निहोत्र्यस्ति कए निदैकजीविकः ॥ 105 ॥ For Personal and Private Use Only Page #96 -------------------------------------------------------------------------- ________________ tRtIyaH // 48 // Jain Educationa International सोमश्रीरस्ति तद्भार्या तस्या उदरभूरहम् । नागश्रीर्नाम दुहिता क्रमेणाप्तास्मि यौवनम् ॥ 176 ॥ पितृभ्यां च प्रदत्ताहं चट्टाय द्विजसूनवे । सम्पदामनुरूपो हि स्त्रीणां सम्पद्यते वरः ॥ 107 ॥ प्रयोजनेन केनाप्यधाहिकेनान्यदा मम । यातां पितरौ ग्रामं मां मुक्त्त्वैकाकिनीं गृहे ॥ 190 ॥ ग्रामान्तरं च पितरौ यस्मिन्नेव दिने गतौ । तस्मिन्नेव दिनेऽन्यागादिप्रचट्टः स महे ॥ 19 ॥ स्वसम्पदनुसारेण विनापि पितरौ तदा । तस्याकार्षमहं स्नानभोजनादिनिरौचितीम् ॥ 200 ॥ खद्वाप्रस्तरणं चैकं गृहसर्वस्वमात्मनः । शयनायार्पयामि स्म तस्याहं दिवसात्यये ॥ 101 ॥ ततो मया चिन्तितं च पर्यङ्कोऽस्य समर्पितः । गृहोर्वी च लुलदवकरा तस्यां शये कथम् ॥ 202 ॥ तद्विन्यतो शयनावयेऽस्य शयनीयके । निशि नीरन्ध्रतमसि न हि प्रक्ष्यति कोऽपि माम् ॥ 203 ॥ स्वासमिति तत्रैव निर्विकारेण चेतसा । मदङ्गस्पर्शमासाद्य स त्वजून्मदनातुरः ॥ 204 ॥ हिया कोण विषयनिरोधेन च तस्य तु । सद्यः शूलं समुत्पन्नं विपन्नस्तद्रुजा च सः ॥ 205 ॥ चिन्तयं च जीताहं परासुमवलोक्य तम् । मम दोषेण पापायाः प्रापदेष मृतिं दिजः ॥ 206 ॥ कस्याद्य कथयाम्येवं क उपायः करोमि किम् । एकाकिनी कथं चामुं गृहान्निःसारयाम्यहम् ॥ 207 ॥ इत्यहं खण्डशोऽकार्षं कूष्माण्डमिव ta6पुः । गर्त खनित्वा तत्रैव न्यधामथ निधानवत् ॥ 208 ॥ पूरयित्वा च तं गर्ते सुषमीकृत्य चोपरि । श्रमार्जयमलिम्पं च ज्ञायते न यथा हि तत् ॥ 209 ॥ पुष्पैर्गन्धैश्च धूपैश्च स्थानं तघासितं मया । ग्रामान्तराच्च पितरावागतौ स्तो ममाधुना ॥ 210 ॥ राजाप्युवाच यदिदं कुमारि कथितं त्वया । तत्सर्वमपि किं सत्यं ततः सा पुनरब्रवीत् ॥ 111 ॥ 1 प्रसर्पत्सर्पा । For Personal and Private Use Only सर्गः ॥ 48 ॥ jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ *USHAUSHAURIS कथानकानि यानि त्वं शुणोष्यन्यानि पार्थिव । तानि सत्यानि चेदेतदपि सत्यं तदाखिलम् ॥ 1 ॥ एवं नागश्रिया राजा यया विस्मापितस्तथा । नाथ प्रतारयस्यस्मान्किं कहिपतकथानकैः ॥ 13 ॥ जम्बूरूचे प्रियाः सर्वा नाहं vissylolupH|llitaanggvttthaa चास्ति श्रीवसन्तपुरं पुरम् ॥ 14 ॥ तत्राद्भूर्विनूतीनां वजायुध shvaajhyaa|राजा शतायुधो नाम रूपेण कुसुमायुध्ः॥15॥ तस्यानूझलिता देवी देवीव ललिताकृतिः । कलानां सकलानामप्येकं विश्रामधाम या ॥ 16 ॥ मत्तवारणमारुह्य स्वे विनोदयितुं दृशौ । सान्यदा अष्टुमारेले सञ्चरन्तमधो जनम् ॥ 17 ॥ धम्मिल्लेन घिमूर्धानमिव स्फारेण हारिणा । कस्तूरीपङ्किखश्मधं सदानमिव दन्तिनम् ॥ 17 ॥ वृषस्कन्धं पृथूरस्क पद्मोपमकरक्रमम् । ग्रीवाकरक्रमामुक्तजात्यकाञ्चनजूषणम् ॥ 21 ॥ कर्पूरपूर्णताम्बूलप्रवृधमुखसौरजम् । स्मरजैत्रपताकानं तिलकालतालिकम् ॥ 220 ॥ अङ्गरागबलान्मूर्त लावण्यमिव बिज्रतम् । धूपायितांशुकामोदमेपुरीकृतवर्मकम् ॥ 21 ॥ वपुःश्रिया श्रियो देव्या वितीयमिव नन्दनम् । पुमांसं सा ददशैकं युवानं यान्तमध्वनि ॥ 2 ॥ ॥प्ण्च्न्निः कुल्क्ण्॥ तद्पालोकनोन्मत्तलोचना सा सुलोचना । स्तम्नजाक्ततमनाः शालनञ्जीनिलाजवत ॥ 23 ॥ दध्यौ च सैवमन्योन्यदोर्खताबन्धबन्धुरम् । यद्येष परिरन्येत स्त्रीजन्म सफलं तदा ॥ 225 ॥ अहं मनोरमममुं स्वयं दूतीत्वपूर्वकम् । उड्डीय गत्वाशुनजे जवामि यदि पक्षिणी ॥ 25 ॥ 1 अलिकं ललाटम् For Personal and Private Use Only Jain Education Page #98 -------------------------------------------------------------------------- ________________ तृतीयः ॥ 4 ॥ अचिन्तयच्च तत्पास्थिता चतुरचेटिका । नूनं यून्यत्र रमते स्वामिन्या दृष्टिरुच्चकैः ॥ 26 ॥ ऊचे च स्वामिनि तव यून्यस्मिन्रमते म्न्ः|n चित्रमत्र कस्येन्चुर्नानन्दयति खोचने ॥ 27 ॥ खलितोचे मनोज्ञासि साधु साधु मनीषिणि । जीवामि तद्यदि जजे मनोरमममुं नरम् ॥ 22 ॥ को ऽसाविति ज्ञापय मां झापयित्वा तथा कुरु । यथा हि सङ्गमय्यामुं निर्वापयसि मे वपुः ॥2e॥ गत्वा ज्ञात्वा च सा चेटी पुनरागत्य सत्वरम् । राइयै व्यज्ञपयर्यनाटकैकमहानटी ॥ 30 ॥ वास्तव्यः पत्तने ऽत्रैव ललिताङ्गो ऽयमाख्यया । समुप्रियसझस्य सार्थवाहस्य न्न्द्न्ः॥ 231 ॥ सौजाग्यमन्मथश्चायं घासप्ततिकलानिधिः । कुलीनश्च युवा चेति स्थाने स्वामिनि ते मनः ॥ 23 ॥ अस्याकृत्यनुसारेण गुणानपि हि निश्चिनु । यत्राकृतिस्तत्र गुणा इति खोकेऽपि गीयते ॥ 33 ॥ नारीवेकासि गुणिनी त्वं यथैष तथा नृषु । तद्द्वयोर्गुणिनोर्योगं घटयामि समादिश ॥ 34 ॥ एवं कुर्विति राइयूचे तस्या हस्ते च तत्कृते । लेखं प्रेमाडराम्नोदपयःश्लोकाङ्कमार्पयत् ॥ 35 ॥ सद्यो दास्यपि सा गत्वा दूतीकमैककोविदा । जगाद खखिताङ्गाय खखितोपवाचिकम् ॥ 236 ॥ प्रवर्त्य तरिंसायां लखिताङ्गं चटूक्तितिः । अर्पयामास तं वेखं तस्य प्रीणयितुं मनः ॥ 23 ॥ स सद्य उद्यत्पुखकः कदम्ब श्व पुस्स्पित्ः। तं प्रेमव्यञ्जक लेखं वाचयामास तद्यथा ॥ 30 ॥ यथा दृष्टो ऽसि सुन्नग तदाद्यपि वराक्यहम् । पश्यामि त्वन्मयं सर्व योगेनानुगृहाण माम् ॥ 23e। वाचयित्वेति तं खेखं सो ऽवादीदयि कोविदे|क्च् सान्तःपुरेवासा वणिग्मात्रः कचास्म्यहम् ॥ 24 ॥ 1 प्रशान्तं करोषि SACHCHESHANGACASTROSAROSEX // 4 // Lain calonantematonal For Personal and Private Use Only X ainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ Jain Educationa International na talakyate dharte हृदये धियतेऽथवा । न वक्तुं शक्यते तर्हि यस्ये नृपयोषिता ॥ 241 ॥ शक्यते यदि हि स्प्रष्टुं भूस्थेन शशिनः कला । तदान्यपुंसां सम्जोगविषयो राजपत्यपि ॥ 242 ॥ दास्युवाचासहायस्य समस्तमपि दुष्करम् । तव त्वहं सहायास्मि चिन्तां सुन्दर मा कृथाः ॥ 243 ॥ अन्तरन्तःपुरमपि मद्दुद्ध्या त्वमलक्षितः । पुष्पमध्ये स्थित इव सञ्चरिष्यस्यवं जिया ॥ 244 ॥ श्रयेः समये मां सा तेनेत्युक्ता च चेटिका । सद्यो गत्वा तदाचख्यौ राइयै हर्षोद्भुवे ॥ 245 ॥ तत्सङ्गमं चिन्तयन्त्या वखितायास्तदाद्यपि । अन्यदा पत्तने कौमुद्युत्सवो ऽभून्मनोहरः ॥ 246 ॥ शस्यप्रशस्यक्षेत्रायां दुग्धशुद्धसरोम्नसि । बहिर्भूमौ ययौ राजा तदाखेटकलीलया ॥ 247 ॥ तदा च विजनी जूते परितो राजवेश्मनि । तयैव चेट्या ललिता ललिताङ्गं समाह्वयत् ॥ 248 ॥ देव्या विनोदमुद्दिश्य सा दास्यन्तः पुरे नरम् । नवीनयप्रतिमाव्याजेन तमवीविशत् ॥ 249 ॥ खलिता खिताङ्गश्च तौ चिराज्जातसङ्गमौ । सस्वजाते मिश्रो गाढं वल्लीविटपिनाविव ॥ 250 ॥ विविदुः सौविदाश्चैवमनुमानादिकोविदाः । निश्चितं परपुरुषप्रवेशोऽन्तःपुरेऽजवत् ॥ 259 ॥ मुषिताः स्मो वयमिति तेषां चिन्तयतामपि । समाप्याखेटकक्रीडामाययौ मेदिनीपतिः ॥ 252 ॥ तेच राज्ञे व्यज्ञपयन्नखादानपूर्वकम् । श्राशङ्कास्माकमस्त्यन्तःपुरे परपुमानिति ॥ 253 ॥ शब्दायमाने पन विहाय निनृतक्रमम् । प्रविवेश विशां नाथः शुद्धान्ते परिमोषिवत् ॥ 254 ॥ सा चेटी चतुरा धारदत्तग्मेदिनीपतिम् । ददर्श दूरादायान्तं राहयौ ज्ञापयति स्म च ॥ 255 ॥ 1 अन्तःपुररक्षकाः 2 अच्छलं निष्कपटं 3 उपानहौ 4 coravat For Personal and Private Use Only w.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ tRtIyaH // 50 // Jain Educationa International राशी दास्यपि तं जारमुत्पाव्योपरिवर्त्मना । बहिश्चिक्षिपतुस्तुए~ गृहावकर राशिवत् ॥ 256 ॥ स पपातौकसः पश्चात्प्रदेशस्थे महावटे । निलीय चास्थात्तत्रैव गुहायामिव कौशिकः ॥ 257 ॥ कूपे तत्राशुचिस्थाने दुर्गन्धानुजवप्रदे । स तस्थौ नरकावास इव पूर्वसुखं स्मरन् ॥ 258 ॥ अचिन्तयच्च यद्यस्मात्कथञ्चिदवटादहम् । निर्यास्यामि तदीदृकोदर्कैर्भोगैरलं मम ॥ 259 ॥ राशी दासी च तस्यानुकम्पया तत्र चावटे । नित्यं चिक्षिपतुः फेलां तया श्वेव जिजीव सः ॥ 260 ॥ प्रावृष्युपस्थितायां च गृहप्रस्रवणाम्जसा । स कूपो बिजराश्चक्रे पातकेनेव दुष्टधीः ॥ 261 ॥ शववत्सोऽम्नसा तेन वाहयित्वातिरंहसा । वप्रधारिकया बाह्यपरिखायामपात्यत ॥ 262 ॥ उल्लास्य वारिपूरेणालो बुफखमिवोच्चकैः । सो ऽपि परिखातीरे नीरेणार्तो मुमूर्ख च ॥ 263 ॥ दैवादागतया तत्र कुलदेवतयेव सः । धात्र्या दृष्टश्च नीतश्च सङ्गोप्य निजसद्मनि ॥ 264 ॥ पास्यमानः कुटुम्बेनाच्यङ्गस्नानाशनादिनिः । विन्नप्ररूढशाखीव स बभूव पुनर्नवः ॥ 265 ॥ चायमुपनयो यथा हि ललिताङ्गकः । कामजोगेष्व निर्विधस्तथा जीवः शरीरिणाम् ॥ 266 ॥ यथा देवीप रिजोगस्तथा वैषयिकं सुखम् । श्रापातमात्रमधुरं परिणामे ऽतिदारुणम् ॥ 267 ॥ कूपवास निजो गर्भः फेलाहारसमं हि तत् । मात्रा जग्धान्नपानाद्यैर्यऊर्भपरिपोषणम् ॥ 268 ॥ यो दाम्बुपूरिता विष्टकूपात् खालेन निर्गमः । पुनलोपचितामर्जाद्योन्या निर्गमनं हि तत् ॥ 269 ॥ पतनं परिखोत्सङ्गे यत्प्राकाराद्वहिः स्थिते । गर्भवासान्निपतनं सूतिकानवने हि तत् ॥ 270 ॥ 1 उच्छिष्टं 2 अलाबुफलं तुंबिका For Personal and Private Use Only सर्गः 11 10 11 Page #101 -------------------------------------------------------------------------- ________________ या मूर्खा सखितापूर्णपरिखातीरतस्थुषः । जराय्वसृग्मयात्कोशात्तद्वहिःस्थस्य मूर्द्धनम् ॥ 271 ॥ या धात्रिका यथा चाजूद्देहोपग्रहकारिणी । सा हि कर्मपरीणामसन्ततिकोयतामयि ॥ 17 ॥ भूयो राशी खलिताङ्गं यदि तद्रूपमोहिता । चेच्या प्रवेशयेदन्तःपुरान्तः प्रविशेत्स किम् ॥ 273 ॥ पल्यःप्रोचुः कथं नाम प्रविशेत्सो ऽल्पधीरपि । श्रनुजूतं स्मरन्मुःखं विष्टावटनिपातजम् ॥ 24 ॥ जम्बूरुवाच सो ऽज्ञानवशेन प्रविशेदपि । श्रहं तु नानुतिष्ठामि गर्नसङ्कान्तिकारणम् ॥ 275 ॥ जम्बूनानो ऽथ ताः पल्यो vijnyaatdRddhnishcyaaH| प्रतिबोधमुपेयुष्यःहमयित्वैवमूचिरे ॥ 276 ॥ निस्तारयास्मानपि त्वं यथा निस्तरसि स्वयम् । नात्मकुहिम्नरित्वेन सन्तुष्यन्ति mhaashyaaH॥27॥ जम्बूनानो ऽथ पितरौ श्वशुरा बन्धवो ऽपि च । ऊचुःसाधूक्तधोसि प्रव्रज्या नोऽप्यतः प्र्म्॥27॥ प्रजवो ऽप्यन्यधान्मित्र पितॄनापृय सत्वरम् । परिव्रज्यासहायस्ते नविष्यामि न sNshyH॥ e॥ अविघ्नमस्तु ते मा स्म प्रतिबन्धं कृथाः सखे । इति जम्बूकुमारो ऽपि प्रजवं प्रत्यजापत ॥ 20 ॥ विनातायां विनाव- जम्बूनामा म्हाम्नाः। स्वयं संवहति स्मोच्चैरधिनिष्क्रमणोत्सवम् ॥ 21 ॥ स्नात्वा कृत्वाङ्गरागं च सर्वाङ्गीणं च पर्यधात् । अलङ्कारान्रत्नमयान्कल्पोऽयमिति कटपवित् ॥ 20 ॥ जम्बूरनाहतेनाथ देवेन कृतसन्निधिः । उपाह्यां नृसहस्रेण शिविकामारुरोह च ॥ 23 ॥ (निनन्दन्मङ्गलातोद्यः ptthnmngglpaatthkH| उत्तार्यमाणलवणः स्व्कीय्मान्म्न्ग्ग्ल्ः॥) दानं विश्वजनीनं स ददानः कल्पवृक्षवत् । प्रशस्यमानो खोकेन जम्बूः काश्यपगोत्रनूः ॥ 24 ॥ 1क्षेपकोऽयं प्रतिभाति. Jain Education For Personal and Private Use Only Page #102 -------------------------------------------------------------------------- ________________ tRtIyaH // 51 // Jain Educationa International सुधर्मस्वामिगणनृत्पादपद्मपवित्रितम् । जगाम तं वनोद्देशं धाम कल्याणसम्पदाम् ॥ 285 ॥ युग्मं ॥ गद्भूषितोद्यानधारदेशे स ईयिवान् । याप्ययानादतारीत्संसारादिव निर्ममः ॥ 286 ॥ सुधर्मस्वामिनः पादानापदाम्नोधितारकान् । पञ्चाङ्गस्पृष्टभूपीठः स प्रणम्य व्यजिज्ञपत् ॥ 287 ॥ संसारसागरतरीं प्रव्रज्यां परमेश्वर । मम सस्वजनस्यापि देहि धेहि कृपां मयि ॥ 208 ॥ पञ्चमः श्रीगणधरो ऽप्येवमन्यर्थितस्तदा । तस्मै सपरिवाराय ददौ दीक्षां यथाविधि ॥ 289 ॥ पितॄनापृष्ठ्य चान्येद्युः प्रभवो ऽपि समागतः । जम्बू कुमारमनुयान्परित्रज्यामुपाददे ॥ 270 ॥ श्री जम्बूस्वामिपादानमरालः प्रभवो ऽजवत् । शिष्यजावेन तस्यैव दत्तः स गुरुणा यतः ॥ 151 ॥ श्री सुधर्म गणनृत्पदाम्बुजोपासन मरतां समुषहन् । दुःसहानगणयन्परीषहानार्ष निर्विहरति स्म मेदिनीम् ॥ 292 ॥ इत्याचार्यश्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावली चरिते महाकाव्ये सिद्धिबुद्धिकयाजात्याश्व किशोरकथाग्रामकूटसुतकथासोलककथामासादसशकुनि कथा त्रिसुहृत्कथा विप्रडु हि तृनागश्री कथाल खिताङ्गकथासपरिवारजम्बूप्रव्रज्याप्रनवप्रव्रज्यावर्णनो नाम तृतीयः सर्गः ॥ 9 शिबिकातः For Personal and Private Use Only सर्गः ॥ 51 ॥ Page #103 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः श्रीधरः सुधर्मा विहरन्नुवि । जगाम चम्पां नगरीं जम्बूस्वाम्यादिशिष्ययुक् ॥ 1 ॥ पुरी परिसरोद्याने गण नृत्परमेश्वरः । समवासरदुद्भूतधर्मकपद्रुमोपमः ॥ 2 ॥ सुधर्म स्वामिपादाब्जवन्दनाय पुरीजनः । गन्तुं प्रववृते जक्त्या हल्लेखोत्कर्ष जाग्मनाः ॥ 3 ॥ नार्यः पादचारेण ऊणज्य तिनूपुराः । काश्चिकग्मुः श्लथी भूतधम्मिल्लांशिगंर्जकाः ॥ 4 ॥ काश्च रथमारुह्य नागर्यः पतिभिः सह । तैस्ततः प्राजयामासुरत्वरितत्वरितं रथात् ॥ 5 ॥ काश्चित्त्यान्यकर्माणः श्राविका निर्ययुर्गृहात् । कव्यारोपित शिशवः कपिमत्पादपोपमाः ॥ 6 ॥ अश्वारूढा ययुः केऽपि महेन्याश्चलकुण्डलाः । श्वेतातपत्रैः कुर्वन्तो दिवमुत्पुएकरी किलीम् ॥ 7 ॥ श्रीमतां गतां तूर्णं मिथः सङ्घर्षतारुनात् । हारमुक्ताफलैर्प्रष्टैर्दन्तुरा मार्गजूरभूत् ॥ 8 ॥ तदा तस्यां नगर्यो व कूषिकः पृथिवीपतिः । दृष्ट्वा यान्तं तथा खोकमिति पप्रष्ठ वेत्रियम् ॥ 9 ॥ किं यात्राद्य पुरोपान्ते देव्याः कस्याश्चिद्यता । कस्यापि हि महेन्यस्य किमुद्यापनिकोत्सवः ॥ 10 ॥ किं महाकौमुदीप्रायो महो वा कश्चिदागतः । पूजाविशेषो यदि वोद्यानचैत्ये प्रवर्तते ॥ 11 ॥ किंवा जैनमुनिः कोऽपि महात्मा समवासरत् । यदेवमखिलो याति त्वरितं नगरीजनः ॥ 12 ॥ त्रिनिर्विशेषकम् ॥ वेत्री तदैव विज्ञाय नरेन्द्राय व्यजिज्ञपत् । इतो ऽस्ति समवसृतः सुधर्मा गणनृषरः ॥ 13 ॥ 1 गर्भका वेणीस्थपुष्पादि Jain Educationmational For Personal and Private Use Only Page #104 -------------------------------------------------------------------------- ________________ चतुर्थः ॥ 51 ॥ वन्दितुं गणनृत्पादान्सर्वो ऽयं याति पूर्जनः । एकातपत्राईधर्मराज्यं विजयते तव ॥ 15 ॥ राजा प्रोवाच हे वेत्रिन्धन्यो ऽयं न्ग्रीज्ञ्ः। य एवं त्वरते हन्त सुधर्मस्वामिवन्दने ॥ 15 ॥ अहो जाग्रदवस्थोऽपि सुषुप्तावस्थतामगाम् । यदद्य गणद्देवमपि न ज्ञातवानहम् ॥ 16 ॥ तगत्वा गणनृत्पादान्वन्दे ऽहमपि सत्वरम् । तिष्ठन्ति ते हि नैकत्रापतिबाः समीरवत् ॥ 17 ॥ इत्युत्थायासनाप्राजा स्रराजीवलोचनः । चन्धांशुभिरिव व्यूते पर्यघावेतवाससी ॥ 10 ॥ श्रामुचत्कणेतखयोरथ मौक्तिककुण्डखे । सुधाकुएमे इव स्वचमुक्तांशुचयपूरिते ॥ 15 ॥ हदि चाखम्बयामास हारं विमलमौक्तिकम् । लावण्यसरितः फेनरेखामिव तटस्थिताम् ॥ 20 ॥ अन्यान्यपि हि सर्वाङ्गं रत्नालङ्करणानि स्ः। बजार मूलारधरः कल्पगुम श्वापरः ॥ 21 ॥ श्राकाशस्फटिकस्वई पर्यधादथ चोलकम् । नृत्यन्तमिव तत्स्पोत्समीरतरखाचखम् ॥ 12 ॥ सुगन्धिसुमनोदामगर्निते कजालविम् । ग्रस्तेन्दुप्रावृमत्रानं धमिचं मूर्ध्यबन्धयत् ॥ 3 ॥ जवाणां कारणं जवारणं सो ऽरिवारणः । श्रारोहदारोहेकरात्पश्चास्य इव पर्वतम् ॥ 24 ॥ विद्युल्लेखामिव व्योम्नि पाणिन्यां नर्तयन्सृषिम् । पादाभ्यां प्रेरयामास करिणं नूमिवास्व्ः॥ 25 ॥ निर्जरैः पादपातैर्मे मा नूभूलङ्गुरेति सः । मन्थरं मन्धरं गन्तुं कृपयेव प्रचक्रमे ॥ 16 ॥ गर्जन्नत्यूर्जितं वर्षन्मदवारि निरन्तरम् । जनेनासहि स गजः पर्जन्य इव भूगतः ॥ 27 ॥ नृत्यन्त श्व वटगन्तो मुखाग्रस्पर्शिजानवः । प्रावत्रुर्खदशोऽश्वास्तं गजमारूढसादिनः ॥ 28 ॥ 1निर्मिते 2 निश्रेणितः ॥ 5 ॥ Jain Education ! For Personal and Priate Use Only Page #105 -------------------------------------------------------------------------- ________________ puro विजयशंसीनि तर्यवर्याण्यनेकशःअवाद्यन्त तदायुकैमिथःसंवखितस्वनम् ॥ 2 ॥ शब्दायमानमन्नितस्तूर्याणां prtishnditH। अपौरुषेयमुद्दामं वाद्यान्त्र्म्भून्न्न्ः॥30॥ सुधर्मस्वामिगणनृत्पादपरधिष्ठितम् । बाससाद वनोद्देशं नृपो ऽथ सपरिछदः ॥ 31 ॥ कुम्नोपरि सृषिदएमाघातेन स्थापितादय । कदां गृहीत्वावातारीत्कुन्य्ज्राजाज्कुन्य्ज्र्ः॥32॥ सन्त्यक्तपाठको दूरीकारितवत्रचामरः । वेत्रिबाहुमपि त्यक्त्वा महाबाहुर्महीपतिः ॥ 33 ॥ जत्या स्वमपि मन्वानः सामान्यजनसन्निनम् । वन्दारूश्रावकान्पश्यन्नुद्यमोमांचकचकम् ॥ 34 ॥ श्रावधाञ्जलिना कुर्वन्मुकुटं मुकुटोपरि । सुधर्मस्वामिनं दृष्ट्वा दूरादपि नमो ऽकरोत् ॥ 35 ॥ त्रिनिर्विशेषकम् ॥ नत्वा च निषसादाग्रे ऽग्रेसरोक्तिशालिनाम् । तत्रदत्तदृग्राजा तल्लिष्यपरमाणुवत् ॥ 36 ॥ ततश्च गणतृदेवः सुधर्मा धर्मदेशनाम् । प्राणिकारुणिकश्चक्रे श्रोतृश्रोत्रसुधाप्रपाम् ॥ 37 ॥ देशनान्ते च gnnnRvissyaanpshynnreshvrH| जम्बूस्वामिनमुद्दिश्य पप्रच्छ परमेश्वरम् ॥ 30 ॥ जगवन्नद्भुत रूपमिदं सौजाग्यमद्भुतम् । तेजो ऽप्यद्भुतमेतस्य महर्षेः सवेमद्धतम् ॥ 3 ॥ तथा हि यमुनावीचिकुटिलश्यामलाः क्चाः। नेत्रे कर्णान्तविश्रान्ते नासानाखाम्बुजे इव ॥ 40 ॥ श्रवसी नेत्रसरसीतीरस्थे श्व शुक्तिके । कएनः कम्बुविडम्ब्येष वदो ऽररिसहोदरम् ॥ 1 ॥ बायतौ सरखौ बाहुदण्डावाजानुखम्बिनौ । मुष्टिग्राह्यो मध्यदेशः सनी चाखानसन्निने ॥ 4 ॥ 1 कपाटसदृशम् 2 जानुद्वयम् Jain Education Interational For Personal and Private Use Only Page #106 -------------------------------------------------------------------------- ________________ चतुर्थः ॥ 53 ॥ एणीजनोपमे jar3e करांहि कमलोपमम् । रूपसम्पदमेतस्य कियघा वक्तु maadRshH॥ 3 ॥ ||च्तुर्निः कखापकम् ॥ महानागस्य सौजाग्यमप्यस्य न गिरां पथि । यदेनं बन्धुमिव मे पश्यतः प्रीयते मनः ॥ 4 ॥ महातेजाश्च को ऽप्येष तथा ह्येतस्य तेजसान सम्यक् पार्यते अष्टुं रूपमप्यस्ति यादृशम् ॥ 45 ॥ श्रधृष्यं चालिगम्यं च तेजोऽमुष्य म्हामुनेः। किमहस्करशीतांश्वोरेकत्राकृष्य पिरिमतम् ॥ 46 ॥ कियान्वा कथ्यते तेजोराशिरस्य त्पोनिधेः। यत्पादनखरश्मीनामपि दासीनिला तमित् ॥ 47 ॥ जम्बूप्राग्जववृत्तान्तमथाख्यजपतृघरः । श्रेणिकाय यथाचख्यौ पुरा shriijnyaatnndnH||4|| श्राख्याय चावोचदिदं प्राग्जन्मतपसा नृप । रूपसौजाग्यतेजांसीदृशान्यस्य महात्मनः ॥ e॥ श्रयं चरमदेहश्च चरमश्चैव केवली नवे ऽस्मिन्सेत्स्यतीत्याख्यत्स एव परमेश्वरः ॥ 10 ॥ स्वामिना चेदमाख्यातं जम्बनानिशिवं गते । न मनःपर्ययोजावीन चापि प्र्माव्धिः॥1॥ नाहारकवपुब्धिर्जिनकल्पस्तथा न हि । पुलाकसन्धिर्नो नो वा पकश्रेणिरोहणम् ॥ 5 ॥ न च स्याऽपरितनं संयमत्रितयं क्वचित् । एवं जविष्यत्यग्रे ऽपि हीनहीनतरर्धिता ॥ 53 ॥ एवं वचनमाकर्ण्य सुधर्मस्वामिनो गुरोः। तत्पादपद्मे नत्वा च राजा चम्पापुरी ययौ ॥ 54 ॥ सुधर्मापि ततः स्थानाजगाम सपरिबदः । श्रीमहावीरपादान्ते तत्समं विजहार च ॥ 55 ॥ श्रात्तं पश्चाशदब्देन सुधर्मस्वामिना व्रतम् । त्रिंशदब्दीमाकारि शुश्रूषा चरमाईतः ॥ 56 ॥ मोदं गते महावीरे सुधर्मा गणघरः । उद्मस्थो बादशान्दानि तस्थौ तीर्थ pravartayan ॥ 7 // SSSS 1 // 53 // Jain Educationa international For Personal and Private Use Only Page #107 -------------------------------------------------------------------------- ________________ GIRAOSAUCASUS ASUS tatazca धानवत्यब्दीप्रान्ते सम्प्राप्तकेवखः । अष्टान्दी विजहारोवी जव्यसत्त्वान्प्रबोधयन् ॥ 5 ॥ प्राक्षे निर्वाणसमये पूर्णवर्षशतायुषा । सुधर्मस्वामिनास्थापि जम्बूस्वामी गणाधिपः ॥ एए॥ तप्यमानस्तपस्तीनं जम्बूस्वाम्यपि केवलम् । श्रासाद्य सदयो जव्यजविकान्प्रत्यबुद्धत् ॥ 6 ॥ श्रीवीरमोक्षदिवसादपि हायनानि, चत्वारि पष्टिमपि च व्यतिगम्य ज्म्बूः। कात्यायनं प्रनवमात्मपदे निवेश्य, कर्मक्ष्येण पदमव्ययमाससाद ॥ 61 ॥ श्त्याचार्यश्रीहेमन्त्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये जम्बूस्वामिनिर्वाणवर्णनो नाम चतुर्थः srgH॥ 1 varSANi ACCORG For Personal and Private Use Only Jain Educationa international Page #108 -------------------------------------------------------------------------- ________________ पञ्चमः ॥ 54 ॥ पञ्चमः सर्गः ततश्च प्रवस्वामी कात्यायन कुलोद्भवः । तीर्थप्रजावनां कुर्वन्नुर्वीतलमपावयत् ॥ 1 ॥ अन्यदावश्यकश्रान्तसुप्तायां शिष्टपर्षदि । निशीथे योगनिप्रास्थः प्रजवस्वाम्यचिन्तयत् ॥ 2 ॥ जावी को मे गणधरो ऽईधर्माम्नोजभास्करः । सङ्घस्य यः स्यात्संसारसागरे पोतसन्निनः ॥ 3 ॥ नया चिन्तयालीढो गणे सङ्के ऽपि च स्वके । उपयोगं चकारेष्टज्ञेया लोकप्रदीपकम् ॥ 4 ॥ स ज्ञानजानुनादित्यतेजसेव प्रसारिणा । नाप्राक्षीत्तादृशं कश्चिदव्युच्छित्तिकरं नरम् ॥ 5 ॥ उपयोगं ततश्चादात्परेषामपि दर्शने । तादृग्नरार्थी पङ्कादप्युपादेयं हि पङ्कजम् ॥ 6 ॥ ददर्श च पुरे राजगृहे शय्यम्जवं द्विजम् । यज्ञं यजन्तमासन्नजव्यं वत्सकुलोद्भवम् ॥ 7 ॥ अन्यत्रापि विहर्तव्यं श्रमणैरनवस्थितैः । इत्यगात्प्रनवस्वामी तत्रैव नरोत्तमे ॥ 8 आदिशच्च घयोर्मुन्योर्गम्यतां यज्ञवाटके । तत्र निक्षार्थिनो ब्रूतं धर्मलाभाशिषं युवाम् ॥ 9 ॥ श्रदित्सावादिनिस्तत्र यज्ञवाटद्विजादिनिः । अपि प्रस्थाप्यमानाच्यां युवाच्यां वाच्यमीदृशम् ॥ 10 ॥ हो कष्टमहो कष्टं तत्त्वं विज्ञायते न हि । अहो कष्टमहो कष्टं तत्त्वं विज्ञायते न हि ॥ 11 ॥ . वन्दनमालाधारमुत्तम्नितध्वजम् । धार्मुक्ताचामनाहावं समिध्यापृतमाणवम् ॥ 12 ॥ चषालवद्ध गलं वेदिमध्ये पावकम् । होमप्रव्यनृतानेकपात्रमृत्विग्निराकुलम् ॥ 13 ॥ सामिधेन्यर्पणव्यग्राध्वर्युमध्वरवाटकम् । तौ मुनी जग्मतुर्भिक्षासमये गुर्वनुज्ञया ॥ 14 ॥ त्रिनिर्विशेषकं ॥ 1 पश्चाद्वालिताभ्याम् 2 चषालो यूपस्तंभः 3 इद्धः प्रदीप्तः 4 सामिधेनी मंत्र: Jain Educationa International For Personal and Private Use Only sargaH // 54 // Page #109 -------------------------------------------------------------------------- ________________ Jain Educationa International निक्षामदित्सु निर्विप्रैर्विसृष्टावथ तौ मुनी । गुर्वादिष्टमहो कष्टमित्याद्यूचतुरुच्चकैः ॥ 15 ॥ अध्वरे दीक्षितस्तस्मिन्नाम्ना शय्यम्नवो द्विजः । यज्ञवाटद्वारदेशस्थितो ऽश्रौष 6चस्तयोः ॥ 16 ॥ अचिन्तयच्चोपशमप्रधानाः साधवो ह्यमी । न मृषावादिन इति तत्त्वे सन्देग्धि मे मनः ॥ 17 ॥ इति सन्देहदोला धिरूढेन मनसा स तु । किं तत्त्वमिति पप्रहोपाध्यायं सुधियां वरः ॥ 18 ॥ उपाध्यायो ऽवदत्तत्त्वं वेदाः स्वर्गापवर्गदाः । न वेदेभ्यो ऽपरं तत्त्वमिति तत्त्वविदो विदुः ॥ 19 ॥ शय्यम्वो ऽन्यधान्नूनं प्रतारयसि मादृशान् । यज्ञादिददिणालोजा घेदास्तत्त्वमिति ब्रुवन् ॥ 20 ॥ वीद्वेषा वीतरागा निर्ममा निष्परिग्रहाः । शान्ता महर्षयो नैते वदन्ति वितथं क्वचित् ॥ 21 ॥ गुरुत्वं त्वया ह्येतश्विमाजन्म वञ्चितम् । नितान्तं शिक्षणीयो ऽसि प्रत्युताद्य पुराशय ॥ 22 ॥ यथावस्थितमाख्याहि तत्त्वमेवं स्थितेऽपि जोः । नो चेछेत्स्यामि ते मौलिं न हत्या दुष्टनिग्रहे ॥ 23 ॥ इति कोषाच्चकर्षा सिमाकृष्टा सिरल हि सः । तन्मृत्युवाचनायात्तपत्रः साक्षादिवान्तकः ॥ 24 ॥ उपाध्यायो ऽप्यदो दध्यौ मिमारयिषुरेष माम् । यथास्थतत्त्वकथने समयो ऽयमुपागतः ॥ 25 ॥ इदं च पठ्यते वेदेष्वाम्नायो ऽप्येष नः सदा । कथ्यं यथातथं तत्त्वं शिरश्छेदे हि नान्यथा ॥ 26 ॥ तस्मात्प्रकाशयाम्याशु तत्त्वमस्मै यथातथम् । यथा जीवामि जीवन्हि नरो नाणि पश्यति ॥ 27 ॥ इत्याचख्यावुपाध्यायो ध्यायन्कुशलमात्मनः । अमुष्य यूपस्याधस्तान्यस्तास्ति प्रतिमाहतः ॥ 28 ॥ पूज्यते ऽधस्थितैवात्र प्रछन्नं प्रतिमाईती । तत्प्रजावेन निर्विघ्नमिदं यज्ञादि कर्म नः ॥ 2e ॥ महातपाः सिपुत्रो नारदः परमाईतः । अवश्यमध्वरं हन्ति प्रतिमामाईतीं विना ॥ 30 ॥ For Personal and Private Use Only 6+6 Page #110 -------------------------------------------------------------------------- ________________ पञ्चमः ॥ 55 ॥ ततो यूपमुपाध्यायस्तमुत्पाव्य यथास्थिताम् । तामहत्प्रतिमां रानी दर्शयित्वैवमब्रवीत ॥ 31 ॥ श्यं हि प्रतिमा यस्य देवस्य shriimdrhtH। तत्त्वं तदितो धर्मो यज्ञादितु विझम्बना ॥ 3 ॥ श्रीमदर्हत्प्रणीतो हि धर्मो जीवदयात्मकः । पशुहिंसात्मके यज्ञे धर्मसम्भावनापि का ॥ 33 ॥ जीवामो वयमेवं तु हन्त दम्नेन नूय्सा। तत्त्वं जानीहि मां मुश्च जव त्वं प्र्माईत्ः॥34॥ चिरं प्रतारितो ऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति ते ऽनघ ॥ 35 ॥ शय्यम्नवो ऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥ 36 ॥ इति शय्यम्नवस्तस्मै सर्वमत्यन्ततोषनाक् । सुवर्णताम्रपात्रादि यझोपकरणं ददौ ॥ 37 ॥ स्वयं तु निर्जगामाशु महर्षी तौ गवेषयन् । ययौ च तत्पदैरेव प्रजवस्वामिसन्निधौ ॥ 30 ॥ ववन्दे प्रजवस्वामिपादान्सर्वान्मुनींश्च स्ः। धर्मलालाशिषा तैश्चाजिनन्दित उपाविशत ॥ 3e ॥ कृताञ्जलिश्च प्रजवाचार्यपादान्व्यजिज्ञपत् । जगवन्तो धर्मतत्त्वं ब्रूध्वं मे मोक्कारणम् ॥ 40 ॥ प्रनवस्वाम्यथाचख्यावहिंसा धर्म आदिमः । चिन्तनीयः शुलोदकर्को यथात्मनि तथापरे ॥ 1 ॥ वाच्यं प्रियं मितं तथ्यं परस्याबाधकं च यत् । तत्तथ्यमपि नो वाच्यं परवाधा न्वेद्य्त्ः॥4॥ अदत्तं नाददीतार्थ नित्यं सन्तोषभाग्नवेत् । इहापि मोदसुखन्नागिव सन्तोषनाग जनः ॥ 43 ॥ ऊर्ध्वरेता नवेत्प्राज्ञः सर्वतो मैथुनं त्यजन् । मैथुनं खलु संसार विषपादपदोहदः ॥ ॥ मुक्त्वा परिग्रहं सर्व स्वशरीरे ऽपि निःस्पृहः । आत्मारामो जवेदिघान्यदीछेदपुनर्जवम् ॥ 4 ॥ अहिंसासूनृतास्तेयब्रह्माकिञ्चन्यलक्षणैः । व्रतैः पञ्चन्निरप्येवं नवादात्मानमुघरेत् ॥ 6 ॥ ॥ 5 ॥ Jain catena For Personal and Private Use Only Page #111 -------------------------------------------------------------------------- ________________ ज्ञात्वा शय्यम्नवस्तत्त्वं नवोविनः क्षणादनूत् । प्रनवस्वामिनः पादान्नत्वा चैवं व्यजिज्ञपत् ॥ 7 ॥ असङ्गुरुगिरा मे ऽनूदतत्त्वे तत्त्वधीश्चिरम् । मृत्पिण्डमपि हेमैव पीतोन्मत्तो हि पश्यति ॥ 4 ॥ तदद्य शाततत्त्वस्य प्रव्रज्या दीयतां मम । जवकूपे निपततो ह्स्तास्म्ब्न्स्न्निना॥ e॥ ततश्च प्रजवस्वामी शय्यम्नवमहाधिजम् । संसारवैरिणो नीतं परिव्राजयति स्म तम् ॥ 10 ॥ परीषहेभ्यो नानैषीत्स tpsynmhaashyH। दिष्ट्या कर्म दिपामीति प्रत्युतोद्भुषितो ऽनवत् ॥ 51 ॥ तुर्यषष्ठाष्टमादीनि मुस्तपानि तपांसि स्ः। तेपेतरां तपनवत्तेजोनिरतिभासुरः ॥ 5 ॥ कुर्वाणो गुरुशुश्रूषां गुरुपादप्रसादतः । महाप्राज्ञः क्रमेणात्स चतुर्दशपूर्वनृत् ॥ 53 ॥ श्रुतज्ञानादिना तुह्यं रूपान्तरमिवात्मनः । प्रत्नवस्तं पदे न्यस्य परलोकमसाधयत् ॥ 54 ॥ शय्यम्नवो यदा प्र्य्व्राजीलोक्स्त्दाखिल्ः। तन्नार्या युवतिं दृष्ट्वानुशोचन्निदमन्यधात् ॥ 55 ॥ अहो शय्यम्नवो जट्टो निष्ठरेज्योऽपि निस्स्त्थ्र्ः। स्वां प्रियां यौवनवती सुशीलामपि यो ऽत्य्ज्त्॥56॥ पुत्राशयैव जीवन्ति योषितो हि पति विना । पुत्रो ऽपि नाजूदेतस्याः कथमेषा नविष्यति ॥ 7 ॥ पृवति स्म च लोकस्तामयि शय्यम्नवप्रिये । गर्नसम्नावना कापि किं नामास्ति तवोदरे ॥ ॥ मनागित्यन्निधातव्ये सापि प्राकृतनाषया । उवाच मणयमिति ह्रस्वगर्जा ह्यभूत्तदा ॥ एए॥ तस्याश्च ववृधे गर्नः प्रत्याशेव शनैः शनैः । समये च सुतो जझे त्न्म्नोऽम्नोधिच्न्द्र्माः॥ 6 ॥ ब्राह्मण्या मणयमिति तदानीं कृतमुत्तरम् । इति तस्यापि बावस्यानिधा मणक इत्यभूत् ॥ 61 ॥ 1 उत्साहितः ****************** Jain Educationa International For Personal and Prwate Use Only Page #112 -------------------------------------------------------------------------- ________________ paJcamaH // 56 // Jain Educationa International स्वयं मात्रा स्वयं धात्र्या ब्राह्मण्या सो र्नकस्तया । पास्यमानः क्रमेणानूत्पादचङ्क्रमणमः ॥ 62 ॥ ती चाष्टमे वर्षे पछेति स मातरम् । व नाम मे पिता मातर्वेषेणाविधवा ह्यसि ॥ 63 ॥ मातापि कथयामास प्रवत्राज पिता तव । तदा त्वमुदरस्थो ऽनूः पालितो ऽसि मयार्जक ॥ 64 ॥ पूर्वी पितरं त्वमायुष्मन्यथा ह्यसि । त्वामप्यदृष्टपूर्व्येवं तथा जनयिता तव ॥ 65 ॥ तव शय्यनवो नाम पिता यज्ञरतो ऽभवत् । प्रतार्य धूर्तश्रमणैः पर्यव्राज्यत कैरपि ॥ 66 ॥ पितुः शय्यम्नवस्यर्षेर्दर्शनायोत्सुकः सुतः । निरियाय गृहाद्वालो वञ्चयित्वा स्वमातरम् ॥ 67 ॥ तदा शय्यम्नवाचार्यश्चम्पायां विहरन्नभूत् । बालो ऽपि तत्रैव ययावाकृष्टः पुण्यराशिना ॥ 