Page #1
--------------------------------------------------------------------------
________________
049438
96 43 43 gyanmandir@kobatirth.org
Jain Educationa
परिशिष्टपर्व ।
J
प्रथमः सर्गः
श्रीमते वीरनाथाय नाथायाद्भुतश्रिया । महानन्दसरोराजमरालायाईते नमः ॥ १ ॥ सर्वेषां वेर्धसामाद्यमादिमं परमेष्ठिनाम् । देवाधिदेवं सर्वज्ञं श्रीवीरं प्रणिदध्महे ॥ २ ॥ कल्याणपादपारामं श्रुतगङ्गा हिमाचलम् । विश्वाम्नोजरविं देवं वन्दे श्रीज्ञातनन्दनम् ॥ ३ ॥ पान्तु वः श्रीमहावीरस्वामिनो देशना गिरः । जव्यानामान्तरमलप्रक्षालनजलोपमाः ॥ ४ ॥ त्रिषष्टिशलाकापुंसां दशपर्वी विनिर्मिता । इदानीं तु परिशिष्टपर्वास्माभिः प्रतन्यते ॥ ५ ॥ अत्र च जम्बूस्वाम्यादिस्थविराणां कथोच्यते । विश्वस्य कण्ठालङ्कारकृते हारावली शुभा ॥ ६ ॥ अस्यैव जम्बूद्दीपस्य जरतार्थेऽत्र दक्षिणे । देशोऽस्ति मगधाजिख्यो वसुधामुखमएमनम् ॥ ७ ॥ तस्मिन्ग्रामोपमा गोष्ठां ग्रामाश्च पुरसन्निजाः । पुराणि खेचरपुरप्रायाष्यद्भुतया श्रिया ॥ ८ ॥
कवारमुप्तानि नान्यपि हि कर्षकैः । तत्र धान्यानि दूर्वावत्प्ररोहन्ति मुहुर्मुहुः ॥ ७ ॥ निरामया निरातङ्काः सन्तुष्टाः परमायुषः । वसन्ति तत्र सुषमाकालजाता इव प्रजाः ॥ सदा प्रस्रवशालिन्यः कुएकोभ्यस्तत्र सुव्रताः । अहर्निशं कामदोह्या गावः कामगवी निजाः ॥ ११ ॥ सर्वत्र वाले वर्षति वारिदः । धर्मकर्मरतो लोकस्तत्र धर्मैकसद्मनि ॥ १२ ॥
१० ॥
·१ ज्ञानिनाम् । २ गोस्थानानि, व्रजाः ।
For Personal and Private Use Only
jainelibrary.org
Page #2
--------------------------------------------------------------------------
________________
प्रथमः
॥ १ ॥
याम्यस्य जरतार्धस्य सर्वस्वनिधिवि । श्रियः क्रीडागृहं राजगृहं तत्रास्ति पत्तनम् ॥ १३ ॥ तत्र चैत्येषु सौवर्णध्वजकुम्नमरीचयः । प्रावृष्यासीनमेघानां तकित्सापल्यमीर्यति ॥ १४ ॥ तत्र चन्द्राश्मवासौकः संक्रान्तः शशभृन्निशि । धत्ते कस्तूरिकापूर्णमुक्तराजतपात्रताम् ॥ १५ ॥ प्राकारः सुन्दराकारस्तत्र राजति काञ्चनः । श्रईत्समवसरणादेकः कृत इवामरैः ॥ १६ ॥ दीर्घिकासलिलं तत्र मिलनिः पार्श्वयोर्धयोः । श्रजाति रत्नसोपानमयूखैर्ब सेविव ॥ १७ ॥ तत्र चैकातपत्रा में हर्म्येषु वालिकाः । नित्यमध्यापयन्त्यर्हत्स्तुतीः क्रीडाशुकानपि ॥ १८ ॥ शिरोदेशपरिस्पृशि तत्रोच्चैर्जिनसद्मनाम् । स्वर्णकुम्भाविजक्त श्री एयुडून्यानान्ति रात्रिषु ॥ १९ ॥ तत्र राजतसौवर्णैः प्राकारः कपिशीर्षकैः । जाति चन्द्रांशुमद्विम्बैर्मर्त्योत्तर इवाचलः ॥ २० ॥ तत्र वासगृहे प्लष्टर्धूपगन्धाधिवासितः । प्रेयानिव लगन्नङ्गे खेचरीणां मुदेऽनिलः ॥ २१ ॥ श्रेणीकृतयशास्तत्र श्रेणिकोऽभून्महीपतिः । नेतेव दक्षिणः क्षोणीं लक्ष्मीं चावर्जयन् गुणैः ॥ २२ ॥ सम्यक्त्वरलोद्योतेन हृदि तस्य प्रसर्पता । मिथ्यात्वतिमिरस्यावकाशो नान्मनागपि ॥ २३ ॥ कर्णपेया सुधेवान्या सदां ददती मुदम् । मध्ये सुधर्म तत्कीर्तिरप्सरोजिरगीयत ॥ २४ ॥ केन्द्रे दुष्टग्रह इव तस्मिन्प्राती प्यवर्तिनि । अनर्थ कलयामासुः परितः परिपन्थिनः ॥ २५ ॥ sahशासने राशि तस्मिन्नाखएकलोपमे । एकातपत्रैवाद्भूयरिवैक निशाकरा ॥ २६ ॥ औदार्यधैर्यगाम्जीर्यशौर्यप्रनृतयो गुणाः । सामुषलक्षणानीव जन्मतस्तस्य जज्ञिरे ॥ २७ ॥
१ वर्षाऋतौ । २ तडित्साम्यम् । ३ अंशुमान् सूर्यः । ४ प्लुष्टो दुग्धः । ५ प्रतिकूलवर्तिनि । ६ शत्रवः । -
Jain Educationa International
For Personal and Private Use Only
*
सर्गः
॥ १ ॥
Page #3
--------------------------------------------------------------------------
________________
प्रथमः
॥
१
॥
SOSAS ROSAS
कुम्निनिर्नवसिन्दूरारुणकुम्नैरनेकशः । सन्ध्याघ्रविन्रमकरैः परिवत्रे नृपधिपः ॥ ५३॥गजघण्टाटणत्कारैः पूरयन्परितोऽम्बरम् । प्राचालीदचलानाथस्तीर्थनाथमनूत्सुकः ॥४॥ गजेन्गर्जितैरश्वहेषितैरथ चीत्कृतैः। मिलनिरम्बरतले शब्दोऽम्बरगुणोऽनवत् ॥४५॥
राज्ञोऽत्र्यसैनिकौ च घावेकमेकाग्रमानसम् । एकांहिणा तस्थिवांसमेकमूलमिवांहिपम् ॥ ४६॥ सिधिवेत्रमिवाक्रष्टुमुदश्चितनुजष्यम् । श्रादर्श श्व सूर्येऽपि निष्कम्पन्यस्तखोचनम् ॥ ४॥ नन्निन्नस्फोटकमिवार्कतापात्स्वेदबिन्ऽनिः । शान्तरसं मूर्तमिव शान्तं ददृशतुर्मुनिम् ॥ ॥
त्रिनिर्विशेषकम् । तयोरेकतरोऽवादीदहो मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥ ए॥ कस्तिष्ठेदेकपादेन कः पश्येदकमएमखम् । मुहूर्तमप्यवमहो अहो दुष्करकारिता ॥१०॥ स्वर्गो वा यदि वा मोझो नास्य दूरे महात्मनः। नूयसा तपसा किं किं नासाध्यमपि साध्यते ॥ १ ॥ व्याजहार वितीयोऽपिन जानासि वयस्य किम् ।राजा प्रसन्नचन्योऽयं न धर्मोऽस्य मुधा तपः॥५॥
श्रयं हि बालं तनयं न्यधाप्राज्ये स मन्त्रिनिः। प्रच्यावविष्यते राज्यादामं फलमिव दूमात् ॥ ५३॥ 'अनेन हि निजं राज्यं रक्षणाय समर्पितम् । मार्जाराणामिव दीरं तेषामेव पुरात्मनाम् ॥ ५४॥ तस्मिन्नुछेदिते बाले वंशो नास्त्यस्य सर्वथा । स्वपूर्वजन्मनां नामनाशनादेष पातकी ॥ ५५॥ प्रविवजिषुणानेन याश्च तत्यजिरे प्रियाः। न जाने का गतिस्तासामनाथानां नविष्यति ॥५६॥
१ अपक्कं ।
॥३॥
Jain Educationa International
For Personal and Private Use Only
Page #4
--------------------------------------------------------------------------
________________
SAROKARSESSAGARMA
विदधानस्य वसुधामेकलत्रां महौजसः । तस्याशा वज्रिणो वज्रमिव नास्खखि केनचित् ॥२०॥ ___एकदा तत्पुरान्यणे चैत्ये गुणशिलाह्वये । सुरासुरपरीवारः श्रीवीरः समवासरत् ॥ २५॥ रूप्यस्वर्णमणिमयैः प्राकारैजूषितं त्रिन्तिः । चक्रुः समवसरणं तत्प्रदेशे तदामराः ॥३०॥ अशोकवृक्षस्तस्यान्तर्विचक्रे व्यन्तरामरैः । पनवैः पवनोद्भूतैर्जव्यजन्तूनिवाह्वयन् ॥ ३१ ॥ सुमेरुरिव पुंरूपो जात्यजाम्बूनदद्युतिः । तस्मिन्समवसरणे पूर्वधाराविशपिनुः ॥ ३ ॥ अशोकाधःस्थिते देवच्छन्दे स्वामी यथाविधि । सिंहासनमलञ्चके राजहंस श्वाम्बुजम् ॥ ३३॥ निषसाद यथास्थानं सहस्तत्र चतुर्विधः। स्वाम्यप्यमृतवृष्टयानां प्रारेले धर्मदेशनाम् ॥ ३४॥ तद्देशवासिनस्तूर्ण प्लवमाना मृगा इव । स्वामिनं समवर्सतमेत्य राझे व्यजिझपन् ॥ ३५॥ राज्ञः पीतवतो नाथागमोदन्तामृतं तदा । वपुः पनसफलवमुत्कण्टकमजून्मुदा ॥ ३६॥ सिंहासनं पाके च विहाय मगधाधिपः । स्वामिनं मनसिकृत्यानमद्भून्यस्तमस्तकः ॥३७॥ स्वाम्यागमनशंसिन्यो नूपालः पारितोषिके । हिरण्यमनृणीकारकारणं प्रचुरं ददौ ॥ ३० ॥ अर्हन्दनयात्रार्हे सदशे श्वेतवाससी । दीरोदखहरीव्यूते इव राजाथ पर्यधात् ॥ ३५॥ तदा च रसाजरणैरामुक्कैर्मुकुटादितिः। अनटपैः कट्पशाखीव रेजे राजगृहेश्वरः॥४०॥ हस्त्यश्वादीनि यानानि राजघारे तदाज्ञया । सजजीकृतान्यढौकन्त प्राग् ज्ञातय श्व श्रिया ॥४१॥ कल्याणकारणं नषकुञ्जरं नृपकुञ्जरः। अथारुरोह तेजस्वी पूर्वाचलमिवार्यमा ॥४॥
