Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 1
________________ 049438 96 43 43 gyanmandir@kobatirth.org Jain Educationa परिशिष्टपर्व । J प्रथमः सर्गः श्रीमते वीरनाथाय नाथायाद्भुतश्रिया । महानन्दसरोराजमरालायाईते नमः ॥ १ ॥ सर्वेषां वेर्धसामाद्यमादिमं परमेष्ठिनाम् । देवाधिदेवं सर्वज्ञं श्रीवीरं प्रणिदध्महे ॥ २ ॥ कल्याणपादपारामं श्रुतगङ्गा हिमाचलम् । विश्वाम्नोजरविं देवं वन्दे श्रीज्ञातनन्दनम् ॥ ३ ॥ पान्तु वः श्रीमहावीरस्वामिनो देशना गिरः । जव्यानामान्तरमलप्रक्षालनजलोपमाः ॥ ४ ॥ त्रिषष्टिशलाकापुंसां दशपर्वी विनिर्मिता । इदानीं तु परिशिष्टपर्वास्माभिः प्रतन्यते ॥ ५ ॥ अत्र च जम्बूस्वाम्यादिस्थविराणां कथोच्यते । विश्वस्य कण्ठालङ्कारकृते हारावली शुभा ॥ ६ ॥ अस्यैव जम्बूद्दीपस्य जरतार्थेऽत्र दक्षिणे । देशोऽस्ति मगधाजिख्यो वसुधामुखमएमनम् ॥ ७ ॥ तस्मिन्ग्रामोपमा गोष्ठां ग्रामाश्च पुरसन्निजाः । पुराणि खेचरपुरप्रायाष्यद्भुतया श्रिया ॥ ८ ॥ कवारमुप्तानि नान्यपि हि कर्षकैः । तत्र धान्यानि दूर्वावत्प्ररोहन्ति मुहुर्मुहुः ॥ ७ ॥ निरामया निरातङ्काः सन्तुष्टाः परमायुषः । वसन्ति तत्र सुषमाकालजाता इव प्रजाः ॥ सदा प्रस्रवशालिन्यः कुएकोभ्यस्तत्र सुव्रताः । अहर्निशं कामदोह्या गावः कामगवी निजाः ॥ ११ ॥ सर्वत्र वाले वर्षति वारिदः । धर्मकर्मरतो लोकस्तत्र धर्मैकसद्मनि ॥ १२ ॥ १० ॥ ·१ ज्ञानिनाम् । २ गोस्थानानि, व्रजाः । For Personal and Private Use Only jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 222