68 ॥ काय चिन्तादिना सूरिः पुरीपरिसरे ब्रजन् । ददर्श दूरादायान्तं तं बालं कमलेक्षणम् ॥ 69 ॥ शय्यनवस्य तं बालं पश्यतो ऽब्धेरिवोरुपम् । स्नेहा तिरेकामुल्लासस्तदानूदधिकाधिकः ॥ 70 ॥ मुनिचन्द्रमसं दूरात्तं दृष्ट्वा बालको ऽपि हि । विकसघदनः सो ऽभूत्सद्यः कुमुदकोषवत् ॥ 71 ॥ आचार्योऽपि हि तं बालं पप्रछातुहर्षभाक् । को ऽसि त्वं कुत आयासीः पुत्रः पौत्रोऽसि कस्य वा ॥ 12 ॥ सो को निदधे राजगृहादत्राहमागतः । सूनुः शय्यम्नवस्यास्मि वत्सगोत्रद्विजन्मनः ॥ 73 ॥ मम गर्न स्थितस्यापि प्रव्रज्यामाददे पिता । तं गवेषयितुमहं बम्मीमि पुरात्पुरम् ॥ 74 ॥ शय्यम्नवं मे पितरं जानते यदि तन्मम । पूज्यपादाः प्रसीदन्तु क्व सो ऽस्तीति वदन्तु च ॥ 75 ॥ पितरं यदि पश्यामि तदा तत्पादसन्निधौ । परिव्रजाम्यहमपि या गतिस्तस्य सैव मे ॥ 76 ॥ सूरिः प्रोवाच तातं ते जानामि स सुहृन्मम । शरीरेणाप्यनिन्नश्चायुष्मंस्तमिव विद्धि माम् ॥ 99 ॥ For Personal and Private Use Only सर्गः ॥ 56 ॥ jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ तन्ममैव सकाशे त्वं परिव्रज्यां शुनाशय । प्रतिपद्यस्व को नाम लेदः पितृपितृव्ययोः ॥ 7 ॥ सूरिस्त बालमादाय जगामाथू प्रतिश्रयम् । अद्य लाजः सचित्तो ऽजूदिति चालोचयत्स्वयम् ॥ 7 ॥ सर्वसावद्यविरतिप्रतिपादनपूर्वकम् । तमबालधियं बालं sUriva'tamajigrahat // 70 // उपयोगं ददौ सूरिःकियदस्यायुरित्यथ । षण्मासान्यावदस्तीति तच्च सद्यो विवेद स्ः॥1॥ एवं च चिन्तयामास shyymnvmhaamuniH| अत्यल्पायुरयं बालो जावी श्रुतधरः कथम् ॥ ॥ अपश्चिमो दशपूर्वी श्रुतसारं समुघरेत् । चतुर्दशपूर्वधरः पुनः केनापि हेतुना ॥ 3 ॥ मणकप्रतिबोधे हि कारणे ऽस्मिन्नुपस्थिते । ta'gharAmyahamapi सिद्धान्तार्थसमुच्चयम् ॥ 4 ॥ सिद्धान्तसारमुद्धृत्याचार्यः शय्यम्नवस्तदा । दशवकालिकं नाम श्रुतस्कन्धमुदाहरत् ॥ 05 ॥ कृतं विकालवेलायां दशाध्ययनगर्जितम् । दशवकालिकमिति नाम्ना शास्त्रं बनूव तत् ॥ 6 ॥ अपाग्यन्मणकं तं ग्रन्थं निर्ग्र्न्य्पुन्ग्ग्व्ः। श्रीमाशय्यम्नवाचार्यवर्यो धुर्यः कृपावताम् ॥ 7 ॥ श्राराधनादिकं कृत्यं कारितः सूरिजिः स्वयम् । षण्मासान्ते तु मणकः काखं कृत्वा दिवं ययौ ॥ ॥ विपेदाने तु मणके shriishyymnvsuuryH| अवर्षन्नयनैरश्रुजलं शारदमेघवत् ॥ 7 ॥ यशोजमादिन्तिः शिष्यैरथ :खितविस्मितैः । सूरिर्व्याप्यनर्ह वः किमिदं हेतुरत्र क्ः॥ e0॥ ततो मणकवृत्तान्तं सुतसम्बन्धबन्धुरम् । शिष्येच्यो ऽकथयत्सूरिस्तजन्म मरणावधि ॥ e1॥ उवाच चैष बालो ऽपि कालेनाल्पीयसापि हि । पालितामलचारित्रो ऽकार्षीत्कालं समाधिना ॥ e॥ बालो ऽप्ययमबालो ऽनूच्चरित्रणेति सम्मदात् । अस्माकमश्रुसम्पातः पुत्रस्नेहो हि कुस्त्यजः ॥ e3 ॥ 1 अय्यः Jain E lenantematonal For Personal and Private Use Only Page #114 -------------------------------------------------------------------------- ________________ पञ्चमः ऊचुः शिष्या नमद्रीवा यशोजमादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न न्ः॥ e॥ मणककुखको ऽस्माकमयं हि तनुजूरिति । अज्ञापयिष्यन्यद्यस्मान्गुरुपादा मनागपि ॥ एए॥ गुरुवझुरुपुत्रे ऽपि वर्तेतेति वचो वयम् । अकरिष्याम हि तदा सत्यं तत्पर्युपासनात् ॥ e6 ॥ युग्मम् ॥ सूरिभूरिमुदित्यूचे तस्यात्सुगतिप्रदम् । तपोवृधेषु युष्मासु वैयावृत्त्योत्तम tpH॥ e॥ झातास्मत्पुत्रसम्बन्धा यूयं हि मणकान्मुनेः । नाकारयिष्यतोपास्तिं स्वार्थ सो ऽथ व्यमोक्ष्यत ॥ e॥ अमुमड्पायुषं ज्ञात्वा कर्तुं श्रुतधरं म्या। सिद्धान्तसारमुद्धत्य दशवैकालिकं कृतम् ॥ एए॥ मणकार्थ कृतो ग्रन्थस्तेन निस्तारितश्च स्ः। तदेनं संवृणोम्यद्य यथास्थाने निवेशनात् ॥ 10 ॥ यशोजनादिमुनयः सङ्घायाख्यन्निदं तदा । दशवैकालिकं ग्रन्थं संवरिष्यन्ति सूरयः ॥ 11 ॥ सो ऽप्यन्यर्थयाञ्चके सूरिमान्न्द्पूरित्ः। मणकार्थो ऽप्ययं ग्रन्थो ऽनुगृहात्वखिलं जगत् ॥ 10 ॥ अतः परं जविष्यन्ति प्राणिनो hyttpmedhsH। kRtArthAste maNakavadbhavantu tvtprsaadtH|| 103 // zrutAmjojasya kiMjalkaM dazavakAlikaM hydH| आचम्याचम्य मोद्न्ताम्न्गार्म्धुव्र्ताः॥104॥ इति सङ्कोपरोधेन shriishyymnvsuuriniH| दशवकालिकग्रन्थो न संवत्रे म्हात्म्न्निः॥10॥ श्रीमाशय्यम्नवः सूरियशोन महामुनिम् । श्रुतसागरपारीणं पदे स्वस्मिन्नतिष्ठिपत् ॥ 106 ॥ कृत्वा मरणं समाधिनागा-दथ शय्यम्नवसूरिहर्वलोकम् । श्रुतकेवलिनो निजे ऽपि कार्ये किं मुह्यन्ति ज्ग्त्प्र्दीप्क्ल्पाः॥17॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते प्रनवदेवत्वशय्यम्नवचरितवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥ 1परागः ॥ 7 ॥ For Personal and Private Use Only Page #115 -------------------------------------------------------------------------- ________________ Jain Educationa International षष्ठः सर्गः अथ श्रीमान्यशोजप्रसूरिः पूरितदिग्यशाः । तुर्यादिनिः कृताहारो विजहार वसुन्धराम् ॥ 1 ॥ धर्मेणापन स चतुर्दशपूर्वनृत् । विश्वमप्रीणयद्विस्वं जीमूत इव वारिणा ॥ 2 ॥ मेधाविन बाडुसम्भूतविजयौ मुनी । चतुर्दशपूर्वधरौ तस्य शिष्यौ बभूवतुः ॥ 3 ॥ सूरिः श्रीमान्यशोषः श्रुतनिध्योस्तयोर्द्वयोः । स्वमाचार्यत्वमारोप्य परलोकमसाधयत् ॥ 4 ॥ बाहुङ्करोऽथ विहरन्नुवि । क्षमाश्रमणसङ्खेन राजन्राजगृहं ॥ 5 ॥ चत्वारो वणिजस्तस्मिन्पुरे सवयसो ऽजवन् । उद्यानद्रुमवद्वृद्धिं जग्मिवांसः सहैव हि ॥ 6 ॥ सन्निधौ वाहोस्ते धर्म शुश्रुवुरार्हतम् । कषायाग्निजलासारं प्रतिबोधं च लेनिरे ॥ 7 ॥ श्री बाहुपादान्ते दान्तात्मानः सहैव ते । प्रब्रज्यामाशु जगृहुर्गृहवासपर । ङमुखाः ॥ 8 ॥ तप्यमानास्तपस्तीत्रमुपार्जितबहुश्रुताः । युगमात्रदत्तदृशो विहरन्तो महीतले ॥ ए ॥ प्रियां तथ्यां मितां वाचं वदन्तः कुक्षिशम्बलाः । निरीहा निर्ममाः साम्यवन्तः सन्तोषशालिनः ॥ 10 ॥ धर्मोपदेशप्रवणाः करुणारससागराः । ते गुरोर्हृदये ऽविक्षन्सरसीव सितचदाः ॥ 11 ॥ त्रिनिर्विशेषकं ॥ गुरोरनुज्ञयैकाकि विहारप्रतिमाधराः । ते विहृत्य विहृत्यागुः पुना राजगृहं पुरम् ॥ 12 ॥ तदा दरिजानां दन्तवीणाप्रवादकः । पद्मिनी पद्मकोशेषु हिममग्निमिव क्षिपन् ॥ 13 ॥ तालिङ्गनजुषां यूनां प्रणयकोपहृत् । ज्वलदङ्गारशकटी निकटीजवदीश्वरैः ॥ 14 ॥ 1 उपवासाद्यैः 2 धर्मद्रव्यरहितं मेघपक्षे जलधनरहितम् 3 हंसाः 4 ईश्वरो धनाढ्यः For Personal and Private Use Only Page #116 -------------------------------------------------------------------------- ________________ षष्ठः ॥ 5 ॥ द्रुमाधिरूढींढार्कतापः क्पिनिर्न्मुखैः। मर्तुकामीकृताध्वन्यो हिमतुरनवदशम् ॥15॥trinirvishessk| निदां कृत्वा निवृत्तास्ते दिवा यामे तृतीयके । उपचक्रमिरे गन्तुमुपवैलारपर्वतम् ॥ 16 ॥ तेषां गिरिगुहाघारे पुरोधाने त्द्न्तिके। पुरान्यणे च तुर्यो ऽनूगवतां प्रहरः क्रमात् ॥ 17 ॥ तृतीययामे कुर्वीत निदां गमनमेव वा । इति ते तुर्ययामे ऽस्थुस्तथैव प्र्तिमाध्राः॥ 10 ॥ यो ऽनूदपिगुहाघारे शीतं तस्यानवद्भशम् । किञ्चिन्मन्दमजूत्तस्य य उद्याने तु तस्थिवान् ॥ 15 ॥ य उद्यानसमीपे ऽस्थात्तस्य मन्दतरं त्वत् । यस्तु तस्थौ पुरान्यर्णे तस्यात्यस्पं पुरोष्मणा ॥ 20 ॥ चत्वारो ऽपि हि शीतेन विपद्य त्रिदिवं य्युः। श्राद्यक्तिईयतृतीयतुर्ययामेषु ते क्रमात् ॥ 1 ॥ इतश्च पुर्या चम्पायां कूणिके shrennikaatmje। श्रालेख्यशेषे नूपोऽनूदायी नाम तत्सुतः ॥ 22 ॥ पितृव्ययशुचाक्रान्तो दुर्दिनेनेव चन्माः । निगूढतेजा राज्ये ऽपि प्रमदं न बन्नार स्ः॥23॥ उवाच च कुलामात्यानमुष्मिन्नगरे ऽखिले । पश्यतो मे पितुः क्रीडास्थानानि व्यथते म्न्ः॥24॥ श्यं हि सैव परिषद्यस्यां तातःक्षणे क्षणे । सिंहासनमसेविष्ट मामङ्कादपरित्यजन् ॥ 25 ॥ अनुक्तेहाक्रीडदिहारस्तेहाशेत चेह यत् । पिता ममेति पश्यामि तं सर्वत्र जलेन्मुवत् ॥ 26 ॥ पश्यतस्तातपादान्मे दृशोरग्रे स्थितानिव । राज्यलिङ्गनृतः सातिचारं स्याधिनयवतम् ॥ 27 ॥ पिता हृदि स्थितो नित्यमिहस्थस्येति मे सुखम् । सदा शट्यमिवास्त्रोकः शोको दुःखाकरोति च ॥ 2 ॥ अमात्या अपि ते ऽत्याता बहुदृष्टा bhushrutaaH। शोकशङ्कचिदा प्रोचुर्वाचा वाचंयमा श्व ॥ she॥ 1 मृते 2 अतिहितेच्छवः ॥ 20 ॥ Jain Educationa inemational For Personal and Prwate Use Only Page #117 -------------------------------------------------------------------------- ________________ Jain Educationa International kasya नेष्ट वियोगेन शोकः स्यानवता पुनः । नुक्तान्नवत्स जार्यो (नार्या) हि लका स्यादन्यथा तव ॥ 30 ॥ या स्यालोक एवेह नगरे वसतस्तव । तदन्यन्नगरं क्वापि निवेशय विशाम्पते ॥ 31 ॥ पुरा पुरं राजगृहं कुणिकोऽपि पिता तव । हित्वा पितृशुचाकार्षीदिमां चम्पानिधां पुरीम् ॥ 32 ॥ उदाय्यपि समाहूय नैमित्तिकवरानथ । स्थानं पुर निवेशार्ह गवेषयितुमादिशत् ॥ 33 ॥ द्स्पि सर्वत्र पश्यन्तः प्रदेशानुत्तरोत्तरान् । ययुर्गङ्गातटे रम्ये दृशां विश्रामधामनि ॥ 34 ॥ ते तत्र ददृशुः पुष्पपाटलं पाटलिमम् । पत्रलं बहुलच्छायमातपत्रमिवावनेः ॥ 35 ॥ 40 ॥ हो उद्यानवाह्यो ऽपि सकलापोऽयमंहिपः । इत्थं चमत्कृतास्तत्र ते ऽप्राक्षुश्चापपक्षिणम् ॥ 36 ॥ शाखानिषणः स खगो व्याददौ वदनं मुदुः । कवलीनवितुं तत्र निपेतुः कीटिकाः स्वयम् ॥ 37 ॥ ते ऽचिन्तयन्निहोद्देशे पक्षिणो ऽस्य यथा मुखे । कीटिकाः स्वयमागत्य निपतन्ति निरन्तरम् ॥ 30 ॥ तथास्मिन्नुत्तमे स्थाने नगरे ऽपि निवेशिते । राज्ञः पुण्यात्मनोऽमुष्य स्वयमेष्यन्ति सम्पदः ॥ 39 ॥ इति निर्णीय तत्स्थानं नगराई महीपतेः । श्राख्यान्ति स्म विवृण्वन्तो निमित्तं चापलक्षणम् ॥ नैमित्तिकश्चैको जगाद वदतां वरः । पाटलेयं न सामान्या ज्ञानिना कथिता पुरा ॥ 41 ॥ तथाहि स्तो नगर्यौ मथुरे दक्षिणोत्तरे । समानसौन्दर्यगुणे स्वसारौ युग्मजे इव ॥ 42 ॥ अदग्मथुरायां देवदत्तो वणिक्सुतः । दक्षिणस्यां मथुरायां दिग्यात्रार्थमियाय सः ॥ 43 ॥ वणिक्पुत्रजयसिंहेनानवत्तस्य सौहृदम् । तावन्योन्यं प्रपेदाते रहस्यैकनिधानताम् ॥ 44 ॥ 1 पुष्पैः रक्तं For Personal and Private Use Only Page #118 -------------------------------------------------------------------------- ________________ SaSThaH // ee // Jain Educationa International स्वसा व जयसिंहस्यान्निका नाम कुमारिका । बभूव नूगतेव स्वर्ललना रूपसम्पदा ॥ 45 ॥ जयसिंहोऽन्यदा जामिमन्निकामादिशन्निजाम् । समित्रो ऽप्यद्य जोदये ऽहं दिव्यां रसवतीं कुरु ॥ 46 ॥ इत्युक्त्वा जयसिंहेन देवदत्तो निमन्त्रितः । गाच्च तहे जोक्तुं तौ घावपि निषेदतुः ॥ 47 ॥ अष्टादश जदयजेदान्षड्रसास्वादसुन्दरान् । द्वयोरप्यन्निका सा तु सुवेषा पर्यवेषयत् ॥ 48 ॥ तौ मरुता प्रीणयितुमपाकर्तुं च मक्षिकाः । धुन्वती व्यजनं चक्रे कर्मैकं व्यर्थकारि सा ॥ 45 ॥ प्रक्वणद्वादुवलयां व्यजनान्दोलनेन ताम् । पश्यन्निन्दुमुखीं देवदत्तः कामवशो ऽनवत् ॥ 50 ॥ स वीक्षमाणस्तां बालां लावण्यजलदी र्घिकाम् । तरिंसापरवशो जोज्यास्वादं विवेद न ॥ 51 ॥ तस्य दृग्विदधे तस्यामापादतलमस्तकम् । श्रारोहमवरोहं च लतायामिव वानरी ॥ 22 ॥ मा नेत्रमैत्री प्रत्यूहो जूदस्यामिति बुद्धिमान् । स स्थिरो ऽपि स्थिरतरं बुभुजे गजलीलया ॥ 53 ॥ देवदत्त द्वितीयेऽह्नि जयसिंहस्य सन्निधौ । प्रेषयामास चरकाने न्निकायाचनाकृते ॥ 24 ॥ गत्वा प्रोचुरन्यस्मै कस्मैचिदप्यमूं ननु । यदि दास्यसि तदस्मै देहि वेत्स्येष यादृशः ॥ 55 ॥ स वाच कुलीनो ऽयं कलाज्ञो ऽयं सुधीरयम् । युवायं किं बहूक्तेन सर्वे वरगुणा इह ॥ 56 ॥ किंतु जामिं प्रदास्यामि तस्मै यो मद्गृहात् क्वचित् । न यास्यति स्थितं चात्र तं द्रक्ष्याम्यात्मनः समम् ॥ 97 ॥ एष सम्भाव्यते यास्यन्नद्य श्वो वापि सुन्दरः । किं नाश्रौषुर्विदेशस्थः प्रायेण हि गमिष्यति ॥ 28 ॥ प्राणप्रियेयं जगिनी मम लक्ष्मी रिवौकसि । तदिमां न प्रहेष्यामि विवोदेरपि वेश्मनि ॥ एए ॥ 1 भगिनीं 2 सेवकान् 3 तुल्यम् 4 परिणेतुः For Personal and Private Use Only sargaH // ee // Page #119 -------------------------------------------------------------------------- ________________ Jain Education अपत्यजन्मावधि जो यद्येवं कर्तुमीश्वरः । तदुद्वहतु मे जामिं देवदत्तो ऽन्निकामिमाम् ॥ 60 ॥ देवदत्तानुज्ञया ते ऽप्यमिति प्रतिपेदिरे । देवदत्तो ऽपि तां कन्यां परिणिन्ये शुभे ऽहनि ॥ 61 ॥ तत्र तस्यान्निकाप्रेमतन्तुबद्धस्य तिष्ठतः । प्रैष्युदग्मथुरास्थाच्यां पितृभ्यां लेख ईदृशः ॥ 62 ॥ वां हि चक्षुर्विकलौ चतुरिन्द्रियतां गतौ । जराजर्जरसर्वाङ्गावासन्नयमशासनौ ॥ 63 ॥ आयुष्मन्यदि जीवन्तौ कुलीनस्त्वं दिदृक्षसे । तदेद्युद्दापय दृशावावयोरुदतोः सतोः ॥ 64 ॥ युग्मम् ॥ सो स्वाचयच्च तं लेखं स्नेहाम्नोधिनिशाकरम् । निरन्तरक्षरन्नेत्रनीरपात्रीचकार च ॥ 65 ॥ चिन्तयच्च धिग्धिग्मां पितरौ विस्मृतौ हि मे । श्रहं विषयमनो ऽस्मि पित्रोः पुनरियं दशा ॥ 66 ॥ किं करोमि कथं या पत्नी नापत्यदृश्वरी । निजवाक्पाशबद्धस्य का गतिमें जविष्यति ॥ 67 ॥ निकापि हि तन्त्रमार्जनेन स्वमंशुकम् । क्लेदयन्ती जगादैवं सद्यस्तद्दुःखदुःखिता ॥ 68 ॥ नैष प्रहितो लेख धत्ते चान्द्रमसीं कलाम् । प्रावयन्वारि दुर्वारं त्वन्नेत्रचन्द्रकान्तयोः ॥ 69 ॥ दिवेन्दुनिजमालोक्य निष्कलापं मुखं तव । निश्चिनोम्यश्रुपूरो ऽयं दुःखजो न तु हर्षजः ॥ 70 ॥ दुःखाख्यानप्रसादेन तत्सम्भावय मामपि । ममाप्यस्तु वदुःखसं विज्ञागधुरीता ॥ 71 ॥ नादात्प्रत्युत्तरं किञ्चिदुःखजागन्निकापतिः । तस्थौ तु स्नपयन्नेव तं लेखं नयनोदकैः ॥ 72 ॥ नापि हि तं लेखमादायावाचयत्स्वयम् । तद्दुःखकारणं सद्यो विवेद च जगाद च ॥ 73 ॥ सर्वथा मा कृथा दुःखमार्यपुत्राचिरादहम् । भ्रातरं बोधयिष्यामि कारयिष्ये त्वदीप्सितम् ॥ 74 ॥ गत्वा चोचे चातरं स्वं नितरां कुपितेव सा । इदं विवेकिन्हे प्रातर्भवता किमनुष्ठितम् ॥ 75 ॥ For Personal and Private Use Only Page #120 -------------------------------------------------------------------------- ________________ षष्ठः स्वकुटुम्बवियोगेन क्लिश्यते तव नावुक्ः। श्वश्रूश्वशुरपादानामहमुत्कण्वितास्मि च ॥ 16 ॥ अनुमन्यस्व मे नाथं स्वस्थानगमनं प्रति । तमन्वेष्याम्यहमपि तस्यायत्ता यतो ऽसवः ॥ 9 ॥ स्थास्यत्येवैष वाग्बधः प्रणन्तुं श्वशुरौ त्वहम् । एकाकिन्यपि यास्यामि किं कार्य तदनेन ते ॥ 7 ॥ इति साग्रहमुक्तस्तु जयसिंहो मुहुर्मुहुः । प्रयातुमनुमने च तमुदग्मथुरां प्रति ॥ e॥ नगर्या निर्ययौ तस्यास्ततश्च स व्न्निक्सुत्ः। तमन्वगादनिकापि यामिनीव निशाकरम् ॥ 1 ॥ अन्निकानूत्तदा गुर्वी नेदीय प्रसवापि च । इति मार्गेऽपि सासूत सुतं लक्षणधारिणम् ॥ 1 ॥ स्थविरौ पितरौ नामकृति सूनोः krissytH। iti tau दम्पती नैव चक्रतुः स्वमनीषया ॥ 2 ॥ तयोरन्वङ् परिजनस्तं बालं लालयन्मुदा । अन्निकापुत्र इत्येवोलापनेन जगौ पथि ॥ 3 ॥ उत्तरामन्निकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ तान्यां मुर्धन्यचुम्बि च ॥ 4 ॥ देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाणः सोऽर्जकं पित्रोरर्पयामास हृष्टयोः ॥ 5 ॥ श्यं वधूर्वः पुत्रो ऽयं ममैतत्कुदिसम्भवः । इत्याचख्यौ च सम्बन्धं लक्तिबन्धुरया गिरा ॥ 6 ॥ पितरौ चक्रतुस्तस्य शिशोः सन्धीरणानिधाम् । अन्निकापुत्र इति तु लोकनाम्ना स प्प्र्थे॥7॥ लायमानः कुटुम्बेन व्र्ध्मानोऽनिकासुत्ः। चतुर्वगोजेनसुखं प्रपेदे मध्यमं व्य्ः|||| नोगानपास्य तृणवद्यौवने ऽपि स धीध्न्ः। जयसिंहाचार्यपार्श्वे परिव्रज्यामुपाददे ॥ e॥ स खड्गधारातीदणेन व्रतेन वतिनां व्र्ः। आत्मनो दारयामास दारुन्नान्क्र्म्केत्त्कान्॥ e.॥ 1 भगिनीपतिः 2 anugacchan ॥ 6 // Jain Educationa International For Personal and Private Use Only Page #121 -------------------------------------------------------------------------- ________________ Jain Educationa International तपोनिनातिदीप्रेण दग्ध्वा कर्ममहामलम् । श्रनिशौचांशुकमिव स श्रात्मानमशोधयत् ॥ 91 ॥ सक्रमेण परिणतचरित्रज्ञानदर्शनः । श्राचार्यवर्यधुर्यो ऽभूत्स्वगवाम्नोजनास्करः ॥ 2 ॥ स मुनिः सपरीवारो वृद्धत्वे विहरन्ययौ । नगरं पुष्पजाख्यं गङ्गातट विभूषणम् ॥ e3 ॥ तन्त्राभूद्भूपतिः पुष्पकेतुस्तस्य तु वजा । मीनकेतोरिव रतिः पुष्पवत्यनिधानतः ॥ 4 ॥ पुष्पवत्या अनूतां च पुत्रः पुत्री च युग्मजौ । पुष्पचूलः पुष्पचूला चेति नाम तयोरभूत् ॥ एए ॥ सदैव वर्धमानौ तौ रममाणौ सदैव च । परस्परं प्रीतिमन्तावुभावपि बभूवतुः ॥ e6 ॥ दध्यौ च राजा यद्येतौ दारकौ स्नेहलौ मिथः । वियुज्येते तदा नूनं मनागपि न जीवतः ॥ ए ॥ वियोगमनयोश्चाहमपि सोढुमनीश्वरः । मिथस्तदनयोरेव युक्तं वीवाहमङ्गलम् ॥ e8 ॥ मित्राणि मन्त्रिणः पौरानथ पल भूपतिः । अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ॥ एए ॥ ते प्रोचुर्देशमध्ये ऽपि रलमुत्पद्यते हि यत् । तस्येश्वरो नरपतिः का कथान्तःपुरे पुनः ॥ 100 ॥ यद्यदुत्पद्यते रत्नं स्वदेशे तदिलापतिः । यथेष्ठं विनियुञ्जीत को हि तस्यास्तु बाधकः ॥ 101 ॥ तेषां जावान जिज्ञानामालम्ब्य वचनं नृपः । सम्बन्धं घटयामास निजदारकयोस्तयोः ॥ 102 ॥ तस्य राज्ञी पुष्पवती श्राविकानूसया नृपः । श्रवार्यत तथा कुर्वन्न तु तामप्यजीगणत् ॥ 103 ॥ ततश्च पुष्पचूलश्च पुष्पचूला च दम्पती । गृहिधर्म सिषेवाते नितान्तमनुरागिणौ ॥ 104 ॥ क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलो ऽनवाजा राजमानो ऽमलैर्गुणैः ॥ 105 ॥ तदकृत्यं वारयन्ती तदा पत्यापमानिता । राज्ञी पुष्पवती जातनिर्वेदा व्रतमाददे ॥ 106 ॥ For Personal and Private Use Only Page #122 -------------------------------------------------------------------------- ________________ षष्ठः ॥ 61 ॥ सा विपद्य सुरो जज्ञे प्रव्रज्यायाः प्रजावतः । प्रव्रज्या चेन्न मोक्षाय तत्स्वर्गाय न संशयः ॥ 107 ॥ स देवोस्वधिनाक्षीत्ताम कृत्य नियोजिताम् । निजां दुहितरं स्नेहादिति चाचिन्तयत्तराम् ॥ 108 ॥ प्राग्जन्मनि प्राणप्रियेयं दुहिताभवत् । तत्तथा करवै घोरे नरके न पतेद्यथा ॥ 105 ॥ इति तस्याः स्वनमध्ये नरकावासदारुणान् । छेदनेदादिदुःखार्त्तारटन्नार किका कुलान् ॥ 110 ॥ पातकेनेव संरुयानन्धकारापदेशतः । दुर्दर्शान्दर्शयामास नरकान्स सुरो ऽखिलान् ॥ 111 ॥ युग्मं ॥ वर्तिकेव श्येनमुक्ता मृगीव दवनिर्गता । सतीव परपुरुषकरस्पर्शपलायिता ॥ 112 ॥ सुसाध्वीवायाततपोती चार विधुरीकृता । सा दृष्टनरका जीत्या प्रबुद्धापि ह्यकम्पत ॥ 113 ॥ युग्मं ॥ बिन्ती सा तु नरकं गतेव नरकेक्षणात् । श्रखिलं कथयामास तं स्वमं पत्युरग्रतः ॥ 114 ॥ क्षेमेनुः पुष्पचूलायाः पुष्पचूसनृपो ऽपि हि । निपुणं कारयामास शान्तिकं शान्तिकोविदैः ॥ 115 ॥ स तु पुष्पवती जीवदेवस्ततिकाम्यया । तादृशानेव नरकान्रात्रौ रात्रावदर्शयत् ॥ 116 ॥ पानः सर्वानाजुहाव महीपतिः । परिपप्रल च ब्रूध्वं कीदृशा नरका इति ॥ 117 ॥ गर्भवास गुप्तवास दारिद्र्यं परतन्त्रता । एते हि नरकाः साक्षादित्याख्यंस्ते ऽल्पमेधसः ॥ 118 ॥ सा दुर्गन्धमाघ्राय कुर्वती मुखमोटनम् । निजस्वप्नविसंवादिवचनांस्तान्व्यसर्जयत् ॥ 115 ॥ चाय चान्निकापुत्रं राजापृष्ठत्तदेव हि । नरकान्स तथैवाख्यद्दृष्टाः स्वमे यथा तथा ॥ 120 ॥ रायप्युवाच जगवन्किं नवनिरपीदृशः । मयेव वीक्षितः स्वप्नों वित्थेत्थं कथमन्यथा ॥ 121 ॥ सूरिः प्रोवाच हे न विनापि स्वप्नदर्शनम् । संसारे नास्ति तद्यद्धि न ज्ञायेत जिनागमात् ॥ 122 ॥ 1 Jain Educationtional For Personal and Private Use Only sargaH // 61 // Page #123 -------------------------------------------------------------------------- ________________ Jain Educational पुष्पाप जगवन्केन कर्मणा । ईदृशान्नरकान्घोरानामुवन्ति शरीरिणः ॥ 123 ॥ ख्याति स्मान्निकापुत्रो महारम्भपरिग्रहैः । गुरुप्रत्यनीकतया पञ्चेन्द्रियवधादपि ॥ 124 ॥ पिशिताहारतश्चापि पापं कृत्वा शरीरिणः । गछन्ति नरकेष्वेषु दुःखान्यनुभवन्ति च ॥ 125 ॥ ततश्च जननी जीवदेवस्तस्यास्तदादि तु । स्वप्ने नरकवत्स्वर्गान्प्राज्य सौख्यानदर्शयत् ॥ 126 ॥ प्रबुद्धा कथयामास सा पत्ये स्वर्गदर्शनम् । सो ऽथ पापरिमनो ऽपृष्ठद् ब्रूय किं स्वर्गलक्षणम् ॥ 127 ॥ दः प्रोचिरे स्वर्गस्वरूपं प्रियसङ्गमः । श्रन्ये त्वादुः स्म स स्वर्गे यद्यद्धि सुखकारणम् ॥ 128 ॥ एवं स्वर्गस्वरूपं च तदुक्तं पुष्पचूलिका । नामन्यत स्वमदृष्टस्वः स्वरूपा हि सानवत् ॥ 125 ॥ पृष्टोऽनिकानुः स्थितिमाख्य दिवौकसाम् । मनश्चिन्तितकार्याणि सिद्धान्येव जवन्ति च ॥ 130 ॥ सकल्पवृक्षाश्चारामा वापयः स्वर्णपङ्कजाः । देव्यश्चित्तानुवर्तिन्यो रूपवत्यः कलाविदः ॥ 131 ॥ यथादिष्ट विधातार स्त्रिदशाश्चाजियोगिकाः । इआया दिव्यसङ्गीतनाटकानियोत्सवाः ॥ 132 ॥ शाश्वतेषु विमानेषु रम्यरत्नगृहाणि च । सर्वशक्तितो नित्यं परिवारे च नाकिनः ॥ 133 ॥ ॥ चतुर्भिः कखापकं ॥ श्रनुत्तर विमानं यद्ययन्तरपुरावधि । सुखं किमपि देवानां तत्कियत्कथ्यते गिरा ॥ 134 ॥ तच्छ्रुत्वा पुष्पचूलोचे यूयं वित्थ यदीदृशम् । स्वर्गा युष्माभिरपि किं स्वमे ददृशिरे ऽखिलाः ॥ 135 ॥ मुनिर्जगाद कल्याणि जिनागमसुधापिबाः । स्वःसुखानि वयं विद्मो विद्मो ज्ञेयान्तराण्यपि ॥ 136 ॥ प्रमाणं वचनं जैनमिति निश्चित्य राहयथ । कृषिं पद्मन जगवन्स्वर्गाप्तिः केन कर्मणा ॥ 137 ॥ For Personal and Private Use Only ainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ SaSThaH // 62 // Jain Educationa emanal sUrace rhati deve gurau साधौ च निश्चयः । यस्य संसारिणस्तस्य स्वर्गाप्तिर्न दवीयसी ॥ 138 ॥ पुनश्चारित्रधर्मे च मुनिना कथिते सति । सा राज्ञी लघुकर्मत्वान्नवोधिग्मैवमन्यधात् ॥ 139 ॥ भगवन्पतिमापृष्ठच पादमूले तवैव हि । उपादास्ये परिव्रज्यां मानुष्यकतरोः फलम् ॥ 140 ॥ इत्युक्त्वा तमृषिं नत्वा पुष्पचूला विसृज्य च । आपछे महीनाथं महीनाथो ऽप्यदो ऽवदत् ॥ 141 ॥ तदा त्वामनुमन्ये ऽहं व्रतार्थं वरवर्णिनि । ममैवौकसि चेद्रिदामादत्से व्रतिनी सती ॥ 142 ॥ तथेति प्रतिपेदाना दानं कल्पलतेव सा । श्रर्थिन्यो ददती राज्ञा कृतनिष्क्रमणोत्सवा ॥ 143 ॥ स्त्रीलामणितां प्राप्ता पुष्पचूला महाशया । श्रनिकापुत्रपादान्ते गत्वा दीक्षामुपाददे ॥ 144 ॥ युग्मं ॥ देशाध्वपथिकसा शिक्षामाददे ऽखिलाम् । सामाचारीप्रधानं हि तपः शुद्धात्मनामपि ॥ 145 ॥ ज्ञात्वा जविष्यद्दुर्भिक्षम निकासूनुनान्यदा । गठो देशान्तरे प्रैषि स देशो यत्र जीव्यते ॥ 146 ॥ दादशाब्दकमशिवं जावीति श्रुतसम्पदा । ज्ञात्वा गुरूपदेशाच्च गष्ठो ऽगन्नुदयान्यतः ॥ 147 ॥ जङ्घा बलपरिक्षी पास्तत्रैवास्थस्तु सूरयः । विनापि हि परीवारमूरीकृतपरीषहाः ॥ 148 ॥ 'श्रानीयान्तःपुरानक्तपानादि प्रतिवासरम् । गुरवे पुष्पचूलादात्पित्रे पुत्रीव जक्तिजाक् ॥ 149 ॥ अनन्यमनसस्तस्यागुरूणां पर्युपासनात् । जावयन्त्याश्च संसारासारतामेव सर्वदा ॥ 150 ॥ अन्येद्युः पुष्पचूलाया अपूर्वकरणक्रमात् । केवलज्ञानमुत्पेदे निदानं मुक्तिसम्पदः ॥ 151 ॥ युग्मं ॥ पुष्पचूला तु सञ्जात केवलापि विशेषतः । वैयावृत्यं गुरोश्चक्रे प्रोतो ह्यर्थो ऽयमागमे ॥ 152 ॥ पुरा प्रयुञ्जानः कृत्यं यो यस्य तस्य सः । केवल्यपि च कुर्वीत स यावद्वेत्ति तं na hi ॥ 153 ॥ For Personal and Private Use Only सर्गः ॥ 62 ॥ Page #125 -------------------------------------------------------------------------- ________________ पुष्पचूला तु विज्ञाय केवलज्ञानसम्पदा । सर्व सम्पादयाञ्चके सूरियद्यदचिन्तयत् ॥ 15 ॥ सूरिः पप्रच्च तां साध्वीं वत्से वेत्सि कथं ननु । ममानिप्रायमेवं यत्सम्पादयसि चिन्तितम् ॥ 155 ॥ उवाचं पुष्पचूलागि प्रकृतिं वेमि वः खलु । यो यस्य नित्यमासन्नः प्रकृतिको हितस्य सः ॥ 156 ॥ सार्यिका पिण्डमानिन्ये ऽन्यदा वर्षेति वारिदे । सूरिरूचे श्रुतझासि वृष्टयां किमिदमर्हति ॥ 157 ॥ साब्रवीद्यत्र मार्गे ऽभूदपूकायो चित्त एव हि । तेनैवायासिषमहं प्रायश्चित्तागमोऽत्र न ॥ 15 ॥ श्रचित्तापकायमध्वानं कथं वेत्सीति सूरिन्ना। उदिते पुष्पचूलाख्यफुत्पन्नं मे ऽस्ति केवलम् ॥ 15e॥ मिथ्या मे सुकृतं केवख्याशातित इति ब्रुवन् । इत्यचिन्तयदाचार्यः सेत्स्यामि किमहं न वा ॥ 16 ॥ केवट्यूचे मा कृषीदमधृतिं मुनिपुङ्गवाः । गङ्गामुत्तरतां वो ऽपि नविष्यत्येव केवलम् ॥ 161 ॥ ततो गङ्गामुत्तरीतुं लोकेन सह सूर्य्ः। तदैवारुरुहुर्नावं को हि स्वार्थमुपेक्षते ॥ 16 ॥ निषसाद स आचार्यो यत्र यत्रापि नौतटे । तत्र तत्र तटे सद्यः सा नौर्महु~ प्रचक्रमे ॥ 163 ॥ नौमध्यदेशासीने च तस्मिन्नाचार्यपुङ्गवे । समन्तान्मङ्घमारेने सा नौरय श्वाम्नसि ॥ 16 ॥ ततो नौस्थितलोकेन सूरिः सोऽपि वारिणि । शूले न्यधात्प्रवचनप्रत्यनीकामरी च तम् ॥ 165 ॥ शूलपोतो ऽपि गङ्गान्तः सूरिरेवमचिन्तयत् । अहो वपुर्ममानेकप्राण्युपजवकारणम् ॥ 166 ॥ श्रपूकायादिदयासारं स सूरिनोवयन्नृशम् । पकश्रेणिमारूढो ऽन्त्कृत्केव्द्द्य्जाय्त्॥167॥ तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप स्ः। निर्वाणमहिमानं च तस्यासन्नाः सुरा व्य्धुः॥16॥ 1 अयो लोहः Jain Educationa International For Personal and Prwate Use Only H a inelibrary org Page #126 -------------------------------------------------------------------------- ________________ पष्टः ॥ 63 ॥ निर्वाणमहिमा तत्र देवैर्निर्मित इत्यनूत् । प्रयाग इति तत्तीर्थ प्रथितं त्रिजगत्यपि ॥ 16e । करोटिरनिकासूनोर्यादोन्निर्मकरादिनिःत्रोव्यमाना नदीतीरमानीयत जलोमितिः ॥ 17 ॥ इतस्ततो लुलन्ती च शुक्तिकेव नदीतटे । प्रदेशे गुप्तविषमे तस्थौ कापि विलग्य सा ॥ 171 ॥ करोटिकपरस्यान्तस्तस्यान्यस्मिंश्च वासरे । न्यपतत्पाटलाबीजं दैवयोगेन केनचित् ॥ 17 ॥ करोटिकर्परं निन्दस्तदीयादक्षिणानो उजतः पाटलितरुर्विशाखो ऽयमभूत्क्रमात् ॥ 13 ॥ पाटलादुः पवित्रो ऽयं महामुनिकरोटिनः । एकावतारोऽस्य मूखजीवश्चेति vishesstH॥ 174 / / तदत्र पाटलितरोः प्रनावमवखम्ब्य च । दृष्ट्रा चापनिमित्तं च नगरं सन्निवेश्यताम् ॥ 175 ॥ एको नैमित्तिकश्चोचे सर्वनैमित्तिकाज्ञया । दातव्यमाशिवाशब्दं सूत्रं पुरनिवेशने ॥ 176 ॥ प्रमाणं यूयमित्युक्त्वा तानिमित्तविदो नृपः । अधिनगरनिवेशं सूत्रपातार्थमादिशत् ॥ 17 ॥ पाटलीं पूर्वतः कृत्वा पश्चिमां तत उत्तराम् । ततोऽपि च पुनः पूर्वी ततश्चापि हि दक्षिणाम् ॥ 17 ॥ ॥s शिवाशब्दावधिं गत्वा ते ऽथ सूत्रमपातयन् । चतुरस्रः सन्निवेशः पुरस्यैवमजूत्तदा ॥ 17e॥ युग्मं ॥ तत्राङ्किते जूप्रदेशे नृपः पुरमकारयत् । तदत्पाटलीनाना पाटलीपुत्रनामकम् ॥ 10 ॥ पुरस्य तस्य मध्ये तु जिनायतनमुत्तमम् । नृपतिः कारयामास शाश्वतायतनोपमम् ॥ 11 ॥ षिल् ॥ 63 ॥ गजाश्वशालाबहुलं नृपप्रासादसुन्दरम् । विशालशाखमुद्दामगोपुरं सौधबन्धुरम् ॥ 15 ॥ पण्यशाखासत्रशालापौषधागारजूषितम् । जुजा तदखश्चके शुने ऽइन्युत्सवपूर्वकम् ॥ 103 ॥ yugmN|| 1 cibukasya Jain Educationa l For Personal and Prwate Use Only onlinelibrary.org Page #127 -------------------------------------------------------------------------- ________________ राजा तत्राकरोषाज्यमुदाय्युदयनाक् श्रिया । स्वं विक्रममिवाखएमं तन्वानो धर्ममार्हतम् ॥ 10 ॥ अर्हन्देवो गुरुः साधुर्धर्मश्चाईत इत्यनूत् । देवतत्त्वं गुरुतत्त्वं धर्मतत्त्वं च तद्धृदि ॥ 15 ॥ चतुष्पा चतुर्थादितपसा स्वं विशोधयन् । पौषधं पौषधागारे स जग्राह महामनाः ॥ 16 ॥ स धर्माबाधया क्षात्रमपि तेजः प्रजावयन् । श्रात्मनः सेवकांश्चके तुर्योपायेन भूपतीन् ॥ 17 ॥ राजानो ऽत्यन्तमाक्रान्तास्ते तु सर्वे ऽप्यचिन्तयन् । यावजीवत्युदाय्येष तावाज्यसुखं न न्ः॥17॥ इतश्च राज्ञ एकस्यागसि कस्मिंश्चिदागते । श्राद्यदायिना राज्यं प्राज्यविक्रमवज्रिणा ॥ 10 ॥ श्राचिन्नराज्यो राजा स नश्यन्नेव व्यपद्यत । तत्सूनुरेकस्तु परित्रमन्नुनायिनी ययौ ॥ 10 ॥ राज्यज्रष्टकुमारस्तु सो ऽवन्तीशमसेवत । अनूदसहनो नित्यमवन्तीशो ऽप्युदायिन्ः॥ 11 ॥ स सेवको राजपुत्रस्तं राजानं व्यजिज्ञपत् । उदायिनमहं देव साधयामि त्वदाझया ॥ 15 ॥ त्वया तु मे दितीयेन नाव्यमव्यभिचारिणा । कोहि प्राणांस्तृणीकृत्य साहसं कुरुते मुधा ॥ 13 ॥ तथेति प्रतिपेदाने ऽवन्तिनाथे स राज्स्ः। जगाम पाटलीपुत्रं सेवको ऽनूदायिनः ॥1ec ॥ उदायिनृपतेर्नित्यं विषमालोकयन्नपि । व्यन्तरो मान्त्रिकस्येव उरात्मा नाससाद स्ः॥ 15 ॥ उदायिनस्तु परमाईतस्यौकसि सर्वदा । अस्खलजमनाजैनमुनीनेव ददर्श स्ः॥