१ बंधवः।
For Personal and Private Use Only
Page #5
--------------------------------------------------------------------------
________________
Jain Educationa International
तोवात्यया कर्णकोटरेण प्रविष्टया । प्रसन्नचन्द्रराजर्षेः समाधिदुरज़ज्यत ॥ ७ ॥
दध्यौ चैवं स राजर्षिरहो तेषां कुमन्त्रिणाम् । सन्मानो यो मयाकारि स जस्मनि हुतं ध्रुवम् ॥ २६ ॥ मत्सूनोः क्षीरकण्ठस्य तैः शतैः पापकर्मनिः । राज्यमाबेत्तुमारेने धिकू तान्विश्वस्तघातकान् ॥ एए ॥ तत्रामजविष्यं चेत्तदा तेषां दुरात्मनाम् । श्रकरिष्यं नवनवैर्निग्रहैरनुशासनम् ॥ ६० ॥ जीवितेनामुना किं मे तपसा भूयसापि किम् । श्रुतिगोचरमायासी त्स्वसूनोर्यत्पराजयः ॥ ६१ ॥ एवं राजर्षिरारोहदुर्ध्यानमधिकाधिकम् । श्राविष्टः क्रोधभूतेन श्रामण्यं व्यस्मरन्निजम् ॥ ६२ ॥ सिंहावलोकनन्यायेनालीढः क्षात्रतेजसा । प्रत्यक्षानिव सोऽद्राक्षीत्तानमात्यान्सुतद्विषः ॥ ६३ ॥ पूर्ववऽणरङ्गैकसूत्रधारोऽसिधारया । मनसा खएमशश्च तान् रणे सूरणानिव ॥ ६४ ॥ वेदनं दनं चान्यदपि दुःकर्म दारुणम् । क्रोधान्धो मनसाकाषप्राजर्षिः किं न मन्त्रिणाम् ॥ ६५ ॥ तत्र प्रदेशे च तदा राजा राजगृहेश्वरः । श्राजगाम जिनोपद्मधर्मद्रुमविहंगमः ॥ ६६ ॥ उत्ततार मुनिं दृष्ट्वा कुञ्जराजराजकुञ्जरः । जालं तिलकयन्भूमिरेणुना प्रणनाम च ॥ ६७ ॥ द्वामेकपादस्थं तं दृष्ट्वातापनापरम् । श्रमोदिष्टान्वमोदिष्ट चात्यर्थं पार्थिवाग्रणीः ॥ ६८ ॥ प्रसन्नचन्द्रराजर्षेस्तपःसामर्थ्यमद्भुतम् । चिन्तयन्नथ राजागाजगद्गुरुजिनान्तिके ॥ ६५ ॥ प्रभुं प्रणम्य पञ्चाङ्गस्पृष्टभूर्भूर्भुजां वरः । निषसाद यथास्थानं पद्मकोशीकृताञ्जलिः ॥ ७० ॥ समयेऽथ जगन्नाथं महीनाथ शिरोमणिः । नत्वापृष्ठन्मुखधारर चितप्रवदाञ्चलः ॥ ७१ ॥ ध्यानस्थः समये यत्र प्रसन्नर्षिर्मयैक्ष्यत । तत्रैव चेदिपद्येत तत्कामासादद्येतिम् ॥ ७२ ॥
For Personal and Private Use Only
Page #6
--------------------------------------------------------------------------
________________
प्रथमः
॥३॥
Jain Educationational
स्वाम्याख्यात्तत्र समये कृतकालो व्रजेनृपः । प्रसन्नचन्द्रो राजर्षिः सप्तमीं नरकावनम् ॥ ७३ ॥ श्रमणोपासको राजा ऋजुधीरित्यचिन्तयत् । श्रप्युग्रतपसोऽमुष्य गतिः केयं महामुनेः ॥ ७४ ॥ नृपो भूयोऽपि प समयेऽस्मिन्महामुनिः । स काखं यदि कुर्वीत का खनेत ततो गतिम् ॥ ७५ ॥ प्रभुः प्रोवाच हे राजन्स राजर्षिर्महातपाः । सर्वार्थसिद्धिगमनयोग्यः सम्प्रति वर्तते ॥ ७६ ॥ राजा जगाद जगवन्किमियं व्याकृतिर्द्विधा । समाख्याहि ममाज्ञस्य सार्वज्ञो वाक्कुतोऽन्यथा ॥ 99 ॥ स्वाम्याचख्यौ यदा राजन्राजर्षिर्वन्दितस्त्वया । रौषध्यानी तदा सोऽभूबुक्लध्यानी तु सम्प्रति ॥ ७८ ॥ स तदा नरकार्दोऽनूऔंषध्यानपरायणः । सर्वार्थसिद्धियोग्यस्तु शुक्लध्यानपरोऽधुना ॥ ७ ॥ ज्ञानालोकार्कमन्तं पप्र श्रेणिकः पुनः । रौषध्यानी कथमनू बुकुध्यानी कथं च सः ॥ ८० ॥ स्वाम्यप्युवाच राजंस्त्वदग्र सैनिकवार्त्तया । शुश्रावानिजवं सूनोर्मन्त्रिभ्यः स्वेभ्य एव सः ॥ ८१ ॥ स्पृष्टः सुतममत्वेन प्रसन्नो विस्मृतव्रतः । मनसा योद्धुमारेजे तैः समं क्रूरमन्त्रिभिः ॥ ८२ ॥ प्रत्यक्षरिव तैः सार्धं युध्यमानोऽधिकाधिकम् । निष्ठितास्त्रः प्रसन्नोऽजूदप्रसन्नमनाः क्रुधा ॥ ८३ ॥ स सन्नद्धं स्वमज्ञासीदिति चाचिन्तयत्कुधा । शिरस्त्रेणापि हन्म्येतान्सर्वे शस्त्रं हि दोष्मताम् ॥ ८४ ॥ ततश्च शिरसि न्यास्थविरस्कादित्सया करम् । तं लुञ्चितं स्पृशन्नात्तव्रतमात्मानमस्मरत् ॥ ८५ ॥ अचिन्तयच्च धिग्धिग्मां रौषध्यानानुबन्धिनम् । किं तेन सूनुना किं तैर्मन्त्रिनिर्निर्ममस्य मे ॥ ८६ ॥ इति चिन्तयतस्तस्य विलीने मोहदुर्दिने । विवेकभास्करः प्रादुरभूद्भूयोऽपि जास्वरः ॥ ८७ ॥
१ पराक्रमिणाम् ।
For Personal and Private Use Only
सर्गः
॥ ३ ॥
Page #7
--------------------------------------------------------------------------
________________
सत्या तत्रैव वन्दित्वा सोऽस्मानग्रे स्थितानिव । बालोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थितः ॥ प्रसन्नचन्घो राजर्षिः शुलध्यानकृशानुना । कर्मकक्षमुवोष जाग्ऽानारण्यसंजवम् ॥ ए॥
श्रेणिकस्तस्य राजर्षेश्चरितेन सुगन्धिना । वासितः श्रीमहावीर धर्मवीरो व्यजिज्ञपत् ॥ ए. ॥ अपि बालं सुतं राज्ये विनिवेश्य विशांपतिः। प्रसन्नचंजो जगवन्प्रव्रज्यामाददे कथम् ॥ ए१ ॥ श्रयाख्यनगवानाजन्नगरे पोतनानिधे । अनूत्सौम्यतया चंजः सोमचन्द्रो महीपतिः॥ए॥ सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बजूव शीलालङ्कारा विवेकजलदीर्घिका ॥ ए३ ॥ सा गवाहेऽन्यदा पत्युरासीनस्य कचोच्चयम् । स्वयं करसरोजान्यां विवरीतुं प्रचक्रमे ॥ ए॥ ददर्श च तदा राज्ञः पखितं मूर्ध्नि धारिणी । स्थानं स्वीकृत्यनिज्ञानं जरयेव निवेशितम् ॥५॥ व्याजहार च राजानं स्वामिन्दूतोऽयमागतः। दिशोऽवलोक्य राजापि प्रोचे किं नेह दृश्यते ॥ ए६ ॥3 राइयथादर्शयप्राज्ञः पखितं मूर्युवाच च । प्राणेश केशराजोऽयं प्रशस्यो धर्मदौत्यकृत् ॥ ए॥ .. तृतीयवयसः शस्त्रमिव यौवनघातकम् । तन्मूर्ध्नि पखितं दृष्ट्वा राजा फरमनायत ॥ ए॥ अन्यधाचारिणी देव किं वृष्यत्वेन खडासे । अप्यकं पवितं दृष्ट्वा यद्येवं धर्मनायसे ॥एए॥ पटहोद्धोषणां कृत्वा लोकः सर्वो निषेत्स्यते । न यथा वृधजावं ते वार्तयापि प्रकाशयेत् ॥ १० ॥ राजा प्रोवाच जिहेमि नाहं पखितदर्शनात् । दौर्मनस्ये पुनरिदं कारणं जीवितेश्वरि ॥११॥ श्रदृष्टपखितैरस्मत्पूर्वजैराददे व्रतम् । अहं तु विषयासक्तः प्रिये पलितवानपि ॥१०॥ अहमहाय गृह्णामि व्रतमेवं स्थितेऽपि हि । किंतु उग्धमुखे सूनौ राज्यमारोप्यते कथम् ॥ १०३ ॥
Jan Educatananternational
For Personal and Private Use Only
