________________
श्रीमानसि कुखीनोऽसि प्रार्थना त्वयि नो हिये । कृत्वा विवाहसम्बन्धं सर्वश्रानुगृहाण नः ॥ ए॥ हर्षादृषलदत्तोऽपि तपचः प्रत्यपद्यत । स्वयमप्युत्सुकः पुत्र विवाहे प्रार्थितश्च तैः ॥ ए० ॥ जम्बूनाम्ने प्रदत्ताः स्मो वरायातिवरीयसे । इति ज्ञात्वा च ताः कन्या धन्यंमन्या मुदं दधुः॥ ए१॥
अत्रान्तरे च विहरन्नव्यसत्त्वानि बोधयन् । तत्रैवागत्य जगवान्सुधमों समवासरत् ॥ ए॥ सुधर्मागमनोदन्तसुधासिक्तोऽथ कन्दवत् । सद्यो जम्बूकुमारोऽनुत्प्ररूढपुलकाङ्कुरः ॥ ए३ ॥ जम्बूनामा नमस्कर्तुमागतं गणतृघरम् । जगाम धाम धर्मः रथेनानिलरंदसा ॥ ए॥ स प्रणम्य सुधर्माणं शुश्राव श्रावकाग्रणी। सुधानिस्यन्ददेशीयां देशनां तन्मुखाम्बुजात् ॥ ए५॥ देशना च मनसि सा परिणाममुपेयुषी। तस्यादानववैराग्यमनाग्यैरतिमुर्खनम् ॥ ६॥ सुधर्मस्वामिनं नत्वा जम्बूरेवं व्यजिज्ञपत् । श्रादास्येऽहं परिव्रज्यां नवबन्धनकर्तरीम् ॥ ए॥ आपृचय पितरौ यावदायामि परमेश्वर । तावत्त्वं कलयात्रैवोद्याने धर्मद्रुमश्रियम् ॥ एच ॥ तथेति प्रतिपन्ने च सुधर्मस्वामिनापि हि । अधिरुह्य रथं जम्बूनगरघारमाययौ ॥ एए॥ तदाजूच्च पुरघारं तनाश्वरथाकुलम् । पतितस्य तिखस्यापि प्राप्ति जवद्यथा ॥ १० ॥ इति चाचिन्तयजम्बूः पुरधारानयैव चेत् । प्रवेशाय प्रतीक्षिष्ये तत्कालातिक्रमो नवेत् ॥ १०१॥ सुधर्मस्वामिनं तत्रागमय्य सदनं प्रति । गन्तुं पदीबुजूषोर्मे न स्थातुमिह युज्यते ॥१०॥ तद्विशाम्यपरेणैव धारण त्वरयन्रथम् । उत्सुकस्य वरं श्रेयानन्योऽध्वा न प्रतीक्षणम् ॥ १०३ ॥
१ प्रतिष्ठाप्य २ पक्षीभवितुमिच्छोः
Jain
E
lenantematonal
For Personal and Private Use Only
www.ainelibrary.org