16॥ उदायिनो राजकुखे प्रवेशार्थी ततश्च स्ः। उपाददे परिव्रज्यां सूरेरेकस्य सन्निधौ ॥ 17 ॥ माययाप्यनतीचारं स व्रतं पाखयन्मुनीन् । तथा ह्याराधयत्ते हि यथा तन्मयतां य्युः॥17॥ म्नप्रधानं श्रामण्यं न तस्यादि केनचित् । सुप्रयुक्तस्य दम्नस्य ब्रह्माप्यन्तं na glti॥1ee॥ Jain Educationala For Personal and Private Use Only Page #128 -------------------------------------------------------------------------- ________________ paThaH // 64 // Jain Educationa International उदायीत्वाददे ऽष्टम्यां चतुर्दश्यां च पौषधम् । श्रवात्सुः सूरयो धर्मकथार्थं च तदन्तिके ॥ 200 ॥ यदा पौषधदिने विकाले ते तु सूरयः । प्रति राजकुलं चेलुर्मायावी यैः स दीक्षितः ॥ 201 ॥ गृह्यतामुपकरणं यामो राजकुले वयम् । जोः कुलकेत्य निदधुः ससंरम्नं च सूरयः ॥ 202 ॥ स एव मायाश्रमणः कुर्वाणो जक्तिनाटितम् । उपादायोपकरणान्यग्रे ऽभूहख लिप्सयां ॥ 203 ॥ चिरसङ्गोपितां कङ्कमयी मादाय कर्त्रिकाम् । प्रन्नां धारयामास स जिघांसुरुदायिनम् ॥ 204 ॥ चिरप्रत्रजितस्यास्य शमः परिणतो जवेत् । इति तेनैव सहितः सूरी राजकुलं ययौ ॥ 205 ॥ धर्ममाख्याय सुषुपुः सूरयः पार्थिवो ऽपि हि । स्वाध्याय खिन्नः सुष्वाप प्रतिलिख्य महीतलम् ॥ 106 ॥ डुरात्मा जाग्रदेवास्थात्स मायाश्रमणः पुनः । निद्रापि नैति जीतेव रौषध्यानवतां नृणाम् ॥ 207 ॥ स मायाश्रमणो राज्ञः सुप्तस्य गलकन्दले । तां कत्रिकां लोहमयीं यमजिह्वोपमां न्यधात् ॥ 208 ॥ कण्ठो राज्ञस्तयाकर्ति कदलीकाएक कोमलः । निर्ययौ च ततो रक्तं घटकण्ठादिवोदकम् ॥ 207 ॥ काय चिन्तामिषेणाथ स पापिष्ठस्तदैव हि । निर्जगाम यतिरिति यामिकैरप्यजस्पितः ॥ 110 ॥ राज्ञस्तेनासृजा सिक्ताः प्रबुद्धाः सूरयो ऽपि हि । मूर्धानं ददृशुः कृत्तं निर्नालकमलोपमम् ॥ 111 ॥ सूरिस्तं व्रतिनं तत्रापश्यन्निदमचिन्तयत् । नूनं तस्यैव कर्मैतद्द्व्रतिनो यो न दृश्यते ॥ 212 ॥ किमकृत्यमकार्षी रे धर्माधारो महीपतिः । यद्व्यनाश्यथ मालिन्यं कृतं प्रवचनस्य च ॥ 113 ॥ मदीक्षितो पुष्टोऽत्रानीतश्च सहात्मना । तन्मत्कृतं प्रवचनमालिन्यमिदमागतम् ॥ 214 ॥ तदहं दर्शनम्लानिं रक्षाम्यात्मव्ययादहम् । राजा गुरुश्च केनापि हतावित्यस्तु खोकगीः ॥ 115 ॥ For Personal and Private Use Only सर्गः ॥ 64 ॥ Page #129 -------------------------------------------------------------------------- ________________ ततश्च जवचरमप्रत्याख्यानं विधाय सः । तां कङ्ककत्रिकां कण्ठे दत्वा सूरिर्व्यपद्यत ॥ 216 ॥ प्रातरन्तः पुरशय्यापालिकास्तत्र चागताः । पूञ्चक्रुर्व श्राम्नत्यो निरीक्ष्य तदमङ्गलम् ॥ 217 ॥ तत्कालं मिलितो राजखोकः सर्वो ऽप्यचिन्तयत् । राजा गुरुश्च निहतौ क्षुल्लकेन न संशयः ॥ 118 ॥ हन्तान्यो यदि तत्क्षुलः प्रथमं व्याहरेत्खलु । स महासाहसं कृत्वात एवागाददर्शनम् ॥ 21 ॥ वैरी वा वैरिपुत्रो वा वैरिणा प्रहितो ऽथवा । को ऽपि मायावती जूय विश्वस्तमवधी नृपम् ॥ 220 ॥ राज्ञश्च पितृवत्सूरिः सूरे राजापि पुत्रवत् । नूनं स सूरिणा धर्तु निषेद्धुं वा प्रचक्रमे ॥ 221 ॥ तपः क्षामतनुः सूरिरपि तेन दुरात्मना । तथा कुर्वन्नुव्यपाति न्यपाति च नरेन्द्रवत् ॥ 222 ॥ युग्मं ॥ विनयना सूरिरपि तेन ह्यवश्चि सः । ततस्तस्मै ददौ दीक्षां धूर्तैः को न हि वश्यते ॥ 223 ॥ नष्टं निशायां तं प्रातः प्रापुर्नृपजटा न हि । क्रमेणापि हि यस्त्यतस्त्यक्तः क्रमशतेन सः ॥ 224 ॥ ततः शरीरसंस्कारं राज्ञः सूरेश्व चक्रिरे । प्रधानपुरुषास्तारं विखपन्त उदश्रवः ॥ 225 ॥ उदायमारकः पापः सो ऽगाखायिनीं पुरीम् । श्राख्यञ्चोक यिनी नर्तुर्यमोदायिवधः कृतः ॥ 226 ॥ वीशो वदत्पाप यः कालेनेयतापि हि । परिव्रज्यां गृहीत्वापि स्थित्वापि मुनिसन्निधौ ॥ 227 ॥ अहर्निशं च धर्मोपदेशाञ्छ्रुत्वापि दुष्टधीः । श्रकार्षीरी दृशं कर्म स त्वं मे स्याः कथं हितः ॥ 228 ॥ युग्मं ॥ अष्टव्यमुखोऽसि त्वं पापापसर सत्वरम् । इति निर्भर्त्स्य तं राजा नगरान्निरवासयत् ॥ 127 ॥ तत्प्रनृत्येव मेदिन्यामजव्यानां शिरोमणिः । श्रभिधानेन स ख्यात उदायिनृपमारकः ॥ 230 ॥ इतश्च तत्रैव पुरे दिवाकीर्तेरनृत्सुतः । एकस्य गणिकाकुक्षिजन्मा नन्दो ऽनिधानतः ॥ 131 ॥ Jain Education Memational For Personal and Private Use Only Page #130 -------------------------------------------------------------------------- ________________ SaSThaH // 65 // Jain Educationa International नापितकुमारस्तु प्रजातसमये तदा । स्वैरन्त्रैः पाटलीपुत्रं ददर्श परिवेष्टितम् ॥ 232 ॥ उपाध्यायाय तं स्वप्नं नन्द श्रख्यत्प्रबोधनाक् । उपाध्यायो ऽपि तद्वेदी तं च निन्ये स्ववेश्मनि ॥ 233 ॥ स प्रीतिजागतच नन्दमानरणादिभिः । निजां दुहितरं तेन परिणाययति स्म च ॥ 234 ॥ नवं जामातरं नन्दं याप्ययाने ऽधिरोप्य तम् । पुरे परिभ्रमयितुमुपाध्यायः प्रचक्रमे ॥ 235 ॥ उदाग्यपुत्रगोत्री हि परलोकमगादिति । तत्रान्तरे पञ्च दिव्यान्यभिषिक्तानि मन्त्रिभिः ॥ 236 ॥ पट्टहस्ती प्रधानाश्वतं कुम्नो ऽथ चामरौ । पश्चाप्यमूनि दिव्यानि प्रेमू राजकुले ऽखिले ॥ 237 ॥ ततश्च तानि दिव्यानि बही राजकुलाद्ययुः । स नन्दो याप्ययानस्थो नवोढो ददृशे च तैः ॥ 238 ॥ पट्टहस्ती शारदाब्दशब्दसोदरगर्जितः । सद्यो नन्दं पूर्णकुम्भेनाच्य षिश्चत्तमुत्करः ॥ 237 ॥ तमुत्पाव्य निजस्कन्धे सिन्धुरः सो ऽध्यरोपयत् । हयो ऽदेषत हर्षाच्च प्रस्तुवन्निव मङ्गलम् ॥ 240 ॥ व्याकासी दातपत्रं च पुष्करीकमिवोर्षसि । स्फायमानौ चातुवतां नृत्यन्ताविव चामरौ ॥ 141 ॥ ततः प्रधानपुरुषैः पौरैर्जनपदेन च । चक्रे नन्दस्य सानन्दमनिषेकमहोत्सवः ॥ 242 ॥ अनन्तरं वर्धमानस्वामि निर्वाणवासरात् । गतायां षष्टिवत्सर्यामेष नन्दो ऽजवन्नृपः ॥ 243 ॥ ततश्च केचित्सामन्ता मदेनान्धम्नविष्णुवः । नन्दस्य न नतिं चक्रुरसौ नापितसूरिति ॥ 244 ॥ नन्दोऽपि तेषां सद्भावपरीक्षार्थमलक्ष्यधीः । श्रास्थान्या निर्ययौ द्वारि शालाया इव वारणः ॥ 245 ॥ माता धात्री बालनृघा यात्येव शिशुना सह । नन्देन तु समं को ऽपि नागात्तस्थुस्तथैव ते ॥ 246 ॥ 1 प्रातः For Personal and Private Use Only सर्गः ॥ 65 ॥ Page #131 -------------------------------------------------------------------------- ________________ थागत्य पुनरास्थान्यां सिंहासने निषद्य च । नन्दो जगाद स्वारक्षानिहन्यन्ताममी इति ॥ 24 ॥ शारदा अपि ते चकु प्रेक्षणं चक्रिरे मिथः । स्मितं च नाटयामासुजूतात्तप्रेणादिव ॥ 24 ॥ बारक्षानपि विज्ञाय नन्दस्तत्सामायिकान् । जाग्ददर्श सदोघारपाःस्थौ खेप्यमयावपि ॥धे॥ नन्दपुण्याकृष्टदेव्या तौ कयाचिदधिष्ठितौ । प्रतीहारौ खेप्यमयावाकृष्टासी द्धाव्तुः॥20॥ ते विनीताःसामन्तास्तान्यां के ऽपि निज्ञिरे|के ऽप्यनाश्यन्त नन्दो ऽजूदखएडाइस्ततः परम् ॥ 21 ॥ नन्दो राजा राजमानो महर्या नूसुत्रामा सूत्रिताको बभूव । प्रायः पुण्यं विक्रमश्च प्रमाणं क्लीबं जन्म श्लाघनीयेऽपि वंशे ॥ 25 ॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये यशोज देवीजावन बाहुशिष्यचतुष्टयवृत्तान्तयन्निकापुत्रकथापाटलीपुत्रप्रवेशौदायिमारककथानन्दराज्यलाजकीर्त ___ नोनाम पष्ठः srgH॥ 1 saMbaMdhinaH lain Education Intematon For Personal and Private Use Only Page #132 -------------------------------------------------------------------------- ________________ सप्तमः ॥ 66 ॥ सप्तमः सर्गः इतश्च तत्रैव पुरे सनथे नन्दभूभुजा । ब्राह्मणः कपिलो नामाध्युवासैको बहिर्मुवि ॥ 1 ॥ एकदा तगृहोद्देशे परिवारसमन्वितः । श्राचार्यः कश्चिदप्यागात्संसारकरिकेशरी ॥ 2 ॥ तदा खिसनः कान्तिखेदादिव दिवाकरः । जगाम पश्चिमाम्नोधिलहरी जलह स्तिताम् ॥ 3 ॥ प्रत्यग्रदाडिमी पुष्पवर्णवैजवहारिभिः । पश्चिमालदि सन्ध्याः कौसुम्नांशुकनागिव ॥ 4 ॥ गृहादीपमाला निर्मासुराजिः पदे पदे । व्योन्नः स्पर्धानुबन्धेन सनक्षत्रेव भूरभूत् ॥ 5 ॥ श्रालोकजनकं विष्वक्खगाः कोलाहलछलात् । उदयसे क्व नु यो ऽपीत्यर्यमाणमिवोचिरे ॥ 6 ॥ मन्ये ऽस्तं गतार्केण वह्नौ न्यासीकृता रुचः । तस्मिन्काले कथमभूदन्यथा सो ऽतिजासुरः ॥ 7 ॥ नीरन्ध्रेणान्धकारेषाञ्जनसब्रह्मचारिणा । तदानोदसीरेन्द्रं पाताल विवरोपमम् ॥ 8 ॥ नगरे जो रात्रौ प्रवेश इति सूरयः । स्वैः पादैः पुपुवुस्तस्य ब्राह्मणस्य गृहाङ्गणम् ॥ ए ॥ ब्राह्मणं तमनुज्ञाप्याचार्यास्ते तां विजावरीम् । तदग्निहोत्रशालायामवात्सुर्विश्ववत्सलाः ॥ 10 ॥ जानन्ति किञ्चिदप्येते न वेति प्रत्यनीकधीः । जगामाचार्यवर्यस्य समीपे कपिलो निशि ॥ 11 ॥ हृदयान्तःसमुल्लासिश्रुतान्धिलहरी निजैः । वचोभिर्विदधे सूरिस्तस्याग्रे धर्मदेशनाम् ॥ 12 ॥ तस्यामेव हि तामस्यां धर्मदेशनया तथा । श्रावकः कपिलो जज्ञे ऽथाचार्या ययुरन्यतः ॥ 13 ॥ अन्यदा केचिदाचार्याः प्रावृट्टाले तदोकसि । तस्थुस्तेनाईती जूतेनानुज्ञाता द्विजन्मना ॥ 14 ॥ 1 सहिते 2 आकाशं 1 Jain Educationa International For Personal and Private Use Only // 66 // Page #133 -------------------------------------------------------------------------- ________________ अन्येयुः सूनुरुत्पेदे कपिलस्य दिजन्मनः । स पुनर्जातमात्रोऽपि रेवंतीनिरगृह्यत ॥ 15 ॥ मुनिभिः कटपमानानां जाजनानामधश्च स्ः। बालो चिजन्मना तेन दः श्रधानशालिना ॥ 16 ॥ तेषां महाप्रजावानामृषीणां पात्रवारिणा । अनिषिक्तं शिशु क्रूरव्यन्तों मुमुचुर्दुतम् ॥ 17 ॥ मुनिजाजनकटपाम्नोनिषिक्तस्यारुजः shishoH। चक्रे कटपक इत्याख्यां कपिलः श्रावकस्तदा ॥ 10 ॥ तदादि व्यन्तरीदोषस्तगृहे न कदाप्यनूत् । ततश्च पुत्रसन्तानसमृधः कपिलो ऽनवत् ॥ 15 ॥ कहपकः क्रमयोगेन विपन्नपितृकः पुरे। समस्त विद्यास्थान एको ऽनूत्कीर्तिजाजनम् ॥ 20 ॥ सगर्नश्रावकत्वेन सदा स्न्तोस्स्धार्क्ः|n परिग्रहलूयस्त्वमनोरथमपि व्यधात् ॥ 1 ॥ कुलीना अपि लावण्यवती रूपवतीरपि । दीयमाना अपि प्रार्थ्य नोपयेमे स क्न्य्काः॥22॥ पुरे परिज्रमन्नित्यं कटपको बटुनिर्वृतः । पौराणां पूजनीयो ऽविघान्सर्वत्र पूज्यते ॥ 23 ॥ श्तश्च कापिलेस्तस्य गमनागमनाध्वनि । पर्यवात्सीविजन्मैकस्तस्य चैकानवत् सुता ॥ 2 ॥ तामत्यन्तं रूपवतीमप्युपायंस्त को ऽपि न । जलोदरेण तस्या हि रूपलक्ष्मीरदूष्यत ॥ 25 ॥ पयोनृतदृतिप्रायं तस्यास्तुन्दमजायत । कन्यापि साजूजुर्वीवादमा चक्रमणे ऽपि हि ॥ 26 ॥ सा कन्यकापि वढीव समये पुष्पवत्यजूत् । विषमा तत्तु तन्माता कथयामास त्त्पितुः॥27॥ ब्राह्मणो ब्राह्मणीमूचे प्रिये दोषो ऽय्माव्योः। नोघाहितेयं यत्कन्या कन्याप्येषा ह्यजूदवीः ॥ 27 ॥ अस्याः पत्युरनूतत्वात्पुष्पे मोघत्वमागते । उपस्थितं भ्रूणहत्यापापं त्दिद्माव्योः॥she॥ 1 व्यन्तरीभिः 2 ऋतुमती 3 Artave Jain Education For Personal and Private Use Only Page #134 -------------------------------------------------------------------------- ________________ सप्तमः ॥ 6 ॥ किं कुर्मः कोऽपि वृणुते न जलोदरिणीमिमाम् । तघाबले पतिताय देया कस्मैचिदप्यसौ ॥ 30 ॥ वाकडखेनापि न ग्राह्यः कोऽपि ना कटपकं विना। सत्यसन्धः स एवैकस्तदर्थ प्रयतामहे ॥ 31 ॥ तेनापि कूपिकाखानि स्वगृहाग्रे चिजन्मना । कटपकागमवेलायां सा कन्याक्षेपि तत्र च ॥ 3 ॥ श्रायान्तं कल्पकं दृष्ट्वा पूञ्चकार च स विज्ः। य आकर्षति मे पुत्रीं तस्मायेव ददाम्यहम् ॥ 33 ॥ कल्पको ऽपि हि तत्कालं दयोलिखितमानसः । तामाचकर्षाश्रुत्वैव वाचं तत्पितुरुत्तराम् ॥ 34 ॥ तत्पितोवाच मत्कन्यामिमामुघह कटपक । कूपिकाकर्षकायोच्चैर्मयैषा कटिपता ytH॥ 35 ॥ एतस्याः सम्प्रदानं च श्रुत्वा संसोढवानसि । श्रनिषिह्यनुमतमिति न्यायो ऽपि वर्तते ॥ 36 ॥ स्रष्टेव विद्यास्थानानां त्वमेव न्यायवित्तमः । सत्यसन्धो ऽसि त्रातस्त्वं तत्कुरुष्व यदर्हति ॥ 37 ॥ खितो बुधिशक्त्याहं किं करोमीति कल्पकः । नितम्बिनीनिरीहो ऽपि तामुघोढुममन्यत ॥ 3 ॥ कलाकलापजलधिकुम्नजन्माथ kttpkH। श्रायुर्वेदोदितोषध्योझोघीकृत्योवाह ताम् ॥3e॥ कहपक परिमतं बुधिमन्तं श्रुत्वाथ नन्दराट् । प्राय प्रार्थयाश्चके ममामात्यत्वमाश्रय ॥ 4 ॥ जजहप कल्पको राजन्मासाहादनमात्रकम् । विहाय नान्यमधिकं वाञ्छाम्यपि परिग्रहम् ॥ 41 ॥ धार्मिकाणां ससूकानां न हि निर्वैति क्वचित् । राजन्नमात्यव्यापारः पर्याप्तं तदनेन मे ॥ 4 ॥ इत्युक्त्वा राज्ञ श्राज्ञां तामवज्ञायैव kttpkH। जगाम चक्रे च नृपस्तविघान्वेषणोद्यमम् ॥ 43 ॥ न नन्दः प्राप तबिध नित्यमन्वेषयन्नपि । महात्मनां निरीहाणां तद्धि प्रायेण पुर्खजम् ॥ 4 ॥ 1 सत्यप्रतिज्ञः 2 नीरोगीकृत्य 3 सदयानां Jain Educationa international For Personal and Private Use Only Page #135 -------------------------------------------------------------------------- ________________ श्रन्यदा कल्पकगृहकाररथ्यानिवासिनम् । राजा रजकमात्मीयं पप्रछाइय धीनिधिः॥45॥ ब्राह्मणः कल्पको नाम यस्तव प्रातिवेश्मिकः । वसनानि तदीयानि त्वं दाखयसि किं न वा ॥ 46 ॥ शाखयामीति रजकेनोक्ते प्रोवाच तं नृपः । तदानीं तानि वस्त्राणि धर्तव्यान्यर्पय स्म मा ॥ 4 ॥ प्रमाणमादेश इति विज्ञप्य रजको ययौ । इतश्च समयः कौमुद्युत्सवस्य समाययौ ॥ 40 ॥ कहपकं च गृहिण्यूचे वस्त्ररत्नान्यमूनि मे । राजनिऐंजकेनाद्य निर्णजय मनोरम ॥ e॥ यथातिशयचोदाणि सहायान्यंशुकान्यहम् । धूपयित्वा परिदधे कौमुदीपर्ववासरे ॥ 50 ॥ कहपको ऽचिन्तयश्चैवमासन्ने प्र्व्वास्रे। अन्यस्य नाटिलोजेन रजको राजवर्चसी ॥ 51 ॥ अर्पयेघरवस्त्राणि नार्पयिष्यति मे पुन्ः। ससंक्लेशं परिजवं तन्न क्रेष्ये स्वपाणिना ॥ 5 ॥ युग्म्। विवेकलोचनेनैवं प्रेक्ष्य प्रेक्षावतां व्र्ः। उपैदिष्ट वचः पल्याः स्त्रीमुखाः कृतिनो न हि ॥ 13 ॥ अत्याग्रहगृहीतस्तु तस्या वासांसि ख्प्क्ः। रजकस्यार्पयत्तस्य स्त्रीग्रहो बखवान्खलु ॥ 4 ॥ समागते पर्वदिने क्ल्प्क्स्योप्त्स्थुस्स्ः। वासांसि नार्पयत्तस्य रजको राजशासनात् ॥ 55 ॥ श्रद्य याहि प्रातरेहीत्येवं प्रातार्य्न्मुहुः। रजकः कल्पक राजनियोगादनयो हि स्ः॥56॥ प्रयोजनेन तेनैव कटपको रजकस्य तु । गृहे ययावुत्तमर्णस्याधमणे इवान्वहम् ॥ 7 ॥ एवं जग्मतुरन्दे के तस्य वस्त्राणि मार्ग्त्ः। जवेदनिजवायैव क्षमा ह्यत्यन्तदर्शिता ॥ 5 ॥ ततो वर्षे तृतीये तु प्रवृत्ते कटपको ऽवदत् । अरे सुन्दर चौरस्त्वं मघवास्यसि जीर्णवान् ॥ एए॥ 1 राजरजकेन 2 राजतेजस्वी - JainEducationaintemational For Personal and Private Use Only Page #136 -------------------------------------------------------------------------- ________________ सप्तमः ॥ 6 ॥ रजयित्वा स्वदसजा स्वानि वस्त्राण्यहं य्दि। न हि गृह्णामि तन्नास्मि कल्पको रजकाधम ॥ 6 ॥ कहपको रजकागारं निशायां गन्तुमन्यदा । एकाकी निर्ययौ विद्यासाधनायेव साहसी ॥ 61 ॥ ckikaanRguvetaalaadyshessmtpnndditH| गुप्तां स दधे क्षुरिकामन्तकस्येव देवताम् ॥ 6 ॥ फालोजत श्व दीपीकुत्तीविक्त्तान्न्ः। कटपको ऽनपकोपो ऽथ गत्वा रजकमन्यधात् ॥ 3 ॥ रे सेवक श्वाभ्यागां के वर्षे तव वेश्मनि । वस्त्राण्यर्पयसीदानीमथवा नेति कथ्यताम् ॥ 6 ॥ तं ब्रह्मराक्षसमिव कुधितं प्रेदय धाव्क्ः। दुनितो गृहिणीमूचे वासांस्यस्य समर्पय ॥ 65 ॥ रजक्यपि तथा चके व्यक्तीकृत्याथ kttpkH। प्राक् बुरी नर्तयामास लालमिव केस्री॥66॥ चटच्चटेति कुर्वाणं रजकस्याथ kttpkH। उदरं दीर्णवान्बुर्या कुशिकेनेव नूतलम् ॥ 67 ॥ असुजा निर्यता तुन्दान्निर्फरादिव वारिणा । वासांसि रञ्जयामास कटपकः stysnggrH॥6॥ थाक्रन्दन्ती रजक्यूचे निहंसि किमनागसम् । राजाज्ञयैष वस्त्राणि गृहे चिरमधारयत् ॥ 6 ॥ तदाकर्य तु सम्भ्रान्तः कल्पकः समकटपयत् । श्रहो राज्ञः प्रपञ्चो ऽयं यच्चो न कृतं मया ॥ 70 ॥ तदद्य रजकवधापराधान्न पूरुस्सैः। नीये न यावत्तावधि स्वयं यामि नृपान्तिकम् ॥ 1 ॥ कल्पकश्चिन्तयित्वैवमुपनन्दं स्वयं य्यौ। नन्दो ऽपि सद्यः सानन्दस्तं चक्रे गौरवास्पदम् ॥ ॥ साकाई कल्पक ज्ञात्वा नन्दो ऽपीद्दित्वित्त्म्ः। बनाषे नृशमन्यादत्स्वामात्यपदं मम ॥ 73 ॥ स्वापराधप्रतीकारं चिकीर्षरय क्ल्प्क्ः। प्रतिपेदे नृपवचः स सुधीर्यों हि काखविद् ॥ 4 ॥ नन्दो ऽपि कृतकृत्यं स्वं मन्यमानः प्रमोदनाकू । कटपकं वार्तयामास स्वमनोबहिणाम्बुदम् ॥ 5 ॥ ॥ 6 ॥ Jain Educationa International For Personal and Private Use Only Page #137 -------------------------------------------------------------------------- ________________ शल्यजूतान्हृदयस्य नन्दो ऽपि स्वार्थसंशयान् । कडपकं पृति स्मेष्टं विद्यागुरुमिवागतम् ॥ 76 ॥ नृपतिं प्रीणयामास कहपको ऽपि ह्यनस्पधीः । वाक्यैस्तत्कृतसन्देहबोष्टपेषणमुजरैः ॥ 7 ॥ अन्यायं रजकश्रेणी तदा पूत्कर्तुमागता । ददर्श कटपकं राज्ञा प्रदत्तगुरुगौरवम् ॥ 7 ॥ तथास्थं कहपकं दृष्ट्वा निवृत्य रजका य्युः। राजमान्यत्वमेवैकमनर्थस्य प्रतिक्रिया ॥ e॥ तदैवानेतनामात्यमपसार्य म्हीप्तिः। कल्पकायार्पयन्मुजाकरेण्वादि यथोचितम् ॥ 70 ॥ समुजवसनेशेज्य आसमुजमपि श्रियः । उपायहस्तैराकृष्य ततः सो ऽकृत नन्दसात् ॥ 1 ॥ नवे तस्मिन्महामात्ये श्रीवशीकारमान्त्रिके । श्रीरजून्नन्दराजस्य सिरोवारिवदक्ष्या ॥ 2 ॥ तस्य धीवारिणा सिक्को राज्ञो विक्र्म्पाद्प्ः। यशःप्रसून सुषुवे सुरलीकृतविष्टपम् ॥ 3 ॥ नन्दराजप्रतापाग्नेछिमुत्पादयन्पराम् । तस्य बुधिप्रपञ्चो ऽभूत्सचिवस्य म्हानिल्ः॥4॥ इतोऽपिच परिघ्रष्टः प्राग्मन्त्री कल्पकस्य स्ः। बलं गवेषयामास तटस्थोऽपि हिनूतवत् ॥ 5 ॥ स मुष्टः कटपकस्येष्टां चेटी वस्त्रादिनिजृशम् । श्रावर्जयितुमारेले तत्प्रवृत्तिबुनुत्सया ॥ 6 ॥ सापि लोजानिभूतात्मा प्रत्यहं कटपकौकसि । क्रियमाणं जटप्यमानं चाख्यत्प्राक्तनमन्त्रिणः ॥ 7 ॥ जूयांसस्तनुजन्मानो बनूवुः कल्पकस्य तु । प्रायण पुत्रवन्तो हि नवन्ति परमार्हताः ॥ 1 ॥ सारेले ऽन्यदैकस्य सूनोरुषाहमङ्गलम् । निमन्त्रयितुमैच्च तत्र सान्तःपुरं नृपम् ॥ ने॥ स राज्ञः स्वागतचिकीर्मुकुटबत्रचामरान् । प्रचक्रमे कारयितुमन्यच्चास्मै यदहति ॥ e॥ 1 पृथ्वीशेभ्यः 2 निर्झरजलवत् 3 बोद्धमिच्छया Jain Educational For Personal and Private Use Only Page #138 -------------------------------------------------------------------------- ________________ saptamaH // 60 // Jain Educational भ्रष्टामात्याय सा चेटी कथयामास तत्तथा । सन्धो ऽवसर इत्याशु सो ऽपि जूपं व्यजिज्ञपत् ॥ 1 ॥ साम्प्रतममात्यो ऽस्मि न मान्यो ऽस्मि तथापि हि। कुलीनो ऽस्म्यतिनको ऽस्मीत्याख्यामि स्वामिनो हितम् कल्पकेन यदारब्धं शृणु त्वत्प्रियमन्त्रिणा । बत्रादिराज्यालङ्कारान्कारयन्नस्ति सो ऽधुना ॥ 3 ॥ इयता कथितेनेशः स्वयं वेत्तु तदाशयम् । सिंक्थेनापि प्रोणपाकं जानन्ति हि मनीषिणः ॥ e4 ॥ ग्रासेन स्वामिदत्तेन वर्धितो ऽस्मीति वच्म्यदः । न पुनः पदसापल्यं मात्सर्य मम कल्पके ॥ एए ॥ कदाचिन्मत्सरेणाहमसत्यमपि हि ब्रुवे । सत्यं तत्तु चरैर्विद्धि नृपा हि चरचक्षुषः ॥ e6 ॥ प्रेषिताश्च चरा राज्ञा गत्वा कल्पकसद्मनि । दृष्ट्वा च तत्तदाख्यातमाख्यान्ति स्म महीभुजे ॥ 9 ॥ ततश्च सकुटुम्बो ऽपि कल्पको नन्दनूभुजा । सद्यो ऽन्धकूपकारायामक्षेप्याक्षेपपूर्वकम् ॥ e8 ॥ कपकाय सपुत्राय कोस्वौदनसेतिकाम् । पयःकरकमेकं च कूपके ऽक्षेपयन्नृपः ॥ एए ॥ अएरत् सेपं निरीक्ष्यानं कुटुम्बमिदमन्यधात् । सिक्थैर्हि संविजागो ऽस्य कवलानां तु का कथा 100 कवलैः शतसङ्खयैर्हि नवेडुदरपूरणम् । तत्सिक्थमात्राण्यश्नन्तः सर्वे यूयं मरिष्यथ ॥ 101 ॥ तस्माङ्कुङ्कां स एवैकः समस्तं को वौदनम् । यो भ्रष्टमन्त्रिणो वैरशोधनाय जवेदलम् ॥ 102 ॥ सम्योचे कुटुम्बेन त्वं जुङक्ष्व क्षेममस्तु ते । वैरनिर्यातनं कर्तुं तात नास्मासु को ऽप्यलम् ॥ 103 ॥ ततश्च कपको नुक् तदन्नं प्रतिवासरम् । श्रन्ये त्वनशनं कृत्वा विपद्य त्रिदिवं ययुः ॥ 104 ॥ तदा व कल्पकाजावं ज्ञात्वा सामन्तजूनुजः । रुरुधुः पाटलीपुत्रं नन्दोन्मूलनकाम्यया ॥ 1 कणेनापि 105 ॥ For Personal and Private Use Only sargaH // 69 // jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ Jain Education रुघारे प्रतिदिशं पाटलीपुत्रपत्तने । जाए जाएमेन पुस्फोट पौराणां तत्र जीजुषाम् ॥ 106 ॥ श्रनीशो विद्विषां तेषामासने शयने ऽपि वा । दाहज्वरातुर इव नन्दो न प्राप निर्वृतिम् ॥ 101 ॥ चिन्तयच्च यावद्धि कल्पको मत्र्यभून्मम । तावत्सिंहगुहेवेदं पुरं नास्कन्दि केनचित् ॥ 108 ॥ विना कपकमनगरस्येदृशी दशा । श्ररक्षकं ह्युपवनं पान्यैरप्युपजीव्यते ॥ 109 ॥ सजीवति यदि तदा तेनैवोद्देष्यते पुरम् । प्रायेण कृष्यते हस्तिनारो हस्तिनिरेव हि ॥ 110 ॥ काराधिकारिणो राज्ञा पृष्टाश्चैवं व्यजिज्ञपन् । अन्धकूपस्थितः को ऽपि गृह्णात्यद्यापि कोषवान् ॥ 111 ॥ दिवा च मञ्चिकां कूपे तत्रारोप्य च कल्पकम् । तदैवाकर्षयामास नन्दो निधिमिवात्मनः ॥ 112 ॥ श्रपि पक्कगरि शिबिकामधिरोप्य तम् । वप्रस्योपर्यत्रमयन्नृपः पूर्देवतामिव ॥ 113 ॥ तं दृष्टा वैरिणो दध्युर्नन्दो ष्जूदबखः खलु । यदेषो ऽस्मान्नीषयते दर्शयन्कूटकरूपकम् ॥ 114 ॥ ततो बाढमुपोतुं ते प्रावर्तन्त वैरिणः । श्रनुत्पन्नत्नया यन्त्रप्रतियन्त्रादिकरूपनैः ॥ 115 ॥ ततश्च कल्पकः प्रेष्य दूतं तानेवमब्रवीत् । एतु वः को ऽप्यभिमतो ऽन्तर्गङ्गं नावमास्थितः ॥ 116 ॥ मपि नौयानो जपित्वा तेन धीमता । करोमि सन्धिमन्यधा जवतां यदभीप्सितम् ॥ 117 ॥ सान्धिविग्रदिकस्तेषां कल्पकश्चापि नौस्थितौ । मिलितावानिमुख्येन वक्रावक्रग्रहाविव ॥ 118 ॥ तत्र कस्यचिदेकस्येच्छुकलापं करस्थितम् । निरीक्ष्य कट्टपको मन्त्री तमूचे ऽङ्गुलिसञ्ज्ञया ॥ 115 ॥ यद्यमुष्येनारस्य मूलं प्रान्तश्च कर्त्यते । एतन्मध्यप्रदेशस्य तदा किमुपतिष्ठते ॥ 120 ॥ 1 भयभाजाम् ional For Personal and Private Use Only - Page #140 -------------------------------------------------------------------------- ________________ saptamaH // 70 // Jain Educationa International सन्धिविग्रहः सोऽथ विधानपि सुधीरपि । न तदाशयमज्ञासीदीदृशस्तु तदाशयः ॥ 121 ॥ यथेक्षुयष्टिर्मूलेन प्रान्तेन च विवर्धते । उजाच्यामेव सन्धिन्यां तथा क्षत्रियसन्ततिः ॥ 122 ॥ - चैकः सत्यसन्धर्यत्रोक्तं नान्यथा भवेत् । प्रपञ्चसन्धिरपरो मायया यः प्रतन्यते ॥ 123 ॥ विश्वासेन वो नन्दे सत्यसन्धेर्न गोचरः । प्रपञ्चसन्धिस्तु कथं जावी वो मयि तदिदि ॥ 124 ॥ निःसन्धिबन्धास्तद्यूयमुपजीव्या जविष्यथ । निकृत्तमूखप्रान्तेक्षुयष्टिवन्नन्दनूपतेः ॥ 125 ॥ पुनश्च तत्प्रदेशस्थानीय मूर्धन्यदर्शयत् । दण्माहतां दधिस्थालीं कल्पको हस्तसन्या ॥ 126 ॥ प्राग्वद्भावार्थमज्ञासीत्प्रधानपुरुषो न सः । कल्पकामात्यहृदयजावार्थो ऽयमभूत्पुनः ॥ 127 ॥ त्वत्पक्षसंहतिस्थाली मद्दोर्दण्माहता यदि । तपः स्याटिकाका' विकीर्णे दधिवद्वलम् ॥ 128 ॥ पुनः स्वनावा तन्नावः कल्पक स्त्रिः प्रदक्षिणाम् । चकार तदभिप्रायं तत्रापि न विवेद सः ॥ 125 ॥ नावार्थत्वेष मन्नावा यथा नौरावृता तव । तथास्मत्तेजसा तेजो जवतामाव रिष्यते ॥ 130 ॥ सात्रयेस्पि नावार्थमजानन्कल्पकस्य सः । ऊहापोहपरस्तस्थौ व्यात्तास्यः काकपोतवत् ॥ 131 ॥ स्वस्थानं कपको ऽयागात्सान्धिविग्रहिकः स तु । तनावमविदन्वीक्षोपन्नः स्वशिबिरं ययौ ॥ 132 ॥ स सन्धिविग्रहपुमान्निजैः पृष्टो विषादभाक् । श्रवोचदत्यसम्बन्धप्रलापी कल्पकधिजः ॥ 133 ॥ पुनः पुनश्च तैः पृष्टो न स किञ्चिदवोचत । स हि जिहाय तनावं नाज्ञासिषमिति ब्रुवन् ॥ 134 ॥ मिलितः कष्पकस्यायमपीति कृतनिश्चयाः । ते ऽथ सामन्तराजानः पलायन्त दिशो दिशम् ॥ 135 ॥ 1 जारपुरुषरूपकाकोचितम् 2 विलक्षः For Personal and Private Use Only सर्गः ॥ 70 ॥ wjainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ ततः पखायमानानां तेषां कटपकशासनात् । इस्त्यश्वरत्नकोशादि जग्राहाविद्य नन्दराट् ॥ 136 ॥ नन्दो ऽपि तं निजग्राह प्राक्तनं मुष्टमन्त्रिणम् । नक्तस्य कट्पकस्यायमनर्थकृदिति क्रुधा ॥ 137 ॥ नन्दश्रियां रक्षणसौविदयः सुधीन्योपाय्न्दीन्दीन्ः। क्ष्यां कहपको नन्दनरेश्वराझानियन्त्रितां मन्त्रिवरश्चकार ॥ 13 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये कल्पकामात्यसङ्कीर्तनो नाम सप्तमः सर्गः ॥ 1 नदीनःसमुद्रः lain Education For Personal and Private Use Only Page #142 -------------------------------------------------------------------------- ________________ श्रष्टमः ॥ 1 ॥ CHOLARSHISHMAKAM थष्टमः सर्गः कटपकः पुनरुत्पन्नानेकपुत्रो धियां निधिः। सुचिरं नन्दराजस्य मुजाव्यापारमन्वशात् ॥ 1 ॥ नन्दस्य वंशे कालेन नन्दाः स्प्ताज्व्न्नृपाः। तेषां च मन्त्रिणो ऽनूवन्लूयांसः ख्प्कान्व्याः|||| ततस्त्रिखएमपृथिवीपतिः पतिरिव श्रियः । समुत्खातषित्कन्दो नन्दो ऽनूनवमो नृपः ॥ 3 ॥ ' विशष्टः श्रियां वासो ऽसङ्कटः शकटो धियाम् । शकटास इति तस्य मन्त्र्यनूत्कल्पकान्वयः ॥ 4 ॥ तस्य खदमीवती नाम लक्ष्मीरिव वपुष्मती । स्ध्र्म्चारिन्न्य्ज्व्द्दीसाल्न्ग्कार्धारिन्न्|||।5॥ तयोश्च ज्येष्ठतनयो विनयालङ्कतोऽनवत् । श्रस्थूखधीः स्थूखनमो naakaarnishaakrH||6|| जक्तिनिष्ठः कनिष्ठो ऽनूच्छ्रीयको न्न्द्न्स्त्योः। nndraahRdyaamndaanndgoshiirsscndnH||7|| पुरे ऽनूत्तत्र कोशेति वेश्या ruupshriyorvshii| वशीकृतजगच्चता बनूव जीव्नौस्स्धिः|||| नुञ्जानो विविधान्लोगान्स्थूखनजो दिवानिशम् । उवास वसंथे तस्या पादशाब्दानि त्न्म्नाः॥ e॥ श्रीयकस्त्वङ्गरहो ऽद्भरिविश्रम्ननाजनम् । क्तिईयमिव हृदयं नन्दस्य पृथिवीप्तेः॥10॥ तत्र चासीघररुचिर्नाम जिव्राग्र्न्नी। कवीनां वादिनां वैयाकरणानां shiromnniH॥11॥ स्वयकतैर्नवनवैरष्टोत्तरशतेन स्ः। वृत्तैः प्रवृत्तो ऽनुदिनं नृपावैखगने सुधीः॥12॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टो ऽप्यस्मै तुष्टिदानं न ददौ नृप्तिस्त्त्ः॥13॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । श्राराधयितुमारेले गृहिणीं तस्य म्न्त्रिन्न्ः॥14॥ 1 विशालः 2 गृहे 2 नृपानुरंजने Jain Educationa International For Personal and Private Use Only Page #143 -------------------------------------------------------------------------- ________________ सन्तुष्टया तयान्येद्युः कार्य पृष्टो ऽब्रवीदिदम् । राज्ञः पुरस्तान्मे काव्यं तव जर्ता प्रशंसतु ॥ 15 ॥ तया तछुपरोधेन तविज्ञप्तो ऽव्द्त्प्तिः। मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ॥ 16 ॥ तयोकः साग्रहं मन्त्री तत्तथा प्रत्यपद्यत । अन्धस्त्रीबाखमूर्खाणामाग्रहो बलवान्खलु ॥ 17 ॥ राज्ञः पुरस्तात्पठतः काव्यं vrrucesttH। aho सुजाषितमिति वर्णयामास मन्त्रिराट् ॥ 17 ॥ दीनारशतमष्टाग्रं ततो ऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥ 1 ॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद्दीयत इति नूपं मन्त्री व्यजिज्ञपत् ॥ 20 ॥ श्रथोचे नृपतिर्मनिन्दमो ऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा त्त्ः॥1॥ मन्त्र्यप्यूचे मया देव प्रशंसा नास्य निर्मिता। काव्यानि परकीयाणि प्राशंसिपमहं तदा ॥ 12 ॥ पुरो नः परकाव्यानि स्वकीकृत्य परत्ययम् । किमेतत्सत्यजावेनेत्यनापत नृपस्ततः ॥ 23 ॥ एतत्पवितकाव्यानि पठन्तीर्बालिका थपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवो ऽपि च ॥ 24 ॥ यक्षा यददत्ता जूता जूतदत्तइणिका तथा । वेणा रेणेति सप्तासन्प्राज्ञाः पुत्र्यस्तु म्न्त्रिन्न्ः॥25॥ गृह्णाति ज्यायसी तासां सकृयुक्तं त्थेत्राः। दिव्यादिवारक्रमतो गृहन्ति स्म यथाक्रमम् ॥ 26 ॥ राज्ञः समीपं सचिवो दितीये हि निनाय ताः। तिरस्करिण्यन्तरिताः' समुपावेशयच्च स्ः॥27॥ अष्टोत्तरशतं श्लोकान्स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्तास्तु यथाज्येष्ठमनूचिरे ॥ 27 ॥ ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्र्हानुग्र्ह्माः॥she॥ 1 जवनिकाच्छादिताः For Personal and Private Use Only w ainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ अष्टमः ॥ 72 ॥ ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले व्यधात् । तन्मध्ये वस्त्रबद्धं च diinaarshtmssttyuk||30|| प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंहिणा । दीनारास्ते च तत्पाणावुत्पत्य nyptsttH॥31॥ sa एवं विदधे नित्यं जनस्तेन विसिमिये । तच्च श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे ॥ 3 ॥ इदं यद्यस्ति सत्यं तत्पातीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ 33 ॥ दत्त्वा शिक्षा चरः सायं प्रेषितस्तत्र म्न्त्रिन्ना। शरस्तम्बनितीनो ऽस्थात्प्दीवानुप्ल्क्स्सित्ः॥34॥ तदा वररुचिर्गत्वा बुवं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्धि न्यस्य ययौ गृहे ॥ ॥ 35 ॥ तज्जीवितमिवादाय दीनारग्रन्थिमादरात् । चरः समर्पयामास प्रचन्नं वरमन्त्रिणे ॥ 36 ॥ अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाधररुचिस्तदा ॥ 37 ॥ अष्टकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो vrrucisttH॥30॥ stutyante ऽचालयद्यन्त्रं यदा वररुचिः परम् । दीनारग्रन्धिरुत्पत्य नापतत्पाणिकोटरे ॥ 35 ॥ ग्रन्थिं गवेषयामास पाणिना तकाले ततः । सो ऽस्थादपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनजाक् ॥ 30 ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्न्वी। न्यासीकृतमपि व्यं गवेषयसि य्न्मुहुः॥41॥ उपलक्ष्य गृहाणेदं निजव्यमिति ब्रुवन् । सो ऽर्पयामास दीनारग्रन्थिं वररुचेः करे ॥ 4 ॥ दीनारग्रन्थिना तेनोत्सापर्हद्रन्थिनेव सः । दशामासादयामास मरणादपि दुःसहाम् ॥ 3 ॥ विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । अव्यं प्रातः पुनगुहातीत्यूचे सचिवो नृपम् ॥ 4 ॥ साधु जातमिदं बनेत्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः ॥ 45 ॥ ॥ ॥ For Personal and Private Use Only JainEducationanthan Page #145 -------------------------------------------------------------------------- ________________ Jain Educationaonal श्रमणो वररुचिः प्रतीकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृष्ठच्चे टिकादिकम् ॥ 46 ॥ तस्याथ कथयामास काचित्सचिवचेय्यदः । नूपतिः श्रीयकोद्वाहे जोदयते मन्त्रिवेश्मनि ॥ 47 ॥ सज्ज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्र प्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ 48 ॥ समासाद्य बस्तठलं वररुचिस्ततः । चणकादि प्रदायेति डिम्मरूपाण्यपाठयत् ॥ 45 ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तत्राज्ये श्रीयकं स्थापयिष्यति ॥ 50 ॥ स्थाने स्थाने पवन्ति स्म डिम्ना एवं दिने दिने । जनश्रुत्या तदश्रौषीदिति चाचिन्तयन्नृपः ॥ 51 ॥ बालका यच नाषन्ते जाषन्ते यच्च योषितः । उत्पातिकी च या जाषा सा जवत्यन्यथा न हि ॥ 52 ॥ तत्प्रत्ययार्थं राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ 53 ॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः । प्रणामं कुर्वतो राजा कोपात्तस्थौ पराङ्मुखः ॥ 54 ॥ तनावो स्र् वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञो ऽस्मि ज्ञापितः केनाप्यनको विधिषनिव ॥ 55 ॥ असावकस्मादस्माकं कुलक्ष्य उपस्थितः । रक्ष्यते वत्स कुरुषे यथादेशमिमं मम ॥ 56 ॥ नमामि यदा राझे शिरश्चिन्द्यास्तदासिना । अतः स्वामिनो वध्यः पितापीति वदेस्ततः ॥ 57 ॥ यियासौ मयि जरसाप्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्नो जविष्यसि चिरं ततः ॥ 20 ॥ श्रीको स्पि रुदन्नेवमवदजजदस्वरम् । तात घोरमिदं कर्म श्वपचो ऽपि करोति किम् ॥ 2 ॥ अमात्यो ऽप्यब्रवीदेवमेवं कुर्वन्विचारणाम् । मनोरथान्पूरयसि वैरिणामेव केवलम् ॥ 60 ॥ 1 यातुमिच्छौ 2 मृत्युं For Personal and Private Use Only Page #146 -------------------------------------------------------------------------- ________________ अष्टमः ॥ 73 ॥ राजा यम श्वोद्दएमा सकुटुम्ब निहन्ति माम् । यावत्तावन्ममैकस्य क्षयाक्ष कुटुम्बकम् ॥ 61 ॥ मखे विष तालपटं न्यस्य नस्यामि नूपतिम् । शिरः परासोर्मे निन्द्याः पितृहत्या न ते ततः ॥ 6 ॥ पित्रैवं बोधितस्तत्स प्रतिपेदे चकार च । शुनोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ 3 ॥ जवता किमिदं वत्स विहितं कर्म पुष्करम् । ससम्तममिति प्रोक्तो नृपेण श्रीयको ऽवदत ॥ 6 ॥ यदैव स्वामिना झातो घोह्ययं निह्त्स्त्दा। जर्तृचित्तानुसारेण नृत्यानां हि प्रवर्तनम् ॥ 65 ॥ नृत्यानां युज्यते दोषे स्वयं ज्ञाते विचार्न्ना। स्वामिझाते प्रतीकारो युज्यते न विचारणा ॥ 66 ॥ कृतौदेहिक नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुत्रेयं गृह्यतामिति ॥ 67 ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूखनजानिधानो ऽस्ति पितृतुस्यो म्माग्र्ज्ः॥6॥ पितृप्रसादान्निर्बाधं कोशायास्तु निकेतने । जोगानुपनुञ्जानस्य तस्याब्दा घादशागमन् ॥ 6e॥ श्राइयाथ स्थूलजस्तमर्थ नूलुजोदित्ः। पर्याखोच्यामुमर्थ तु करिष्यामीत्यनापत ॥ 7 ॥ अद्यैवालोचयेत्युक्तः स्थूलनको म्हीनुजा। अशोकवनिकां गत्वा विममर्शेति चेतसा ॥ 1 ॥ शयनं नोजनं स्नानमन्ये ऽपि सुखहेतवः । काले ऽपि नानुनूयन्ते रोरैरिव नियोगिनिः॥7॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्ने ऽम्नसामिव ॥ 3 ॥ त्यक्त्वा सर्वमपि स्वार्थ राजार्थ कुर्वतामपि । उपप्रवन्ति पिशुना उद्यानामिव निकाः॥4॥ यथा स्वदेहविणव्ययेनापि प्रयत्यते । राजार्थे तदात्मार्थे यत्यते किं न धीमता ॥ 5 ॥ विचिन्त्यैवं व्यधारकेशोत्पाटनं पञ्चमुष्टितिरनकम्बखदशानी रजोहरणमप्यथ ॥ 6 ॥ Jain Educational For Personal and Private Use Only Page #147 -------------------------------------------------------------------------- ________________ tatazca sa महाजागो गत्वा सदसि पार्थिव । श्रायोचितमिदं धर्मखानः स्तादित्यवोचत ॥ 7 ॥ ततः स राजसदनाजुहाया श्व केस्री। निःससार महासारः संसारकरिरोषणः ॥ 70 ॥ किमेष कपट कृत्वा यायी वेश्यागृहं पुन्ः। इत्यप्रत्ययतः मापो गवाक्षेण निरक्षत ॥ e॥ प्रदेशे शवपुर्गन्धे ऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलज नरेन्यो ऽधून्य्बिर्ः॥0॥ नगवान्वीतरागो ऽसावस्मिन्धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैनन्दस्तमनिनन्दयन् ॥ 1 ॥ स्थूलनमो ऽपि गत्वा श्रीसम्भूतिविजयान्तिके । दीक्षा सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ 2 ॥ गृहीत्वा श्रीयकं दोषिणं ततो नन्दः सगौरवम् । मुसाधिकारे निःशेषव्यापारे सहिते न्य्धात्॥3॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । सादादिव शकटालःप्रकृष्टनयपाटवात् ॥ 4 ॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाज्जातुस्तत्प्रियापि कुलीनर्बहुमन्यते ॥ 5 ॥ स्थूलनावियोगार्ता श्रीयकं प्रेदय सारुदत् । श्ष्टे दृष्टे हि मुखार्ता न सुखं धतुमीशते ॥ 6 ॥ ततस्तां श्रीयको ऽवोचदार्ये किं कुर्महे वयम् । असौ वररुचिः पापो ऽघातयजानकं हि नः ॥ 7 ॥ अकाएमोस्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलनावियोगं च नवत्या अकरोदयम् ॥ 7 ॥ त्वजाम्यामुपकोशायां यावषको ऽस्त्यसौ ख्ख्ः। तावत्प्रतिक्रियां काश्चितिचिन्तय मनस्विनि ॥ ने॥ तदादिशोपकोशां यत्प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ e0॥ प्रेयोवियोजनाबैरादाक्षिण्याद्देवरस्य च । तत्प्रतिज्ञाय सा सद्यो ऽप्युपकोशां समादिशत् ॥ e1 ॥ 1 iste SACRACT Jan Educati onal For Personal and Private Use Only Page #148 -------------------------------------------------------------------------- ________________ अष्टमा ॥ 4 ॥ कोशायाश्च निदेशेनोपकोशा तं तथान्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ॥ e॥ सुरापानं वररुचिः स्वैरं नट्टो ऽद्य कारित्ः। उपकोशेति कोशायै शशंसाथ निशात्यये ॥ e3॥ श्रथ कोशामुखात्सर्व शुश्राव श्रीयको ऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् ॥ एच ॥ शकटालमहामात्यात्ययात्प्रनृति सो ऽप्यनूत् । नट्टो व्र्रुचिर्भूप्सेवाव्स्र्त्त्प्र्ः॥ एए॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजखोकैश्च सगौरवमदृश्यत ॥ e6॥ अन्यदा न्न्द्राद्द्म्न्त्रिगुन्न्स्म्र्न्न्विह्व्ल्ः। सदसि श्रीयकामात्यं जगादैवं सगजदम् ॥ e॥ नक्तिमाशक्तिमान्नित्यं शकटालो म्हाम्तिः। श्रनवन्मे महामात्यः शक्रस्येव बृह्स्प्तिः॥ e॥ एवमेव विपन्नो ऽसौ दैवादद्य करोमि किम् । मन्ये शून्यमिवास्थानमहं तेन विनात्म्न्ः॥ एए॥ उवाच श्रीयको ऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं vyadhita mdypH॥10|| सत्यमेष सुरां नट्टः पिबतीति नृपोदिते । श्वो ऽमुं दर्शयितास्मीति श्रीयकः प्रत्यनापत ॥ 11 ॥ श्रीयकश्च हितीये ऽहि सर्वेषामीयुषां स्द्ः। स्वपुंसा शिक्षितेनाग्यं पद्ममेकैकमार्पयत् ॥ 10 ॥ तत्कालं मदनफलरसन्नावनयाश्चितम् । पुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ 1.3 ॥ कुतस्त्यमझुतामोदमिदमित्यनिवर्णिनः । प्रातुं राजादयो निन्युर्नासाने स्वं स्वमम्बुजम् ॥ 10 ॥ सो ऽपि नट्टो ऽनयद्घांतु घाणाग्रे पङ्कजं निजम् । चन्महाससुरां सद्यो रात्रिपीतां त्तोऽव्म्त्॥10॥ धिगमुंशीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्यावश्यमानो निर्ययौ सदसोऽथ स्ः॥106॥ 1 मद्यपं 2 अधमब्राह्मणम् HOSHGACHORROSSESSHOSHA // 4 // Jain Educationa international For Personal and Private Use Only braryong Page #149 -------------------------------------------------------------------------- ________________ CACHECRUICALCCARROCESEX ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापानाघघातकम् ॥ 17 ॥ मूषया तापितमथ पपौ वररुचिस्त्रपु । प्राणैश्च मुमुचे सद्यस्तत्प्रदाहलयादिव ॥ 10 ॥ __स्थूलनमो ऽपि सम्भूतविजयाचार्यसन्निधौ । प्रव्रज्यां पासयामास पारदृश्वा श्रुताम्बुधेः ॥ 10e। वर्षाकाले ऽन्यदायाते सम्भूतविजयं गुरुम् । प्रणम्य मूर्धा मुनय इत्यगृह्णन्ननिग्रहान् ॥ 11 ॥ अहं सिंहगुहाघारे कृतोत्सर्ग upossitH। अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥ 111 ॥ दृग्विषाहिबिलधारे चतुर्मासीमुपोषितः । स्थास्यामि कायोत्सर्गेण दितीयो ऽज्यग्रहीदिदम् ॥ 11 ॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति तृतीयः प्रत्यपद्यत ॥ 113 ॥ योग्यान्मत्वा गुरुः साधून्यावत्तानन्वमन्यत । स्थूलनः पुरोजूय नत्वैवं तावदब्रवीत् ॥ 114 ॥ कोशानिधाया वेश्याया गृहे या चित्रशाखिका ॥ vicitrkaamshaastroktkrnnaakhekhyshaalinii|| 115 // तत्र कृततपःकर्मविशेषः षड्रसाशनः । स्थास्यामि चतुरो मासानिति मेऽनिग्रहःप्रनो ॥116॥युग्म्ण्॥ ज्ञात्वोपयोगाद्योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् ॥ 117 ॥ शान्तांस्तीव्रतपोनिष्ठान्दृष्ट्वा तान्मुनिसत्तमान् । त्रयो ऽमी नेजिरे शान्तिं सिंहसरघट्टकाः ॥ 11 ॥ स्थूलजसो ऽपि सम्पाप कोशावेश्यानिकेतनम् । अत्युत्तस्थी तथा कोशाप्याहिताञ्जलिरग्रतः ॥ 11 ॥ सुकुमारः प्रकृत्यासौ रम्नास्तम्न श्वोरुणा । व्रतनारेण विधुरो ऽत्रागादिति विचिन्त्य सा ॥ 10 ॥ उवाच स्वागतं स्वामिन्समादिश करोमि किम् । वपुर्धनं परिजनः सर्वमेतत्तवैव हि ॥ 11 ॥ चतुर्मासी वसत्यै मे चित्रशालेयमर्प्यताम् । इत्यूचे स्थूलनमो ऽपि सा तूचे गृह्यतामिति ॥ 15 ॥ catara For Personal and Private Use Only Page #150 -------------------------------------------------------------------------- ________________ अष्टमः ॥ 5 ॥ तया च तस्यां प्रगुणीकृतायां जगवानपि । कामस्थाने ऽविशधर्म श्व स्वबलवत्तया ॥ 13 ॥ अथ सा षडूसाहारजोजनानन्तरं मुनेः। विशेषकृतशृङ्गारा दोजाय समुपाययौ ॥ 14 ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्स्राः। चतुरं रचयामास हावजावाधिकं मुहुः ॥ 125 ॥ करणानुलवक्रीमोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास सासकृत् ॥ 16 ॥ यद्यदोलाय विदधे तया तत्र महामुनौ । तत्तन्मुधालवघा यथा नखविलेखनम् ॥ 17 ॥ प्रतिवासरमप्येवं तत्दोजाय चकार सा। जगाम स तु न दोनं मनागपि म्हाम्नाः॥12॥ तयोपसर्गकारिण्या प्रत्युतास्य म्हामुनेः। श्रदीप्यत ध्यानवह्निर्मघवह्निरिवाम्नसा ॥ 12e॥ त्वयि पूर्वमिवाज्ञानाद्रन्तुकामां धिगीश माम् । आत्मानमिति निन्दन्ती सापतत्तस्य पाद्योः॥130॥ मुनेस्तस्येन्जियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं साग्रहींच्चैवमनिग्रहम् ॥ 131 ॥ तष्टः कदापि कस्मैचिद्ददाति यदि मां नृप्ः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥ 13 ॥ * गते तु वर्षासमये ते त्रयो ऽपि हि साधवः । नियूढानिग्रहा एयुर्गुरुपादान्तिकं क्मात्॥ 133 ॥ थायान्सिंहगुहासाधुरहो मुष्करकारक । तत्र स्वागतमित्यूचे किंचिनुत्थाय सूरिणा ॥ 13 ॥ सूरिणा जाषितौ तघदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥ 135 ॥ स्थूलजमथायान्तमन्युत्थायाब्रवीशुरुः । पुष्करपुष्करकारिन्महात्मन् स्वागतं तव ॥ 136 ॥ सासूयाः साधवस्ते ऽथाचिन्तयन्नित्यहो गुरोः। श्दमामन्त्रणं मन्त्रिपुत्रताहेतुकं खलु ॥ 137 ॥ यद्यसौ षडूसाहारात्कृतपुष्करपुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे vayam ॥ 13 ॥ Pl // 15 // Jain Educationa International For Personal and Private Use Only Page #151 -------------------------------------------------------------------------- ________________ Jain Educationonal एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः संयमं मासानष्टावगमयन्क्रमात् ॥ 13 ॥ उत्तम व प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ 140 ॥ अत्रव्रे नित्यं षड्साहारजोजनः । जगवन्समवस्थास्ये चतुर्मासीमिमामहम् ॥ 141 ॥ स्थूल मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ 142 ॥ वत्समानिग्रहं कार्षीरतिदुष्करपुष्करम् । स्थूलनः क्षमः कर्तुमजिराज इव स्थिरः 143 ॥ न मे करोस्प्येष कथं पुष्करपुष्करः । तदवश्यं करिष्यामीत्युवाच स पुनर्गुरुम् ॥ 144 ॥ गुरुरुचे मुना जावी भ्रंशः प्राक्तपसो ऽपि ते । आरोपितो ऽतिजारो हि गात्रजङ्गाय जायते ॥ 145 ॥ गुरोर्वचो ऽवमत्याथ वीरम्मन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तनिकेतनम् ॥ 146 ॥ स्थूलन स्पर्धयेहायाति मन्ये तपस्व्यसौ । जवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ 147 ॥ सत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ 148 ॥ तं मुक्त षड्रसाहारं मध्याह्वे तु परीक्षितुम् । कोशापि तत्र लावण्यकोशजूता समाययौ ॥ 149 ॥ हो स पुनर्म पङ्कजाक्षी मुदीक्ष्य ताम् । स्त्री तादृग्नोजनं तादृग्विकाराय न किं जवेत् ॥ 150 ॥ स्मराय याचमानं तं कोशाप्येवमवोचत । वयं हि जगवन्वेश्या वश्याः स्मो धनदानतः ॥ 151 ॥ व्याहार्षीन्मुनिरप्येवं प्रसीद मृगलोचने । श्रस्मासु जवति द्रव्यं किं तैलं वालुकास्विव ॥ 152 ॥ नेपाल पूर्वमै साधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ 153 ॥ ततश्चचाख नेपालं प्रावृद्दाले ऽपि बालवत् । पङ्किलाया मिलायां sa nijavrata iva skhalan // 154 // For Personal and Private Use Only ++++++ Page #152 -------------------------------------------------------------------------- ________________ सर्गः अष्टमः ॥ 16 ॥ तत्र गत्वा महीपालापनकम्बलमाप्य च । स मुनिर्वलितो वमन्यासंस्तस्मिंश्च द्स्य्व्ः॥155॥ श्रआयाति सक्षमित्याख्यद्दस्यूनां शकुनिस्ततः । किमायातीत्यपृवच्च दस्युराड् दुस्थितं नरम् ॥ 156 ॥ श्रागन्निकुरेको ऽस्ति न कश्चित्तादृशो ऽपरः । इत्यशंसद्रमारूढश्चौरसेनापतेः स तु ॥ 157 ॥ साधुस्वनाथ सम्प्राप्तस्तैर्विधृत्य निरूपित्ः। किमप्यर्थमपश्यन्निर्मुमुचे च म्लिम्लुचैः॥ 15 ॥ एतबदं प्रयातीति व्याहरबकुनिः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ॥ 15 ॥ वेश्याकृते ऽस्य वंशस्यान्तःक्षिप्तो र्त्न्क्म्ब्ल्ः। अस्तीत्युक्ते मुनिश्चौरराजेन मुमुचे च सः ॥ 16 ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ 161 ॥ अजट्पन्मुनिरप्येवमप्यशुचिकर्दमे । महामूट्यो ह्यसौ रत्नकम्बलः कम्बुकति किम् ॥ 16 ॥ अथ कोशाप्युवाचैवं कम्बलं मूढ शोचसि । गुणरत्नमयं वन्ने पतन्तं स्वं न शोचसि ॥ 163 ॥ तच्छत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितो ऽस्मि त्वया साधु संसारात्साधु rkssitH॥16॥ अघान्यतीचारजवान्युन्मूलयितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाजस्तवानघे ॥ 165 ॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदित्ः॥ 166 ॥ आशातनेयं युष्माकं बोधहेतोर्मया कृता । क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ॥ 167 ॥ स्वामीति वदन् गत्वा सम्न्तविजयान्तिके । गृहीत्वालोचनां तीक्षणमाचचार punstpH॥16॥ समाधिमन्तो मरणं साधयित्वा परेद्यवि । सम्न्तविजयाचार्यपादाः svarga prapedire // 16 // 1 narake // 6 // Jain Educationa international For Personal and Private Use Only Page #153 -------------------------------------------------------------------------- ________________ Jain Educationa International राज्ञा प्रदत्ता कोशापि तुष्टेन रथिने ऽन्यदा । राजायतेति शिश्राय विना रागेण सा तु तम् ॥ 170 ॥ स्थूलन विना नान्यः पुमान्को ऽपीत्यहर्निशम् । सा तस्य रथिनो ऽन्यर्णे वर्णयामास वर्णिनी ॥ 171 ॥ रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ 172 ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुषा । पुङ्क्ते ऽन्येन तमप्यन्येनेत्याहस्तं शरास्यनूत् ॥ 173 ॥ वृन्तं द्वित्वा कुरप्रेण बाणश्रेणिमुख स्थिताम् । लुम्बीं स्वपापिनाकृष्यासीनस्तस्यै समार्पयत् ॥ 174 ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशि तस्योपरि ननर्त च ॥ 175 ॥ सूचीं दिप्ता तत्र राशी पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विश्वा राशिश्च न कृतः ॥ 176 ॥ ततः स चे तुष्टोऽस्मि दुष्करेणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् ॥ 117 ॥ सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमन्यासेन दुष्करम् ॥ 178 ॥ किं चाम्रलुम्बीवेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलजो यच्चक्रे तत्तु दुष्करम् ॥ 179 ॥ अनुक्त वादशाब्दानि जोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखमितव्रतः ॥ 180 ॥ दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां पुष्यते चेतः स्थूलजमुनिं विना ॥ 101 ॥ दिनमेकमपि स्थातुं को लं स्त्रीसन्निधौ तथा । चतुर्मासीं यथा तिष्ठत्स्थूलनको तत्रतः ॥ 182 ॥ श्राहारः षड्रसश्चित्रशालावासो ऽङ्गनान्तिके । श्रप्येकं व्रतलोपायान्यस्य लौहतनोरपि ॥ 183 ॥ विलीयन्ते धातुमयाः पार्श्वे वह्नेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलन महामुनिः ॥ 184 ॥ sthUlana'M महासत्त्वं कृतपुष्करदुष्करम् । व्यावर्ण्य युक्ता मुव मुखे वर्णयितुं param ॥ 105 ॥ For Personal and Private Use Only Page #154 -------------------------------------------------------------------------- ________________ sage: अष्टमः ॥ 7 ॥ रथिको ऽप्यथ पप्रच्च य एव वयते त्वया । को नाम स्थूलनमोऽयं महासत्त्वशिरोमणिः ॥ 16 ॥ साप्यूचे शकटालस्य न्न्द्पाल्म्न्त्रिन्न्ः। तनयः स्थूलजको ऽयं तवाग्रे वर्णयामि यम् ॥ 17 ॥ तच्छत्वा सो ऽपि सम्त्रान्त इत्युवाच कृतान्य्ज्लिः। एषो ऽस्मि किङ्करस्तस्य स्थूलनमहामुनेः ॥ 10 ॥ संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुधिर्मोहनिजामपास्य स्ः॥10॥ प्रतिबुद्धं च तं बुद्धा साख्यन्निजमनिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुललोचनः सोऽब्रवीदिदम् ॥ 10 ॥ बोधितो ऽहं त्वया नजे स्थूल्न्प्र्गुन्नोक्तितिः। यास्यामि तस्य पन्थानं नवत्यैवाद्य दर्शितम् ॥ 11 ॥ कह्याणमस्तु ते नद्रे पालय स्वमनिग्रहम् । उक्त्वैवं सरोः पार्थे गत्वा दीदां स श्राददे ॥ 19 ॥ जगवान्स्थूखनमो ऽपि तीक्ष्णं व्रतमपाल य्त्। बादशाब्दप्रमाणश्च दुष्कालः समजूत्तदा ॥ 153 ॥ श्तश्च गोलविषये ग्रामे चणकनामनि । ब्राह्मणो ऽच्चपी नाम तन्नार्या च चणेश्वरी ॥ 1 ॥ बनूव जन्मप्रति श्रावकत्वचणचणी । शानिनो जैनमुनयः पर्यवात्सुश्च तगृहे ॥ 15 ॥ अन्यदा तूजतैर्दन्तैश्चणेश्वर्या सुतो ऽजनि । जातं च तेन्यः साधुन्यस्तं नमोऽकारयच्चणी ॥ 16 ॥ तं जातदन्तं जातं च मुनियो ऽक्थ्य्च्च्पी। ज्ञानिनो मुनयोऽप्याख्यन्नावी राजैष बालकः ॥ 17 ॥ राज्यारम्नेण मत्पुत्रो मा जून्न्र्क्नागिति। श्रघर्षयत्तस्य दन्तान्पीडामगणयंश्चणी ॥ 19 ॥ स मुनिन्यस्तदप्याख्यन्मुनयो ऽप्येवमूचिरे । जाव्येष बिम्बान्तरितो राजा रदनघर्षणात् ॥ 1ee॥ चपी चाणक्य इत्याख्यां ददौ त्स्यान्ग्ग्ज्ञ्म्न्ः|चान्न्क्योऽपि shraavko'nuutsrvvidyaabdhipaargH||20|| श्रमणोपासकत्वेन स सन्तोषधनः सदा । कुलीनब्राह्मणस्यैकामेव कन्यामुपायत ॥ 21 ॥ For Personal and Private Use Only Jain Educationa International Page #155 -------------------------------------------------------------------------- ________________ चाणक्यनार्या त्वन्येधुर्मातृधाम जगाम सा । बनूव तत्र तज्जातुस्तदोघाहमहोत्सवः ॥ 20 ॥ तस्मिन्महोत्सवे तस्याः स्वसारो ऽन्याः समाययुः । वस्त्रालङ्कारशाखिन्यो महेन्यपतिका हिताः॥23॥ ताश्चित्रवाहनाः सर्वाः सर्वा दासीजिरावृताः । सन्त्रप्रक्रियाः सर्वाः सर्वाः स्र्ग्युक्त्मौल्य्ः॥20॥युग्म्॥ सर्वा दिव्याजारागिण्यः स्र्वास्ताम्बूल्पान्न्य्ः। सर्वा अपि श्रियो देव्या वैक्रिया श्व मूर्त्य्ः॥205॥ चाणक्यगृहिणी त्वेकर्वराशिर्निशि चाहि च । विशुद्धशुधसरिकालरणा जीर्णकञ्चुका ॥ 206 ॥ जीर्णकौसुम्नोत्तरीया ताम्बूलविकलानना । वपुर्मलैकसञ्जाताङ्गरागा पुकुएमला ॥ 207 ॥ कर्मणा कर्कशकरा सदा मलिनकुन्तला । तानिः श्रीमौंदूढानिर्जगिनी निरहस्यत ॥ ॥ 20 ॥ ॥trinirvishesskN // विवाहमिलितो ऽन्यो ऽपि लोकः सर्वो जहास ताम् । सा तु जिहियती कोणप्रविष्टोघाहमत्यगातू20e गताथ चाणक्यगृहे विस्साद्म्लिनान्ना। सास्थात्तिलकयन्ती मां साञ्जनैरश्रुबिन्मुन्तिः ॥ 10 ॥ तां तु म्लानमुखीं दृष्ट्रा प्रातः कैरविणीमिव । तहःखपुःखी चाणक्यो ऽनिदधे मधुराक्षरम् ॥ 11 ॥ कि मत्कृतो ऽपमानस्ते प्रतिवेशिकृतो ऽश्रवा । पितृवेश्मकृतो यहा यदेवं ताम्यसि प्रिये ॥ 12 ॥ |सा त्वाख्यातुमनीशाजूदपमानकदर्शिता । पत्युरत्यन्तनिर्बन्धादाख्याति स्म तथापि तत् ॥ 13 ॥ चाणक्यो ऽपि हि विज्ञ्यात्गृहिन्नीकुख्कार्न्न्ः। विकोपार्जनोपायं निरपायमचिन्तयत् ॥ 14 ॥ पाटलीपुत्रनगरे नन्दराजो विजन्मनाम् । विशिष्टां दक्षिणां दत्ते तदर्थ तत्र याम्यहम् ॥ 15 ॥ 1 एकस्थूलवस्त्रा 2 धनिकपरिणीताभिः Jain Educat For Personal and Prwate Use Only Page #156 -------------------------------------------------------------------------- ________________ अष्टमः ॥ 78 ॥ इति निश्चित्य तत्रागात्प्रविश्य च नृपउकसि । अग्रे दत्तेष्वासनेषु निषसादादिमासने ॥ 216 ॥ चाणक्येन तदाक्रान्तमासनं प्रथमं सदा । नन्द एव ह्यलञ्चक्रे तस्य जासनं हि तत् ॥ 217 ॥ नन्देन च सहायातो नन्दपुत्रस्तदावदत् । ब्राह्मणो निषसादेष छायामाक्रम्य भूपतेः ॥ 118 ॥ राज्ञो दास्यैकया प्रोचे चाणक्यः सामपूर्वकम् । निषीदास्मिन्द्वितीयस्मिन्नासने त्वमदो द्विज ॥ 219 ॥ कमसुर्मदीयो ऽत्र स्थास्यतीत्यनिधाय सः । कमएमयुं न्यधात्तत्र नौज्जत्प्रथममासनम् ॥ 220 ॥ एवं तृतीयं दमेन चतुर्थ जपमालया । पश्चमं चोपवीतेनोत्थाप्यमानो रुरोध सः ॥ 221 ॥ दास्यवोचदहो धृष्टो न मुञ्चत्याद्यमासनम् । विशेषो ऽयं यदन्यान्यप्यासनानि रुद्भ्यसौ ॥ 222 ॥ तत्किमेतेन धृष्टेन वातुलेन द्विजन्मना । पादेनाहत्य चाणक्यमित्युत्थापयति स्म सा ॥ 223 ॥ चाणक्यस्तत्क्षणाद्रुष्टो दएमघृष्ट इवोरगः । पश्यतः सर्वलोकस्य प्रतिज्ञामकरोदिमाम् ॥ 224 ॥ सकोशनृत्यं ससुहृत्पुत्रं सबलवाहनम् । नन्दमुन्मूलयिष्यामि महावायुरिव द्रुमम् ॥ 225 ॥ * श्राध्मातताम्रताम्रास्यो ज्वलन्वह्निरिव क्रुधा । नगरान्निरगान्मङ्क्षु सभ्रूपं चणिप्रसूः ॥ 226 ॥ धीमतां मौलिमाणिक्यं चाणक्यश्चास्मरत्किल । यद्विम्बान्तरितो ऽह हि जविष्यामि महीपतिः ॥ 227 ॥ स राज्य नरं कंचित्पश्यामीत्यभ्रमद्भुवि । अपमानान्नापमानं विस्मरन्त्यभिमानिनः ॥ 228 ॥ वणेश्वरी कुक्षिजन्मा विजन्मा सो ऽन्यदा ययौ । मयूरपोषका यत्रावात्सुर्नन्दमहीपतेः ॥ 22 ॥ मयूरपोषकग्रामे तस्मिंश्च चणिनन्दनः । प्राविशत्कण निक्षार्थ परिव्राजकवेषनृत् ॥ 230 ॥ * असंहृत्य नृपं नन्दमखर्वगर्वपर्वतं । छुटिष्यति शिखा नैषा कालरात्रिवि द्विषां ॥ इत्थं महापइन्नं कुणमाणो सो गले गहेऊणं । जं रोयह तं कुज्जा इय भणिरनरेहि निच्छूढो ॥ For Personal and Private Use Only Jain Educationa International // 58 // Page #157 -------------------------------------------------------------------------- ________________ CREASEASALAAAAMALX mayUrapoSakamahattarasya hitustdaa| ajUdApannasattvAyAzcanchapAnAya dohdH||231|| tatkuTumbena kathitazcANakyAya sa dohdH| पूरणीयः कथमसाविति पृष्टो ऽवदच्च स्ः॥23॥ यद्येतस्या जातमात्रं दारकं मम दत्थ नोः। तदाहं पूरयाम्येव शशनृत्पानदोहदम् ॥ 233 ॥ अपणे दोहदे गर्दनाशो ऽस्या मा नवत्विति । तन्मातापितरौ तस्यामंसातां वचनं हि तत् ॥ 134 ॥ चाणक्यो ऽकारयच्चाथ सल्लि तृणमएमपम् । पिधानधारिणं गुप्तं तदूधै चामुचन्नरम् ॥ 235 ॥ तस्याधो ऽकारयामास स्थालं च पयसा नृतम् । ऊर्जराकानिशीथे च तन्मुः प्रत्यबिम्ब्यत ॥ 36 ॥ गुर्विण्यास्तत्र सङ्क्रान्तं पूर्णेन्डं तमदर्शयत् । पिबेत्युक्ता च सा पातुमारेने विकसन्मुखी ॥ 237 ॥ सापाद्यया यथा गुप्तपुरुषेण तथा तथा । न्यधीयत पिधानेन तष्ठिकं तार्णमएमपम् ॥ 30 ॥ पूरिते दोहदे चैवं समये ऽसूत सा सुतम् । चन्जगुप्तानिधानेन पितृभ्यां सो ऽन्यधीयत ॥ 23e॥ चन्छवच्चन्छगुप्तो ऽपि व्यवर्धत दिने दिने । म्यूर्पोस्स्क्कुलोत्प्लिनीव्न्लास्क्ः॥20॥ सुवर्णोपार्जनधिया चाणक्यो ऽपि परित्रमन् । गवेषयितुमारेले धातुवादविशारदान् ॥ 11 ॥ इतश्च चन्मगुप्तोऽर्ने रममाणो दिने दिने । विलेने नूपतिरिव तेन्यो ग्रामादिकं सदा ॥ ॥ हस्तीकृत्य हयीकृत्य चारुरोह स बाखकान् । प्रायो हिनाविनी लक्ष्मीरिङ्गितैरपि सूच्यते ॥ 43 ॥ क्रमयोगेन चाणक्यस्तत्रैवागात्परिज्रमन् । चन्मगुप्तं तयाचेष्टं दृष्ट्वा चातिविसिमिये ॥ 2 ॥ चाणक्यस्तत्परीक्षार्थमेवमानाषते स्म तम् । हे राजन्मह्यमपि हि किंचनापि प्रदीयताम् ॥ 25 ॥ 1 कार्तिकीपूर्णिमामध्यरात्रौ. 9+SAMACROMAUSAMACHCOOO lain Education International For Personal and Private Use Only Page #158 -------------------------------------------------------------------------- ________________ वष्टमः ॥ 7 ॥ जगाद चन्धगुप्तोऽपि ब्रह्मन् ग्रामगवी रिमाः। यथारूचि गृहाण त्वं महत्ताः को निषेत्स्यति ॥ 246 ॥ ॥6॥ सर्ग: स्मित्वा प्रोवाच चाणक्यः कथं गृह्णामि गा इमाः गोस्वामिन्यो बिन्नेम्युच्चइआरयिष्यन्ति ते हिमाम् ॥ ॥ प्रोवाच चन्मगुप्तोऽपि मा जैषीनेनु ते म्या। गावः प्रदत्ता गृह्यन्तां वीरनोज्या वसुन्धरा ॥ 2 ॥ चाणक्यो ऽचिन्तयदसावहो विज्ञानवानपि । अतः पप्रचको ऽसावित्यनकांस्तत्समीपगान् ॥धे॥ मिस्नकाः कथयामासुः प्रिव्राज्क्पुत्र्क्ः। असौ मात्रोदरस्थो ऽपि प्रिव्राज्क्सात्कृत्ः॥ 250 ॥ चाणक्यो ऽपि स्वयं लब्धं तं ज्ञात्वोवाच बालकम् । स एषोऽस्मि यदीयस्त्वमेहि राज्यं ददामि ते॥25॥ राज्यार्थो चन्छगुप्तोऽपि लगति स्म तदाखौ । चाणक्योऽपि तमादाय प्राक् पलायिष्ट द्स्युव्त्॥25॥ धातुवादोपार्जितेन द्रविणेन च्न्निप्र्सूः। चक्रे पत्त्यादिसामग्री nndmuchettumudytH||253 // ततः सर्वानिसारेण तया प्त्त्यादिसेन्या। पाटलीपुत्रनगरं चतुर्दिशमवेष्टयत् ॥ 25 ॥ तदस्पसारं चाणक्य शिबिरं न्न्द्नूप्तिः। निर्गत्य कुट्टयामास सर्वमाजकलीलया ॥ 255 ॥ सचन्गुप्तश्चाणक्यः समयज्ञः पलायत । नंष्वापि रदेदात्मानं सत्यात्मनि पुनः shriyH॥256॥ चन्ड्रगुप्तं ग्रहीतुं च नन्दोऽपि व्र्सादिन्ः। श्रादिशन्न सहन्ते हि राजानो राज्यकाशिणम् ॥ 27 ॥ जितकाशिनि नन्दे च पुनर्नगरमीयुषि । नागरैरुत्सवश्चक्रे ऽनुरूपः स्वस्वसम्पदाम् ॥ 20 ॥ तेषां च सादिनामेकः साद्यश्वेन त्र्स्विना। श्रदवीयसि देशे ऽगाच्चन्षगुप्तस्य gltH|||| ॥ 7 चाणक्यो ऽपि तमायान्तं दरादालोक्य सादिनम् । प्रत्युत्पन्नमतिश्चन्छगुप्तायैवं समादिशत् ॥ 26 ॥ 1 अजानां मारणं आजकं ॥ For Personal and Private Use Only Page #159 -------------------------------------------------------------------------- ________________ I सरसः पद्मिनीषएकमएइकतस्यास्य वारिणि । यातिलीलायितं कृत्वा मोन्मश्च मजिरा ॥ 261 ॥ ममा चन्द्रगुप्तो ऽथ प्रागगाधे ऽपि वारिणि । धीरो वारिस्तम्ननिकां विद्यां साधितवानिव ॥ 262 ॥ स्वयं तु सरसस्तीरे चाणक्यः सुस्थिरासनः । समाधिनाटनं कृत्वा तस्थौ योगीव निर्ममः ॥ 263 ॥ मातोद्य कोणाघातानपादपातेन वाजिना । वायुवाजेन नन्दाश्ववारो ऽथ स समाययौ ॥ 264 ॥ स पप्रच च चाणक्यं जदन्त कथयाशु मे । किं त्वयाद्य पुमान्को ऽपि दृष्टोऽजिनवयौवनः ॥ 265 ॥ समाधिङ्गरुत्वाभिनयेन चणिप्रसूः । अङ्गखी सञ्ज्ञया तस्य हुंकुर्वन्वार्यदर्शयत् ॥ 266 ॥ चन्द्रगुप्ताकर्षणास सादी ममम्नसि । श्रामुक्तं मोक्तुमारेने चलनीमिव नर्तकी ॥ 267 ॥ तस्यैवादाय निस्त्रिंशं निस्त्रिंशश्वणिनूरथ । अम्बुदेव्या बलीकर्तुमिव चिच्छेद तरिः ॥ 268 ॥ हि वत्सैहि वत्सेति चाणक्येनोदिते क्षणात् । सरसो निर्ययौ चन्द्रगुप्तश्चन्द्र इवोदधेः ॥ 26 ॥ चन्द्रमारोप्य तत्राश्वे चाणक्यः समभाषत । त्वामाख्यं सादिने यहि तर्हि किं चिन्तितं त्वया ॥ 270 ॥ चन्द्रगुप्तोऽब्रवीदार्य मयैतच्चिन्तितं तदा । इदमेव खलु श्रेयो जानात्यार्यो हि न त्वहम् ॥ 279 ॥ चाणक्यो ऽचिन्तयन्नूनं सर्वदापि वशंवदः । न हि मे व्यभिचार्येष यन्तुर्ज इव द्विपः ॥ 272 ॥ तयोश्च गछतोः पृष्ठे यमदूत इवोद्भटः । श्राययौ नन्दसाद्यन्यो वायुवाजेन वाजिना ॥ 273 ॥ तमापतन्तं दृष्ट्वा च चाणक्येनोदितः पुनः । चन्द्रगुप्तः सरोमध्ये न्यमङ्गीन्मङ्ग हंसवत् ॥ 274 ॥ रजकं वारितीरस्थं चणिसूनुरुवाच च । त्वद्वेणिरुषितो राजा नश्य चेन्न मुमूर्षसि ॥ 279 ॥ 1 वायुवेगेन 2 खड्गं 3 निर्दयः Jain Educationa International For Personal and Private Use Only Page #160 -------------------------------------------------------------------------- ________________ श्रष्टमा SAMSUSUALSASARAM रजको ऽप्यश्ववारं तं दृष्ट्वा दूरादायुधम् । सत्यमेवेति निश्चित्य प्खायिस्स्त्तात्त्जीवित्ः॥276॥ वृहतीक्षालनैर्ववक्षालने ऽपि कृतश्रमः । तस्त्राणि तु निर्नेक्तुमारेने चणिसूः स्वयम् ॥ 27 ॥ तं च सादिनमायान्तं पृचन्तं पूर्वसादिवत् । तथैव मारयामास चणिपुत्रः kushaagrdhiiH॥27|| चाणक्यचन्द्रगुप्तौ तु ततः स्थानात्प्र्चेल्तुः। चिखिदे चन्मगुप्तो यान्दामकुर्बुइजुया ॥ 27e । चन्मगुप्त बहिर्मुक्त्त्वा चाणक्यो ग्रामसन्मुखम् । चचाल नक्तमानेतुं जक्कं ग्रामं विना न हि॥20॥ ग्रामानदं च निर्यान्तं तत्कालकृतनोजनम् । मन्दमन्दपदं तुन्दपरिमार्ज ददर्श स्ः॥21॥ पप्रल चेह विप्रस्य पालिर्खगति वा न वा । नहो ऽप्याख्यनगत्येव लग्ना मम हि सम्प्रति ॥ ॥ पुनः पप्रच्छ चाणक्यो बुलुजे नह किं त्वया । स श्राख्यत्सरसदना कृतशालिकरम्बकम् ॥ 23 ॥ चाणक्यो ऽचिन्तयामे जक्तार्थ चमतो मम । विलम्बः स्यात्कथं जावीचन्षगुप्तस्तु मां विना ॥ 20 ॥ एकाकी खलु नन्दाश्ववारैर्दुवारविक्रमैः । कुक्कुरैः सूकर इव चन्षगुप्तो ग्रहीष्यते ॥ 25 ॥ कुमारश्चनगुप्तश्च गृहीतो न्न्द्सादिनिः। तदा मनोरथो जावी स्वराज्यसमो मम ॥ 26 ॥ उदरादस्य लट्टस्य तदाकृष्य करम्बकम् । ददामि तस्मै तत्प्राणा रक्षणीया यथा तथा ॥ 27 ॥ इति जट्टस्य चाणक्यस्तस्योदरमदारयत् । सद्यो रसवतीकार श्व कूष्माएइमकाफलम् ॥ 2 ॥ चाणक्यस्तदणं नट्टजठरात् पिठरादिव । स्वयं करम्बमाकृष्य चनगुप्तमनोजयत् ॥ गे। सचम्धगुप्तश्चाणक्यस्ततो ब्राम्यन्दिनात्यये । आससाद ग्राममेकं कुलाय मिव विस्स्किर्ः॥ e॥ 1 क्षालयितुं 2 तपेली नामकपात्रादिव. 3 नीडं 4 पक्षी. Jain Educationa International For Personal and Private Use Only Page #161 -------------------------------------------------------------------------- ________________ सदा प्रविष्टो निक्षार्थ ग्रामे तस्मिन्परित्रमन् । चाणक्यो रोरवृधाया ययौ कस्याश्चिदोकसि ॥ 21 ॥ बासकानां तया चोष्णा रब्बानूपरिवेषिता । तत्रैको बालकः पाणिं चिक्स्सेपातिबुनुक्स्सित्ः॥ e॥ दग्धाङ्गतीकं तं बालं रुदन्तं स्थविरावदत् । न किंचिदपि जानासि चाणक्य इव बाखकः ॥ 23 ॥ चाणक्यस्तचः श्रुत्वा प्रविश्य च तदोकसि । पप्र वृक्षां चाणक्यदृष्टान्तः कोऽयमनके ॥ एवं ॥ जरत्युवाच चाणक्यो बहिर्देशमसाधयन् । श्रादौ नन्दपुरं रुन्धन्विगोपं प्राप्द्प्धीः॥ shee॥ शनैः पार्श्वेष्वनुञ्जानो मध्य एव क्षिपन्करम् । तथा बालो ऽप्ययं द्ग्धोऽन्ग्ग्खीस्स्व्त्युस्स्न्न्र्ब्ब्या॥she6॥ अहो स्त्रिया अप्येतस्या धीमत्त्वमिति चिन्तयन् । चाणक्यो हिमवत्कूटं ततो 'gaatsnniveshnm||she|| तत्र पर्वतकाख्येन नृपेण सह सौहृदम् । चन्मगुप्तगुरुश्चक्रे तत्साहाय्यककाम्यया ॥ ze0 ॥ तमन्यदोचे चाणक्यो नन्दमुन्मूख्य पार्थिवम् । ताज्यं संविजज्यावां गृहाव भ्रातराविव ॥ shee॥ ततः पर्वतकेनापि प्रत्यपद्यत तवचः । स हि चाणक्ययुक्तोऽनूत्सन्नद्ध श्व केस्री॥30॥ चाणक्यश्चन्द्रगुप्तश्च स च पर्वतको भिः। उपचक्रमिरे नन्ददेशं साधयितुं त्त्ः॥301 ॥ एकं तु तैः पुरं रुधमपि नमशाकि n। निदार्थ निकुयेषेण चाणक्यस्तत्र चाविशत् ॥ 30 ॥ तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिज्रमन् । ददर्शानादिकाः सप्त सकखा मातृदेव्ताः॥ 303 ॥ चाणक्यो ऽचिन्तयदिमाः सकलाः पाहि देव्ताः। नूनमासां प्रजावेण पुरमेतन्न जज्यते ॥ 304 ॥ मातरः कथमुत्थाप्या इति यावदचिन्तयत् । चाणक्यः पुररोधातैः पौरस्तावदपृष्ठयत ॥ 305 ॥ 1.अतिशयेन पान्तीति पाहि Jain care For Personal and Private Use Only Page #162 -------------------------------------------------------------------------- ________________ zraSTamaH // 81 // Jain Educationa International कदा हि भगवन्तत्पुरमुषेष्टयिष्यते । श्रख्याहि जानन्ति खलु प्रायः सर्व जवादृशाः ॥ 306 ॥ चन्द्रगुप्तगुरुः स्माह हो शृणुत नागराः । मातरो यावदत्रैतास्तावद्देष्टनं कुतः ॥ 307 ॥ सुर्रोत्पाटयामासुः पौरास्तन्मातृमण्डलम् । किं नाम कुरुते नार्तो धूर्तवश्यो विशेषतः ॥ 308 ॥ चाणक्यदत्तसङ्केतौ चन्द्रपर्वतकौ तदा । पलायिषातां जहृषुश्चात्यन्तं ते तु नागराः ॥ 305 ॥ व्यावृत्य वार्धिवेलेव दुर्धरौ पुनरेव तौ । श्रचिन्तितौ विविशतुः पुरे तत्र परन्तपौ ॥ 310 ॥ ततश्च तत्पुरं जङ्क्त्वा तौ धावपि महारथौ । साधयामासतुर्नन्ददेशं 'चाणक्यसारथी ॥ 311 ॥ चाणक्यबुद्ध्या सन्नद्धौ तौ रुद्रः स्मामितैर्बलैः । परितः पाटलीपुत्रनगरं गुरुविक्रमौ ॥ 312 ॥ क्षीणकोशः क्षीणबलः क्षीणधीः क्षीणविक्रमः । नन्दः पुष्यक्ष्येणानूद्यावत्पुष्यं हि शङ्खयः ॥ 313 ॥ चाणक्यपार्श्वे नन्दोऽथ नासाग्रारूढजीवितः । धर्मधारमयाचिष्ट प्रेयः कस्य न जीवितम् ॥ 314 ॥ ज्ञापयच्च चाणक्यस्त्वमेकेन रथेन जोः । निर्याहि तत्र चात्मेष्टं यथाशक्त्यधिरोपयेः ॥ 315 ॥ ह को सुसोता रथेनैकेन गच्छतः । समाश्वसिहि मा नैषी जिम्मेव न हन्यसे ॥ 316 ॥ नार्ये द्वे कन्यकां चैकां यथाशक्ति वसूनि च । रथमारोप्य निरगान्नगरादद्य नन्दराट् ॥ 317 ॥ समायान्तं चन्द्रगुप्तं दृष्ट्वा प्रागनुरागजाक् । रथस्था नन्ददुहिता देवीवानिमिषाक्ष्यत् ॥ 310 ॥ मुखचन्द्रमयूखैश्च कटाक्षैर्नन्दनन्दिनी । चन्द्रगुप्तस्य सम्जोगसत्यङ्कारमिवार्पयत् ॥ 31 ॥ नन्दो जगाद तां वत्से जव स्वैरं स्वयंवरा । प्रायः क्षत्रियकन्यानां शस्यते हि स्वयंवरः ॥ 320 ॥ 1 शत्रुतापक For Personal and Private Use Only sargaH // 81 // Page #163 -------------------------------------------------------------------------- ________________ Jain Educationa i आयुष्मत स्वस्ति तुभ्यं रथादुत्तर मुञ्च माम् । त्वत्परिणायनशल्यं मम यातु स्वया सह ॥ 321 ॥ एवमुक्ता तु सा तस्माप्रथादुत्तीर्य सत्वरम् । चान्द्रगुप्तं रथवरमारोढुमुपचक्रमे ॥ 322 ॥ रोहन्त्यां तदा तस्यां चन्द्रगुप्तरथस्य तु । नवारका श्रज्यन्त यन्त्राक्रान्तेक्षुयष्टिवत् ॥ 323 ॥ असावमङ्गलकरी केयमायाति मथम् । रथारुरुक्षुमिति तां चन्द्रगुप्तो न्यवारयत् ॥ 324 ॥ चाणक्यो ऽप्यवदन्मेमां चन्द्रगुप्त निवारय । शकुनं हि शुजायेदं मा स्म संस्थास्त्वमन्यथा ॥ 325 ॥ शकुनेनामुना वत्स वृद्धिमेवाधिकाधिकाम् । गामी पुरुषयुगाणि नव यावत्तवान्वयः ॥ 326 ॥ ततश्च नन्दसदने प्रविष्टौ चन्द्रपर्वतौ । आरेजाते संविजक्तुं विपुखां नन्दसम्पदम् ॥ 327 ॥ तत्रात्कन्यका चैका सर्वस्वमिव रक्षिता । नन्दभूपतिराजन्म तामुपाजी जिवधिषम् ॥ 328 ॥ तस्यां पर्वतकस्यादनुरागस्तदा तथा । यथा तां हृदये सो ऽधाध्ध्यातव्यामिव देवताम् ॥ 32 ॥ तां च पर्वतकायैव चन्द्रगुप्तगुरुर्ददौ । तदैव पाणिग्रहणमङ्गलं च प्रचक्रमे ॥ 330 ॥ सचक्राम विषं तस्यास्तदा पर्वतकेऽपि हि । होमाग्नितापसम्नूत तत्स्वेदजलसङ्गमात् ॥ 331 ॥ सङ्क्रान्तविषवेगार्तस्तदा पर्वतको ऽजवत् । शिथिली भूतसर्वाङ्गश्चन्द्रगुप्तमुवाच च ॥ 332 ॥ पीतविष इव वक्तुमप्युत्सहे न हि । परित्रायस्व हे वत्स म्रियते ऽद्य न संशयः ॥ 333 ॥ मन्त्रिका मन्त्रिका वैद्या वैद्या इत्यनुलापिनम् । चाणक्यश्चन्द्रगुप्तं प्राकर्णे भूत्वैवमन्वशात् ॥ 334 ॥ विनौषधं हि ते व्याधिर्यदि यात्येष यातु तत् । कुरु मौनमुपेक्षस्व स्वस्ति ते स्तादमुं विना ॥ 335 ॥ 1 प्राप्स्यति 2 विषेण तामुपाजीवत् For Personal and Private Use Only Page #164 -------------------------------------------------------------------------- ________________ श्रष्टमः ॥ 2 ॥ अर्धराज्यहरं मित्रं यो न हन्यात्स हन्यते । इति मार्यो ऽयं स्वयं चेन्नियते पुण्यवानसि ॥ 336 ॥ anushissyvmudiptnRkuttiinnggsjhyaa| चाणक्यो वारयामास मौर्य धुर्यो मनीषिणाम् ॥ 337 ॥ ततश्च हिमवत्कूटपार्थिवः प्राप पश्चताम् । तच्चन्छगुप्तसाम्राज्यघयमप्यनवत्तदा ॥ 33 ॥ एवं च श्रीमहावीरमुक्तेर्वर्षशते गते । पञ्चपञ्चाशदधिके canjagupto 'jvnRpH|| 33e|| canjaguptasya राज्ये तु के ऽपि न्न्दानुजीविन्ः। अकार्युः पुरुषाश्चौर्य प्रदेशे विषमे स्थिताः॥30॥ पुररक्षामं कंचिधीक्षमाणोऽथ पूरुषम् । चाणक्यो ऽब्रजदेकस्य कौखिकस्य निकेतनम् ॥ 31 ॥ मत्कोटकदरीष्वग्निं विपन्नासीत्तदा च स्ः। तं पाठ च चाणक्यः किं करोष्यथ सो अवीत् ॥ 34 ॥ मत्पुत्रोपप्रवकरान्मुष्टान्मत्कोटकानमून् । मूलाऽन्मूलयन्नस्मि पुष्टानां नान्यदहति ॥ 33 ॥ अहो धीव्यवसायान्यां कौखिको ऽयं प्रकृष्यते । चिन्तयन्निति चाणक्यश्चनगुप्तान्तिके ययौ ॥ 34 ॥ श्राहाय्य कौलिकं तत्र चन्गुप्ताच्चणिप्रसूः । कारयामास नगराध्यहं शिक्षाविचक्षणः ॥ 34 ॥ ते नन्दपुरुषाश्चौरा विविधै|ज्ञादिनिः। विश्वास्य जन्निरे तेन चाणक्यस्य मुधा न धीः ॥ 346 ॥ इतश्च मौर्यस्य गुरुयस्मिन्ग्रामे पुरा किल । जिक्षां न प्राप्तस्तकासानाजुहाव कुटुम्बिनः ॥ 3 ॥ जातकोपस्तदा तेषां लुबुद्ध्या चणिप्रसूः । श्राघाणां कुरुत वृतिं वंशीनामिति चादिशत् ॥ 30 ॥ चाणक्यस्य निदेशेन तैस्तद्रामकुटुम्बिनिः । वंशीश्वित्त्वा वृतिश्चक्रे सहकारमहीरुहाम् ॥ 33e॥ रे रे मयैतदादिष्टं वंशीनां क्रियतां वृतिः । श्रापैरिति वदन्मौर्यगुरुः कोपमनाटयत् ॥ 350 ॥ उत्पाद कृत्रिमं दोषमिमं तेषां कुटुम्बिनाम् । सबालवृक्षं चाणक्यो प्राममज्वाखयनुषा ॥ 351 ॥ ॥ 2 // Jain catena For Personal and Private Use Only www.ainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ anyedyuzcandraguptasya kozo नास्तीति चिन्तया । दीनारैः स्थासमापूर्य चाणक्यो खोक्म्ब्र्वीत्॥ 352 ॥ मया सहाक्षैर्दीव्यतु यो मां जेष्यति तेन हि । दीनारपूरितं स्थालमिदं लभ्यमसौ पणः ॥ 353 ॥ जेष्यामि यं पुनरहं तस्य पार्श्वादहो जनाः । दीनारमेकमादास्ये प्राणि रेखेव वागियम् ॥ 354 ॥ ततश्च रन्तुमारेने जनैः सह दिवानिशम् । चन्द्रगुप्तगुरुः कूटपाशकैस्तु जिगाय तान् ॥ 395 ॥ एषोऽर्थोपार्जनोपायः सविलम्बो ऽह्पको ऽपि च । इत्युपायान्तरं कर्तुं पौरानाहास्त सो ऽखिलान् ॥ 356 ॥ ततश्च नोजयित्वा तानपी प्यघरवारुणीम् । पानगोष्ठयां च बंहिष्ठानुच्चतालानवी वदत् ॥ 357 ॥ हसनं नर्तनं गानमन्यच्च दीवचेष्टितम् । चाणक्यो ऽजिनयन्नूचे ऽर्थार्जनोपायपरितः ॥ 358 ॥ वस्त्रे धातुरके में त्रिदशमं स्वर्णकुरिकका । नृपतिर्वशवर्ती च तषादयत कुम्बरीम् ॥ 359 ॥ ततश्च कुम्बरीवाद्ये कौलिकैर्वादिते सति । व्याजहार परो मत्तः करमुत्क्षिप्य नागरः ॥ 360 ॥ योजनसहस्रयाने यानीजस्य पदान्यहो । तानि स्वर्णसहस्रेण प्रत्येकं पूजयाम्यहम् ॥ 361 ॥ युग्मं ॥ प्राग्वादितम्बर्यामपरः कश्चिदब्रवीत् । तिखानामाढके प्ते प्ररूढे फलिते नृशम् ॥ 362 ॥ तिला जवन्ति यावन्तस्तावन्ति मम सद्मनि । कार्त्तस्वरसहस्राणि सन्ति सङ्ख्या न विद्यते ॥ 363 ॥ युग्मं ॥ प्राग्वादितम्बर्यामन्यो ऽवादीद्धनागमै । प्रवहन्त्या गिरिनद्या वारिपूरेण नूयसा ॥ 364 ॥ नेक दिवसोत्पन्नेनापि गवामहम् । सर्वैरं विरचय्योच्चैः स्खलयामि पयोरैयम् ॥ 369 ॥ युग्मं ॥ प्राग्वषादितम्बर्यामन्यो ऽवददहं खलु । जात्यनव किशोराणामेकवासरजन्मनाम् ॥ 366 ॥ 1 उन्मत्तचेष्टाम् 2 सुवर्णसहस्राणि 3 हैयंगवीनेन 4 पालीम् 5 jalavegam Jain Educationa International For Personal and Private Use Only Page #166 -------------------------------------------------------------------------- ________________ zraSTamaH // 83 // Jain Educationaonal समुद्धृतेः स्कन्धकेशैर्वेष्टयामि समन्ततः । पाटलीपुत्रनगरं वृक्षं सूतेव तन्तुभिः ॥ 367 ॥ युग्मं ॥ प्राग्वषादितम्बर्यामूचे ऽन्यो मम वेश्मनि । शालिरेको भिन्नभिन्नशा लिबीजप्रसूतिमान् ॥ 368 ॥ यो गर्द निकाशालिः स पुनर्यूनलूनकः । पुनः पुनः फलत्येवेत्येतलघयं च नः ॥ 369 ॥ युग्मं ॥ प्राग्वादितम्बय स्माहान्यो मदविह्वलः । सहस्रसङ्ख्यं प्रविणं विद्यते मम सद्मनि ॥ 370 ॥ ShaM सुगन्धिश्च जात्यचन्दनचर्चितः । सदापि वश्या मे जार्यो मे तुझ्यो नापरः सुखी ॥ 371 ॥ प्राग्वादितम्ब मतिज्ञानमहानिधिः । चणिसूरेवमज्ञासीत्सर्वेषां श्रीमतां श्रियम् ॥ 372 ॥ एकयोजनगामी पदप्रमितिकाञ्चनम् । तथैक तिलज तिल मिताः स्वर्णसहस्रकाः ॥ 373 ॥ प्रतिमासं चैक दिननवनीतनवं घृतम् । एकस्मिन्दिवसे जातास्तथा जात्यकिशोरकाः ॥ 374 ॥ कोष्ठागाराणां रणप्रमाणाः शालयो ऽपि च । तैश्चाणक्याय ददिरे तन्मर्मविदभूद्धि सः ॥ 375 ॥ ॥ त्रिनिर्विशेषकं ॥ चक्रे समर्थमर्थेन तेन मौर्ये चणिप्रसूः । धियां निधिरमात्यो हि कामधेनुर्मही जुजाम् ॥ 376 ॥ इतश्च तस्मिन्काले राखे द्वादशाब्दके । श्राचार्यः सुस्थितो नाम चन्द्रगुप्तपुरे ऽवसत् ॥ 377 ॥ नौःस्थ्येन निर्वाहाजावान्निजगणं स तु । देशान्तराय व्यसृजत्तत्रैवास्थात्स्वयं पुनः ॥ 378 ॥ व्याट्य दुल्लकौ औ तु तत्रैवाजग्मतुः पुनः । श्राचार्यैश्च किमायाताविति पृष्टावशंसताम् ॥ 37 ॥ वियोगं गुरुपादानां न ह्यावां सोढुमीश्वहे । तपः पार्श्वे जीवितं वा मरणं वावयोः शुभम् ॥ 380 ॥ चार्यः स्माहन कृतं युवाभ्यां साध्वमुत्र हि । श्रगाधे क्लेशजलधौ युवां मुग्धौ पतिष्यथः ॥ 381 ॥ For Personal and Private Use Only सर्गः ॥ 83 ॥ jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ इत्युक्त्वा तावनुज्ञातौ गुरुणा तत्र तस्थतुः । नक्त्या शुश्रूषमाणौ तं तत्पदाम्लोजषट्पदौ ॥ 375 ॥ ततो निक्स्स्माहात्म्यानिक्स्स्यात्य्ह्प्ल्ब्ध्या। सारयित्वा गुरूणां तौ नुञ्जानावत्यसीदताम् ॥ 33 ॥ अपूर्यमाणाहारौ तौ दीयमाणौ बुनुक्ष्या । कुसकावषमदीणं मन्त्रयामासतुर्मियः ॥ 30 ॥ प्रकाश्यमानं गुरुणा गीतान्सिंयतान्प्रति । आउष्वावामदृश्यत्वकारकं दिव्यमञ्जनम् ॥ 35 ॥ तत्प्रयोज्य प्रयोगो ऽयमावान्यां कुदिपूर्तये । पूर्णकुदी च निश्चिन्तौ गुरुपादानुपास्वहे ॥ 36 ॥ अदृश्यीनूय सम्नूय तौ धौ तत्रैव वास्रे। जोजनावसरे च्न्ध्गुप्त्स्यान्य्र्न्न्मीय्तुः॥37॥ अदृश्यमानौ तौ कुलौ चन्गुप्तस्य जाजने । बुजुजाते यथाकामं बन्धू प्राणप्रियाविव ॥ 30 ॥ एवं दिने दिने तान्यां तुझानान्यां म्हीप्तिः। ऊनोदरत्वेनोदस्थात्तपस्वीव जितेन्जिय्ः॥3e ॥ कृष्णपक्षपाजानिरिव झामः शनैः shnaiH। चन्गुप्तनरेन्यो ऽनूत्तान्यामाबिन्न्नोज्ञ्ः॥3॥ निजामतृप्तिं कस्यापि तथाप्यकथयन्न स्ः। नित्यं कुत्पीमितो ऽप्यस्थान्मदवानिव वारणः ॥ 31 ॥ अपृच्छदेकदैकान्ते मौर्य मौर्यगरुः सुधीः। प्रत्यहं दीयमाणो ऽसि वत्स क्ष्यरुजेव किम् ॥ 35 ॥ मौर्यो ऽवदन्न तावन्मे हासेन परिवेष्यते । किं तु कोऽपि प्रेत श्वाचिनत्ति मम नोजनम् ॥ 353 ॥ तटस्थिता विदन्त्यार्या मां पूर्णाहारजोजनम् । न त्वर्धमपि नुझे ऽहं न जाने किंचिदप्यदः ॥ 3e॥ चाणक्यो ऽवोचदद्यापि किमेवमसि मुग्धधीः । मुमुक्षुणेवातत्त्वज्ञेनात्मा यत्खेदितश्चिरम् ॥ 35 ॥ जवत्विदानीमपि हि युक्तमाख्यातवानसि । तव नोजनलुएटाकमादास्ये न चिरादहम् ॥ 36 ॥ *1 नेत्रषट्करहितम् द्वावेवेतियावत् 2 क्षपाजानिः चंद्रः Jain Educatio n al For Personal and Private Use Only Page #168 -------------------------------------------------------------------------- ________________ श्रष्टमा ॥ 4 ॥ इत्युक्त्वा चन्षगुप्तस्य जोजनस्थानजूतले । प्रातस्तरलोष्टचूर्ण मसूणं चिक्कसादपि ॥ 3e ॥ जोक्तुं निषमे च नृपे नोक्तुमाग्त्योस्त्योः। पदानि प्रत्यबिम्ब्यन्त सचूर्णे तत्र नूतखे ॥ 3 ॥ राशि नुक्तोत्थिते तत्र नूतले चणिनन्दनः । पदपतिं तयोदृष्ट्वा चिन्तयामास चेतसि ॥ 3ee । मानुषः कोऽपि नून्यस्तपादः सिधाञ्जनः खलु । हरते नोजनं स्थालाददृश्यीय लीलया ॥ 40 ॥ इति वितीयदिवसे चाणक्यो नोजनौकसि । नोजनावसरे धूमं सूचिनेद्य्म्कार्य्त्॥41॥ प्राग्वधाज्ञा सहैकत्र स्थाले जुन्य्जान्योस्त्योः। बाष्पायन्ते स्म नेत्राणि धूम्रस्तोमेन मूर्खता ॥ 40 ॥ नेत्राञ्जनं तयोः सर्वमदृश्यीकारकारणम् । वाष्पवारिनिराकृष्य घागनीयत पङ्कवत् ॥ 406 ॥ 3 अनञ्जनदृशौ तौ तु नुञ्जानौ तत्र जाजने । दृष्टौ नरेन्द्रलोकेन कोपा कुटिकारिणा ॥ 4 ॥ नाजपत्कोऽपि चान्न्क्य्न्यान्य्क्कार्कृत्त्योः। चाणक्यस्तु प्रवचनोड्डाहनीरुरदो ऽवदत् ॥ 405 ॥ पितरावृषिरूपेण युवां हि परमेश्वरौ । कृत्वा प्रसादमस्मासु स्वस्मै स्थानाय गलतम् ॥ 406 ॥ तयोर्गतवतो राजा सविषादमदो ऽवदत् । अनयोरहमुविष्टलोजनेनास्मि दूस्सित्ः॥407॥ चाणक्यः माह मा कार्कीर्दोषत्वारोपणं गुणे । श्राहारसंविनागेन मुनीनां पुण्यवानसि ॥ 4 ॥ धन्यः सोऽपि हि यो निक्षामनगाराय यति । एकस्थालातिथीजूतमुनिस्त्वं तु किमुच्यसे ॥ 40 ॥ एवं च मौर्य सम्बोध्याचार्याणां पार्श्वमेत्य च । चाणक्यो ऽदामुपाखम्नं क्षुधान्यायं प्रकाशयन् ॥ 10 ॥ श्राचार्यः स्माह को दोषः क्षुक्षयोरनयोर्ननु । स्वकुतिम्जरयः सहपुरुषा ynnvaadRshaaH॥11|| 1 कोमलम् 2 कोमलादपि. ॥ 4 ॥ Jain Education international For Personal and Private Use Only Page #169 -------------------------------------------------------------------------- ________________ चाणक्यो ऽपि तमाचार्य मिथ्यामुष्कृतपूर्वकम् |व्न्दित्वानिद्धे साधु शिक्षितो ऽस्मि प्र्म्घ्र्ः॥41॥ श्रधप्रति यन्नतपानोपकरणादिकम् । साधूनामुपकुरुते तदादेयं मदोकसि ॥ ॥ 13 ॥ इत्यनिग्रहमादाय चाणक्यो dRddhnishcyH। तदादि पालयामास स्वगार्हस्थ्यं कृतार्थयन् ॥ 414 ॥ चन्त्रगुप्तं तु मिथ्यादृक् पापण्डिमतनावितम् । अनुशासितुमारेले हितस्तस्य पितेव स्ः॥ 15 ॥ असंयता ह्यमी पापाः प्रकृत्या स्त्रीषु खम्पटाः अपि सम्नाषितुं नाहोंस्तत्पूजायांतु का क कषायपक्षिवृक्षेषु कृतघ्नेषु पुरात्मसु । एतेषु निष्फलं दानमूषरेष्वम्बुवृष्टिवत् ॥ 417 ॥ श्रात्मानमाश्रितं चापि राजमोहतरएमवत् । पातयत्सु जवाम्सोधी ततक्किं तेषु मा कृथाः॥41॥ मौर्यो ऽवादीन्मम हीदं त्वचो गुरुसम्मितम् । नैते संयमिन इति प्रत्यायय तथापि माम् ॥ 41 ॥ पुरे प्रघोष चाणक्यस्ततश्चैवमकारयत् । धर्म श्रोष्यति सर्वेषामपि पाषण्डिनां नृप्ः॥ 42 ॥ ततश्चार्य ताम्साशुधान्तस्यादवीयसि । देशे निवेशयामास स विविक्के विविक्त्धीः॥41॥ शुशान्तासन्न दिग्नागे चान्न्क्येनाग्र्तोऽपिहि। श्रद्धेप्यखदयं श्लक्ष्णं च खोष्टचूर्ण महीतले ॥ 12 ॥ तत्रोपदेशनार्थ ते चाणक्येन प्रवेशिताःज्ञात्वा विविक्तं स्थानं तब्बुवान्तानिमुखं य्युः॥ 23 ॥ खीलोलास्ते स्वजावेन नृप्स्त्रइन्न्म्स्ण्य्ताः। गवाविवरैष्टुमुपचक्रमिरे त्त्ः॥24॥ ते राजपत्नीः pshyntstaavdsthuraashyaaH| न यावदाययौ राजा निषेऽस्तु तदागमे ॥ 425 ॥ ततश्च चन्मगुप्ताय धर्ममाख्याय ते ययुः । पुनरागममिवन्तो ऽन्तःपुरस्त्रीदिदृक्ष्या ॥ 26 ॥ 1 लोहनौकावत् 2 सूक्ष्म Jain Educationa l For Personal and Private Use Only Page #170 -------------------------------------------------------------------------- ________________ अष्टमः ॥ 5 ॥ गतेषु तेषु चाणक्यश्चन्मगुप्तमन्नापत । पश्य स्त्रीखोलताचिहं वत्स पाषाएकनामिह ॥ 27 ॥ यावत्त्वदागमं तैर्हि त्वदन्तःपुरमीक्षितम् । ग्वाक्स्स्विव्र्क्स्सिप्त्लोच्नैर्जितेन्धिय्ः॥4॥ पदपङक्तिमिमां तेषां सुव्यक्तं प्रतिबिम्बिताम् । गवादविवराधस्ताद्दष्वा प्रत्ययमुघह ॥ 4 ॥ सञ्जातप्रत्यये राशि क्षितीये ऽहनि tshuruH। धर्ममाख्यातुमाह्वास्त तत्र जैनमुनीनपि ॥ 430 ॥ निषेऽस्ते प्रथमतो ऽप्यासनेष्वेव साधवः । स्वाध्यायावश्यकेनाथ नृपागममपालयन् ॥ 431 ॥ ततश्च धर्ममाख्याय साधवो वसतिं ययुः । यासमितिलीनत्वात्पश्यन्तो नुवमेव ते ॥ 3 ॥ गवादविवराधस्तालोष्टचूर्ण समीक्ष्य तम् । चाणक्यश्चन्षगुप्ताय तद्यथास्थमदर्शयत् ॥ 433 ॥ ऊचे च नैते मुनयः पापेइम्व्दिहाय्युः। तत्पादप्रतिबिम्बानि न दृश्यन्ते कुतो ऽन्यथा ॥ 3 ॥ उत्पन्नप्रत्ययः साधून गुरून्मेने ऽथ पार्थिवः । पापएइमषु विरक्तो ऽनूषियेष्विव योगवित् ॥ 435 ॥ एवं चानेकशः संविधानैः प्र्थित्धीगुन्न्ः। चाणक्यश्चिन्तयामास mauryshriivslimempH||36|| साधयामि विषाहारं चन्गुप्तं शनैः शनैः । रसायनं यथास्य स्याजरदः प्रजवेन च ॥ 3 ॥ मौर्यो ऽथ मौर्यगुरुणा गुरुणेव म्हाधिया। अलोज्यत विषाहारं दिनं प्रत्यधिकाधिकम् ॥ 30 ॥ अन्येद्युश्चन्द्रगुप्तेन सह लोक्तुं प्रचक्रमे । रागोत्कटतया राझी पुर्धरा नाम गुर्विणी ॥ 43e॥ दृष्ट्वा विषान्नं जुञ्जानां तां grjaapaayshngkyaa| व्याहरत्किं कृतमिति प्राक् चाणक्यो ऽज्यधावत ॥ 4 ॥ विषान्नास्वादमात्रेण राज्ञी सा प्राप पश्चताम् । दध्यौ चणिप्रसूर्मा स्म गर्नो ऽप्यस्याः प्र्लीय्ताम्। इति तस्या विपन्नायास्तदोदरमदारयत् । तस्माजर्जमाचकर्ष मुक्तां शुक्तिपुटादिव ॥ 4 ॥ Jain Education Interational For Personal and Private Use Only Page #171 -------------------------------------------------------------------------- ________________ विषबिन्दुश्च सङ्क्रान्तस्तस्य बालस्य मूर्धनि । ततश्च गुरुजिर्बिन्सार इत्यनिधायि सः ॥ 43 ॥ बिन्मुसारे प्रपेदाने वयो मन्मथवक्षनम् । समाधिमरणं प्राप्य चन्मगुप्तो दिवं ययौ ॥ 4 ॥ चाणक्यो ऽथ न्यधाप्राज्ये बिन्दुसारं सुसार्धीः। सचिवायतसिद्धिश्च तदाझाकृहनूव स्ः॥45॥ श्तश्च मौर्यमाशाप्य पूर्व हि चणिसूनुना । सुबन्धुर्नाम दाक्षिण्यात्सचिवः कारितो ऽनवत् ॥ 6 ॥ स्वातन्त्र्यमन्त्रितालिप्सुश्चाणक्ये मत्सरी स तु । तच्छेदाय रहसि बिन्सारमदो ऽवदत् ॥ 4 ॥ नाहं प्रमाणनूतो ऽस्मि यद्यपीश तथापि ते । परिणामहितं वच्मि कुदीनानां क्रमो ह्ययम् ॥ 4 ॥ विश्वासघातकस्यास्य मा चाणक्यस्य vishvsH। एष त्वन्मातुरुदरं पुरात्मा खल्वदारयत् ॥ पाए॥ पप्रल धात्रीराहय बिन्दुसारस्तदैव तत् । तथैव तानिरप्युक्त चाणक्याय चुकोप च ॥ 45 ॥ राजानं कुपितं ज्ञात्वा चाणक्यो ऽचिन्तयत्स्वयम् । सुबन्धुना कृतघ्नेन राजा म्न्न्य्न्य्थाकृत्ः॥451॥ श्रयं हि प्रागमात्यत्वे कारितोऽनून्मयैव हि । तन्मे प्रत्युपकाराय युक्तमस्य कुलोचितम् ॥ 42 ॥ तदत्यासन्नमृत्योर्मे पर्याप्तं राज्यचिन्तया । कृते प्रतिचिकीर्बुद्धिं प्रयोदये ऽहं तथापि हि ॥ 453 ॥ मद्धीपिशाचिकाग्रस्तः सोऽपि मा राज्यमश्रुताम् । इति तस्यापकारेण करिष्ये समयोचितम् ॥ 4 ॥ संयोज्य योग्म्न्त्राद्यैर्व्र्ग्न्धान्स्मुज्के। लिखिताकरर्जेन सह सो ऽदिपाय्धीः॥5॥ समुजतुनालिप्य पेटायां स सुधीर्यधात् । तालयामास तां पेटां तालकानां शतेन च ॥ 56 ॥ gehAntaya'sya तां गेहसर्वस्वमिव पेटिकाम् । दीनानाथादिपात्रेयश्चाणक्यो न्यददाद्धनम् ॥ 457 ॥ Jain Educalana For Personal and Private Use Only Page #172 -------------------------------------------------------------------------- ________________ aSTamaH // 86 // Jain Educationa tatazca नगरासन्नकरीषस्थलमूर्धनि । निषद्यानशनं चक्रे चाणक्यो निर्जरोद्यतः ॥ 558 ॥ यथाविपन्नजननीवृत्तान्तं धात्रिकामुखात् । विज्ञाय बिन्दुसारो ऽनुशेयानस्तत्र चाययौ ॥ 459 ॥ उवाच रूमयित्वा च चाणक्यं चन्द्रगुप्तसूः । पुनर्वर्तय मे राज्यं तवादेशकृदस्म्यहम् ॥ 460 ॥ मौर्याचार्योऽन्यधाद्राजन्कृतं प्रार्थनयानया । शरीरे ऽपि निरीहो ऽस्मि साम्प्रतं किं त्वया मम ॥ 461 ॥ चलन्तं प्रतिज्ञाया मर्यादाया इवार्णवम् । चन्द्रगुप्तगुरुं ज्ञात्वा बिन्दुसारो ययौ गृहम् ॥ 462 ॥ चुकोप गतमात्रो ऽपि बिन्दुसारः सुबन्धवे । सुबन्धुरपि शीतार्त इवोचे कम्पमुद्दहन् ॥ 463 ॥ देव सम्यगविज्ञाय चाणक्यो दूषितो मया । गत्वा तं क्षमयाम्यद्य यावत्तावत्प्रसीद मे ॥ 464 ॥ इति गत्वा सुबन्धुस्तं क्षमयामास मायया । अचिन्तयच्च मा ज्यो ऽप्यसौ व्रजतु पत्तने ॥ 465 ॥ मुना कुविकल्पेन स राजानं व्यजिज्ञपत् । चाणक्यं पूजयिष्यामि तस्यापकृतिकार्यहम् ॥ 466 ॥ अनुज्ञातस्ततो राज्ञा सुबन्धुश्चणिजन्मनः । पूजामनशनस्थस्य विधातुमुपचक्रमे ॥ 467 ॥ पूजां सुबन्धुरापातबन्धुरां विरचय्य च । धूपाङ्गारं करीषान्तश्चिक्षेपान्यैरलक्षितः ॥ 468 ॥ धूपाङ्गारेणानिलास्फालितेन प्रोद्यज्ज्वाले प्राकरीषस्थले तु । दारुप्रायो दह्यमानो ऽप्यकम्पो मौर्याचार्यो देव्यत्तत्र मृत्वा ॥ 46 ॥ इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये शकटालमरणस्थूलनदीक्षाव्रतचर्याआसम्भूतविजयस्वर्गगमन चाणक्य चन्द्रगुप्तकथा बिन्दुसार जन्मराज्यवर्णनो नामाष्टमः सर्गः । 1 करीषं शुष्कगोमयम् 2 पश्चात्तापं कुर्वन् 3 अपकारकर्त्ता For Personal and Private Use Only सर्गः ॥ 86 ॥ Page #173 -------------------------------------------------------------------------- ________________ JAGARANASANCHARMA नवमः सर्गः चाणक्यगृहमन्येधुर्बिन्सारात्सुबन्धुना । वस्तुं ययाचे सम्भाव्यचाणक्याव्यखिप्सुना ॥ 1 ॥ राज्ञादिष्टः प्रविष्टश्च सुबन्धुस्तत्र वेश्मनि । तां पेटां तालकशतावधारां ददर्श च ॥ ॥ अचिन्तयच्च चाणक्यसर्वस्वमिह विद्यते । नान्यथा तालकशतेनेदृशी स्यान्नियन्त्रणा ॥ 3 ॥ पेटायास्तान्यनज्यन्त ताखकानि सुबन्धुना । कारागृहसमाकृष्टबन्धाः पादान्दुका श्व ॥ 4 ॥ मध्ये दृष्ट्वा समुजं तं चिन्तयामास चेतसि । नियतं रत्नकोशो ऽयं यस्य rkssymiihshii॥5|| तमपि स्फोटयामास समुझं नालिकेरवत् । लोकोत्तरमहागन्धान्मध्ये गन्धान्ददर्श च ॥ 6 ॥ गन्धान्सुगन्धीनाजघौ गन्धलुब्धो दिरेफवत् । मूर्धानं धूनयन्नुच्चैः सुबन्धुर्जातविस्मयः ॥ 7 ॥ सनाथमदरैज्रर्जमथ तत्र ददर्श च । स्याद्रव्यबीजकमिति वाचयामास च स्वयम् ॥ 7 ॥ गन्धानाघ्राय य इमान्न तिष्ठेन्मुनिचर्यया । अन्तकस्य स तत्कालमतिथित्वं गमिष्यति ॥e॥ वाचयित्वाक्षराण्येतान्यतीव विषसाद स्ः। चाणक्यस्य प्रयोगोऽयं न मुधेति snishcyH॥10॥ तथापि जूर्जप्रोकार्थप्रत्ययार्थ सुब्न्धुना। गन्धानाघ्राप्य तान्कोऽपि दिव्याहारमनोज्यत ॥ 11 ॥ बाग्मृते पुरुषे तत्र सुबन्धुर्मुनिसन्निनः । बनूव विस्स्यास्वाद्म्निस्स्त्थ्न्म्न्सापिहि॥12॥ अलव्य इत्यविरतो नटितो jiivitaashyaa। सुबन्धुर्बन्धुरहितो विजहार वसुन्धराम् ॥ 13 ॥ तनजन्मा त्वशोकश्रीबिन्फुसारस्य चालवत् । बिन्दुसारे विपेदाने सो 'juudvnishaasnH||14|| 1 पादशंखलाः मानून विषयाताको मुतिसा Jain Educationa interational For Personal and Prwate Use Only Page #174 -------------------------------------------------------------------------- ________________ navamaH // 81 // Jain Educationa International कुणालो नाम तनुत्रशोकस्याप्यजायत । कुमारनुक्तौ राजादात्तस्मायुक्त यिनी पुरीम् ॥ 15 ॥ यिन्यां स्थितो राजनियुक्तैर्बालधारकैः । रक्ष्यमाणो जीवितवत्सो ऽनूत्साग्राष्टहायनः ॥ 16 ॥ राज्ञे च तावद्वयसं तमाख्यन्बालधारकाः । दध्यावध्ययनाहों 'यमिति राजापि हर्षजा ॥ 17 ॥ ततो राजा कुमाराय लिखलेखे स्वयं त्विदम् । प्राकृतं सुखबोधाय यत्कुमारो अधीयत ॥ 18 ॥ सपत्नी जननी तत्र कुणालस्य निषेदुषी । राज्ञः पार्श्वपादाय तं तु लेखमवाचयत् ॥ 15 ॥ मत्सुतस्यैव राज्यं स्तात्कुणालस्य तु नेति सा । अन्यचित्ते नरपतावकरोत्कूटमी दृशम् ॥ 20 ॥ निष्ठीवनाकृतया नेत्राञ्जनशलाकया । श्राकृष्य का नेत्रादकारे बिन्दुकं ददौ ॥ 21 ॥ शोको स्पि प्रमादेन नानुवाचितमेव हि । तं लेखं मुद्रयामासोकयिन्यां प्राहिणोदथ ॥ 22 ॥ तं लेखं पितृनामाङ्कं मुद्रालङ्कृतमस्तकम् । पाणिन्यामाददे धात्र्यां कुमारो मूर्ध्नि च न्यधात् ॥ 23 ॥ तं लेखं वाचयामास कुमारो लेखकादथ । वाचयित्वा च तूष्णीको विषमो लेखको ऽप्यभूत् ॥ 