Page #8
--------------------------------------------------------------------------
________________
प्रथमः
॥४॥
Jain Educationa International
व्रतमादित्सोः किं राज्येन सुतेन किम् । धीमति व्रतमादास्ये त्वं स्वं संवर्धयात्मजम् ॥ १०४ ॥ धारिष्यदिधे नाहं त्वां विना स्थातुमीश्वरी । सत्यः पत्यनुयायिन्यः समये यत्र तत्र वा ॥ १०५ ॥ तालेऽपि सुते राज्यं निदधीया अहं पुनः । शुश्रूषिष्ये वनेऽपि त्वां देवायेव पार्श्वगा ॥ १०६ ॥ रजस्तरुरिव सुतः स्वैरेव कर्मतिः । प्रसन्नचन्द्रो बालोऽपि वर्धतां तेन किं मम ॥ १०७ ॥ सोमचन्द्रस्ततो राज्यमारोप्य तनुजन्मनि । दिक्प्रोषितस्तापसोऽनूपल्या धात्र्या च संयुतः ॥ १०० ॥
श्रमपदं किञ्चिच्चिरशून्यमशिश्रयत् । पुस्तपं च तपस्तेपे शुष्कपत्रादिनोजनः ॥ १०७ ॥ पलाशपत्राण्यादाय स श्राश्रमकुटीं व्यधात् । मृगाणामध्वगानां च शीतलायामृतप्रपाम् ॥ ११० ॥ स्वास्वाद्न्युदकानि वनस्पतिफलानि च । सोमेन्दुरानयत्पत्न्यै स्यूतंस्तत्प्रेमतन्तुभिः ॥ १११ ॥ तत्रापि धारिणी सा तु पत्यावत्यन्तनतिजाक् । तल्पं प्रकरूपयामास तदर्थ कोमलैस्तृणैः ॥ ११२ ॥ तत्रेङ्गदानि पक्वानि पेषं पेषं च धारिणी । स्नेहं जग्राह दिवसे चक्रे च निशि दीपकान् ॥ ११३ ॥ अरण्यगोमयैरार्वैः सा लिलेपाश्रमाङ्गणम् । पत्युः सुखासिकाहेतोर्मार्जयामास चासकृत् ॥ ११४ ॥ तत्राश्रमे दम्पती तौ खालयन्तौ मृगार्जकान् । तपः कष्टमजानन्तौ कश्चित्कालं व्यतीयतुः ॥ ११५ ॥ सन्तोषसुखधारिण्याः धारिण्याः पूर्वसम्भवः । तत्र क्रमेण ववृधे गर्भोऽनुत्पादितव्यथः ॥ ११६ ॥ धारिया सूनुरन्यूनखक्षणः सुषुवेऽन्यदा । कान्त्या दीप इवातैलपूरोऽन्तः सूतिकागृहम् ॥ ११७ ॥ श्राश्रमे वकखान्येवेत्यवेष्टयत स वल्कलैः । पित्रा वल्कलचीरीति ततस्तन्नाम कल्पितम् ॥ ११८ ॥
१ प्रोतः । २ पिष्ट्वा पिष्ट्वा ।
For Personal and Private Use Only
सगः
॥४॥
Page #9
--------------------------------------------------------------------------
________________
विपेदे धारिणी सूतिरोगेण तनयः पुनः । श्रदृष्टमातृकः सोऽनूत्पुमानिव निरक्षरः॥ ११ए॥ अरण्यमहिषीहीरं पाययित्वा मुहुर्मुहुः । सोमेन्रार्पयशाच्या धारणाय तमकम् ॥ १० ॥ अवाप सापि पञ्चत्वं कालेन कियतापि हि । धात्री दैववशेनानुयियासुरिव धारिणीम् ॥ ११॥ श्रपीप्यन्महिषीदीरं सोमेन्फुस्तं शिशुं स्वयम् । योन्निषसः शयानो वा स्वयमके दधार च॥१२॥ स क्रमावर्धमानोऽनुत्पादचंक्रमणक्षमः। चक्रे च प्रत्यहं पांशुक्रीडां वनमृगार्नकैः ॥ १३ ॥ एंधोनिः स्वयमानीतैनीवारैः स्वयमाहृतैः। स्वयं रसवतीं कृत्वा सोमेन्छस्तमनोजयत् ॥ १४ ॥ वनधान्यैर्वनफलैः पोषं पोषं तमन्नकम् । सोमचन्छो व्यधादात्मसखं तपसि पुस्तपे ॥ १२५॥ यौवनानिमुखश्चालङ्कर्मीणः सर्वकर्मसु । पितृचर्याप्रवीणोऽजूदथ वटकलचीर्यपि ॥१६॥ फलाद्यानयनैर्नित्यमङ्गसंवाहनेन च । शुश्रूषां स पितुश्चक्रे सा हि सर्वव्रतोत्तमा ॥ १७ ॥ श्राजन्मब्रह्मचार्येव व्रती वटकलचीर्यनूत् । स्त्रीणां नामापि नाझासीदस्त्रीके निवसन्वने ॥१२॥ प्रसन्नचन्नः शुश्राव वनस्थस्यान्यदा पितुः। धारिणी कुदिसम्भूतं सुतं सोदरमात्मनः ॥ १२ए॥ कीदृशोऽस्ति स मे जाता मिलिष्यति कथं पुनः । इत्यनूषणरणको राज्ञो मनसि उर्धरः॥ १३० ॥ अथादिशच्चित्रकरांस्तत्र यात तपोवने । यद्धीमत्तातपादानां पादपद्मरलङ्कृतम् ॥ १३१॥ पितृपादाजहंसस्य मदीयस्यानुजन्मनः । वने निवसतो रूपमालिख्यानयत द्रुतम् ॥ १३॥ युग्मम् ॥ प्रमाणमादेश इति प्रोच्य चित्रकरा अपि । ययुस्तत्र वने पुण्यीकृते वटकलचीरिणा ॥ १३३ ॥ १ अपाययत् । २ गच्छन् । ३ काष्ठैः । ४ तृणधान्यविशेषैः।
Jain Educa
t
ional
For Personal and Private Use Only
Page #10
--------------------------------------------------------------------------
________________
प्रथमः
ते विश्वकर्मणो मूर्त्यन्तराणीवातिकौशलात् । तमाखिखन्यथावस्थमादर्शप्रतिबिम्बवत् ॥ १३४ ॥ थानीय दर्शयामासू रूपं वहकलचीरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिनं दृशोः ॥ १३५ ॥ दध्यौ नृपतिराकृत्या मसितुनॆष हीयते । श्रात्मा वै जायते पुत्रः श्रुतिरेषा हि नान्यथा ॥ १३६ ॥ दिष्टया सोदर दृष्टोऽसीत्यन्निधायासकृन्नृपः । तं सस्वजे मूर्ध्नि जघौ न चाङ्काउदतारयत् ॥ १३ ॥ वटकलाबादनधरं दृष्ट्वा वस्कसचीरिणम् । उदश्रुगनूजाजा सनिकैर इवाचलः ॥ १३॥ ऊचे च प्रवास्तातो युक्तमाचरतु व्रतम् । मातुस्त्वस्य बाखस्य वनवासोऽपि नाहति ॥ १३ए। अहं राज्यसुखहदे मग्नः क्रीमामि हंसवत् । पुलिन्द श्व मे जाता वनवृत्त्यानुजीवति ॥१४॥ अरण्यजो जीव श्व पुरानेयः स पत्तने । कष्टं तु मम राज्येऽपि तस्मिन्त्राज्याविनागिनि ॥११॥ वनकष्टमिति चातुरनुशोचन्महीपतिः । एवमाज्ञापयामास वेश्याश्चातुर्यशालिनीः ॥ १५॥ मुनिवेषेण गत्वाङ्गस्पर्शेर्नवनवोक्किनिः। प्रलोन्य खाएझैश्च फलै रिहानयत मेऽनुजम् ॥ १४३ ॥ इति राजाज्ञया वेश्या मुनिवेषनृतो द्रुतम् । तदाश्रमपदं जग्मुः सोमचन्त्रेण सेवितम् ॥ १४४॥ फलान्यादाय बिड्वादीन्यायान्तमृषिपुत्रकम् । वटकलाबादनं तत्र ददृशुस्तं मृगीदृशः ॥१४॥ मुनिवेषनृतां तासां सोऽकार्षीदजिवादनम् । ऋजुधीरित्यपृश्वच्च के यूयं को व आश्रमः ॥१४६॥ ताः प्रोचुर्वयमृषयः पोतनाश्रमवासिनः। तवागताः स्मोऽतिथयः किमातिथ्यं करिष्यसि ॥ १४॥ उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमनीत पक्कानि मधुराणि महर्षयः॥ १४॥ १ वृद्धः । २ वनवासकष्टं ।
Jain Educationa international
For Personal and Private Use Only
ainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
SROADCASCAUSACROSOCTOCOCAL
ताश्चोचुराश्रमपदेऽस्मदीये नेहशान्यहो। फलानि कश्चिदशाति नीरसान्यतिनीरसः॥१४॥ अस्मदाश्रमवृक्षाणामीवस्त्र फलवर्णिकाम् । इत्युक्त्वा ता निषेऽर्द्धमूखे तं च न्यषादयन् ॥ १५० ॥ ताश्च तं प्राशयन्खएडफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विस्वाद्युगजागत् ॥ ११ ॥ एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्ने निजोरसि ॥१५॥ स ऊचे कोमलमिदं किमङ्गं वो महर्षयः। किमुन्नते स्थखे एते यौष्माकीणे च वक्षसि ॥ १५३ ॥ ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपसवैः । अस्मघनफलास्वादे हीदृक् स्यादङ्गमार्दवम् ॥१५॥ श्रास्वादितैर्वनफखैरस्मदीयैर्महारसैः। अत्यन्तोपचयादेते जायेते हृदि च स्थले ॥ १५५ ॥ तपिमुंचाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो नव ॥ १५६ ॥ श्रथ खएमफलास्वादलुब्धो वहकखचीर्यपि । सङ्केतमग्रहीन्मुग्धस्तानिः सह यियासया ॥ १७ ॥ संस्थाप्य तापसजाएडमागाघटकलचीर्यपि । यथोदितं च सङ्केतस्थानं ताजिरधिष्ठितम् ॥ १५ ॥ तदा च ददृशे वृक्षाधिरूढैश्चरपूरुषैः। आगढन्सोमचर्षिरकथ्यत च योषिताम् ॥१५॥ मा शाप्सीदेष इति तास्तस्मानीता दुतद्रुतम् । नेशुम॒ग्य श्व व्याधादमियन्त्यः परस्परम् ॥१६॥ स्थानं गते च पितरि कुमारस्ताः पणाङ्गनाः। नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने ॥ १६१॥ ददर्श रथिनं चैकं स धावन्मृगवने । तमप्यषि मन्यमानोऽवदत्तातानिवादये ॥१६॥ रथ्यपृच्छत्कुमार त्वं व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे पोतनान्निधम् ॥ १६३ ॥
१ नष्टधनः । २ धनमिव ।
Jain Educational
For Personal and Private Use Only
Page #12
--------------------------------------------------------------------------
________________
प्रथमः
॥६॥
Jain Education
ational
१६५ ॥
रथ्यवादी दहमपि यियासुः पोतनाश्रमम् । ततोऽन्वगात्तमग्रेगूमिव वटकलचीर्यपि ॥ १६४ ॥ स तापसकुमारोऽपि पथि यान्रथिकप्रियान् । रथाधिरूढां तातेति जाषते स्म मुहुर्मुहुः ॥ रथिनं तत्प्रियवोचत्यमस्योपचारगीः । यत्तापसकुमारोऽयं मयि तातेति जस्पति ॥ १६६ ॥ रथिकः स्माह मुग्धोऽयमस्त्रीकेऽस्मिन्वने वसन् । स्त्रीपुंसयोरनेदज्ञो नरं त्वामपि मन्यते ॥ १६७ ॥ प्रवीयमानान्दृष्ट्वाश्वानूचे वल्कलचीर्यदः । वाह्यन्ते किममी तात मृगा नार्हन्त्यदो मुनेः ॥ १६८ ॥ व्याजहाराय रथिकः स्मित्वा वल्कलचीरिणम् । हो कर्मेदमेवैषां मृगाणां नात्र दुष्यति ॥ १६ ॥ afrat मोदकान्खान्ददौ वल्कलची रिणे । सोऽखादच्च तदास्वादमुखमग्नो जगाद च ॥ १७० ॥ Seशानि वनफलान्यहमग्रेऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः ॥ १७१ ॥ अच्च मोदकास्वादात्पोतनं गन्तुमुत्सुकः । कषायरूदैर्नटितः स बिस्वामलकादिनिः ॥ १७२ ॥ रथिनश्चाभवद्युद्धं चौरेणैकेन दोष्मता । रथी गाढप्रहारेण तं चौरं निजघान च ॥ १७३ ॥ adsवाच घातो हि वैरिणोऽपि प्रशस्यते । मामजैषीः प्रहारेण तेन तुष्टोऽस्मि मानव ॥ १७४ ॥ विपुलं धनमत्रास्ति मदीयं तङ्गृहाण जोः । त्रयोऽप्यारोपयामासुरश्र द्रविणं रथे ॥ १७५ ॥ क्रमेण पोतनं प्राप्तो रथी वल्कलची रिणम् । प्रोवाच प्रेप्सितो यस्ते पोतनाश्रम एष सः ॥ १७६ ॥ किंञ्चिच्च प्रविणं तस्मै रथी तापससूनवे । प्रददौ मार्गसुहृदे स्मयमानो जगाद च ॥ ११७ ॥ श्रमुष्मन्नाश्रमपदे न विना अव्यमाश्रयः । तदाश्रमार्थी कस्मैचिद्दद्याद्द्रव्यमवक्रये ॥ १७८ ॥
१ हसन् ।
For Personal and Private Use Only
सर्गः
॥६॥
Page #13
--------------------------------------------------------------------------
________________
Jain Educationonal
raat यामि याम्यत्र किं वेति सकले पुर । उत्प्रेक्षमाणो हर्म्याणि बज्राम मुनिपुङ्गवः ॥ १७९ ॥ नराणामथ नारीणामृषिबुद्धधा स मुग्धधीः । अभिवादनवातूल उपाहास्यत नागरैः ॥ १०० ॥ पुरे भ्रमन्नयैकस्या वेश्यायाः स निकेतने । विवेश त्वरितं चापमुक्तः शर श्वास्खलन् ॥ १०१ ॥ सतश्माश्रमं मेने वेश्यां मुनिममन्यत । इति तामप्युवाचैवं तात त्वामभिवादये ॥ १८२ ॥ इति च प्रार्थयाञ्चक्रे समर्पय ममोटजम् । श्रमुष्यावक्रये धव्यं महर्षे गृह्यतामिदम् ॥ १०३ ॥ त्वदीय उटजो ह्येष गृह्यतामित्युदीर्य सा । तदङ्गसंस्कारकृते दिवांकीर्तिमजूहवत् ॥ १८४ ॥ अनिच्छतोऽपि तस्यर्षेर्नापितो गणिकाइया । शूर्पोपमान्पादनखानमुन्वन्नुदतारयत् ॥ १०५ ॥ कृत्वा वल्कलची रापनयनं सा पणाङ्गना । तं कुमारं स्त्रपयितुं वराशिं पर्यधापयत् ॥ १०६ ॥
जन्म मुनिवेषं मे मापनैषीर्महामुने । स वहकलापनयनादिति बाल इवारटत् ॥ १०७ ॥ वेश्यावोचन्महर्षीणामतिथीनामिहाश्रमे । उपचारपदं ह्येतत्तत्प्रतीच्छसि किं न हि ॥ १०८ ॥ त्वमस्मदाश्रमाचारानी दशांश्चेत्प्रतीसि । तदा हि लप्स्यसे वस्तुमुटजं मुनिपुत्रक ॥ १०९ ॥ ततस्तघासलोनेन स तापसकुमारकः । नाङ्गमप्यधुनोन्मन्त्रवशीकृत इवोरगः ॥ १०० ॥ तत्केशपाशं जटिलं तैखेनान्यज्य सा स्वयम् ॥ ऊर्णापिएकमिव शनैर्विवत्रे वरवर्णिनी ॥ १५१ ॥ अन्यज्य मृज्यमानाङ्गस्तया सोमेन्दुभूरभूत् । कण्डूय्यमान इव गौः सुखनिद्राएलोचनः ॥ १०२ ॥ गणिका पयित्वा कवोष्णणैर्गन्धवारिभिः । तमामोचयदग्र्यांणि वस्त्राण्याभरणानि च ॥ १०३ ॥ १ नापितम् । २ श्रेष्ठानि ।
For Personal and Private Use Only
Page #14
--------------------------------------------------------------------------
________________
प्रथमः
॥
१
॥
तयैकस्या दारिकायाः पाणिग्रहमकारि सः। सालात्तस्य करगता गार्हस्थ्यश्रीरिवाङ्गिनी ॥ १४ ॥ वधूवरं च गायन्त्यः सर्वास्तस्थुः पणाङ्गनाः। दध्यावृषिकुमारस्तु ज्ञषयोऽमी पठन्ति किम् ॥ १५॥ श्रवीवदच्च मङ्गट्यान्यातोद्यानि पणाङ्गना। किमेतदिति सम्ञान्तः प्यधात्कौं च सोमनः॥१६॥
मुनिवेषजुषो वेश्याः कुमारानयने गताः। यथा गतास्तथैवैत्य तदोवीशं व्यजिज्ञपन् ॥ १७॥ तैस्तैः प्रकारैः प्राखोजि स कुमारो बनेचरः। श्हागन्तुं च सङ्केतमस्माभिः सममग्रहीत् ॥ १ ॥ अप्यायान्तं तदा दूरे दृष्ट्वा तसितरं वयम् । तस्य शापजयान्नष्टाः कातराः स्त्रीस्वन्नावतः॥१एए॥ सोऽस्मान् गवेषयन्नस्मत्प्रयोजनवशंवदः।नमन्वनाघनं गामी न गामी पितुराश्रमम् ॥२०॥ अनुशिश्ये विशामीशः किमकार्षमहं जडः। वियोगितौ पितापुत्रौ मया प्राप्तश्च नानुजः ॥२१॥ पितृपाश्चात्सरित्रष्टो जीविष्यति कथं नु सः। कियच्चिर जीवति हि मीनो नीरादहिष्कृतः ॥२०॥ एवं पुःखादरतिनागद्धशमिखापतिः। उसञ्शयनेऽप्यस्थान्मीनः स्तोक इवाम्नसि ॥२३॥ वेश्यायाः सदने तस्यास्तदा च मुरजध्वनिः । कर्णयोरवनीचर्तुरप्रियातिश्रितां ययौ ॥ २० ॥ ऊचे च राजा नगरं सर्व महुःखःखितम् । लोकोत्तरसुखी कोऽयं यस्यायेमुरजध्वनिः ॥ २० ॥ स्वार्थनिष्ठोऽथवा सर्वो मृदङ्गध्वनिरेष हि । मुदे कस्यापि मम तु मुजराघातसन्निनः ॥२०६॥ सा राज्ञो वाग्जनश्रुत्या पानीयमिव कुट्यया । कर्णासवालं वेश्यायास्तस्यास्तूर्णमपूरयत् ॥ २०७॥ IG प्रसन्नचन्झ राजानं साथ गत्वा कृताञ्जलिः। वेश्या विज्ञपयामास धाष्टोत्कृष्टप्रगहलवाक् ॥२०॥
१ पश्चात्तापमकरोत् ।
॥७
॥
Jain Educationa International
For Personal and Private Use Only