24 ॥ तस्मिन्नुदश्रुनयने लेखार्थं वक्तुममे । ततश्च तत्करालेखं कुमारः स्वयमाददे ॥ 25 ॥ दर्शनोत्प्रेक्षणैर्वर्णानपि वाचयितुं क्षमः । वाचयामास तं लेखमशोकतनयः स्वयम् ॥ 26 ॥ अंधीयत इति प्रेक्ष्यादराण्युयिनीपतिः । दध्यौ मौर्यान्वये को ऽपि गुर्वाज्ञालङ्घको न हि ॥ 27 ॥ लोपस्यामि राज्ञो यद्याज्ञामहमेवाग्रतः स्थितः । तदा मत्कृत एवाध्वान्येषामपि जविष्यति ॥ 28 ॥ ततश्च साहसनिधिर्मौर्यवंशाब्धिचन्द्रमाः । अनक्ति स्म स्वयमपि नेत्रे तप्तशलाकया ॥ 29 ॥ 1 अष्टवर्षेभ्योऽधिकः For Personal and Private Use Only sargaH // 81 // Page #175 -------------------------------------------------------------------------- ________________ Jain Educationa International विज्ञाय तमशोकश्री महासाहसकारकम् । धिक्कूटलेखको ऽस्मीति निनिन्दात्मानमात्मना ॥ 30 ॥ चिन्तयच्च दुर्दैवाधिष्ठितो ऽहं हताशयः । कुमारो यदजूदेवं प्रमाद लिखितेन मे ॥ 31 ॥ राज्यं वा ममलित्वं वा वत्सो नाद्यायमर्हति । मयि यस्येदृशी नतिर्धिक्तस्येदृशमागतम् ॥ 32 ॥ यौवराज्यमसौ क्त्वा जविष्यति नृपो ऽप्यसौ । मनोरथेन पर्याप्तममुना साम्प्रतं मम ॥ 33 ॥ कुणालायेत्यशोकश्रीर्ददौ ग्रामं महर्द्धिकम् । तत्सापलकुमाराय ददावुजयिनीं पुनः ॥ 34 ॥ कुणालस्य तु तं ग्रामं जुञ्जानस्य परेद्यवि । अनूचरत्रियां पत्ल्यां सूनुः सम्पूर्णलक्षणः ॥ 35 ॥ वर्धापिकाच्यो दासीच्यः कुमारः पारितोषिकम् । दत्त्वा महोत्सवं चक्रे पुत्रजन्मनिबन्धनम् ॥ 36 ॥ मातुर्मनोरथं या वृथैवाद्य करोम्यहम् । इत्यागात्पाटलीपुत्रं कुणालो राज्य लिप्सया ॥ 37 ॥ ततो गीतविनोदेन स्वेच्छया स पुरे भ्रमन् । प्रेयान्बभूव लोकस्य गान्धर्वेणातितुम्बुरुः ॥ 38 ॥ पाटलीपुत्रनगरे यत्र यत्र जगौ स तु । तत्र तत्र ययुः पौरा गीताकृष्टाः कुरङ्गवत् ॥ 35 ॥ गान्धर्वेणाद्भुतं श्रुत्वा तमन्ध इति पार्थिवः । श्राडूय जवनीगुप्तं कृत्वा गातुं समादिशत् ॥ 40 ॥ यथास्थानं मन्त्रमध्यतारैः षड्जादिनिः स्वरैः । पद्यप्रबन्धमीदृक्षं जगौ रागं स पोषयन् ॥ 41 ॥ प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य नैतृकः । एषो ऽशोकश्रियः सूनुरन्धो मार्गति का किणीम् ॥ 42 ॥ पद्यप्रबन्धमन्धेन गीयमानं महीपतिः । श्रुत्वा पप्रनु को नाम त्वमस्याख्याहि गायन ॥ 43 ॥ स उवाच तवैवास्मि कुणालो नाम नन्दनः । त्वदाज्ञालेखमी हित्वा यो ऽन्धः स्वयमजायत ॥ 44 ॥ 1 pautra : For Personal and Private Use Only Page #176 -------------------------------------------------------------------------- ________________ नवमः ॥ 8 ॥ ततो जवनिकां वेगादपसार्य nreshvrH। दृष्ट्रोपलक्ष्य स्वं सूनुमुदश्रुः परिषस्वजे ॥ 45 ॥ ऊचेच राजा तुष्टोऽस्मि वत्स तुभ्यं ददामि किम् । व्यजिज्ञपत्कुमारोऽपियाचेऽहं देव काकिन्नीम्॥6॥ किमेतद्याचितमिति राझि ब्रुवति मन्त्रिणः । ऊचिरे राजपुत्राणां काकिणी राज्यमुच्यते ॥ 4 ॥ राजा प्रोवाच हे वत्स किं राज्येन करिष्यसि । तत्ते स्यादन्यसादेव दैवापहृतचक्षुषः ॥ 4 ॥ व्यजिझपत्कुमारोऽपितात जातोऽस्ति मे सुत्ः। पौत्रेण वर्धसे दिष्ट्या राज्येऽस्मिन्सोऽनिस्सिच्य्ताम्॥धे॥ पप्रचाशोकराजो ऽपि कदोत्पेदे सुतस्तव । सम्प्रत्येवेत्यकथयत्कुणालो ऽपि कृतान्य्ज्लिः॥50॥ तदैव तमशोकश्रीः समानाययदर्नकम् । नामापि सम्प्रतिरिति तस्याकृत कृतोत्सवः ॥ 1 ॥ अमोघवागशोकश्रीस्तं दशाहादनन्तरम् । सम्प्रति स्तन्यपमपि निजे राज्ये न्यवीविशत् ॥ 5 ॥ वृघिमासादयामास वयसा विक्रमेण च । श्रिया च सम्प्रतिरजूच्चाजन्म प्र्माईत्ः॥53॥ क्रमेण साधयामास चरतार्ध सदक्षिणम् । प्रचएमशासनश्चाजूत्पाकशासनसन्निनः ॥ 54 ॥ . स्तश्च तस्मिन्मुष्काले कराले कालरात्रिवत् । निर्वाहार्थ साधुसङ्घस्तीरं नीरनिधेर्ययौ ॥ 55 ॥ श्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनन्यसनतो नश्यत्यधीतं धीमतामपि ॥ 56 ॥ सङ्कोऽथ पाटलीपुत्रे मुष्कालान्ते ऽखिलो ऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीधस्य तदाददे ॥ 7 ॥ ततश्चैकादशाङ्गानि श्रीसडो ऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किंचितिचिन्तयन् ॥ 50 ॥ नेपालदेशमार्गस्थं नषबाटुं च पूर्विणम् । ज्ञात्वा सङ्घः समाहातुं ततः प्रैषीन्मुनिष्यम् ॥ 55 ॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृतान्य्ज्ली। समादिशति वः सहस्तत्रागमनहेतवे ॥ 6 ॥ ॥ Jain Educationa International For Personal and Private Use Only Page #177 -------------------------------------------------------------------------- ________________ so ऽप्युवाच महाप्राणं ध्यानमारब्धमस्ति यत् । साध्यं पादशानिर्वगमिष्याम्यहं त्त्ः॥61॥ महापाणे हि निष्पन्ने कार्ये कस्मिंश्चिदागते । सर्वपूर्वाणि गुण्यन्ते सूत्रार्थान्यां मुहूर्त्त्ः॥6॥ तघचस्तौ मुनी गत्वा सङ्घस्याशंसतामथ । सङ्घो ऽप्यपरमाहूयादिदेशेति मुनिघयम् ॥ 63 ॥ गत्वा वाच्यः स आचार्यो यः श्रीसङ्घस्य शासनम् । न करोति नवेत्तस्य दएमा क इति शंस न्ः॥6॥ सङ्घबाह्यः स कर्तव्य इति वक्ति यदा स तु । तर्हि तदएमयोग्यो ऽसीत्याचार्यो वाच्य उच्चकैः ॥ 65 ॥ तान्यां गत्वा तथैवोक्त श्राचार्यो ऽप्येवमूचिवान् । मैवं करोतु जगवाम्सङ्घः किं तु क्रोत्व्द्ः॥66॥ मयि प्रसादं कुर्वाणः श्रीसङ्कः प्र्हिन्नोत्विः। शिष्यान्मेधाविनस्तेन्यः सप्त दास्यामि वाचनाः ॥ 6 ॥ तत्रैकां वाचनां दास्ये जिदाचर्यात आग्त्ः। तिसृषु कालवेलासु तिम्रो ऽन्या वाचनास्तथा ॥ 6 ॥ सायाप्रतिक्रमणे जाते तिस्रो ऽपराः पुन्ः। सेत्स्यत्येवं सङ्घकार्य मत्कार्यस्याविबाधया ॥ 6 ॥ तान्यामेत्य तथाख्याते श्रीसङ्घो ऽपि प्रसादनाक । प्राहिणोत्स्थूलनादिसाधुपञ्चशतीं त्त्ः॥ 70 ॥ तान्सूरिवाचयामास ते ऽप्यपा वाचना इति । उन्नज्येयुर्निजं स्थानं स्थूलजनस्त्ववास्थित ॥ 1 ॥ श्रीजाबाहुपादान्ते स्थूलनको म्हाम्तिः। पूर्वाणामष्टकं वरपाठीदष्टनिजृशम् ॥ 7 ॥ किमुन्नग्नस्त्वमित्युक्तः सूरिणा सो ऽब्रवीदिदम् । नोनज्ये जगवन्किं तु ममापा एव वाचनाः ॥ 13 ॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं त्त्ः। तदन्ते वाचनास्तुज्यं प्रदास्यामि त्वदिया ॥ 4 ॥ स्थूखन्नमस्ततःप्रोचे ऽधीतशेषं च मे कियत् । सङ्घयां गुरुस्तदा चाख्य्द्विन्दूद्ध्युप्मान्त्ः॥5॥ 1 उद्विज्य जग्मुः For Personal and Private Use Only Page #178 -------------------------------------------------------------------------- ________________ navamaH // 8e // Jain Educationa International पूर्णे ध्याने महाप्राणे स्थूलनको महामुनिः । दिवस्तूनानि पूर्वाणि दश यावत्समापयत् ॥ 76 ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्री बाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ 99 ॥ यादयो ऽपि विज्ञाय प्रतिन्यो ऽत्रान्तरे तु ताः । जगिन्यः स्थूलनजस्य वन्दनाय समाययुः ॥ 78 ॥ वन्दित्वा गुरुमूचुस्ताः स्थूलनः क नु प्रनो । लघुदेवकुले ऽस्तीह तासामिति शशंस सः ॥ 7 ॥ ततस्तमनि चेलुस्ताः समायान्तीर्विलोक्य सः । श्रश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ 80 ॥ दृष्ट्वा सिंहं तु जीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जग्रसे सिंहस्तत्र सो ऽद्यापि तिष्ठति ॥ 81 ॥ ज्ञात्वोपयोगादाचार्यो ऽप्यादिदेशेति गष्ठत । वन्दध्वं तत्र वः सो ऽस्ति ज्येष्ठार्यो न तु केशरी ॥ 82 ॥ ततो ऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलन ज्येष्ठा चाख्यन्निजां कथाम् ॥ 83 ॥ श्रीयकः सममस्मादिक्षामादत्त किं त्वसौ । दुधावान्सर्वदा कर्तुं नैकनक्तमपि क्षमः ॥ 84 ॥ मयोक्तः पर्युषणायां प्रत्याख्याद्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णे ऽवधौ पुनः ॥ 85 ॥ त्वं प्रत्याख्याहि पूर्वार्ध पर्वेदमतिदुर्लभम् । इयान्कालः सुखं चैत्यपरिपाव्यापि यास्यति ॥ 86 ॥ प्रत्यादि तथैवासौ समये ऽनिहितः पुनः । तिष्ठेदानी मस्त्वपार्थमित्यकार्षीत्तथैव सः ॥ 87 ॥ प्रत्यासन्नाधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यनक्तार्थमित्युक्तः सो ऽकरोत्तथा ॥ 88 ॥ ततो निशीथे सम्प्राप्ते स्मरन्देवगुरूनसौ । कुत्पीकया प्रसरन्त्या विपद्य त्रिदिवं ययौ ॥ 89 ॥ षिघातो मयाकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमणसङ्घस्य प्रायश्चित्ताय ढौकिता ॥ 0 ॥ सङ्घो ऽप्याख्यद्व्यधायीदं भवत्या शुद्धजावया । प्रायश्चित्तं ततो नेह कर्तव्यं किंचिदस्ति te ॥ 1 ॥ For Personal and Private Use Only सर्गः ॥ 8e ॥ Page #179 -------------------------------------------------------------------------- ________________ ततो ऽहमित्यवोचं च साक्षादाख्याति चेजिनः । ततो हृदयंसंवित्तिर्जायते मम नान्यथा ॥ 2 ॥ अत्रार्थे सकलः सङ्घः कायोत्सर्गमदादथ । एत्य शासन देव्योक्तं ब्रूत कार्य करोमि किम् ॥ 3 ॥ सङ्घ वाषिष्ट जनपार्श्वमिमां नय । साख्यन्निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ॥ e4 ॥ सङ्घे तत्प्रतिपेदाने मां सानैषी नान्तिके । ततः सीमन्धरः स्वामी भगवान्वन्दितो मया ॥ एए ॥ भरतादागतार्येयं निर्दोषत्यवदनिः । ततो ऽहं छिन्नसन्देहा देव्यानीता निजाश्रयम् ॥ e6 ॥ श्री सङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान्सी मन्धरस्वामी चत्वार्यध्ययनानि च ॥ ए ॥ जावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विचित्रचर्या च तानि चैतानि नामतः ॥ e8 ॥ अप्येकया वाचनया मया तानि धृतानि च । उङ्गीतानि च सङ्घाय तत्तथाख्यानपूर्वकम् ॥ एए ॥ चाराङ्गस्य चूले घे श्रद्यमध्ययनध्यम् । दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥ 100 ॥ इत्याख्याय स्थूलनानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलमो ऽपि वाचनार्थमगाङ्कुरुम् ॥ 101 ॥ न ददौ वाचनां तस्यायोग्यो ऽसीत्यादिशद्गुरुः । दीक्षादिनात्प्रनृत्येषो ऽप्यपराधान्व्य चिन्तयत् ॥ 102 ॥ चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदगुरुः ॥ 103 ॥ स्थूलजस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि जूयो ऽदः क्षम्यतामिति चाब्रवीत् ॥ 104 ॥ न करिष्यसि नूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ 105 ॥ स्थूलनत्रस्ततः सर्वसङ्घनामानयङ्गुरुम् । महतां कुपितानां दि महान्तो ऽलं प्रसादने ॥ 106 ॥ 1 हृदयानुभवः Jain Educationa International For Personal and Private Use Only Page #180 -------------------------------------------------------------------------- ________________ नवमः ॥ e0 ॥ सूरिः सङ्घ बजाषे ऽथ विचक्रे ऽसौ यथाधुना । तथाम्ये विकरिष्यन्ति मन्दसत्त्वा अतः परम् ॥ 107 ॥ शिष्टानि पूर्वाणि सन्तु मत्पार्श्व एव तु । अस्यास्तु दोषदएको ऽयमन्यशिक्षाकृते ऽपि हि ॥ 108 ॥ स सङ्घनाग्रहाक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुछेदो जाव्यतस्तु सः ॥ 109 ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया न हि । इत्यनिग्राह्य जगवान्स्थूलन मवाचयत् ॥ 110 ॥ सर्वपूर्वधासीत्स्थूलनको महामुनिः । न्यवेशि चाचार्यपदे श्रीमता जाहुना ॥ 111 ॥ वीरमर्षशते सप्तत्यग्रे गते सति । जनबादुरपि स्वामी ययौ स्वर्ग समाधिना ॥ 112 ॥ ततः प्रबोधं जनयञ्जनानां नीलोत्पलानामिव शीतरश्मिः । सर्वश्रुतस्कन्धनिधानकोशः श्रीस्थूलनको व्यहरत्पृथिव्याम् ॥ 113 ॥ | इत्याचार्य श्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलीचरिते बिन्दुसाराशोकश्रीकुणाल कथासम्प्रतिजन्म rAjyaprAtisthUlana'pUrvagrahaNa श्री मद्रबाहु खर्गगमनवर्णनो नाम नवमः सर्गः । Jain Educationa International For Personal and Private Use Only 1965 sargaH // e0 // Page #181 -------------------------------------------------------------------------- ________________ dazamaH srgH| आचार्यः स्थूललयोऽपि श्रावस्त्यामन्यदा ययौ । बाह्योद्याने च स्म्वासार्स्सीदृस्सिन्निरावृत्ः॥1॥ सर्वो ऽपि लोकः श्रावस्तीवास्तव्यस्तं विवन्दिषुः । हर्षसंवर्मितोत्साहस्तत्रोद्याने स्माय्यौ|||| जगवान्स्थूलनोऽपि jgnnangkrstdaa। विततान सुधासारमधुरां धर्मदेशनाम् ॥ 3 ॥ स्थूलनमः स्वसुहृदं श्रावस्तीवासिनं निजम् । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥ 4 ॥ स मे प्रियसुहन्नूनमिह नास्ति कुतो ऽन्यथा । पूर्लोकः सकलो ऽप्यागान्न पुनः स्नेहलो ऽपि स्ः॥5॥ गतो देशान्तरं वा स्यादू ग्लानो वा स्यादिति स्वयम् । गामि तगृहमपि सो ऽनुग्राह्यो vishesstH॥6॥ इति निश्चित्य नगवान्स्थूलनपस्ततो वनात् । वन्दारुनिरनिमुखैश्चर्यमानपदाम्बुजः ॥ 7 ॥ सप्रमोदं पुरस्त्रीनिर्गीयमानतपोगुणः । जकानां श्रीमता बनर्मएकपाध श्व स्थित्ः|||| shraavRttvRntpdmaajvivltkndhraannaiH| अग्रेसरैः श्राधजनैः प्रेक्स्स्य्मान्न्मुखाम्बुज्ः॥e॥ नगरीमध्यचैत्यानि वन्दमानः पदे पदे । जगाम पूर्वसुहृदो धनदेवस्य सद्मनि ॥ 10 ॥ चतुर्तिः कलापकं ॥ तत्राविशच्च जगवान्कपशाखीव ज्ञ्ग्ग्म्ः। ददृशे च धनेश्वर्या धनदेवगृहस्थया ॥ 11 ॥ समुत्थायासनात्सद्यो धनेश्वर्यनवद्यधीः । स्थूलनमवन्दिष्ट नूतखन्यस्तमस्तका ॥ 1 ॥ ततः सा स्थूलनाय दापयन्महदासनम् । सतां जक्त्यनुसारेण गुरौ हि प्र्तिप्त्त्य्ः॥ 13 ॥ जगवानप्यलञ्चके प्रतिखिख्य तदासनम् । तां धर्मदापनिवाहोदन्तेनावग्रहीदथ ॥ 14 ॥ Jain Educalanan For Personal and Private Use Only Page #182 -------------------------------------------------------------------------- ________________ dazamaH // e 1 // Jain Educationa International पतिप्रवास विधुरां पप्रच च धनेश्वरीम् । जावसारे पतिः किं ते धनदेवो न दृश्यते ॥ 15 ॥ धनेश्वर्ययदोवादीत्पतिर्हि जगवन्मम । व्ययते स्म धनं सर्व यगृहे ऽनुद्वहिः स्थितम् ॥ 16 ॥ सो ऽर्थहीनः पुरे ऽत्रानूलघुरेव तृणादपि । श्रर्थाः सर्वत्र पूज्यन्ते न शरीराणि देहिनाम् ॥ 17 ॥ पूर्वपुरुष निधी नन्वेषयन्नपि । निर्भाग्यस्यान्तिकस्थापि श्रीहिं दीपान्तर स्थिता ॥ 18 ॥ व्यवहारेण प्रविणोपार्जनेन्छया । गतो देशान्तरं को हि विदेशो व्यवसायिनाम् ॥ 15 ॥ ज्ञात्वा श्रुतबलेनाथ निधिस्थानं तदोकसि । श्राख्यातुं चिन्तयामास तस्यै सूरिः कृपानिधिः ॥ 20 ॥ धर्मोपदेशव्याजेन जगवान्हस्तसञ्ज्ञया । अधः स्थितनिधिं स्तम्नं मुनिस्तस्यै प्रदर्शयन् ॥ 21 ॥ व्याहार्षीदयि संसारस्वरूपं पश्य कीदृशम् । गृहमीदृक्तव जर्तुर्वाणिज्यं तच्च तादृशम् ॥ 22 ॥ युग्मं ॥ एवमाख्याय जगवान्धनेश्वर्या मुहुर्मुहुः । ययौ विहर्तुमन्यत्रार्हतं धर्म प्रजावयन् ॥ 23 ॥ धनदेवस्ततो लानोदयकर्मविवर्जितः । यादृग्गतस्ताद्दगागा तैरेव वसनैरपि ॥ 24 ॥ स्थूलनागमोदन्तं तस्य चाख्यवनेश्वरी । सहर्ष सो ऽपि पल किमूचे जगवानपि ॥ 25 ॥ साप्याख्यत्स्थूल विहिता धर्मदेशना । अस्य स्तम्नस्यानिमुखहस्ताजिनयपूर्वकम् ॥ 26 ॥ धनदेवो ऽप्यदो दध्यौ तस्य ज्ञानाम्बुवारिधेः । न ह्यनिप्रायरहिता चेष्टा जवति जातुचित् ॥ 27 ॥ स्तनमुद्दिश्य इस्तानियो यदिधे मुहुः । तन्नूनमस्य स्तम्नस्याधस्तात्सम्भाव्यते निधिः ॥ 28 ॥ इति बुद्ध्या धनदेवः स्तम्नमूलमची खनत् । तत्र चाविरजूद्रव्यं तत्पुण्यमिव पुष्कलम् ॥ 27 ॥ धनदेवो ऽनवत्तेन धनेन धनदोपमः । स्थूलन प्रसादो 'yamiti ca vyasmaranna hi // 30 // For Personal and Private Use Only सर्गः ॥ e1 ॥ Page #183 -------------------------------------------------------------------------- ________________ स्थूखनघस्य वन्द्यस्य वयस्यस्योपकारिणः । वन्दनायान्यदा सो ऽगास्पाटलीपुत्रपत्तनम् ॥ 31 ॥ ततश्च वसतौ गत्वा स्थूलन महामुनिम् । ववन्दे सपरीवारं धनदेवः प्रमोदजाक ॥ 3 ॥ ऊचे च स्थूलजर्षी धनदेवः कृताञ्जलिः । त्वत्प्रसादेन दारिद्यसमुझं तीर्णवानहम् ॥ 33 ॥ नानृणस्त्वत्प्रसादस्य जवामि नगवन्नहम् । त्वं गुरुस्त्वं च मे स्वामी तदादिश करोमि किम् ॥ 34 ॥ नूयास्त्वमाईत इति स्थूलनण ज्त्तिप्त्ः। मित्युक्त्वा धनदेवः स्वस्थानमगमत्पुनः ॥ 35 ॥ स्वामिना स्थूललण शिष्यौ पावपि दीक्षितौ । आर्यमहागिरिश्चार्यसुहस्ती चानिधानतः ॥ 36 ॥ 5 तौ हि यक्षार्ययाबाह्यादपि मात्रेव पालितौ । इत्यार्योपपदौ जातौ महागिरिसुहस्तिनौ ॥ 37 ॥ खड्गधारेव तीव्र तावतीचारविवर्जितम् । परीषदेच्यो निर्जीको pAkhayAmAsatuva'tam // 3 // तौ स्थूलनपादानसेवामधुकरावुनौ । साङ्गानि दश पूर्वाणि महाप्रज्ञावधीयतुः ॥ 35 ॥ शान्तौ दान्तौ सब्धिमन्तावधीतावायुष्मन्तौ वाग्मिनौ दृस्स्त्त्ल्क्ती। आचार्यत्वे न्यस्य तौ स्थूलनमः कालं कृत्वा देवयं प्रपेदे ॥ 40 ॥ नाश्त्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये आर्यमहागिरिधार्यसुहस्तिदीक्षास्थूलनप्रवर्गगमनकीर्तनो नाम दशमः srgH॥ 1 vargam Jain Educational For Personal and Private Use Only Page #184 -------------------------------------------------------------------------- ________________ एकादश ॥ ए ॥ एकादशः सर्गः जविकाननुगृह्णन्तौ कुर्वाणौ धर्मदेशनाम् । महीं विहरतः स्मायौ~ महागिरिसुहस्तिनौ ॥ 1 ॥ कालक्रमेण ल्ग्वान्य्ज्ग्द्व्न्धुर्म्हागिरिः। शिष्यान्निष्पादयामास वाचनाभिरनेकशः ॥ 2 ॥ महागिरिर्निजंगलमन्यदादात्सुदस्तिने । विहर्तु जिनकापेन त्वेको ऽन्मनसा स्वयम् ॥ 3 ॥ व्युच्छेदाजिनकटपस्य गठनिश्रास्थितोऽपि हि । जिनकटपार्हया वृत्त्या विजहार म्हागिरिः॥4॥ ते धर्मदेशनावारि वर्षन्तो वारिदा इव । विहरम्तो ऽन्यदा जग्मुः पाटलीपुत्रपत्तनम् ॥ 5 ॥ वसुनूतिरिति श्रेष्ठी तत्र चार्य्सुह्स्तिना। सम्बोधितः श्रावको ऽनूजीवाजीवादितत्त्ववित् ॥ 6 ॥ सुहस्त्याख्यातधर्मानुवादेन स्वजनानपि । प्रबोधयितुमारेने वसुन्नतिर्दिवानिशम् ॥ 7 ॥ प्रबोध्यमाना अपि ते सादरं वसुजूतिना । नाबुध्यन्त विना धर्माचार्य मित्यटपमेधसः ॥ 7 ॥ वसुजूतिर्गुरोराख्यन्नगवन्स्वजना म्या। न पारिता बोधयितुं तान्बोधयितुमईसि ॥ e॥ इति तत्प्रतिबोधाय सुहस्ती तद्गृहं ययौ । सुधातरङ्गिणीप्रायां प्रारेने धर्मदेशनाम् ॥ 10 ॥ प्राविशत्तत्र निदाथै तदा चार्य्म्हागिरिः। तमभ्युदस्थादाचार्यः सुहस्ती वन्दते स्म च ॥ 11 ॥ श्रेष्ठयप्युवाच युष्माकमपि को ऽप्यस्ति किं गुरुः । युष्मानिर्वन्द्यते vishvvndyairydymaagtH||12|| सुहस्ती स्माह नोः श्रेष्ठिन्ममैते गुरवः खलु । त्यागाहलक्तपानादिनिदामाददते सदा ॥ 13 ॥ ईदृग्निक्षाशना ह्येते ऽपरथा स्युरुपोषिताः । सुगृहीतं च नामैषां वन्द्यं पादरजो ऽपि हि ॥ 14 ॥ 1 अन्यथा Jain Educationa international For Personal and Private Use Only Page #185 -------------------------------------------------------------------------- ________________ Jain Educationonal एवं महागिरिं स्तुत्वा प्रतिबोध्याखिलांश्च तान् । पुनरेव निजं स्थानं सुहस्ती जगवान्ययौ ॥ 15 ॥ श्रेष्ठ्यपि स्वजनानूचे दृढभक्तिर्विशेषतः । ईदृशं पश्यथ मुनिं यदा निक्षार्थमागतम् ॥ 16 ॥ त्यज्यमानं दर्शयित्वा जक्तपानादिकं तदा । तस्मै देयं तदादत्तं तद्धि वः स्यान्महाफलम् ॥ 17 ॥ युग्मं ॥ स्वजनैर्वसुनूतेस्तु प्रत्यपद्यत तद्वचः । निक्षार्थं च द्वितीयेऽह्नि तेष्वेवागान्महागिरिः ॥ 18 ॥ महागिरिं समायान्तं दृष्ट्वा ते श्रेष्ठिबन्धवः । तथैवारेनिरे कर्तु तस्मै तद्दातुमिवः ॥ 19 ॥ उपयोगेन विज्ञाय तदशुद्धं महागिरिः । श्रनादायैव वसतिं गत्वा coce suhastinam // 20 // aer hyo विनयं कृत्वानेषणा महती कृता । ते हि त्वदुपदेशेन निक्षां मह्यमसयन् ॥ 21 ॥ नैवं नूयः करिष्ये ऽहमिति जपन्सुहस्त्यपि । क्षमयामास पादाये लुवन्नार्यमहागिरिम् ॥ 22 ॥ I इतश्च सम्प्रतिनृपो ययावुयिनीं पुरीम् । कदापि क्वापि तिष्ठन्ति स्वनूमौ हि महीभुजः ॥ 23 ॥ जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । श्रायातावन्यदावन्त्यां महागिरिसुहस्तिनौ ॥ 24 ॥ पृथक्पृथक्वसत्यां तौ तस्थतुः सपरिच्छदौ । तयोरतिमदागस्ततो नैकत्रसङ्गमः ॥ 25 ॥ निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां जक्तिशालिनाम् ॥ 26 ॥ ताज्या माचार्यवर्याच्यां श्री सना खिलेन च । अन्वीयमानः स रथः पुर्या पर्याटदस्खलन् ॥ 27 ॥ गते राजकुलधारं रथे ऽथ पृथिवीपतिः । वातायन स्थितो दूराद्ददर्शार्यसुहस्तिनम् ॥ 28 ॥ दध्यौ चैवं मुनीन्द्रो ऽयं मन्मनः कुमुदोरुपः । क्वापि दृष्ट इवाजाति न स्मरामि तु किं ह्यदः ॥ 2 ॥ 1 अनुगम्यमानः For Personal and Private Use Only jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ एकाएशा सगः ॥ 3 ॥ एवं विमर्ष कुर्वाणो मूर्वितो nyptnnpH। श्राः किमेतदिति वदन्दधावे च प्रिच्द्ः॥30॥ व्यजनैर्वीज्यमानश्च सिच्यमानश्च च्न्द्नैः। जातिस्मरणमासाद्योदस्थादवनिशासनः ॥ 31 ॥ स प्राग्जन्मगुरुं ज्ञात्वा जातिस्मृत्या सुहस्तिनम् । तदैव वन्दितुमगाविस्मृतान्यप्रयोजनः ॥ 32 ॥ पञ्चाङ्गस्पृष्टपीठः स नत्वार्यसुहस्तिनम् । पप्रच्छ जिनधर्मस्य जगवन्कीदृशं फलम् ॥ 33 ॥ सुहस्ती लगवानाख्यन्मोक्षः स्वर्गश्च तत्फलम् । अपृचद्भूपतिर्भूयः सामायिकफलं च किम् ॥ 34 ॥ सामायिकस्याव्यक्तस्य राजराज्यादिकं फलम् । सुहस्तिनैवमाख्याते प्राक् प्रत्येति स्म नूप्तिः॥35॥ नखाबोटनिकां कृत्वा प्रत्ययव्यञ्जिकां मुहुः । एवमेतन्न सन्देह इत्यनापत नूपतिः ॥ 36 ॥ सुहस्तिनं नमस्कृत्य ततः प्रोवाच पार्थिव्ः। किं नाम मां यूयमुपलक्ष्यध्वे ऽथवा न हि ॥ 37 ॥ श्राचार्यो ऽप्युपयोगेन ज्ञात्वोचे त्वां नरेश्वर । सम्यगुपलक्ष्ये ऽहं स्वां प्राग्नवकथां शृणु ॥ 30 ॥ महागियोचार्य मिश्रर्विहरन्तो वयं पुरा । सह गजेन कौशाम्ब्यामागबाम नरेश्वर ॥ 3 ॥ सङ्कीर्णत्वेन वसतेः पृथक्पृथगवस्थितौ । तत्रावां परिवारो हि म्हान्न्न्व्दाव्योः॥40॥ तत्राजूदतिपुर्निदं तथाप्यस्मासु लक्तिमान् । लोको नक्तादिकं दातुमुपाक्रस्त vishesstH॥ 1 ॥ निक्षार्थ साधवो ऽन्येद्यरेकस्य श्रेष्ठिनो गृहे । विविशुः पृष्ठतस्तेषां रङ्कएको विवेश च ॥ 4 ॥ तत्रेलाकारमर्यादां विविधां मोद्कादितिः। साधवो खेजिरे निदां तस्य पश्यत एव ते॥43॥ साधूनामात्तनिक्षाणां वसतिं प्रति गवताम् । अनुगः सो ऽब्रवीको दीयतां मम नोजनम् ॥ 4 ॥ 1 विश्वाससूचिका ॥ e3॥ For Personal and Private Use Only Page #187 -------------------------------------------------------------------------- ________________ साधवोऽदिधिरे जानन्ति गुरवः खलु । वयं गुरुपराधीना न किंचिद्दातुमीश्महे ॥ 45 ॥ ततः स रङ्कः साधूनामन्वेव वसतिं ययौ । दीनात्मा तत्र दृष्ट्वास्मानयाचत च जोजनम् ॥ 46 ॥ साधवः कथयन्ति स्म जगवन्नमुना पथि । याचिता वयमप्युच्चैर्भोजनं दीनमूर्तिना ॥ 47 ॥ विदितं चैवमस्मा निरुपयोगपरायणैः । जावी प्रवचनाधारो यङ्को ऽयं जवान्तरे ॥ 48 ॥ ततः स को स्माः प्रियपूर्वमजायत । यद्यादत्से परिव्रज्यां लजसे जोजनं तदा ॥ 49 ॥ रङ्को ऽचिन्तयदपि सर्वकष्टमयो ह्यहम् । तघरं व्रतजं कष्टमिष्टभोजनलाजकृत् ॥ 50 ॥ प्रतिपन्नं परिव्रज्यां ततो रङ्कं तदैव तम् । प्रत्राज्याबूनुजामेष्टं मोदकादि यथारुचि ॥ 51 ॥ स स्वादं स्वाऽमाहारं तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुःसञ्चरो ऽनवत् ॥ 5शा तद्दिनस्यैव यामिन्यां तेनाहारेण नूयसा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥ 93 ॥ स्थितो मध्यस्थजावेन रङ्कसाधुर्विपद्य सः । कुणालस्यावन्तिपतेः सूनुस्त्वमुदपद्यथाः ॥ 24 ॥ पुनर्विज्ञपयामास सुहस्तिन मिलापतिः । जगवंस्त्वत्प्रसादेन प्राप्तो ऽहं पदवीमिमाम् ॥ 25 ॥ स्वया प्राजितो न स्यां तदाहं जगवन्यदि । अस्पृष्टजिनधर्मस्य का गतिः स्यात्ततो मम ॥ 56 ॥ तदादिशत मे किंचित्प्रसीदत करोमि किम् । जवामि नानृणो ऽदं वः पूर्वजन्मोपकारिणाम् ॥ 27 ॥ जन्मन्यत्रापि गुरवो यूयं मे पूर्वजन्मवत् । अनुगृह्णीत मां धर्मपुत्रं कर्तव्य शिक्षया ॥ 50 ॥ कृपासुरादिदेशार्य सुहस्ती जगवान्नृपम् । जिनधर्मं प्रपद्यस्व परत्रेह च शर्म ॥ एए ॥ स्वर्गः स्यादपवर्गो वामुत्राईधर्मशालिनाम् । इह हस्त्यश्वकोशादिसम्पदश्चोत्तरोत्तराः ॥ 60 ॥ Jain Educationonal For Personal and Private Use Only Page #188 -------------------------------------------------------------------------- ________________ एकादशः ॥e ॥ अन्यग्रहीदथ नृपस्तदने तदनुज्ञया । अर्हन्देवो गुरुः साधुः प्रमाणं मे ऽहतो वचः ॥ 61 ॥ annuvrtgunnvtshikssaavrtpvitritH| प्रधानश्रावको जझे सम्प्रतिस्तत्प्रनृत्यपि ॥ 6 ॥ त्रिसन्ध्यमप्यवन्ध्यश्रीर्जिना_marcati sma sH। साधर्मिकेषु वात्सल्यं बन्धुष्विव चकार c॥ 3 ॥ स सर्वदा जीवदयातरङ्गितमनाः सुधीः । अवदानरतो दानं दीनेन्यो ऽज्यधिकं ददौ ॥ 6 ॥ आवैताढ्यं प्रतापाढ्यः स च्काराविकार्धीः। त्रिखएम नरतत्रं जिनायतनमएइकतम् ॥ 65 ॥ सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्घनान्यत्रवत्सरे ॥ 66 ॥ मएमपं चैत्ययात्रायां सुहस्ती जगवानपि । एत्य नित्यमलञ्चक्रे श्रीसद्देन स्म्न्वित्ः॥ 67 ॥ सुहस्तिस्वामिनः shissyprmaannurivaagrtH| कृताञ्जलिस्तत्र नित्यं निषसाद च स्म्प्र्तिः॥ 6 ॥ यात्रोत्सवान्ते सडेन रथयात्रा प्रचक्रमे । यात्रोत्सवो हिनवति सम्पूर्णो रथयात्रया ॥ 6e॥ रथो ऽथ रथशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः ॥ 70 ॥ श्रीमदर्हत्प्रतिमाया रथस्थाया म्ह्र्द्धिनिः। विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे ॥ 1 ॥ क्रियमाणे ऽर्हतः स्नात्रे स्नात्राम्लो न्यपतप्रथात् । जन्मकट्याणके पूर्व सुमेरुशिखरादिव ॥ 7 ॥ श्राः सुगन्धिनिर्मव्यैः प्रतिमाया विलेपनम् । स्वामिविशीप्सुन्जिरिवाकारि वाहितांशुकैः ॥ 73 ॥ मालतीशतपत्रादिदामनिः प्र्तिमाईत्ः। पूजितानात्कलेवेन्दोवृता shaardvaaridaiH|| 4 // दह्यमानागरूत्यानिधूमलेखानिरावृता । अशुजत्प्रतिमा नीलवासोनिरिव पूजिता ॥ 45 ॥ श्रारात्रिकं जिनार्चायाः कृतं श्रावैर्ध्वसचिखम् । दीप्यमानौषधी चक्रशैलशृङ्गविक्रम्बकम् ॥ 6 ॥ ॥e ॥ Jain Educationa international For Personal and Private Use Only Page #189 -------------------------------------------------------------------------- ________________ AKASHAIL वन्दित्वा श्रीमदर्हम्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतोनूय स्वयमाचकृषे रथः ॥ 7 ॥ नागरीनिरुपक्रान्तसहलीसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः ॥ 7 ॥ परितः shraavikaalokgiiymaanorumnggtH| प्रतीन्विविधां पूजां प्रत्यदृ प्रतिमन्दिरम् ॥ e॥ बहलैः कुन्ग्क्माम्नोनिर्निस्सिक्ताग्र्नूत्ख्ः। सम्प्रतेः सदनधारमाससाद शनै र्थ्ः॥0॥ ॥trinirvishessk| राजापि सम्प्रतिरथ रथपूजार्थमुद्यतः । श्रागात्पनसफलवत्सर्वाङ्गोनिन्नकण्टकः ॥ 1 ॥ रथानिरूढां प्रतिमां पूज्यास्स्त्त्प्र्कार्या। अपूजयन्नवानन्दसरोहंसो ऽव्नीप्तिः॥2॥ तदानीमेव सामन्तानाहूय निखिलानपि । सम्यक्त्वं ग्राहयित्वैवमादिदेश vishaaNptiH॥3॥ मन्यध्वमयि सामन्ताः सम्यग्मां स्वामिनं यदि । तन्नवन्तु suvihitshrmnnaanaamupaaskaaH||4|| भव्यैरपि न मे किंचिद्युष्मदत्तैः प्रयोजनम् । एवं कृते हि सामन्ताः प्रियं भवति मे कृतम् ॥ 5 ॥ एवमाझाप्य सामन्ता विसृष्टाः स्वस्वनीवृति । गत्वा चक्रुः स्वामिन्नत्त्या श्रमणानामुपासनाम् ॥ 6 ॥ प्रावर्तयन्रथयात्रां तत्रानुगमनं तथा । रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्य्धुः॥7॥ इत्यादि श्रावकाचारं से सर्वे चक्रिरे तथा । प्रान्तदेशा अपि साधुविहाराहा' यथाजवन् ॥ 7 ॥ सम्प्रतिश्चिम्तयामास निशीथसमये ऽन्यदा । अनार्येष्वपि साधूनां विहारं वतर्याम्यहम् ॥ ने॥ इत्यनार्यानादिदेश राजा दध्ध्वं करं मम । तथा तथास्मत्पुरुषा मार्गयन्ति यथा यथा ॥ e0॥ 1 गृहन् 2 svasvadeze. SORREARSANSAREERKAR Jain Education For Personal and Private Use Only Page #190 -------------------------------------------------------------------------- ________________ एकादशः ततःप्रेषीदनार्येषु साधुवेषधरानरान् । ते सम्प्रत्याज्ञयानार्यानेवमन्वशिषन्नृशम् ॥ 1 ॥ विचत्वारिंशता दोषैरेजिरेनिर्विवर्जितम् । वस्त्रपात्रानपानादि देयमस्मास्वहो स्वयम् ॥ e॥ अध्येतव्यं चेदमिदं ततो युष्मासु तोस्स्नाकू। नविता सम्प्रतिस्वामी कोपिष्यत्यन्यथा पुन्ः॥ e3॥ सतः सम्प्रतिराजस्य परितोषार्थमुद्यताः । ते तु तत्पुरुषादिष्टमन्वतिष्ठन्दिने दिने ॥ e4॥ एवं साधूचिताचारचतुरेषु कृतेषु तु । श्रनार्येषु सम्प्रतिना विज्ञप्ता गुरवः पुन्ः॥5॥ कदापि श्रमणा एते जगवन्नार्यदेशवत् । अनार्येष्वपि देशेषु विहरन्ति कुतो न हि ॥ e6॥ व्याजहुः सूरयो ऽनार्यदेशेष्वज्ञानतः सदा । ज्ञानदर्शनचारित्राएयुत्सर्पन्ति न पार्थिव ॥ e॥ राजा प्रोवाच जगवन्ननार्येष्वपि सम्प्रति । श्रमणान्प्रेष्य जानीध्वं तेषामाचारचातुरीम् ॥ e॥ एवं राज्ञो ऽतिनिर्बन्धादाचायः के ऽपि साधवः । विहर्तुमादिदिशिरे ततो ऽन्ध्रप्रमिलादिषु ॥ एए॥ अनार्याः प्रेक्ष्य तान्साधून्सम्प्रतेः पुरुषा इति । ज्ञात्वा प्राशिळ्या तेन्यो जक्तपानादिकं द्ः॥10॥ निरवधं श्रावकत्वमनार्येष्वपि साधवः । दृष्ट्वा गत्वा स्वगुरवे पुन्राख्य्न्स्विस्म्याः॥11॥ एवं सम्प्रतिराजेन स्वशक्त्या बुद्धिगर्नया । देशाः साधुविहारार्हा श्रनार्या अपि चक्रिरे ॥ 10 ॥ राज्ञा प्राग्जन्मरकत्वं बीनत्सं स्मरता निजम् । महासत्राण्यकार्यन्त पूर्धारेषु चतुर्वपि ॥ 103 ॥ श्रयं निजः परो वायमित्यपेक्षाविवर्जितम् । तत्रानिवारितं प्रापुर्बोजनं नोज्ञेब्व्ः॥10॥ यदवाशिष्यतान्नादि मुक्तवत्सु बुजुकुषु । तचिनज्योपाददिरे म्हान्स्नियोगिन्ः॥10॥ 1 पाचकाः Jain Education international For Personal and Private Use Only Page #191 -------------------------------------------------------------------------- ________________ Jain Educationa international ko गृह्णात्यवशिष्टान्नमिति पृष्टा महीभुजा । श्राख्यम्महानसायुक्ताः स्वामिन्नादद्महे वयम् ॥ 106 ॥ यादिदेश च तान्राजा यदन्नमवशिष्यते । श्रकृताकारितार्थिन्यः साधुच्यो देयमेव तत् ॥ 107 ॥ व्यं दास्यामि वस्तेन सनिर्वाहा जविष्यथ । न हि केष्वपि कार्येषु सीदति अव्यवाञ्जनः ॥ 108 ॥ शिष्टान्नपानादि तदाद्यपि तदाज्ञया । साधुभ्यो ददिरे ते ऽपि स्वीचक्रुः शुद्धिदर्शनात् ॥ 109 ॥ श्रमणोपासको राजा कान्दविकानथादिशत् । तैलाज्यदधिविक्रेतुन्वस्त्र विक्रयकानपि ॥ 110 ॥ यत्किंचिदुपकुरुते साधूनां देयमेव तत् । तन्मूल्यं वः प्रदास्यामि मा स्म शङ्कध्वमन्यथा ॥ 111 ॥ ते तथाजरे कर्तुं जातहर्षा विशेषतः । विक्रीयमाणे पण्ये हि वणिजामुत्सवो महान् ॥ 112 ॥ तत्तथार्यसुहस्ती तु दोषयुक्तं विदन्नपि । सेहे शिष्यानुरागेण लिप्तचित्तो बलीयसा ॥ 113 ॥ सुस्तिनमितश्चार्यमहागिरिरभाषत । अनेषणीयं राजान्नं किमादत्से विन्नपि ॥ 114 ॥ सुहस्त्युवाच जगवन्यथा राजा तथा प्रजाः । राजानुवर्तनपराः पौरा विश्राणयन्त्यदः ॥ 115 ॥ मायेयमिति कुपितो जगादार्यमहागिरिः । शान्तं पापं विसम्नोगः खल्वतः परमावयोः ॥ 116 ॥ सामाचारी समानैर्हि साधुनिः साधु सङ्गतम् । सामाचारी विभिन्नस्य निन्नो ऽध्वातः परं तव ॥ 117 ॥ वेपमानो जिया बाल व जक्तः सुहस्त्यपि । श्रर्यमहा गिरिपादान्वन्दित्वाचे कृताञ्जलिः ॥ 118 ॥ सापराधो ऽस्मि जगन्मिथ्याः कृतमस्तु मे । क्षम्यतामपराधो ऽयं करिष्ये नेदृशं पुनः ॥ 119 ॥ चे महागिरिरथ दोषः को नाम ते ऽथवा । पुरा जगवता वीरस्वामिनैतद्धि जाषितम् ॥ 120 ॥ 1 dadanti For Personal and Private Use Only Page #192 -------------------------------------------------------------------------- ________________ एकादशः ॥e6॥ आत्त्त्त्त्त्त्त्त्त् मदीये शिष्यसन्ताने स्थूलनमुनेः परम् । पतत्प्रकर्षा साधूनां सामाचारीजविष्यति ॥ 11 ॥ स्थूलनामुनेः पश्चादावां तीर्थप्रवर्तौं । अनूव तदिदं स्वामिवचः सत्यापितं त्वया ॥ 12 ॥ स्थापयित्वेत्यसम्लोगिकल्पमार्यमहागिरिः । जीवन्तस्वामिप्रतिमां नत्वावन्त्या विनिर्ययौ ॥ 13 ॥ हैपूर्व हि समवसृतौ श्रीमतश्चरमाईतः । दशार्णनसम्बोधसमये यानि जज्ञिरे ॥ 14 ॥ गजेन्द्रस्याग्रपदानि समायाते दिवस्पतौ । तथैवास्थुश्च तत्रागात्तीर्थे चार्य्म्हागिरिः॥ 125 ॥ युग्मं ॥ ख्याते तत्र महातीर्थे गजेन्डपदनामनि । त्यक्तदेहो ऽनशनेन ययौ स्वर्ग म्हागिरिः॥ 126 ॥ पार्थिवः सम्प्रतिरपि पालयश्रावकव्रतम् । पूर्णायुर्देव्यत्सिहिं क्रमेण च गमिष्यति ॥ 127 ॥ अत्र विहत्यान्यत्रार्यसुहस्त्युआयिनी पुन्ः। जीवन्तस्वामिप्रतिमावन्दनार्थ समाययौ ॥ 12 ॥ बाह्योद्याने च लगवान् सुहस्ती समवासरत् । वसतिं याचितुं प्रैषीत्पूर्मध्ये घौ मुनी च स्ः॥ 12 ॥ तौ तु नजानिधानायाः श्रेष्ठिन्या जग्मतुहे । सापि पप्रश्न तौ नत्वा किं नामादिशयो युवाम् ॥ 130 ॥ तावप्यूचतुरावां हि शिष्यावार्यसुहस्तिनः । तदादेशेन कल्याणि वसतिं प्रार्थयावहे ॥ 131 ॥ विशालां वाहनकुटी वसतिं सार्पयत्ततः । सुहस्ती सपरीवारो ऽप्यलञ्चके ततश्च ताम् ॥ 13 ॥ परावर्तितुमारेने प्रदोषसमये ऽन्यदा । आचार्यैनलिनीगुल्मानिधमध्ययनं वरम् ॥ 133 ॥ जायाश्च सुतो ऽवन्तिसुकुमालः सुरोप्म्ः। तदा च विलसन्नासीत्सप्तनूनिगृहोपरि ॥ 13 ॥ छात्रिंशता कलत्रैः स क्रीमन् स्वःस्त्रीनिन्नैरपि । तस्मिन्नध्ययने कर्ण ददौ कर्णरसायने ॥ 135 ॥ तत्सम्यगाकर्णयितुं नजासूनुरनूनधीः । प्रासादाद्रुतमुत्तीर्य vstighaarmaayyau|| 136 // // 6 // Jain Educationa International For Personal and Private Use Only Page #193 -------------------------------------------------------------------------- ________________ Jain Educationa International yA vedamiti चिन्तापरः स तु । सञ्जातजातिस्मरणो ययावाचार्यसन्निधौ ॥ 137 ॥ नत्वा चोवाच जगवन्नप्रायास्तनयो ह्यहम् । पुरा च नलिनी गुल्मविमाने त्रिदशो ऽनवम् ॥ 138 ॥ विमानं नलिनी गुल्मं जातिस्मृत्या मया स्मृतम् । तत्रैव गन्तुं नूयो ऽद्य परिविवजिषाम्यहम् ॥ 13 ॥ ततः प्रार्थयमानं तं प्रत्राजयत मामिति । श्राचार्यमिश्रा जगदुः सुकुमारो ऽसि दारक ॥ 140 ॥ सुखदा लोहचणकाः सुस्पर्शा वह्नयो ऽपि हि । दुष्करं तु जिनोप तपो ऽतीचारवर्जितम् ॥ 141 ॥ यदि बाढं प्रव्रज्योत्कण्ठितस्त्वहम् । सामाचारी चिरतरं न च पालयितुं क्षमः ॥ 142 ॥ दावेव परिव्रज्यां तस्मादनशनान्वितम् । श्रदास्ये सत्त्वमालम्ब्य स्तोकं कष्टमिदं खलु ॥ 143 ॥ गुरुरूचे महाभाग प्रव्रज्यां चेजिघृदसि । तदनुज्ञापय निजान्बन्धूनिह हि कर्मणि ॥ 144 ॥ अवन्तिसुकुमालोऽपि गृहे गत्वा कृताञ्जलिः । श्रपप्रछे निजान्बन्धूननुज तु तैर्न हि ॥ 145 ॥ जासूस्ततः केशांस्तत्रैवोदख नत्स्वयम् । स्वयं चोपाददे साधुलिङ्गं गृहपराङ्मुखः ॥ 146 ॥ तादृग्रूपो ययावार्यसुहस्त्याचार्यसन्निधौ । अवन्तिसुकुमालो ऽथ निर्ममः स्ववपुष्यपि ॥ 147 ॥ स्वयमेवोपात्त लिङ्गो मा जूदिति सुहस्त्यपि । तं परिव्राजयामास प्रव्रज्याविधिमुच्चरन् ॥ 148 ॥ चिरकालं तपःकष्टनिर्जरां कर्तुमक्षमः । गुरूनापृष्ठ्य सो ऽन्यत्र ययावनशनं चिकीः ॥ 149 ॥ अ सन्तिसुकुमालः सुकुमालपदयात् । निर्गतपृषतैः सेन्द्रगोपामिवावनि ॥ 150 ॥ स्थाने स्थाने चिताजस्मधूसरी कृतभूतलम् । सो ऽगात्पितृवेनं क्रीमास्थानं पितृपतेरिव ॥ 151 ॥ कन्यारिकाकुङ्गान्तस्तस्थावनशनेन सः । समाहितः स्मरन्पञ्चपरमेष्ठिनम स्त्रियाम् ॥ 152 ॥ 1 श्मशानम् । For Personal and Private Use Only Page #194 -------------------------------------------------------------------------- ________________ एकादशः स ॥ 7 ॥ तत्पदान्यसृगास्रावविस्राणि शिशुनिता । विहाना जम्बुकी कापि तत्रोद्देशे समाययौ ॥ 153 ॥ तत्पादप्रकरक्तपङ्कगन्धेन नूय्सा। सशिशुः सा विवेशाथ मध्येकन्थारिकावनम् ॥ 15 ॥ शोधयन्ती च सा प्राप तत्पादरक्तपिचलम् । तं च खादितुमारेले कृतान्तस्येव सोदरा ॥ 15 ॥ चटच्चटिति सा चर्म त्रटनटिति जङ्गलम् । धगधगिति मेदश्च कटक्कटिति कीकसम् ॥ 156 ॥ लक्ष्यन्ती पादमेकं तस्य सा निरशेषयत् । तडिम्लरूपाण्यपरं प्रथमे प्रहरे nishH॥ 157 ॥ युग्मं ॥ तथापि न चकम्पे स प्रत्युतामस्त सात्त्विकः । अपि तां पादखादित्री पादसंवाहिकामिव ॥ 15 ॥ एवं वितीये प्रहरे तदूरू च चखाद सा । साधु तृप्यतु जीवो ऽयमित्यकार्षीत्कृपां तु स्ः॥ 15 ॥ तत्तुन्दं नक्षयामास तृतीयप्रहरे च सा । स तु दध्यौ मथत्येषा न तुन्दं किं तु कर्म मे ॥ 16 ॥ तुर्ये च यामे यामिन्या महासत्वो विपद्य स्ः। विमाने नलिनीगुरमे महरिमरोऽजवत् ॥ 161 ॥ वन्द्यो महानुनावो ऽयं महासत्त्वो ऽयमित्यथ । तचरीरस्य तत्कालं महिमा निर्ममे ऽमरैः ॥ 16 ॥ तन्नायर्यास्तमपश्यन्त्यः वन्ति स्म सुहस्तिनम् । आख्याहि नगवन्नस्मत्पतिः कथमन्नूदिति ॥ 163 ॥ उपयोगेन विज्ञाय सुहस्त्यपि हि तत्तथा । तदीयं सर्वमाचख्यौ तान्यो मधुरया गिरा ॥ 16 ॥ अवन्तिसुकुमावस्य पल्यो गत्वाथ सद्मनि । नजायाः पुरतः सर्व तं वृत्तान्तं न्यवीविदन् ॥ 165 ॥ अवन्तिसुकुमालस्य माता ना निशात्यये । श्मशाने प्रययौ तत्र कन्थारीवनसाबिते ॥ 166 ॥ आकृष्टं दिशि नैत्यां दृष्ट्वा सूनोः कलेवरम् । रुरोद बाष्पमिषतो वारिदानोद्यतेव सा ॥ 167 ॥ 1 मांसम् । Jain Education For Personal and Private Use Only Page #195 -------------------------------------------------------------------------- ________________ जत्रा वधून्निः सहिता रुदती विखखाप च । प्राणानपि किमत्याक्षीरस्मानिव किमीदृशः ॥ 16 ॥ वत्स प्रव्रजितो ऽपि त्वमेकस्मिन्नपि वासरे । किं नाम नाखमकृथा विहारेण गृहाङ्गणम् ॥ 16e॥ का नाम रात्रिः कट्याणी सा नविष्यत्यतः परम् |या स्वप्ने दर्शयित्वा त्वामस्मान्सञ्जीवयिष्यति ॥ 17 ॥ निर्मोहीनूय यद्यस्मान्पर्यहार्षीव्रतेबया । तद्गुरुष्वपि निर्मोदः किमनूस्ते य्ज्झिताः॥ 171 ॥ विलप्यैवं बहुतरं जमा शिप्रानदीतटे । तस्यउदेहिकं चक्रे रुदती समयोचितम् ॥ 17 ॥ नघासूनोग्रेहिण्यो ऽपि विलप्य च विलप्य च । शिप्रायां चक्रिरे शोधरणं क्विन्न्वास्स्ः॥ 173 ॥ sutmRtyusmutshokaanskraalitaa| जघा तदैवत्प्रव्रज्यां शमामृततरङ्गिणीम् ॥ 17 ॥ जसाथ सदने गत्वा मुक्त्वैकां गुर्विणीं वधूम् । वधूलिः सममन्याजिः परिव्रज्यामुपाददे ॥ 175 ॥ गुयों जातेन पुत्रेण चक्रे देवकुलं महत् । अवन्तिसुकुमालस्य मरणस्थाननूतले ॥ 176 ॥ तद्देवकुलमद्यापि विद्यते ऽवन्तिनूषणम् । महाकालानिधानेन लोके प्र्थित्मुच्च्कैः॥ 15 ॥ लगवानार्यसुहस्त्यपि गळ समये वरशिष्याय समर्प्य । विहितानशनस्त्यक्त्वा देहं सुरलोकातिथितां प्रतिपेदे ॥ 17 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये सम्प्रतिराजचरित्रधार्यमहागिरिवर्गगमनश्रवन्तिसुकुमालनलिनीगुटम गमनश्रार्यसुहस्तिस्वर्गगमनवर्णनो नाम एकादशः सर्गः ॥ Jain Educational For Personal and Private Use Only Page #196 -------------------------------------------------------------------------- ________________ बादशा छादशः सर्गः सुहस्तिनो ऽन्वये वज्रस्वामी च क्र्म्योग्त्ः। अनुत्प्रवचनाधारस्तत्कथा च प्रपञ्च्यते ॥ 1 ॥ इहैव जम्बूधीपे ऽपागूजरतार्धविजूषणम् । अवन्तिरिति देशो ऽस्ति स्वर्गदेशीय शक्षितिः ॥ 2 ॥ तत्र तुम्बवन मिति विद्यते सन्निवेशनम् । निवेशनमिव श्रीणां घुसदामपि हर्षदम् ॥ 3 ॥ बनूव श्रावकस्तत्र श्रियो देव्या shvaatmjH|इन्य्पुत्रो ध्न्गिरिगिरीकृत्ध्नोच्च्य्ः॥4॥ मध्यमेनापि वयसा तस्य नूस्सित्व्र्म्न्न्ः। हृदये नाविशत्कामः प्रशमघाःस्थरदिते ॥ 5 ॥ धर्मादों जवतीति न्यायशास्त्रेष्वधीयते । सो ऽर्थादपि व्यधाधर्म पात्रेच्यो ऽर्थ नियोजयन् ॥ 6 ॥ ब्रह्मचर्यपरीणाम स्वर्गमोक्षफलं विदन् । श्येष कन्या नोघोढुं सो ऽहधर्मपरायणः ॥ 7 ॥ यत्र यत्र कुले कन्यां धनगिर्यर्थमादृतौ । प्रार्थयेते स्म पितरौ ताहमहोत्सवे ॥ 7 ॥ तत्र तत्र धनगिरिर्गत्वा svymciiktht। अहं हि प्रव्रजिष्यामि दोषोऽस्ति mena jptH॥e॥ युग्मं ॥ इतश्च धनपालस्य महेन्यस्य तु नन्दना । सुनन्दोचे धनगिरेदेयाहं सो ऽस्तु मे व्र्ः॥10॥ महेज्यो धनपालो ऽपि स्वयंवरपरायणाम् । प्रददौ धनगिरये दीक्षामपि जिघृक्षवे ॥ 11 ॥ भ्रातार्यशमितो नाम सुनन्दायाः पुराग्रहीत् । परिव्रज्यां सिंहगिरेराचार्यस्यां हिसन्निधौ ॥ 12 ॥ अन्यदा तु ऋतुस्नातां सुनन्दां ब्रह्मधीरपि । नेजे धनगिरिओगफलं कर्म हि नान्यथा ॥ 13 ॥ श्तश्चाष्टापदगिरौ गौतमस्वामिना किल । प्ररूपितं पुएमरीकाध्ययनं ह्यवधारितम् ॥ 14 ॥ पुरा येन वैश्रमणसामानिकदिवौकसा । स प्रच्युत्यावततार सुनन्दायास्तदोदरे ॥ 15 ॥ yugmN॥ For Personal and Private Use Only Lainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ अन्तर्वत्नी धनगिरिस्तां ज्ञात्वोचे विशुधीः । एष गोऽदितीयस्ते नविता प्रव्रजाम्यहम् ॥ 16 ॥ अमनीषित एवात्सम्बन्धो ऽपि त्वया सह । प्रव्रज्यैव प्रेयसी मे ऽतः परं स्वस्ति ते पुन्ः॥17॥ इत्युक्त्वा तां धनगिरिरवक्रयकुटीमिव । हित्वा सिंहगिरिगुरोः पार्श्वे ग्त्वान्व्द्य्तिः॥18॥ सो ऽथ धाविंशतिमपि सहमानः परीषहान् । सुरुस्तपं तपस्तेपे स्वशरीरे ऽपि निःस्पृह्ः॥15॥ स स्थैर्यार्जवविनयादिन्तिः shissygunnairvRtH| श्रुतसारं गुरोः पार्थात्पयः कूपादिवाद्दे॥20॥ नवमास्यां व्यतीतायां सुनन्दापि हि नन्दनम् । अजीजनजानानन्दं सरसीव सरोरुहम् ॥ 1 ॥ सुनन्दायाःप्रीतिपात्राण्यङ्गनाः सूतिकागृहे । प्रतिजागरणायातास्तं बालमिदमूचिरे ॥ 1 ॥ यदि जात न ते तातः प्रावजिष्यत्तदोत्सुकः । जातकर्मोत्सवः श्रेयाननविष्यत्ततः खलु ॥ 13 ॥ स्त्रीजने सत्यपि गृहं नाति न स्वामिनं विना । बहीनिरपि तारानिर्यथा चन् विना न्न्ः॥24॥ स तु बालो ऽपि सझावाझानावरणलाघवात् । तासामाकर्षयामास तं संखापं स्माहित्ः॥25॥ अचिन्तयच्च मत्तातः परिव्रज्यामुपाददे । एवं च चिन्तयन्नेव जातिस्मरणमाप स्ः॥26॥ सञ्जातजातिस्मरणः संसारासारतां विदन् । श्येष हीरकएठगे ऽपि पित्र्ये ऽध्वन्यध्वनीनताम् ॥ 27 ॥ कथमुक्षिज्य मां माता त्यक्ष्यतीति विचिन्त्य समातरस्थितोऽप्युच्चै रोदिति स्म दिवानिशम् ॥ 20 ॥ न रागमधुरैर्गानैर्न kriiddnkdrshnaiH| न वस्त्रदोलाप्रेडानिन चाटुवचनैरपि ॥ 2 ॥ नोत्सङ्गनृत्यलीलानिन मुखातोद्य्वाद्नैः। न शिरश्चुम्बनेनापि विशश्राम स रोदनात् ॥ 30 ॥ युग्मं ॥ 1 भाटकेन गृहीतां कुटीमिव । Jain Education For Personal and Private Use Only Page #198 -------------------------------------------------------------------------- ________________ घाएशा ॥एए॥ एवं च रुदतस्तस्य शिशोर्मासाः षमत्यगुः । श्राससाद सुनन्दापि निर्वेदं तेन सूनुना ॥ 31 ॥ श्रन्यदा तु सिंहगिरिस्तत्रागात्सन्निवेशने । विनेयैर्धनगिर्यार्यशमितादिनिरावृतः ॥ 3 ॥ वसत्यां तस्थिवांसं च नत्वा सिंहगिरि गुरुम् । धनगिर्यार्यशमितावन्वजिज्ञपतामिति ॥ 33 ॥ स्वजनाः सन्ति नावस्मिन्नगवन् सन्निवेशने । यौष्माकेण नियोगेन तान्विवन्दयिषावहे ॥ 34 ॥ तयोश्च पृचतोरेवं शकुन शुनसूचकम् । दृष्ट्वा सिंहगिरिगुरुरूचे ऽनूआनपुङ्गवः ॥ 35 ॥ mahA~bAno ऽद्य वां जावी खन्नेथे यधुवां मुनी। सचित्तं वाप्यचित्तं वा तदादेयं मदाझया ॥ 36 ॥ सदने ऽथ सुनन्दाया जग्मतुस्तौ म्हामुनी। तस्यास्तावन्यनारीनिर्धार्यायातौ निवेदितौ॥37॥ महिलाश्चोचिरे सर्वाः सुनन्दे नन्दनस्त्वया । अर्पणीयो धनगिरेः क नेष्यत्येष दृश्यताम् ॥ 30 ॥ निरानन्दा सुनन्दापि तमादाय स्तनन्धयम् । तेन निर्वेदितोदस्थादूचे धनगिरिं च सा ॥3e॥ श्यन्तं कालमात्मेव बालकः पालितो मया । नटिताहं त्वनेनोच्चै रोदित्येष दिवानिशम् ॥ 40 ॥ यद्यप्यसि प्रवजितस्तथाप्येनं स्वमात्मजम् । गृहाण मामिव त्यादीर्मा स्मैनमपि सम्प्रति ॥ 1 ॥ स्मित्वा धनगिरिरपि प्रोवाच वदतां व्र्ः। एवं करिष्ये कड्याणि पश्चात्तापं तु यास्यसि ॥ 4 ॥ मा कृथाः सर्वथेदं कुरुषे वा कुरुष्व तत् । समदं साक्षिणां नजे पुनर्वेनं न लप्स्यसे ॥ 43 ॥ ततश्च साक्षिणः कृत्वा सनिर्वेदं सुन्न्द्या। नन्दनो धनगिरये ऽर्पितस्तेनाददे च स्ः॥4॥ सोऽर्जको धनगिरिणा पात्रबन्धे न्यधायि च । गृहीतसङ्केत श्व विरराम च रोदनात् ॥ 4 ॥ 1 ttvvitshresstthH| // // Jain Education For Personal and Private Use Only Page #199 -------------------------------------------------------------------------- ________________ ततः सुनन्दासदनादृषी तावात्तबालकौ । गुर्वाज्ञापालको नूयो ऽपेयतुर्गुरुसन्निधौ ॥ 46 ॥ महासारस्य नारेण पुत्ररत्नस्य तस्य तु । नमद्वाईं धनगिरिं दृष्ट्वा गुरुरजापत ॥ 4 ॥ आयासित श्वासि त्वं निदानारेण तं मम । समर्पय महानाग विश्राम्यतु जुजस्तव ॥ 4 ॥ इत्युपादाय यत्नेन साधुः श्रीपात्रमनकम् । कान्त्या सुरकुमारानमर्पयामास तं गुरोः॥4e॥ देदीप्यमानं तेजोनिरधिपं तेजसामिव । श्राचार्यवर्यस्तं बालं पाणियां स्वयमाददे ॥ 50 ॥ शिशोस्तस्यातिलारेण सद्यः सिंहगिरेगुरोः । नमति स्म महीपीठं वार्यादित्सोरिवाञ्जलिः ॥ 11 ॥ तन्नारजङ्गुरकरो गुरुरूचे सविस्मयः । अहो पुंरूप-षज्रमिदं धर्तुं न शक्यते ॥ 5 ॥ जावी प्रवचनाधारो महापुण्यः पुमानयम् । यत्नेन रक्ष्यो रत्नं हि प्रायेणापायवयनम् ॥ 13 ॥ साध्वीनामिति तं बालं पालनायार्पयशुरुः । वज्रसारस्य तस्यादान इत्यनिधामपि ॥ 54 ॥ गत्वा शय्यातरकुले जक्ते तं बालमार्यिकाः । स्वमात्मानमिवाख्याय पालनायार्पयन्नथ ॥ 55 ॥ कुमारनृत्याकुशलाः शय्यातर्यो ऽपि तं शिशुम् । स्वस्वपुत्राधिकं प्रीत्या पश्यन्त्यः पर्यपालयन् ॥ 16 ॥ शय्यातरपुरन्ध्रीणां स सौनाग्य्निधान्नूः। अङ्कादहू सञ्चचार हंसो ऽम्बुजमिवाम्बुजात् ॥ 57 ॥ उसापयम्त्यस्तं बालं मन्मनोलापपूर्वकम् । शय्यातरकुटुम्बिन्यो हर्षवातुलतां य्युः॥17॥ शय्यातर्यो महालागाः स्नानपानाशनादिन्तिः । स्पर्धमाना श्वान्योन्यं चक्रुर्वज्रस्य सक्रियाम् ॥ एए॥ वयोवृधपरीणामो वज्रो बालो ऽपि संयमात् । न बालचापलं चक्रे किंचित्तासामसौख्यदम् ॥ 6 ॥ बुनुजे प्रासुकं वज्रः प्राणयात्राकृते सुधीः । जातिस्मरणसञ्जातविवेकः kalpavidhi sH॥61|| Jain Education Internation For Personal and Private Use Only Page #200 -------------------------------------------------------------------------- ________________ बादशः चिकीर्षति स्म बालो ऽपि नीहारादि यदा च स्ः। चक्रे तदा सदा सझां सुव्यक्तां बालधारिषु ॥ 6 ॥ शय्यातरकुमाराणां सर्वेषां जन्मनूरिव । वज्रो ऽजवत्प्रीतिगुणं समानं तेषु दर्शयन् ॥ 63 ॥ ज्ञानोपकरणादान लक्रीडां प्रपञ्चयन् । वज्रःप्रमोदयामास प्र्तिवास्र्मार्यिकाः॥65॥ वज्रं दृष्ट्वा सुनन्दापि सुरूपं शीलशालिनम् । शय्यातरेल्यो ऽयाचिष्ट मत्सूनुरिति वादिनी ॥ 6 ॥ जननीपुत्रसम्बन्धं तवामुष्यानकस्य च । न विद्मः किं त्वसौ न्यासो गुरूणामिति ते ऽवदन ॥ 66 ॥ इत्युक्त्वा नार्पयामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वज्रं दूरस्थैव परस्ववत् ॥ 6 ॥ महता तूपरोधेन सा तेषामेव वेश्मनि । धात्रीव लाखयामास स्तन्यपानादिना सुतम् ॥ 6 ॥ इतोऽपि चाचलपुरविषयश्रीविजूषणे । कम्या पूर्णा चेति नद्यौ विद्येते प्रथितानिधे ॥ 6e । अन्तराले तयोर्नद्योरवात्सुः के ऽपि ताप्साः। पादलेपविदेको ऽजूत्तेषां मध्ये च तापसः ॥ 7 ॥ विधाय पादलेपं च पाउके परिधाय च । जले ऽपि स्थलवत्पादौ विन्यस्य सञ्चचार स्ः॥1॥ एवं च पाकारूढः स नित्यं jalavama'nA । पुरे गतागतं चक्रे जनयन्विस्मयं जने ॥ 2 ॥ न हि वो दर्शने को ऽपि प्रजावो ऽस्ति यथा हि न्ः। श्रमणोपासकानेवं प्रजहास स तापसः ॥ 3 ॥ तत्रागादार्यशमिताचार्यो वज्रस्य मातुल्ः। विहारक्रमयोगेन योगसियो महातपाः ॥ 4 ॥ तस्मै चाचार्यवर्याय कथयामासुराहताः । स्वदर्शनोपहासं ते तापसोपामुच्चकैः ॥ 7 ॥ तदाकार्यशमितः श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि जगाद स्वानुपासकान् ॥ 76 ॥ नास्य कापि तपःशक्तिस्तापसस्य त्प्स्विन्ः। केनाप्यसौ प्रयोगेण प्रतारयति वो ऽखिलान् ॥ 7 ॥ Jain EducationalMemato For Personal and Private Use Only Page #201 -------------------------------------------------------------------------- ________________ यथा ह्यकालपुष्पादि दर्शितं कौतुकावहम् । तथैतदपि विज्ञानं न तपःशक्तिरीदृशी ॥ 7 ॥ उपदेशमात्रसिझे साध्ये युष्मादृशामपि । विज्ञाने विस्मयं कृत्वा मा स्म श्रचत्त तापसान् ॥ e॥ यदि वः प्रत्ययो नास्ति तापसस्तन्निमन्त्र्यताम् । गृहागतस्य तस्याही प्रहाल्यौ पाउके अपि ॥ 50 ॥ श्रावकैस्तापसः सो ऽथ मायां कृत्या न्यमन्त्र्यत । एकस्य श्रावकस्यौकस्यागात्परिवृतो जनैः ॥ 1 ॥ श्रावकः सकुटुम्बो ऽपि दर्शयन्नक्तिनाटकम् । तं तापसमजाषिष्ट गृहकारमुपागतम् ॥ 2 ॥ जगवन्नवतः पादपद्मौ प्रहालयाम्यहम् । ये दाखयन्ति त्वत्पादावात्मानं दालयन्ति ते ॥ 3 ॥ तदस्माननुगृह्मैवं निस्तारयितुमर्हसि । स्खलयन्ति महास्मानो नक्निक्तिमतां न हि ॥ 4 ॥ अनिवतो ऽपि तस्याथ श्रावकस्तापसस्य सः । दालयामास पादौ च पाउके चोष्णवारिणा ॥ 5 ॥ तत्पादपाउकाशौचमकार्षीत्स तथा यथा । तत्र प्रलेपगन्धो ऽपि नास्थान्नीचे ऽनुरागवत् ॥ 6 ॥ महत्या प्रतिपत्त्या तं तापसं shraavkaagrnnii| अन्नोजयत्कार्यवशात्पूज्या मिथ्यादृशो ऽपि हि ॥ 7 ॥ तेन लेपापहारेण तापसो ध्र्म्नायित्ः। नावेदीज्ञोजनास्वादं विगोपागमशङ्कया ॥ 7 ॥ तापसो नोजनं कृत्वा सरित्तीरं पुनर्ययौ । लोकैर्वृतो जलस्तम्ल कुतूहसदिदृझ्या ॥ e॥ खेपाश्रयः स्यादद्यापि को ऽपीत्यत्पमतिः स तु । अलीकसाहसं कृत्वा प्राग्वत्प्राविशदम्नसि ॥ e.॥ ततः कमएमलुरिव कुर्वन्बुडबुडारवम् । ब्रुमति स्म सरित्तीरे स तापसकुमारकः ॥ 1 ॥ वयं मायाविनानेन मोहिताः स्मः कियच्चिरम् । मलिन्यनूदिति मनस्तदा मिथ्यादृशामपि ॥ e॥ दत्तताखे च तत्कालं जने तुमुलकारिणि । आचार्या अपि तत्रागुः shrutskndhdhurndhraaH|| e3 // Jain Education | For Personal and Private Use Only a.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ ghAdazaH // 101 // Jain Educationa International ततश्चिकीर्षवः स्वस्य दर्शनस्य प्रजावनाम् । श्रचायश्चिक्षिपुर्योग विशेषं सरिदन्तरे ॥ 94 ॥ हि पुत्र यथा यामो वयं परतटे तव । इति चावोचदाचार्यवर्यो धुर्यो महात्मनाम् ॥ एए ॥ तटये ततस्तस्याः सरितो मिलिते सति । श्राचार्यः सपरीवारः परतीरजुवं ययौ ॥ e6 ॥ श्राचार्यैर्दर्शितं तं चातिशयं प्रेदय तापसाः । सर्वे 'पि संवि' विजिरे तनक्तश्चाखिलो जनः ॥ ए ॥ श्राचार्यस्यार्यशमितस्यान्तिके प्राव्रजन्नथ । सर्वे मथित मिथ्यात्वास्तापसा एकचेतसः ॥ e8 ॥ ते ब्रह्मीपवास्तव्या इति जातास्तदन्वये । ब्रह्मघीपिकनामानः श्रमणा आगमोदिताः ॥ एए ॥ इतश्च वज्रस्तत्रस्थः क्रमेणानू विहायनः । तदा च धनगिर्याद्यास्तत्र साधव श्राययुः ॥ 100 ॥ यास्यति धन गिरिग्रहीष्यामि स्वमात्मजम् । सुनन्दैवं चिन्तयन्ती तेष्वायातेष्वमोदत ॥ 101 ॥ सुनन्दापि महर्षियः स्वनन्दनमयाचत । ते पुनर्नार्पयामासुः प्रत्यभाषन्त चेदृशम् ॥ 102 ॥ याचितस्त्वया दत्तो मुग्धे ऽस्मभ्यमयं शिशुः । वान्तान्नमिव को दत्तं पुनरादातुमिष्ठति ॥ 103 ॥ विक्रीडेष्विव दत्तेषु स्वामित्वमपगष्ठति । मा याचिष्ठाः सुतं दत्त्वा त्वयैष परसात्कृतः ॥ 104 ॥ पदयोरुयोरेवमुच्चैर्विवदमानयोः । लोको वादीदमुं वादं राजा निर्धारयिष्यति ॥ 105 ॥ ततः सुनन्दा लोकेन सहिता नृपपर्षदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः ॥ 106 ॥ राज्ञो न्यषीदघामेन सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तो ऽपि यथास्थानमथापरे ॥ 107 ॥ परिजाव्य घोषामुत्तरं चावदनृपः । येनाहूतः समायाति बालस्तस्य जवत्वसौ ॥ 108 ॥ 1 संवेगं प्रापुः । For Personal and Private Use Only सर्गः ॥ 101 ॥ Page #203 -------------------------------------------------------------------------- ________________ तं निर्णयममंसातां तौ तु पक्षावुनावपि । इति चोचतुरादौ कः सूनुमाह्वातुमर्हति ॥ 10 ॥ स्त्रीगृह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसङ्घटितप्रेमा तपचो नातिलङ्घते ॥ 11 ॥ मातैवाह्वयतामादावियं पुस्स्क्र्कारिन्नी। नारीति चानुकम्प्यापिलवत्येतद्धि नान्यथा ॥ 111 ॥ ततः सुनन्दा वदुशो बालक्रीमनकानि च । विविधानि च नदयाणि दर्शयन्त्येवमन्यधात् ॥ 11 ॥ हस्तिनो ऽमी अमी अश्वाः पत्तयो ऽमी श्रमी र्थाः। तव क्रीडाश्रमानीतास्तद्गृहाणैहि दारक ॥ 113 ॥ मोदका मएमका जादाः शर्कराश्चान्यदप्यदः । यदिबसि तदस्त्येव गृह्यतामेहि दारक ॥ 115 ॥ तवायुष्मन्कृषीयाहं सर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय ॥ 115 ॥ मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासीति मां दीनां परिष्वङ्गेण जीवय ॥ 116 ॥ विलदा मा कृथा वत्स मां लोकस्यास्य pshytH। हृदयं मे ऽन्यथा नावि पक्ववालुङ्कवविधा ॥ 117 ॥ एहि हंसगते वत्स ममोत्सङ्गं परिष्कुरु । कुश्विआसावक्रयो मे न खन्यः किमियानपि ॥ 11 ॥ एवं क्रीमनकैदयप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दाया नान्यगन्मनागपि ॥ 11 ॥ न मातुरुपकाराणां को ऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ॥ 120 ॥ यदि समुपेदिष्ये कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारो दीघदीर्घतरः खलु ॥ 11 ॥ श्यं च धन्या माता मे ऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःख्म्प्य्द्ः॥12॥ दीर्घदर्शी विमृश्यैवं वज्रो vjrddhaashyH। प्रतिमास्थ श्व स्थानान्न चचाल मनागपि ॥ 13 ॥ 1 तैलाभ्यंगे रणच्छेदे कन्याया मरणे तथा । आपातमात्रतो दुःखं स पश्चात्सुखमेधते ॥ Lain atananternational For Personal and Private Use Only www.ainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ vAdazaH // 102 // Jain Educationa International राजावादी सुनन्दे त्वमपसर्प शिशुर्ह्यसौ । नागादाहूयमानस्त्वामजानन्निव मातरम् ॥ 124 ॥ ततो राज्ञा धनगरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् ॥ 125 ॥ व्रते चेव्यवसायस्ते तत्वज्ञो ऽसि यदि स्वयम् । तत्रजोहरणं धर्मध्वजमादत्स्व मे ऽनघ ॥ 126 ॥ वज्रस्तदैव कलन वोत्प्तिकरो द्रुतम् । दधावा निधनगिरि प्रक्कणत्पादघर्घरः ॥ 127 ॥ गत्वा च पितुरुत्सङ्गमधिरुह्य विशुद्धधीः । तषजोहरणं लीलासरोजवडुपाददे ॥ 128 ॥ वज्रेण पाणिपद्मान्यां रजोहरणमुद्धृतम् । विरराज रोमंगुन एव प्रवचनश्रियः ॥ 125 ॥ उल्लसत्कुन्दकलिकाकार दन्तद्युतिस्मितः । स रजोहरणादृष्टिं नान्यत्रादान्मनागपि ॥ 130 ॥ दिनात्यये पद्मिनी सद्यो ग्लानिमुपेयुषी । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् ॥ 131 ॥ जाता मम प्रत्रजितो जर्ता प्रत्रजितो ऽथ मे । प्रत्रजिष्यति पुत्रो ऽपि प्रव्रजाम्यहमप्यतः ॥ 132 ॥ नातान मे जर्ता न मे पुत्रो ऽपि सम्प्रति । तन्ममापि परिव्रज्या श्रेयसी गृहवासतः ॥ 133 ॥ स्वयमेवेति न सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयो ऽपि ते ॥ 134 ॥ व्रतेन पपौ स्तन्यं वज्रस्तावघ्या अपि । इत्याचार्यैः परिव्राज्य साध्वीनां पुनरात ॥ 135 ॥ उद्यनाग्यविशेषेण नववैराग्यभूभृशम् । सुनन्दापि प्रवत्राज तमाचार्यसन्निधौ ॥ 136 ॥ पठदार्या मुखावृण्वन्नङ्गान्येकादशापि हि । पदानुसारी भगवान्वज्रो ऽधीयाय धीनिधिः ॥ 137 ॥ अष्टवर्षो ऽनवो यावदार्याप्रतिश्रये । ततो वसत्यामा निन्ये हर्षजाग्निर्महर्षिनिः ॥ 138 ॥ 1 चामरः । For Personal and Private Use Only सर्गः ॥ 102 ॥ Page #205 -------------------------------------------------------------------------- ________________ अन्यदा वज्रगुरवः प्रत्यवन्तीं प्रतस्थिरे । धाराधरो ऽखएडधारमन्तराले ववर्ष च ॥ 13e। यक्षमएमपिकाप्राये स्थाने वाप्य्न्व्जाले|आचायो वज्रगुरवस्ते तस्थुः स्प्रिब्दाः॥14॥ प्राग्जन्मसुहृदो वज्रस्यामरा जुम्नकास्तदा । सत्त्वं परीक्षितुं तत्र वणिग्मूर्तीर्विचक्रिरे ॥ 11 ॥ उत्पाणितबहाश्ववृषनं चरदौष्टकम् । मएमलीकृतशकटं सन्निवेशितकेणिकम् ॥ 15 ॥ जवनन्छन्नविक्रेयवस्तुगोणीपरम्परम् । राधान्नोत्तीर्णपात्रीकं नुञ्जानजनसङ्कलम् ॥ 13 ॥ तृणप्रावरणबन्नसञ्चरत्कर्मकृजानम् । आवासं ते दिविषदो वणिग्रूपा विचक्रिरे ॥ 14 ॥ ॥ त्रिनिर्विशेषकम् ॥ वारिदे विरतप्राये तानाचार्यान्दिवौकसः । न्यमन्त्रयन्त निक्षार्थ हस्ववन्दनपूर्वकम् ॥ 15 ॥ निवृत्तामिव विज्ञाय वृष्टिमाचार्यपुङ्गवाः । वज्रमादिदिशुनिदानयने विनयोज्वलम् ॥ 146 ॥ वज्रो ऽश्रावश्यिकीं कृत्वा पितीयमुनिना सह । विहर्तु निरगादीशुझिमध्वनि चिन्तयन् ॥ 14 ॥ तुषारान्पततो दृष्ट्वा त्रसरेणुनिन्नानपि । वज्रो निववृते च प्राग्नीतो ऽप्कायविराधनात् ॥ 14 ॥ तुषारमात्रामप्यम्बुवृष्टिं देवा निरुध्य ताम् । श्राह्वासत पुनर्वजं वृष्टिनास्तीति नास्सिन्न्ः॥14॥ वज्रस्तौपरोधेन वृष्ट्यनावेन चाचलत् । जगाम च तदावासं जक्तपानादिसुन्दरम् ॥ 15 ॥ ससम्नमेषु देवेषु तेषु ज्क्तादिदित्स्या। व्यदेवकालनावैरुपयोगमदत्त स्ः॥ 151 ॥ कूष्माएमकादिकं व्यं कुतो राघमसम्नवि । इदमुजयिनी क्षेत्रं स्वन्नावादपि कर्कशम् ॥ 15 ॥ 1 केणिकं वस्त्रगृहम् । For Personal and Private Use Only Page #206 -------------------------------------------------------------------------- ________________ हादशः ॥ 13 ॥ प्रावृषि प्रथमायां च व्यस्यास्य कथापि का । दातारो ऽप्यनिमेषादा अस्पृचरणा इति ॥ 153 ॥ नियतं देवपिएमो ऽयं साधूनां न हि कहपते । तस्मादनात्तपिएमो ऽपि ब्रजामि गुरुसन्निधौ ॥ 15 ॥ ॥trinirvishesskm // इत्यनादाय तनिदां वज्रस्वामी न्यवर्तत । प्रत्यहीय तैश्चायो जगदे विस्मितैः सुरैः ॥ 