Page #15
--------------------------------------------------------------------------
________________
Jain Educationa International
पुरा मे देव दैवज्ञोऽकथयद्यस्तवक सि । इषिवेषो युवाच्येति दद्यास्तस्य निजां सुताम् ॥ २०७ ॥ ऋषिवेषो युवा कोऽपि गोर्वन्न व्यवहारवित् । अन्यागान्मद्गृहे सोऽद्योषा हितः सुतया स्वया ॥ ११० ॥ वाहोत्सवे देव गीतवाद्यादि मङ्गृहे । दुःखिनं त्वां न जानामि यद्योगो मे सहस्व तत् ॥ १११ ॥ यादिशन्नरान्राजा कुमारं दृष्टपूर्विणः । उपलक्षयितुं तेऽपि गत्वोपालक्ष्यंश्च तम् ॥ २१२ ॥ चैत्यते नरेन्द्राय तं तथैव व्यजिज्ञपन् । राजापि दृष्टसुस्वप्न श्वात्यर्थममोदत ॥ ११३ ॥ तया समन्वितं वध्वा करेणुमधिरुह्य च । श्रानिनाय निजं वेश्म राजा वल्कलची रिएम् ॥ २१४ ॥ श्रखितव्यवहारज्ञो राज्ञाकारि क्रमेण सः । पशवोऽपि हि शिक्ष्यन्ते नियुक्तैः किं पुनः पुमान् ॥ २१५ ॥ तस्मै राज्य विभागं च दत्त्वा राजा कृतार्थ्यनूत् । राजकन्याश्च तेनोदवाहयत्स्वर्वधूपमाः ॥ २१६ ॥ वधूः सहितः तारिख एिकतसमीहितः । रेमे वल्कलची र्युच्चैः सुखान्धिजलकुञ्जरः ॥ २१७ ॥ सोsन्दा रथको मार्गसुहृद्दह्कलचीरिणः । तच्चौरदत्तं स्वर्णादि विक्रीणानोऽभ्रमत्पुरे ॥ ११८ ॥ यद्यस्य यस्य चौरेणापहृतं स स तनम् । उपलक्ष्यारक्षकाणामूर्ध्वबाहुरची कथत् ॥ २१९ ॥ संयम्य च स श्ररक्षै राजधारमनीयत । तं च राजानुजोऽद्राक्षीदृशा जीवानुकपया ॥ २२० ॥ तमुपालयकलचीरी मार्गोपकारिणम् । श्रमोचयश्च सन्तो हि नोपकारस्य घस्मराः ॥ २२१ ॥ सोमचन्द्रोऽपि पुत्रं स्वमपश्यन्नभ्रमद्दने । वृक्षावृक्षं नेत्रजलैः सिञ्चन्निव निरन्तरम् ॥ २२२ ॥ प्रसन्नचन्द्रप्रहितैर्नरैर्वस्कलचीरिणः । प्रवृत्तौ कथितायां च सोऽनूडुवानलोचनः ॥ २२३ ॥
१ वृषभवत् । २ अपराधः । ३ प्रफुल्लनेत्रः ।
For Personal and Private Use Only
Page #16
--------------------------------------------------------------------------
________________
प्रथमः
सगे
परं सुतवियोगेन तेन तस्यातिरोदनात् । अहोऽपि रात्रीकरणमन्धत्वमुदपद्यत ॥२४॥ स जरत्तापसोऽन्यैश्च तपःसब्रह्मचारिनिः। तापसैस्तपसः प्रान्ते फलादिमिरपार्यत ॥२५॥
पूर्णेषु बादशस्वब्देष्वन्यदेवमचिन्तयत् । प्रसन्नचन्यावरजो रजन्यर्धे प्रबोधनाक् ॥२६॥ विपेदे मन्दनाग्यस्य जातमात्रस्य मे प्रसूः। कुमारनृत्यामकरोत्तातोऽरण्ये वसन्नपि ॥२७॥ अहर्निशं कटिस्थेन मया दूरं दुरात्मना । तपःकष्टादप्यधिकं कष्टमुत्पादितं पितुः॥२०॥ यावत्प्रत्युपकाराय मीनूतोऽस्मि यौवने । दैवादिहागमं तावत्पापोऽहमजितेन्जियः ॥२॥ पितुरानृण्यलाग्नाहं नवाम्यकेन जन्मना । येनाहं सोढकष्टेन पूतरः कुञ्जरीकृतः॥ १३०॥ स एवं चिन्तयन्नेव गत्वा राजानमब्रवीत् । देवाहं तातपादानां नृशमुत्कोऽस्मि दर्शने ॥ ३१ ॥ राजा प्रोवाच हे त्रातः पिता हि सम श्रावयोः। तत्पाददर्शनौत्सुक्यं तवेवास्ति ममापि तत्॥२३॥ राजा च युवराजश्च ततस्तौ सपरिवदौ । तदाश्रमपदं तातपादालतमीयतुः॥२३३ ॥ पावप्युत्तरतुर्यानादूचे वडकखचीर्यदः । दृष्ट्वा तपोवनमिदं राज्यश्रीस्तृणवन्मम ॥ २३ ॥ सरोवराणि तान्येतान्यक्रीडं यत्र हंसवत् । तेऽमी दुमाः कपिरिवाखादिषं यत्फलान्यहम् ॥ ३५॥ तेऽमी मे त्रातर श्व पांशुक्रीमासखा मृगाः। महिष्यस्ता श्मा मातृनिना यासामपां पयः ॥२३६ ॥ स्वामिन्वने सुखान्यस्मिन्कियन्ति कथयाम्यहम् । श्रप्येकं पितृशुश्रूषासुखं राज्ये कुतो मम ॥२३७ ॥ तत्राश्रमे विविशतुर्तातरौ तावुजावपि । तातं चाग्रे ददृशतुनयनाम्लोजनास्करम् ॥ १३० ॥
१ तपोयुक्तैः । २ लघुर्जलजंतुः पूरो इति लोके ।
॥७॥
Jain Educationa International
For Personal and Prwate Use Only
Page #17
--------------------------------------------------------------------------
________________
नवाच सोमचन्मर्षि प्रणमन्मेदिनीपतिः। प्रसन्नचन्जस्ते सूनुस्तात त्वां प्रणमत्यसौ ॥ ३५ ॥ प्रणमन्तं च राजानं सोमः पस्पर्श पाणिना । मार्जन्निव तदङ्गेषु सङ्क्रान्तवर्तनीरजः ॥ २० ॥ पित्रा स्वपाणिपनेन स्पृश्यमानोऽवनीपतिः । उत्कोरककदम्बानो बजूव पुलकाङ्कुरैः ॥ २१ ॥ राजानुजोऽपि सोमर्षि प्रणमन्निदमब्रवीत् । प्राप्तो वहकलचीर्येष त्वत्सादाम्नोजङ्गताम् ॥॥ मौखिमाघ्राय तस्यानमिव सोमः प्रमोदनाक । तमालिखिङ्ग सवोङ्ग नगं नव इवाम्बुदः॥२३॥ सोमर्षेस्तु तदा कोष्णो बाष्पःप्रापुर्नवन्दशो। बनूव तत्दणादान्ध्यप्रध्वंसपरमौषधम् ॥२४॥ हग्भ्यां तत्कालमालोकवतीच्यां तावुनौ मुनिः। ददर्श पुनरावृत्तगाईस्थ्यस्नेहबन्धनः॥२४५॥ पृष्ठति स्म च हे वत्सौ सुखं कालोऽतिवाहितः। तावूचतुस्त्वत्प्रसादात्कट्याणद्रुमदोहदात् ॥४६॥
अप्रेक्ष्यमाणं तत्कीदृगजूत्तापसनामकम् । इति वहकलचीर्यन्तरुटजं प्राविशद्भुतम् ॥ २७॥ तानि तापसनाएमानि स्वोत्तरीयाञ्चलेन सः। प्रतिलेखितुमारेने प्रारममत्वं परिस्पृशन् ॥२४॥ तस्य चैवमञ्चिन्ता पात्राणि यतिनामहम् । किं पात्रकेसरिकया क्वापि प्रत्यविखं पुरा ॥ २४ ॥ इति चिन्तयतस्तस्य जातिस्मृतिरजायत । सस्मार च ह्यःकृतवद्देवमर्त्यजवान्निजान् ॥ २५॥ श्रामण्यं प्राग्जवकृतं स्मरन्वस्कलचीर्यथ । वैराग्यं परमं जे मित्रं निर्वाणसम्पदः॥२१॥ धर्मध्यानं व्यतिक्रम्य शुक्लध्याने द्वितीयके। स्थितो वहकलचीर्यापत्केवलज्ञानमुज्वखम् ॥ २५॥ तत्कालकेवलज्ञानी महात्मा सोमचन्मनः। पितुातुश्च विदधे सुधानां धर्मदेशनाम् ॥ २५३ ॥
१ मार्गधूलिः । २ ईषत् उष्णः । ३ गतदिनकृतवत् ।
Jain
E
lenantematonal
For Personal and Private Use Only
Page #18
--------------------------------------------------------------------------
________________
प्रथमः
॥ ए ॥
Jain Educationamentalisonal
1
सोमचन्द्रः प्रसन्नश्च ततो वल्कलची रिणम् । सुरार्पितय तिलिङ्गं प्राप्तबोधौ प्रणेमतुः ॥ २९४ ॥ वयं च समवासा विहरन्तोऽन्यदा नृप । उद्याने पोतनप्रत्यासन्ने नाम्ना मनोरमे ॥ २५५ ॥ प्रत्येकबुद्धः पितरं निजं वटकलचीर्यपि । श्रर्पयित्वा तदास्माकं गतोऽन्यत्र नराधिप ॥ २५६ ॥ राजा प्रसन्नचन्द्रोऽपि प्रययौ पोतनं पुरम् । तस्थौ च स्थिरवैराग्यो वाग्निर्वटकलची रिणः ॥ २५७ ॥ तदा प्रसन्नचन्द्रः स्वे राज्येऽर्द्धमपि नन्दनम् । स्वयं न्यस्य विरक्तात्मा प्रात्राजीदस्मदन्तिके ॥ २५८ ॥ एवमाख्याय विरते श्रीवीरे परमेश्वरे । ददर्श देवसम्पातमाकाशे मगधेश्वरः ॥ २५९ ॥
श्रेणिको जूयः प्रणम्य जगदीश्वरम् । किमेष देवसम्पातो दृश्यते द्योतिताम्बरः ॥ २६० ॥ स्वाम्यप्याख्यत्प्रसन्नर्षेरुत्पन्नमिह केवलम् । कर्तुं च तन्महिमानममराः सम्पतन्त्यमी ॥ २६१ ॥ पुनर्विज्ञपयामास जिनेन्द्रं मगधाधिपः । जगवन्केवलज्ञानं कस्मिन्व्युच्छेदमेष्यति ॥ २६२ ॥ restarts विद्युन्माली सुरो ह्यसौ । सामानिको ब्रह्मेन्द्रस्य चतुर्देवी समावृतः ॥ २६३ ॥ श्रमुष्मात्सप्तमेऽह्नि च्युत्वा जावी पुरे तव । श्रेष्ठिऋषजदत्तस्य जम्बूः पुत्रोऽन्त्य केवखी ॥ २६४ ॥ राजापृष्ठदसौ यद्यासन्नप्रच्यवनोऽमरः । तेजोऽस्य तत्किमक्षीणमथाचख्यौ जगरुः ॥ २६५ ॥ राजन्नेकावताराणामन्तकालेऽपि नाकिनाम् । तेजःक्षयादिच्यवन खिङ्गान्याविर्भवन्ति न ॥ २६६ ॥ तदा मुदानादृताख्यो जम्बूद्दीपपतिः सुरः । शब्देन महतावादिदहो मे कुलमुत्तमम् ॥ २६७ ॥ तदा च श्रेणिकोऽपृगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ॥ २६८ ॥ सर्वज्ञः कथयामास राजन्नचैव पत्तने । इज्यो गुप्तमतिर्नाम बभूव जुवि विश्रुतः ॥ २६९ ॥
For Personal and Private Use Only
सर्गः
॥ ॥
Page #19
--------------------------------------------------------------------------
________________
Jain Educationa International
तस्य धौ तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषनदत्ताख्यो जिनदासानिधो लघुः ॥ २७० ॥ ज्यायान तिसदाचारो द्यूतादिव्यसनी लघुः । तौ धावाद्यन्त युगयोः प्रत्यक्षे श्व वर्ष्मण ॥ २७१ ॥ ततश्वर्षजदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् ॥ २७२ ॥
मातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् ॥ २७३ ॥ जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजातद्यूतकलहे सद्योऽस्त्रेण न्यहन्यत ॥ २७४ ॥ फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वङ्क श्व भूमितले लुग्न् ॥ २७५ ॥ स्वजनाश्चर्षजदत्तमूचुर्मो परमाईत । प्राणिमात्रसाधारिण्या दयया जीवयानुजम् ॥ २७६ ॥ पात्र की तेर्विशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चान्युद्धरते व्यसनावटात् ॥ २७9 ॥ रुषोऽप्यन्यधाजत्वावरजं स्वजनेरितः । समाश्वसिहि हे वत्स त्रास्ये त्वामौषधादिनिः ॥ २७८ ॥ जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे ॥ २७९ ॥ प्रय परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेयमार्यानशनपूर्वकम् ॥ २८० ॥ शेषनोऽप्यन्वशादेवमनुजं निर्ममो जव । जप स्ववमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ २०९ ॥ एवमाद्यनुशिष्यानुजन्मानमृषनः स्वयम् । श्राराधनां सानशनां कारयामास शुद्धधीः ॥ २०२ ॥ विपद्य जिनदासोऽपि तेन पण्डितमृत्युना । जम्बूद्दीपाधिपो जज्ञे देवोऽयं परमर्द्धिकः ॥ २८३ ॥ छायं चास्मद्वचोऽश्रौषीद्यप्राजगृहपत्तने । केवली चरमो जावी जम्बूऋषभदत्तजः ॥ २८४ ॥
१ शरीरे, द्विवचनम् । २ अंधकूपात् गर्भातू ।
For Personal and Private Use Only
jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
प्रथमः
॥ १० ॥
Jain Educationa International
श्रुत्वा केवलिनो जावि स्वे कुले जन्म पावनम् । देवोऽयमेवं स्वकुलप्रशंसां कुरुतेतमाम् ॥ २८५ ॥ राजापृत्पुनर्विद्युन्मायेष जगवन्सुरः । किं सुरेष्वतितेजस्वी ग्रहेष्विव दिवाकरः ॥ २८६ ॥ श्राचख्यौ प्रभुरप्येवं जम्बूदीपस्य जारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥ २८७ ॥ श्रार्यवान्राष्ट्रकूटोsनूत्तस्य पत्नी तु रेवती । जवदत्तो वदेवश्चाभूतां तनयौ तयोः ॥ २८८ ॥ युग्मम् ॥ जवदत्तो वाम्नोधेरुत्तारणतरीं दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ॥ २८ ॥ स व्रतं पालयन्खड्गधारोयं श्रुतपारगः । व्यहरद्गुरुणा सार्धं द्वितीयकीव तत्तनुः ॥ २९० ॥ तस्मिन्गले साधुरेकोऽन्यदाचार्यान्व्य जिज्ञपत् ॥ श्रनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ॥ २१ ॥ तत्रास्ति मे लघुजाता स नृशं स्नेहलो मयि । प्रत्रजिष्यति मां दृष्ट्वा प्रकृत्याग्रेऽपि जनकः ॥ २९२ ॥ ततस्तं श्रुतत्साधुसमेतं गुरुरादिशत् । पर निस्तारणपरे गुरुः शिष्ये हि मोदते ॥ २७३ ॥ स जगाम पितुर्धा गतमात्रो ददर्श च । चातुरुषा हमारब्धं मन्मथद्रुमदोहदम् ॥ २४ ॥ विवाह कौतुक व्यग्रः स जाता कन्येसो मुनेः । विस्मृतान्यकरणीयो मुघातुलस्तदाजवत् ॥ २५ ॥ विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथापि का ॥ २९६ ॥ विलक्षः स मुनिर्जूयोऽप्यागमत्सन्निधौ गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा ॥ वदत्तोऽवददो काठिन्यमनुजन्मनः । ज्यायांसं यदवाशासीदृषिमन्यागतं गृहे ॥ २९८ ॥ गुरुरपि श्रेयः किं नामोघाहकौतुकम् । तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् ॥ २७ए ॥
२७ ॥
१ गामेती इति लोके । २ लघुः ।
For Personal and Private Use Only
सर्गः
॥ १० ॥
Page #21
--------------------------------------------------------------------------
________________
1
कश्चिदूचे तदा साधुर्जवदत्तासि परिमतः । यदि त्वमनुजन्मानं निजं प्रब्राजयिष्यसि ॥ ३०० ॥ नवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ॥ ३०१ ॥ विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ॥ ३०२ ॥ आचार्य पादान्वन्दित्वा जवदत्तो व्यजिज्ञपत् । स्वजनानित श्रासन्नान्दिदृक्षे युष्मदाज्ञया ॥ ३०३ ॥ वदत्तं ततश्चैकमपि तत्रादिशद्गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः ॥ ३०४ ॥ जवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतु मनुजं निजम् ॥ ३०५ ॥ नागदत्तस्य तनयां वासुकी कुक्षिसम्नवाम् । उपयेमे नवदेवो जवदत्तानुजस्तदा ॥ ३०६ ॥ कृतोषाहोत्सवाः सर्वे बन्धवस्तं मुदाभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् ॥ ३०७ ॥ सद्यः पाद्येन तत्यादौ प्रहास्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् ॥ ३०८ ॥ नवान्धिमाननयादवलम्ब मिवेच्छवः । लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे ॥ ३०९ ॥ मुनिरप्यभ्यधाद्वन्धून्विवाहव्याकुलाः स्थ जोः । यामो विहर्तुमन्यत्र धर्मलानोऽस्तु वोऽनघाः ॥ ३१० ॥ तमृषिं बन्धवः सर्वे जक्तपानादिनिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाजयन् ॥ ३११ ॥ तदानीं वदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्यानिर्नवोढां मएमयन्नभूत् ॥ ३१२ ॥ चक्रेऽङ्गरागं प्रेयस्या श्रीचन्दनरसेन सः । चन्द्रातपरसेनेवाकृष्टेन शशिमएकलात् ॥ ३१३ ॥ तस्य मूर्ध्नि च धम्म सुमनोदामगर्जितम् । चबन्ध प्रस्तशशिनः स्वर्माणोः श्री मलिम्लुचम् ॥ ३१४ ॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमखििखत्स्वयम् ॥ ३१५ ॥