15 ॥ वयं हि जुम्लका देवाः प्राग्जन्मसुहृदस्तव । त्वां अष्टुमागमामेह त्वमद्यापि हि नः सुहृत् ॥ 156 ॥ अथ वैक्रियलब्ध्याख्यां विद्यां तोषनृतो ऽम्राः। निष्क्रय कृप्तमायाया श्व वज्राय ते द्दुः॥17॥ ज्येष्ठे मास्यन्यदा वज्रो विहरंश्च बहिर्जुवि । नैगमीनूय tairdevaighRtapUraiya'mantryata // 15 // वज्रो गत्वा तदावासे देवपिण्डं च पूर्ववत् । ज्ञात्वा न खलु जग्राहोपयोगविडुरो हि स्ः॥15॥ वज्राय पूर्वसुहृदे विद्यामाकाशगामिनीम् । प्रदौस्तोषलाजस्ते स्वं स्वं स्थानमयो ययुः ॥ 160 ॥ ततो विहरतो गबमध्ये वज्रस्य चालवत् । पदानुसारिलब्धात्ता सुस्थिरैकादशाङ्ग्यपि ॥ 161 ॥ अधीयमानमोषीद्यद्यत्पूर्वगताद्यपि । तत्तजग्राह जगवान्वज्रो मेधाविनां व्र्ः॥16॥ यदा पति स्थविरा वज्रं स्माइस्तदा हि सः । किंचिक्षुणगुणारावं निजालुरिव निर्ममे ॥ 163 ॥ स्थविराज्ञानङ्गनीरुः स्वशक्तिं चाप्रकाशयन् । अव्यक्तमुद्गृणन्किंचित्सो ऽश्रौषीत्पठतो ऽपरान् ॥ 16 ॥ अन्यस्मिन्नह्नि मध्याह्ने निदार्थ साधवो ययुः । श्राचार्य मिश्रा अपि ते बहिर्जूमौ विनिर्ययुः ॥ 165 ॥ तस्थौ तु वज्र एकाकी पश्चासतिरक्षकः । स साधूनां मएमलेन वेष्टिंकाः सन्न्यवीविशत् ॥ 166 ॥ 1 उपधीन् । 964CACALCANOCOLORCACAAROCAOS // 103 // Jain E tna For Personal and Private Use Only Page #207 -------------------------------------------------------------------------- ________________ Jain Educationa International चार्य व शिष्याणां तासां मध्ये निषद्य सः । वाचनां दातुमारेने प्रावृमम्नोधरध्वनिः ॥ 167 ॥ एकादशानामङ्गानामपि पूर्वगतस्य च । वाचनां पुनरागछन् गुरुः शुश्राव दूरतः ॥ 168 ॥ वसतिधारमायातः श्रुत्वा गहगहारवम् । श्राचार्यो ऽचिन्तयत्किं नु साधवः शीघ्रमागताः ॥ 167 ॥ अस्मदागमनममी पालयन्तो महर्षयः । स्वाध्यायं कुर्वते निक्षामुपादाय समागताः ॥ 170 ॥ श्राचार्याश्च विदाञ्चक्रुः क्षणं स्थित्वा विमृश्य च । यथैष वज्रबालर्षेर्वाचनां ददतो ध्वनिः ॥ 171 ॥ सौ पूर्वगतस्यैकादशाया अपि वाचनाम् । यद्दत्ते तत्किमध्यैष्ट गर्भस्थो विस्मयामहे ॥ 172 ॥ स्थविरैः पाठ्यमानो ऽयमत एवालसायते । बाढयात्पागलस इति ज्ञात्वाशिष्म तदा वयम् ॥ 173 ॥ अस्मदाकर्णनाशङ्की लजितो मा स्म जूदसौ । रोमाञ्चितः शिष्यगुणैराचार्य इत्यपासरत् ॥ 174 ॥ शब्देन महताचार्याश्चक्रुर्नैषेधिकीमथ । गुरूणां शब्दमाकयदस्थाओ ऽपि विष्टरात् ॥ 175 ॥ उपेत्य जितिगतिर्न यावत्प्राविशशुरुः । तावत्ता वेष्टिका वज्रः स्वस्वस्थाने मुमोच च ॥ 176 ॥ अन्येत्य च गुरोर्दकमाददे ही ममार्ज च । तषजोवन्दनेनोच्चैः स्वं जालमवगुण्डयन् ॥ 199 ॥ आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा । दालयामास शिरसा ववन्दे पादवारि च ॥ 178 ॥ आचार्याश्चिन्तयामासुर्महात्मा बालको ऽप्यसौ । श्रुतसागरपारीणो रदयो वज्रास्पदीजवन् ॥ 17 ॥ जानन्तो ऽस्य माहात्म्यं बालस्याप्यन्यसाधवः । कुर्वन्ति न यथावज्ञां प्रयतिष्यामहे तथा ॥ 180 ॥ इत्याचार्या विजाव शिष्येभ्यो ऽकथयन्निति । यास्यामो ग्रामममुकं द्वित्रोहं तत्र नः स्थितिः ॥ 182 ॥ 1 स्खलितगतिः । 2 dvitradinam / For Personal and Private Use Only Page #208 -------------------------------------------------------------------------- ________________ बादशा ॥ 104 ॥ व्यजिझपन्गुरु योगप्रतिपन्नाश्च साध्व्ः। जगवन्वाचनाचार्यस्तरको ऽस्माकं नविष्यति ॥ 12 ॥ वजो वो वाचनाचार्यो जवितेत्यादिशद्गुरुः जक्तत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥ 173 ॥ प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कर्तु ते साधवो वज्रं निषद्यायां न्यषादयन् ॥ 14 ॥ गुर्वाज्ञास्तीति वज्रो ऽपिनिषद्यायामुपाविशत् । श्राचार्यस्येव विनयं तस्याकार्षश्च साधवः ॥ 15 ॥ सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् । सान्त्या वज्रलेपानान्वज्रो ऽथालापकान्ददौ ॥ 16 ॥ ये ऽत्यल्पमेधसस्ते ऽपि साधवो ऽध्येतुमागमन् । उपचक्रमिरे वज्रादादायादाय वाचनाम् ॥ 17 ॥ अमोघवाचनो वज्रो बनूवातिजमेष्वपि । तन्नव्यमञ्जतं दृष्ट्वा गचः सर्वो विसिध्मिये ॥ 10 ॥ बालापान्साधवः पूर्वमधीतान्सुस्फुरानपि । संवादार्थमपृवंश्च वज्रो ऽप्याख्यत्तथैव तान् ॥ 10e॥ तावदेकवाचनया व्ज्रात्पेतुर्म्ह्र्स्स्य्ः। श्रप्यनेकवाचनानिर्यावन्न गुरुसन्निधौ ॥ 10 ॥ ते ऽज्यधुः साधवो ऽन्योन्यं गुरुयदि विलम्बते । वज्रपाबै तदा शीघ्रं श्रुतस्कन्धः समाप्यते ॥ 11 ॥ गुरुन्यो ऽज्यधिकं वज्रं मेनिरे मुनयो गुणैः । एकगुरुदीक्षिते हि सुगुणे मोदते ग्न्न्ः॥ 17 ॥ श्राचार्याश्चिन्तयामासुरेतावनिश्च वासरैः । वज्रो ऽस्मत्परिवारस्य नावी ज्ञातगुणः खलु ॥ 13 ॥ वज्रमध्यापयामो ऽथानधीतं यद्यदस्य हि । उपेत्य पाठ्यतां याति गुरोः shissyo'mlairgunnaiH|| 19 // चिन्तयित्वैवमाचार्याः कथिते ऽह्नि स्माय्युः। मुनयो वज्रसहितास्तत्पादांश्च ववन्दिरे ॥ 15 ॥ किं वः स्वाध्यायनिर्वाहो नवतीति गुरूदिते । बन्नापिरे देवगुरुप्रसादादिति साधवः ॥ 16 ॥ वन्दित्वा पुनराचार्या शिष्याः सर्वे व्यजिझपन् । अस्माकं वाचनाचार्यो वज्रो ऽद्युष्मदाझया ॥ 1 ॥ ॥ 10 ॥ Jain Educationa international For Personal and Private Use Only Page #209 -------------------------------------------------------------------------- ________________ Jain EducationEP // वज्रश्चिरमवातो ऽस्माभिरज्ञाततङ्गुणैः । इदानीं जगवत्पादा इव बालो ऽप्ययं हि नः ॥ 198 ॥ अरत् स्त्र्स्त्वेष गस्य गुरुर्गुरुगुणान्वितः । प्रदीपः कुन्दकलिकामात्रो ऽप्युद्योतये नृहम् ॥ 1 आचार्यवर्या जगवत्वेवं तपोधनाः । किं त्वसौ नावमन्तव्यो विद्यावृद्धो धर्मको ऽपि हि ॥ 200 ॥ अगमाम वयं ग्राममाचार्यो ऽयं च वो ऽर्पितः । अत एव यथा वित्थ यूयमस्येदृशान्गुणान् ॥ 101 ॥ अन्यथा वाचनाचार्यपदवीं नायमर्हति । गुर्वदत्तं यतो ऽनेन कर्णश्रुत्याददे श्रुतम् ॥ 202 ॥ सङ्क्षेपानुष्ठानरूपोत्सारकडपो ऽस्य संयताः । कार्य आचार्यपदवीयोग्यो ह्येष ततो जवेत् ॥ 203 ॥ ततश्च प्रागपवितं श्रुतमर्यसमन्वितम् । शीघ्रमध्यापयामास वज्रं गुरुरुदारधीः ॥ 204 ॥ साक्षिमात्रीकृतगुरुर्वज्रो गुर्वर्पितं श्रुतम् । प्रतिबिम्बमिवादर्शः सर्वे जग्राह लीलया ॥ 205 ॥ श्रुतो नूत्तदा वज्रो यथा तस्य गुरोरपि । दुर्भेद चिरसन्देहलोष्टमुजरतां ययौ ॥ 206 ॥ दृष्टवादो ऽपि हृदये यावन्मात्रो ऽनवगुरोः । तावानुपाददे वज्रेणाम्नञ्जलुकलीलया ॥ 207 ॥ अन्यदा विहरन्तस्ते ग्रामाद्रामं पुरात्पुरम् । पुरं दशपुरं जग्मुराचार्याः सपरिवदाः ॥ 208 ॥ तदा चोजयिनी पुर्या सम्पूर्णदशपूर्वनृत् । श्राचार्यो ऽस्ति तदेतस्मादादेया दशपूर्व्यपि ॥ 209 ॥ एकादशाङ्गीपाठो ऽपि येषां कष्टायते नृशम् । ते स्म शिष्या दशपूर्वग्रहणे कथमीशताम् ॥ 110 ॥ वास्त्येव डुं वज्रः कृतमीदृश चिन्तया । पदानुसारिलब्ध्या हि दृष्टप्रत्यय एव सः ॥ 111 ॥ इत्यादिशगुरुर्वज्रं त्वं वत्सोजयिनीं व्रज । तत्राधीष्व दशपूर्वी गुप्तगुरोर्मुखात् ॥ 212 ॥ श्श्रत्यह्पमेधसः सर्वे न च सब्रह्मचारिणः । न ह्यलम्नूष्णवो ऽमुत्र यत्राहमपि कुष्टधीः ॥ 113 ॥ onal For Personal and Private Use Only Page #210 -------------------------------------------------------------------------- ________________ घाएशः ॥ 10 ॥ अधीत्य दश पूर्वाणि शीघ्रमेहि मदाज्ञया । तव सन्निहिताः सन्तु सौम्यशासनदेवताः ॥ 14 ॥ त्वम्मुखाच्च प्रसरतु दशपूर्वी महर्षिषु । हे वत्स कूपाउदकमिवोपवनशाखिषु ॥ 215 ॥ एवं सिंहगिरिर्वज्रमवन्तीं गन्तुमादिशत् । वर्तते स्थविरः कल्प इत्यृषी की च तत्समम् ॥ 16 ॥ शेषामिवाज्ञामादाय मूर्धा सिंहगिरेगुरोः । वज्रो ऽगानगुप्तांहिपूतामुङयिनी पुरीम् ॥ 17 ॥ प्राप्ते चोङयिनीपुर्या सुनन्दानन्दने मुनौ । निरैदिष्ट जगुप्ताचार्यः स्वप्नं शुक्ने क्षणे ॥ 17 ॥ यदादाय मम करात् कीरपूर्ण पतगहम् । आगन्तुको ऽपिबत्कश्चित्तृप्तिं च परमामगात् ॥1e॥ शिष्येभ्यः कथयामास गुरुः स्वप्नं च तं प्रेगे । तस्यार्थ विविधं ते ऽपि यथाप्रैं व्यचारयन् ॥ 20 ॥ गुरुरूचे न जानीयातिथिः कोऽप्यागमिष्यति । स सार्थ सूत्रमस्मत्तः सर्वमादास्यते सुधीः॥21॥ वज्रो ऽपि नगरीधारे शर्वरीमतिवाह्य च । प्रजाते ऽगानगुप्ताचार्यवर्यप्रतिश्रयम् ॥ 22 ॥ दूरतो वज्रमालोक्य गुरुरिन्दुमिवार्णवः । उवासं कलयामास परं परमया मुदा ॥ 23 ॥ आचार्यों 'ध्यायदहो मे सौजाग्यनास्य धीरिति । किमालिङ्गाम्यहममुमङ्कमारोपयामि च ॥ 22 ॥ प्रसिधिसदृशीं वज्रस्याकृति परिनाव्य च । वज्रो ऽयमिति निश्चिक्ये नत्रगुप्तो महामुनिः ॥ 25 ॥ वन्दनानिमुखं वज्रं जगुप्तो ऽथ सस्वजे । बलीयसी खसूत्कएग विनयं न प्रतीक्षते ॥ 26 ॥ आरोप्याकेजगुप्ताचार्यो वज्रमन्नाषत । अधितघदनाम्लोज स्वनेत्रे नृङ्गतां नयन् ॥ 27 ॥ कच्चित्सुखविहारस्ते कच्चित्ते ऽङ्गमनामयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः॥22॥ 1पात्रम् । 2 प्रातः । ॥ 10 ॥ For Personal and Private Use Only Mjainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ किं किंचिस्कार्यमुद्दिश्य विहारक्रमतो ऽथवा । इहागतो ऽसि वज्रर्षे कश्रयास्मान्प्रमोदय ॥ 225 ॥ वन्दित्वा नगुप्तर्षि वज्रो विर्चितान्य्च्लिः। उवाच वदनधारविन्यस्तमुखवस्त्रिकः ॥ 13 ॥ यद्यत्सुखविहारादि पूज्यपादैरपञ्चायत । तत्तत्तथैव देवानां गुरूणां च प्र्साद्त्ः॥31॥ अध्येतुं दश पूर्वाणि त्वामागां गुर्वनुज्ञया । तघाचनाप्रदानेन प्रसीद जगवन्मयि ॥ 23 ॥ ततश्च दशपूर्वी तं नषगुप्तो ऽध्यजीगपत् । गुरोरजनितक्लेशो वज्रो ऽथ दशपूर्व्यनूत् ॥ 233 ॥ यत्र चाध्येतुमारब्धं ग्राह्यानुज्ञापि तत्र हि । इति सिंहगिरेः पार्चे वज्रो गन्तुमचिन्तयत् ॥ 234 ॥ इत्यापृय जगुप्तं वज्रो दशपुरं पुनः । अधीतदशपूर्वो ऽगागृहीताम्बुरिवाम्बुदः ॥ 235 ॥ दशपूर्वार्णवागस्तेर्वज्रस्यान्यागतस्य तु । पूर्वानुज्ञा कृता सिंहगिरिणा गुरुणा तदा ॥ 136 ॥ वज्रस्य पूर्वानुझायां विदधे जुम्न्काम्रैः। महिमा दिव्य कुसुमप्रकरादिनिरनुतः ॥ 137 ॥ अर्पयित्वा सिंहगिर्याचार्यो वज्रमुनेर्गणम् । प्रत्याख्यायान्नपानादि कालं कृत्वामरो ऽनवत् ॥ 23 ॥ वज्रस्वाम्यपि ngvaanmunipshcshtiivRtH| विजहार महीं ज्व्य्ज्ञ्कैर्व्च्न्ध्माः॥13e। पुनानः मां विहारेण वज्रस्वामी म्हामुनिः। यत्र यत्र ययौ तत्र तत्र ख्यातिरनूदियम् ॥ 10 ॥ अहो अस्योज्वलं शीलमहो लोकोत्तरं श्रुतम् । अहो सौलाग्यमनघमहो ल्व्न्निमात्ः॥41॥ श्तश्च पाटलीपुत्रे धनो नाम म्हाध्न्ः। श्रेष्ठी गुणगणश्रेष्ठो बनूव नुवि vishrutH॥25॥ कन्या सुरूपा तस्यादनिधानेन रुक्मिणी । रुक्मिणीव पुनरपि रूपान्त्र्मुपेयुस्सी॥243 ॥ तस्य च श्रेष्ठिनो यानशाखायाममखाशयाः । वतिन्यो निवसन्ति स्म श्रीवज्रस्य म्हामुनेः॥4॥ Jain Educationa international For Personal and Private Use Only www.ainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ बादशः ॥ 106 ॥ जतिन्यस्तास्तु वज्रस्य चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमो गुरूणां हि गुणस्तषः ॥ 25 ॥ तां तां वज्रस्य सौलाग्यकथामाकर्ण्य रुक्मिन्नी। वज्रमेव पतीयन्ती प्रत्यासीदिदं च सा ॥ 26 ॥ वज्रः स्याद्यदि मे जर्ता नोदये नोगानहं त्दा|अन्य्था तु कृतं जोगैः किं लोगैर्दयितं विना ॥ ॥ तस्या वरयितारश्च ये केचिपतस्थिरे । सा प्रत्यषेधत्तान् सर्वोन्मुखमोटनलीलया ॥ 24 ॥ प्रव्रजिताश्च तां प्रोचुरयि मुग्धासि रुक्मिणि । वीतरागं प्रव्रजितं यज्रं तं वुवर्षसि ॥ 24e ॥ रुक्मिण्यनिदधे वज्रो यदि प्रव्रजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥ 25 ॥ इतश्च नगवान्वनः पाटलीपुत्रपत्तने । विहारेण ययौ धर्मदेशनावारिवारिदः ॥ 251 ॥ श्रुत्वा च वज्रमायान्तं पाटलीपुत्रपार्थिवः । तत्कालं सपरीवारो ऽज्यगादृद्ध्या गरिष्ठया ॥ 25 ॥ श्तश्चेतश्च वज्रर्षवृन्दीनूतान्महामुनीन् । ददर्शागबतो राजा राजमानांस्तपःश्रिया ॥ 13 ॥ दृष्टा तांस्तु निदध्यौ च सर्वेऽमी dyutishaalinH। सर्वेऽपि मधुराकाराः सर्वेऽपि विक्स्न्मुखाः॥25॥ सर्वे प्रियंवदाः सर्वे क्रुन्नार्स्साग्राः। सर्वे ऽपि समतानाजः सर्वे ऽपि म्म्तोकिताः॥255॥ को नाम वज्रस्वामीति न जानामि करोमि किम् । स एव नगवानादौ वन्द्यो गलस्य नायकः ॥ 256 ॥ ॥trinirvishesskm // पप्रच्छ चाणं स्थित्वा नगवन्तो म्ह्र्स्स्य्ः। श्राख्यान्तु वज्रः किमयं किमेष किमसाविति ॥ 27 ॥ मुनयःप्रोचिरे राजन्वज्रस्यान्तिषदो वयम् । मा चिन्तय तमस्मासु क्वार्कः क्व ज्योतिरिन्ग्ग्न्नाः॥25॥ 1 प्तिमिच्छ्न्ती। 2 shissyaaH। 3 खद्योताः । ॥ 106 ॥ For Personal and Private Use Only Page #213 -------------------------------------------------------------------------- ________________ एवं तु मुनिवृन्देषु पृष्ठन्सर्वेषु भूपतिः । वज्रं ददर्श मोहाजिवज्रं पश्चाजणे स्थितम् ॥ 25 ॥ वज्रजट्टारकमथ ववन्दे वसुधाधवः । किरीटरत्नांशुजलैस्तत्पादौ स्नपयन्निव ॥ 160 ॥ सुनन्दासूनुराचार्यो ऽप्युद्याने समवासरत् । श्राश्रित्य सपरीवारस्तरुबायाप्रतिश्रयम् ॥ 261 ॥ महीनायो ऽपि वज्रनिषद्यायां निस्सेस्स्ः। पादावचर्चयद्यक्षकर्दमेन सुगन्धिना ॥ 26 ॥ ततश्च नगवान्वज्रः सुधामधुरया गिरा। चकार देशनां मोहध्वान्तध्वंसैकदीपिकाम् ॥ 263 ॥ हीराम्रवलब्धिमतः श्रीवनस्वामिनस्तया । धर्मदेशनया राजा हृतचित्तोऽजवत्तराम् ॥ 26 ॥ देशनान्ते मुनिं नत्वा राजा स्वसदनं ययौ । गत्वा च मध्येशुधान्तं राझीनामित्यचीकथत् ॥ 265 ॥ बाह्योद्याने कृतावासो वज्रस्वाम्ययि सुनुवः । मयाद्य वन्दितो dhrmdeshnaakssiirsaagrH||266|| तं वन्दित्वा च दृष्ट्वा च तस्य धर्म निशम्य च । मम गात्रं च नेत्रे च श्रोत्रे चायुः कृतार्थताम् ॥ 16 ॥ श्दमेव दिनं मन्ये दिनत्वेन सुलोचनाः । अन्नवद्यत्र वज्रर्पर्सानादित्यस्य दर्शनम् ॥ 26 ॥ एतावतापि धन्यो ऽस्मि दृष्टो व्ज्र्मुनिर्म्या। किं पुनस्तन्मुखाधर्ममश्रौषमहमाईतम् ॥ 26e॥ हे देव्यस्तद्यूयमपि वर्षि इष्टुमर्हथ । त्वरितं यात झषयो ऽनेकत्रस्थाः समीरवत् ॥ 70 ॥ राइयः प्रोचुः स्वयमपि तं विवन्दिषवो वयम् । त्वदाज्ञाप्यत्र यदत्तत्प्राप्ता तृषितैः सरित् ॥ 271 ॥ ततश्चानुझ्या राज्ञो राइयो वज्रविनूषितम् । याप्ययानाधिरूढास्तास्तमुद्यानवरं ययुः ॥ 27 ॥ वज्रमागतमाकप रुक्मिण्यपि ज्ञोक्तितिः। तमेव चिन्तयन्त्यस्थादात्मानमिव योगिनी ॥ 73 ॥ 1 आसीनस्य । OSOPURUSHOLOSARAS For Personal and Private Use Only Page #214 -------------------------------------------------------------------------- ________________ घादशः ॥ 10 ॥ हितीये वासरे रुक्मिएयुवाच पितरं निजम् । वज्रस्वाम्यागतो ऽस्तीह यं वुवूर्षाम्यहं सदा ॥ 7 ॥ तन्मां वज्रकुमाराय सम्प्रदत्तान्यथा तु मे । मरणं शरणं तात ग्राणि रेखेव गीरियम् ॥ 275 ॥ श्राजिजात्यसखीं लजां विहायैवं ब्रवीमि यत् । तत्रेदं कारणं वज्रो मत्पुण्यैरयमागतः ॥ 276 ॥ एष प्रायेण न स्थास्चर्यद्यद्यैवेह गछति । किं ज्ञायते कदाप्येति यो ऽप्युड्डीनपक्षिवत् ॥ 27 ॥ तस्मादलं विलम्बेन देहि वज्राय तात माम् । चिरकौमारदीनां मां पश्यन्किं न हि दूयसे ॥ 27 ॥ एवं धनो ऽतिनिर्बन्धाऽपवज्रं निनाय ताम् । सद्यः कृत्वा विवाहासर्वालङ्कारजूषिताम् ॥ 27 ॥ पुत्र्या सममनैषीच्च dhnkottiirnekshH| प्रलोननं वरयितुर्यथा स्यादिति जात्धीः॥2॥ तदहाध्यस्तने चाह्नि वजे कुर्वति देशनाम् । जक्तिमान्नागरखोकः परस्परमदो ऽवदत् ॥ 201 ॥ अहो वज्रस्य सौस्वयं यदीयां धर्मदेशनाम् । श्राकानन्दमग्नानां मुक्त्यवस्थेव जायते ॥ 20 ॥ श्रीवज्रस्वामिनः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेद्रूपं जवेमुच्येत तर्हि किम् ॥ 23 ॥ वज्रर्षिणा च नगरप्रवेशे रूपमात्मनः । शक्त्या सङ्क्षिप्तमेवासीत्पुरदोनालिशङ्कया ॥ 24 ॥ तदा च नगवान्वज्रस्तेषां नावं मनोगतम् । संतापं च ज्ञानबलेनाज्ञासीदतिशायिना ॥ 25 ॥ हितीये हिच वज्रेण विचक्रे ऽनेकलब्धिना । सहस्रपत्रं कमलं कमलाविष्टरोपमम् ॥ 26 ॥ कृत्वा स्वानाविक रूपमञ्जतं तस्य चोपरि । निषीदति स्म लगवान्वज्रो राजमरालवत् ॥ 27 ॥ वज्ररूपं जनो दृष्ट्वा जितामरकुमारकम् । शिरांसि उधुवे गीतान्यासं विरचयन्निव ॥ ॥ ऊचे च लोको वज्रस्य रूपं नैसर्गिकं ह्यदः । गुणानामाकृतेश्चाद्य सदृशो ऽनूत्स्माग्म्ः॥2 ॥ 17 ॥ For Personal and Private Use Only Page #215 -------------------------------------------------------------------------- ________________ Jain Educationa onal माजूवं प्रार्थनीयोऽहं लोकस्येति हि शङ्कया । सामान्यं ह्यस्तनं रूपं नूनं शक्त्यैष निर्ममे ॥ 270 ॥ राजापि व्याजहारैवं विस्मयस्मेरमानसः । यथेष्ट रूप निर्मा एलब्धिर्वज्रमुनिः खलु ॥ 21 ॥ धनश्रेष्ठ्यपि तस्वामिरूपं निरूपयन् । स्वां पुत्रीं वर्णयामास साग्रहां तत्स्वयंवरे ॥ 272 ॥ धनस्य हृदये स्वार्थप्रार्थनां कर्तुमिष्ठतः । न वज्रदेशनार्थो ऽस्थादत्युत्तान श्वोदकम् ॥ 293 ॥ देशनान्ते ऽवदत्रं धनश्रेष्ठ कृताञ्जलिः । कृत्वा प्रसादं मत्पुत्री मिमामुह मानद ॥ 294 ॥ क्व जवानमराकारः क्वेयं मानुषकीटिका । ऊरीकुरु तथाप्येनां महत्सु न वृथार्थना ॥ 205 ॥ विवाहानन्तरं वज्र हस्तमोचनपर्वणि । प्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्ये जवत्वदः ॥ 276 ॥ वज्रस्तमज्ञं विज्ञाय स्मित्वाचे करुणापरः । पर्याप्तं प्रव्यकोटी निः पर्याप्तं कन्यया च ते ॥ 27 ॥ नितम्बन्यो हि विषयास्ते पुनः स्युर्विषोपमाः । श्रापातमात्रमधुराः परिणामे ऽतिदारुणाः ॥ 2e8 ॥ विवेच्यमाना विषया विशिष्यन्ति विषादपि । जन्मान्तरेऽप्यनर्थाय ये जवन्ति शरीरिणाम् ॥ 2 ॥ ज्ञात्वा पुरन्तान्विषयान्कथमङ्गीकरोम्यमूम् । ज्ञातैश्चरैरसारो ऽपि ग्रहीतुं न हि शक्यते ॥ 300 ॥ महानुजावा कन्या ते यदि मय्यनुरागिणी । प्रव्रज्यां तन्मयोपात्तामुपादत्तामसावपि ॥ 301 ॥ येषामेव यदि कुलीना मनसाप्यसौ । तदेवं युज्यते कर्तुं परलोक हितेन्छया ॥ 302 ॥ विवेकपूर्वमथवानुयापि मदीयया । गृह्णात्वेषा परिव्रज्यां निर्वाणार्पणलग्निकाम् ॥ 303 ॥ विभीतकतरुछायामिवानर्थप्रदायिनीम् । मा कार्षीद्विषयासक्तिं त्वत्पुत्री वद्मि ततिम् ॥ 304 ॥ 1 भिल्लातकवृक्षच्छायां । For Personal and Private Use Only Page #216 -------------------------------------------------------------------------- ________________ बादशः ॥ 10 ॥ एवं जगवतो वज्रस्वामिनः peshloktijiH। प्रतिबुझा प्रवत्राजापकर्मा रुक्मिणी तदा ॥ 30 ॥ धर्मो ऽयमेव हि श्रेयान्यत्र nirmojtedRshii। एवं विमृश्य बहवः प्रतिबोधं जना य्युः॥306॥ (तया गृहीता प्रव्रज्या shriivjrsvaaminogrtH| तस्मात् स्थानान्मुनीन्त्रोऽपि विहारं च्कृवाण्स्त्त्ः|) अन्यदा ज्ञ्म्स्ण्सिझ्प्दानुसृतिल्ब्धिना। ततो नगवता vjrsvaaminaakaashgaaminii||37|| महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थिता । विद्योद्दधे जगवतः सङ्कास्योपचिकीर्षुणा ॥ 30 ॥ युग्मं ॥ बनाण वज्रो नगवाननया विद्यया मम । जम्बूधीपाञ्जमणे ऽस्ति शक्तिरामानुषोत्तरम् ॥ 30e॥ ममेयं धरणीयैव विद्या देया न कस्यचित् । अल्पईयो ऽपसत्त्वाश्च जाविनोऽन्ये ह्यतःपरम ॥ 31 ॥ अन्यदा पूर्वदिग्नागावीवज्रो ऽगान्म्हामुनिः। सूर्यो मकरसङ्क्रान्ताविवापाच्या उदग्दिशम् ॥ 311 ॥ तदा तत्र प्रववृते पुर्निमतिनीषणम् । बजूव नोजनश्रद्धानुबन्धविधुरो जनः ॥ 315 ॥ गृहिणामन्नदारिद्यादट्पनोजनकारिणाम् । बनूव नित्यमप्यूनोदरता यतिनामिव ॥ 313 ॥ संवविरे सत्रशाला गृहस्थैरीश्वरैरपि । सर्वत्रादविरलरखरोलाकुखैव नूः॥31॥ रङ्का विक्रीयमाणानि दधिनाएमानि चत्वरे । फोटं फोटं तद्दधीनि लिखिडः कुक्कुरा श्व ॥ 315 ॥ अस्थिचर्मावशेषाङ्गाः सुव्य्क्त्स्नायुमेम्लाः। रङ्काः सर्वत्र सञ्चेरुः परेता इव दारुन्नाः॥316॥ shrngaaressvtithitaamaagtessvnntRssnnyaa| श्रदर्शयन्निदादोषानुपेत्य श्रावका अपि ॥ 317 ॥ ग्रामेषु शून्यीनूतेषु विष्वग्निधूमधामसु । अजवत्पादसञ्चाराः प्न्थानोऽप्य्न्व्न्खिलाः॥31॥ 1 dkssinntH| 2 shvaaH| 3 sNcaaraayogyaaH| // 10 // an t ematona For Personal and Private Use Only wwwalibrary org Page #217 -------------------------------------------------------------------------- ________________ Jain Educationa tatazca सकलः सङ्घो पुष्कालेन कदर्थितः । दीनो विज्ञपयामास सुनन्दानन्दनं मुनिम् ॥ 31 ॥ अस्मान्दुःखार्णवादस्मात्कथंचिदवतारय । सङ्घप्रयोजने विद्योपयोगो ऽपि न दुष्यति ॥ 320 ॥ ततश्च वज्रो जगवान्विद्याशक्त्या गरिष्ठया । पटं विचक्रे विपुलं चक्रचर्मरत्नवत् ॥ 321 ॥ श्री वज्रस्वामिना सङ्घ निर्दिष्टः सकलस्तदा । पोते वणिक्सार्थ श्वाधिरुरोह महापटे ॥ 322 ॥ वज्रर्षिणा जगवता विद्याशक्त्या प्रयुक्तया । उत्पुप्लुवे पटोव्योम्नि पवनोत्क्षिप्ततूलवत् ॥ 323 ॥ तदा शय्यात दत्तनामा वज्रमहामुनेः । समाययौ सहचारिग्रहणार्थं गतो ऽभवत् ॥ 324 ॥ सङ्गेन सहितं वज्रस्वामिनं स्वर्गयायिनम् । निरीक्ष्य मूर्धजान्शीघ्रमुत्खायैवमुवाच सः ॥ 325 ॥ शय्यातरो ऽहं युष्माकमजवं जगवन्पुरा । श्रद्य साधर्मिको ऽप्यस्मि निस्तारयसि किं न माम् ॥ 326 ॥ शय्यातरस्य तां वाचं श्रुत्वोपालम्नगर्जिताम् । दृष्ट्वा च लूनकेशं तं वज्रः सूत्रार्थमस्मरत् ॥ 327 ॥ ये साधर्मिक वात्सल्ये स्वाध्याये चरणे ऽपि वा । तीर्थप्रजावनायां वोद्युक्तास्तांस्तारयेन्मुनिः ॥ 328 ॥ गमार्थमिमं स्मृत्वा वज्रस्वामिमहर्षिणा । पटे तस्मिन्नध्यरोपि सो ऽपि शय्यातरोत्तमः ॥ 329 ॥ विद्यापटोपविष्टास्ते यान्तः साप्रिसरित्पुराम् । सर्वे विलोकयामासुः करामलकवन्महीम् ॥ 330 ॥ जक्तिप्रह्वैः पूज्यमानो मार्गस्थव्यन्तरामरैः । व्योम्नि प्रदीयमानार्घो नक्तैर्ज्योतिषिकामरैः ॥ 331 ॥ विद्याधरैर्वर्ण्यमानः शक्तिसम्पच्चमत्कृतैः । श्रालिङ्गयमानः सुहृदेवानुकूलेन वायुना ॥ 332 ॥ पटवायादर्शिताम्नच्छायासौख्यो मही स्पृशाम् । वन्दमानो ननःस्थो ऽपि मार्गचैत्यान्यनेकशः ॥ 333 ॥ For Personal and Private Use Only Page #218 -------------------------------------------------------------------------- ________________ बादशः पटस्यो ऽपि पटस्थेच्यस्तन्वानो धर्मदेशनाम् । वज्रपिराससादाथ पुरीं नाम महापुरीम् ॥ 33 ॥ ॥च्तुर्जिः कलापकं ॥ तस्यां धनकणान्यायां सुनिदमनवत्सदा । प्रायेण श्रावको लोको बुधजक्तस्तु पार्थिव्ः॥ 335 ॥ तस्यां जैनाश्च बौघाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैबौधास्तु जिग्यिरे ॥ 336 ॥ जैना हि यद्यत्पुष्पादिपूजोपकरणं पुरे । ददृशुस्तत्तदधिकमूल्यदानेन चिक्रियुः ॥ 337 ॥ नाजूवन्बुघलक्तास्तु pusspaadyaadaatumiishvraaH| ततश्च बुझायतनेष्वनुत्पूजा तनीयसी ॥ 330 ॥ बुधजक्तास्तु ते हीणा बुद्धलक्तं महीपतिम् । विझप्य सर्व पुष्पादि श्रावकाणां न्यवारयन् ॥ 33 ॥ पुष्पापणेषु सर्वेषु बहुमूस्यप्रदा अपि । अहनक्तास्ततः पुष्पवृन्तान्यपि न लेनिरे ॥ 30 ॥ उपस्थिते प्र्युस्स्न्नाप्र्व्न्न्यीपास्काः। ततो रुदन्तो दीनास्या वार्षिमुपत स्थिरे ॥ 341 ॥ ते श्रावका नेत्रजसैः क्लेदयन्तो महीतलम् । नत्वा व्यजिज्ञपन्वजं खेदगजदया गिरा ॥ 34 ॥ अर्हच्चैत्येष्वहरहः पूजादि स्स्स्स्त्तुम्द्मैः। बौर्वयं पराजूता जूतारव उरात्म निः॥ 343 ॥ विज्ञप्तो बौघलोकेन बौद्यो राजा न्यवारयत् । पुष्पाणि ददतो ऽस्माकं मालिकानखिलानपि ॥ 34 ॥ लजामहे वयं नाथ नागस्तिकुसुमान्यपि । किं कुर्मो व्यवन्तोऽपि राजाज्ञां को ऽतिवडते ॥ 34 ॥ तुलसीबर्बरीपूजापात्रतां ग्रामयदवत् । प्रयान्ति जिनबिम्बानि हहा किं जीवितेन न्ः॥ 346 ॥ माईत्स्वारोपयन्त्वेते बद्मनेत्यनिशद्धितः । बौथैः पुष्पं निषिदं नः केशवासकृते ऽपि हि॥37॥ किं चानिशं गणयतां स्वामिन्न्स्माक्म्न्ग्ग्लीः। श्रागात्पर्युषणापर्वदिनं दिनमततिका ॥ 34 ॥ 1 दिवसश्रेष्ठम् Jain Educationa International For Personal and Private Use Only Page #219 -------------------------------------------------------------------------- ________________ पर्वण्यप्यागते ऽमुस्मिन्वयं यतिवदर्हताम् । जावपूजां करिष्यामः पुष्पसम्पत्तिवर्जिताः ॥ 34 ॥ पराजूय पराजूय बौद्धैर्बुधिनिर्वयम् । जीवन्मृता इव कृताः स्वामिनि त्वयि सत्यपि ॥ 35 ॥ जिनप्रवचनस्यानिनूतस्यास्य प्रनावनाम् । विधाय जगवन्नस्मान्सञ्जीवयितुमर्हसि ॥ 351 ॥ समाश्वसित हे श्राधा यतिष्ये वः सुतेजसे । इत्युक्त्वा जगवान्व्योमन्युत्पपात सुपर्णवत् ॥ 35 ॥ स्वामी निमेषमात्रेणाथागान्माहेश्वरी पुरीम् । अवातारीउपवने चैकस्मिन्विस्मयावहे ॥ 353 ॥ हुताशनानिधानस्य देवस्योपवनं च तत् । यो ऽजूदारामिकस्तत्र मित्रं धनगिरेः स तु ॥ 354 ॥ अकस्मादागतं वज्रं निरीक्ष्यानन्त्रवृष्टिवत् । श्रारामिकः प्रगे सद्यस्तमिताख्यो मुदावदत् ॥ 355 ॥ तिथिस्थितिषु धन्येयं यत्र त्वमतिथिर्मम । श्रात्मानं चाधुना धन्यं मन्ये ऽहं यत्स्मृतस्त्वया ॥ 356 ॥ दिष्ठया सुस्वप्नवदहं चित्तान्नापकृतस्त्वया । ममागास्त्वं यदतिथिः किमातिथ्यं करोमि ते ॥ 37 ॥ वज्रस्वाम्यप्यनिदधे मम ह्युद्यानपालक । पुष्पैः प्रयोजनं तानि प्रदातुं च त्वमीशिषे ॥ 35 ॥ मालाकारो ऽवदत्पुष्पादानेनानुगृहाण माम् । नवन्ति प्रत्यहं पुष्पलक्षा विंशतिरत्र हि ॥ 35e। जगवानादिशत्तर्हि पुष्पाणि प्रगुणीकुरु |shraagbaam इतो गत्वा यावौद्यानरक्षक ॥ 360 ॥ एवमुक्त्वा पृषदश्व श्वोत्पत्य विहाय्सा। अनुज दुपहिमवजिरिं वज्रमुनिर्ययौ ॥ 361 ॥ गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुएमालपद्महूदमनोरमम् ॥ 36 ॥ सदावन्दारुदिविषत्सिहायतनमएइकतम् । गायत्किम्पुरुषीगीतानुचरणकदम्बकम् ॥ 363 ॥ 1 वायुः 2 मृगसमूहम् ROSSESSESSORS CROSS Jain Educationa International For Personal and Private Use Only hww.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ बादशा ॥ 110 ॥ SOSCHISAISOGOROSASSAGE अनेकधातुमभूमिधृतसन्ध्याघ्रविन्रमम् । चाम्यौन्मत्तचमरीजम्नालाङ्कारगह्वरम् ॥ 364 ॥ नमेरुजूर्जतगरकिम्पाकाकुलमेखलम् । स तं हिमाजिमजादीव्योमस्थो ऽन्य श्वार्यमा ॥ 365 ॥ ॥च्तुर्जिः कलापकम् ॥ स शाश्वताहत्प्रतिमाः सिधायतनवर्तिनीः । ववन्दे वन्द्यमानांहिर्विद्याधरकुमारकैः ॥ 366 ॥ तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्मसौगन्ध्यवहनादिव मन्थरमारुतम् ॥ 367 ॥ सञ्चरन्नीरजमिव क्रीमदप्सरसां मुखैः । उन्निपङ्कजरजोधिवाससुजगोदकम् ॥ 367 ॥ श्रीदेवीदेवतागारप्रगायदमरीजनम् । पद्मैदं जगामाथ वज्रर्षिओमवर्त्मना ॥36॥trinirvishesskm // तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं यान्त्या वज्रर्षिरेदयत ॥ 37 ॥ श्रीर्देवता ववन्दे तं दृष्टमात्रं मुनीश्वरम् । रकोष्णीषेप्रनाम्नोमिः स्नपयन्तीव तत्क्रमौ ॥ 371 ॥ धर्मलानाशिषं दत्त्वा तस्थिवांसं तु तं मुनिम् । बझाञ्जलिः श्रीरवददाज्ञापय करोमि किम् ॥ 35 ॥ जगाद वज्रो जगवानादिष्टमिदमेव ते । पाणिपद्मस्थितं पद्ममिदं पद्मे ममार्ण्यताम् ॥ 373 ॥ स्वामिन्किमेतदादिष्टमिन्त्रोपवनजान्यपि । पुष्पाण्यानेतुमीशास्मीत्युक्त्वा सा पद्ममार्पयत् ॥ 34 ॥ वन्दितश्च श्रिया वज्रः पुनरुत्पत्य सत्वरम् । पथा यथागतेनैव हुताशनवनं ययौ ॥ 375 ॥ विद्याशक्त्या च जगवान्विमानं व्यकरोदय । पालकस्यानुजन्मव बन्धुरं विविध्र्जिलिः॥ 376 ॥ अस्थापयञ्च तन्मध्ये श्रीदेव्यर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि तस्य पार्श्वेषु तु न्यधात् ॥ 377 ॥ 1 कमलम् 2 उष्णीषो मुकुटः Jaxy Educational For Personal and Private Use Only Page #221 -------------------------------------------------------------------------- ________________ ante, लघावप्यस्यां प्रस्तावनायां मतिमान्द्यसमुद्रवानि स्खलनानि हन्तुं सजनान् सानुनयमन्यर्थ्य, प्रचुराणीदृशग्रन्थरत्नानि प्रकटीकुर्वत्या जैनोन्नतिबन्धपरिकरायाः श्रीजैनधर्मप्रसारक सजायाः, यया समर्पितो मे प्रस्तावयितुमिदमयं शुभावसरः, कृतज्ञतामुररीकृत्य, जगवग्रन्थविलोकनेन प्रादुर्भवतामान्तरो। माराणामकृत्वैकश्लोकरूपेणेह प्रकाशनं, न शक्यतेऽवस्थानमाधातुम्, यतः तावद् गौरवमावहन्तु भवतां चित्तेऽपरे शाब्दिकाः, साहित्यामृतवर्षिणोऽपि दधतां तावत् प्रकर्ष परे । तर्कग्रन्थ विधायिनस्तदितरे तावच्चमत्कुर्वतां, तास्ता यावदयुर्न वः परिचयं श्री हेमसूरेर्गिरः ॥ श्रीयशोविजयजैनग्रन्थमालाकार्यालयम् । वाराणसी । आश्विनशुक्ला तृतीया । } Jain Educationa International For Personal and Private Use Only iti nivedayatiharagovindaH / Page #222 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only www.ainelibrary.org