Jain Educationa International
For Personal and Private Use Only
Page #22
--------------------------------------------------------------------------
________________
प्रथमः
॥११॥
कुचयोर्मएफनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीनवदत्तमहामुनेः ॥ ३१६॥ स घ्रातृदर्शनोत्तालः कितवो जयवानिव । घागुदस्थापिहायार्धमण्डितामपि वक्षनाम् ॥ ३१ ॥ हित्वार्धमरिमतां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड श्व नाशृणोत् ॥३१०॥ साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः॥३१॥ नवदेवस्ततः स्थानात्प्लवमानः प्लवङ्गवत् । श्रभ्येत्य जवदत्तर्षि तत्र स्थितमवन्दत ॥३०॥ वन्दित्वोचितमात्रस्यानुजस्य घृतनाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ ३१ ॥ नवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्त्रातरि दत्तदृ ॥३२॥ जवदेवोऽपि तत्सर्पिोजनं नारयन्करे । अन्वगानवदत्तर्षि तत्पदाम्लोजषट्पदः॥ ३३ ॥ अन्येऽपि बहवो नार्यो नराश्च लवदेववत् । अन्वयुर्नवदत्तर्षिमुदूर्मिप्रमदहूदाः ॥ ३४॥ मुनिर्न कश्चिद्व्यसृजन्मुनीनामुचितं ह्यदः। अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः॥३२५॥ दूरं गत्वा च निर्विशास्तं वन्दित्वा महामुनिम् । स्वयमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥ ३२६॥ जवदेवस्तु नजात्मा चिन्तयामासिवानिदम् । श्रप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः ॥३७॥ अहं तु सोदरोऽमुष्य पावावां स्नेहलो मिथः। तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥ ३२ ॥ जक्तपानादिनारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयघोढुं प्रसीदन्घृतनाजनम् ॥ ३५॥ चिरादन्यागतं श्रान्तं ज्यायांसं घ्रातरं मुनिम्। श्रमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ॥३३०॥
१ उत्सुकः । २ द्यूतकारः । ३ बधिरः ।
Aal
Jain Educationa intematonal
For Personal and Private Use Only
www.ainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
मासौ वलेदिति मनोव्याक्षेपार्थं कर्नीयसः । गार्हस्थ्यवार्ता प्राक्रस्त जवदत्तो महामुनिः ॥ ३३१ ॥ एते ते ग्रामपर्यन्तपादपाः पान्थमएमपाः । प्रातरावां वानरवद्येषु स्वैरमरंस्व हि ॥ ३३२ ॥ सरोवराणि तान्येतान्यावाच्यां यत्र शैशवे । अकारि नलिनी नालैर्दार श्रीः कण्ठयोर्मिथः ॥ ३३३ ॥ एताश्च ग्रामपर्यन्तमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥ ३३४ ॥ नवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् ॥ ३३५ ॥ सानुजं वदत्तर्षि वसतिघारमागतम् । निरीक्ष्य शुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥ ३३६ ॥ दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः ॥ ३३७ ॥ सूरिरुचे जवदत्त तरुणः कोऽयमागतः । सोऽवदनगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥ ३३८ ॥ सूरिणा नवदेवोऽपि पठे किं व्रतार्थ्यसि । मा भूङ्गाता मृषावादीत्येवमित्यवदत्स तु ॥ ३३५ ॥ जवदेवस्तदैवाथ पर्यन्राज्यत सूरिभिः । साधुत्र्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥ ३४० ॥ जवदेवः किमद्यापि नायात इति चिन्तया । स्वजनाः पृष्ठतोऽभ्येत्य जवदत्तं बजाषिरे ॥ ३४१ ॥ जवदेवोऽन्वगाद्युष्मान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन् जीवन्मृता वयम् ॥ ३४२ ॥ खिद्यते चक्रवाकीवसा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥ ३४३ ॥ एकाक्यस्माननापृष्ठ्य जवदेवः क्वचिद्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥ ३४४ ॥ नष्टस्वानिव ग्रहान्नवदेवमपश्यतः । श्रस्माननुगृहाणर्षे कथय क्व स तेऽनुजः ॥ ३४९ ॥
१ अपेक्षयाविधवा ।
Jain Educationa International
For Personal and Private Use Only
Page #24
--------------------------------------------------------------------------
________________
प्रथमः
॥ १२ ॥
Jain Educationa International
धर्मोदर्केरनुजस्योचे मिथ्याप्यथो मुनिः । यात आयातमात्रोऽपि न विद्मः स ययौ क्वचित् ॥ ३४६ ॥ गतोऽन्येनाध्वना किं स इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युनिर्मुषिता इव ॥ ३४७ ॥ तां नवोढां हृदि ध्यायन्त्रातृजक्त्यैव केवलम् । प्रव्रज्यां जवदेवोऽपि सशस्यां पर्यपालयत् ॥ ३४८ ॥ महर्षिर्नवदत्तोऽपि कालेन बहुनेर्युषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् ॥ ३२५ ॥
देवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही प्योरनूत् ॥ ३५० ॥ चातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना ॥ ३५१ ॥ न तथा व्रतकष्टेन पुष्करेणास्मि पीमितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ॥ ३९२ ॥ गजीव चोरीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापजाकू ॥ ३५३ ॥ यूथष्टेव हरिणी पाशबदेव शारिका । सा मन्ये दैन्यनाग्लोकानुकम्प्यैव जविष्यति ॥ ३९४॥ युग्मम् ॥ यदि प्रास्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्यतृप्तो रंस्ये तया सह ॥ ३५५ ॥ चिन्तातन्तु निरेवं स्वं नियछन्नूर्णनाभवत् । स्थविरर्षीननापृष्ठ्य जवदेवो विनिर्ययौ ॥ ३५६ ॥ तूर्ण जगाम च ग्रामं सुग्रामं राष्ट्रकूटः । तस्थौ च संवृतधारबाह्यायतनसन्निधौ ॥ ३५७ ॥
धारा नारी ब्राह्मण्या सममेकया । तत्राच्यागान्मुनिरसावित्यवन्दत तं च सा ॥ ३५८ ॥ पप्रष्ठ जवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य न जीवति वा न वा ॥ ३५९ ॥ कयामास साप्येवमार्यवात्रेवती व सा । व्यपद्येतां तयोश्चागाद्भूयान्कालो विपन्नयोः ॥ ३६० ॥
१ गछता । २ चारी गजबंधनस्थानम् ।
For Personal and Private Use Only
सर्गः
॥ १२ ॥
Page #25
--------------------------------------------------------------------------
________________
नूयोऽप्यपृश्चत्स मुनिरार्यवत्सूनुना प्रिया । नवदेवेन या त्यक्ता नवोढा सास्ति वा न वा ॥ ३६१ ॥ सा दध्यौ जवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येनमने समिहागतम् ॥ ३६॥ . उवाच चिन्तयित्वैवमार्यवघेवतीसुतः। त्वमेव लवदेवोऽसि किमिहागास्तपोधन ॥३६३ ॥ नवदेवोऽवदत्साधु त्वयाहमुपलक्षितः । स एव नवदेवोऽस्मि नागिलाजीवितेश्वरः ॥ ३६५ ॥ तदाग्रजोपरोधेन तां विमुच्य निरीयुषा । अनितापि हि मया व्रतमादायि दुष्करम् ॥ ३६५॥ विपन्ने साम्प्रतं त्रातर्यहमशवर्जितः।नागिला सा कथमनूदित्यागां तरिक्ष्या ॥३६६॥ नागिता चिन्तयामास चिरादृष्टां हि मामसौ। न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् ॥ ३६७॥ श्रात्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला। नागिला सास्म्यहं हन्त नवोढात्याजि या त्वया ॥३६॥ एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय विमृश्यताम् ॥ ३६ए। मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिनां मा ग्रहीस महाशय ॥ ३७०॥ अत्यन्तघोरनरकपातप्रतिनुवामहो। विषयाणां स्मरास्त्राणां मा गास्त्वं नेदनीयताम् ॥ ३७१॥ ग्राहितोऽसि व्रतं जात्रा बद्मनापि हितैषिणा । तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः ॥ ३७॥ तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ॥ ३७३॥ यावदेवं जवदेवं नागिला नृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागानुक्तपायसः ॥ ३७॥ ऊचे च पायसं नुक्तं यन्मयाद्य सुधोपमम् । तमिष्याम्यहं मातरधो धारय नाजनम् ॥ ३७५ ॥
१ पापरहितम् । २ निर्गतेन । ३ मृते । ४ साक्षिणाम् ।
For Personal and Private Use Only
Page #26
--------------------------------------------------------------------------
________________
प्रथमः
॥ १३ ॥
Jain Educationa International
निमन्त्रितोऽमन्यत्र लप्स्ये तत्र च दक्षिणाम् । श्रवान्तपायसो मातर्भोक्तुं शक्ष्यामि नो पुनः ॥ ३७६ ॥ आदाय दक्षिणामागतो नूयोऽपि पायसम् । स्वयं वान्तं स्वयं जोदये का हीः स्वोष्टिनोजने ॥३१७॥ | ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं जविष्यसि । छालं जुगुप्सनीयेन कर्मणानेन दारक ॥ ३७८ ॥ तच्छ्रुत्वा वदेवोऽपि निजगादेति हे बटो । त्वं जविष्यसि वान्ताशी निकृष्टः कुकुरादपि ॥ ३७५ ॥ नागिलोवाच तमृषिं यद्येवं वेत्सि वह्नि च । तन्मामुषम्य किमिति ज्योऽप्युपजुक्षसे ॥ ३८० ॥ मांसासृगस्थि विण्मूत्रपूर्णाहमधमाधमा । वान्तादपि जुगुप्स्यास्मि मामिन् किं न समासे ॥ ३८१ ॥ पश्यस्य ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् ॥ ३८२ ॥ का दि गणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् ॥ ३८३ ॥ वदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे । श्रानीतः पथि जात्यन्ध इव यानैहमुत्पथे ॥ ३८४ ॥ तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तपस्येऽहं पुस्तपं तपः ॥ ३८५ ॥ नागिलाप्यवदत् किं ते स्वजनैः स्वार्थमाग्नव । मूर्तिमन्तो हि ते विघ्ना जाविनो गुरुदर्शने ॥ ३८६ ॥
गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनी जनसन्निधौ ॥ ३०७ ॥ देवोऽथ वन्दित्वाद्विम्बानि सर्मोहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् ॥ ३८८ ॥ श्रामण्यं निरती चारं नवदेवः प्रपालयन् । कालं कृत्वादिकटपेऽनूसामानिकः सुरः ॥ ३८ए ॥ इतश्च जवदत्तस्य जीवः स्वर्गात्परिच्युतः । विजये पुष्कलावत्यां विदेहोवशिरोमणौ ॥ ३९० ॥ १ नवान्तं पायसं येन सः । २ वान्तभोजी । ३ गछन् । ४ सावधानः ।
For Personal and Private Use Only
सर्गः
॥ १३ ॥
Page #27
--------------------------------------------------------------------------
________________
नगर्या पुएरीकियां वज्रदत्तस्य चक्रिणः। यशोधरानिधानाया राड्याः कुदाववातरत्॥३१॥ युग्मम् । तस्मिन्नुपागते कुनिसरोवरमरावताम् । अद्यशोधरादेव्या दोहदोऽम्लोधिमजने ॥ ३५॥ ततश्चाम्नोधिसध्रीच्यां सीतानद्यां महीपतिः। क्रीमयित्वा महादेवीं तद्दोहदमपूरयत् ॥ ३९३ ॥ सम्पूर्णदोहदा साथ महादेवी यशोधरा । वल्लीव कलयामास लावल्यमधिकाधिकम् ॥ ३एच॥ पूर्णे च समयेऽसूत महिषी चक्रवर्तिनः । नत्तमं तनुजन्मानं गॉव कनकाम्बुजम् ॥३एए॥ यशोधराया उत्पन्नदोहदानुगतां नृपः। सागरदत्त इत्याख्यां तस्याकृत शुजेऽहनि ॥३ए६॥ धात्रीनिाट्यमानश्च पयःपानादिकर्मतिः । शाखीवासादयद्वृद्धिं राजपुत्रः क्रमेण सः॥३ए । वक्तुं प्रवीणतां प्राप्तः स कुमारोऽध्यजीगपत् । उद्यम्य काश्चनलतामुत्सुकं शुकशारिकाः॥३॥ प्रौढीजवन्सुहृनिश्च स रेमे रत्नकन्कैः । पीनांसनूमिकारङ्गनृत्यन्माणिक्यकुएमलः॥३एए॥ समये स नरेन्जेण नियुक्तो गुरुसन्निधौ । गुरोः कलाः परिपपौ कूपादप श्वाध्वगः ॥ ४० ॥ विश्वस्यापि नृशं नेत्रकैरवाणि प्रमोदयन् । शशीव सम्पूर्णकलः प्रतिपेदे स यौवनम् ॥ ४०१ ॥ स्वयंवरागताः कन्याः पितृन्यां पर्यणायि सः। एता हि पात्रमायान्ति रत्नाकरमिवापगाः॥४०॥ अनड्राहीनिरुदेव करेणुतिरिव द्विपः। तारानिरिव शीतांशुस्तानिः सममरस्त सः॥४.३॥ नारीनिरन्यदा क्रीडन्प्रासादे मदनोपमः । मेरुसन्निजमाकाशे स ददन्त्रिमण्डलम् ॥४॥ अचिन्तयच्च यादृम्हि श्रूयते मेरुरागमे । तादृगन्त्रमयः सोऽयं काप्यहो रमणीयता ॥४०५॥ १ वृक्ष इव । २ सुवर्णदंडं । ३ गोभिर्वृषभइव ।
Jain Educationa International
For Personal and Private Use Only
Page #28
--------------------------------------------------------------------------
________________
प्रथमः
॥१४॥
एवं मेरुनि मेघमएमसं तस्य पश्यतः । नाभूदवाङ्मुखी दृष्टिविलग्नेव तदन्तरे ॥४०६॥
पदा सर्गः कुमारोऽपश्यदुत्पश्यो यावत्तन्मेघमएमलम् । वारिबुद्वदवत्तावत्तपिलीय ययौ क्वचित् ॥ ४०७॥ कुमारोऽचिन्तयच्चैवं क्षणिकोऽयं यथाम्बुदः। तथा शरीरमप्येतत्का कथा सम्पदा पुनः॥१०॥ यत्प्रातस्तन्न मध्याह्ने यन्मध्याहे न तनिशि। निरीक्ष्यते नवेऽस्मिन्ही पदार्थानामनित्यता ॥४०॥ विवेकजलसिक्तस्य मर्त्य जन्ममहीरुहः । सकामनिर्जरासारं तगृह्णामि व्रतं फलम् ॥ ४१० ॥ सुधीः सागरदत्तोऽथ परं वैराग्यमुघहन् । व्रतादानाय पितरावापाच कृताञ्जलिः॥ ४११॥ पितरावूचतुर्वत्स यौवनेऽपि व्रताग्रहः। वीणायां वाद्यमानायां शास्त्रपाठ वैष ते ॥१॥ इदानीं युवराजस्त्वं राजापि त्वं नविष्यसि । राज्यं चिरं पालयित्वा गृहीयाः समये व्रतम् ॥१३॥ सागरो व्याहरत्पूज्याः प्रत्याख्याता मया श्रियः। परिव्रज्यामुपादातुं तदादिशथ किं न माम् ॥१४॥ इत्याग्रहकुगरण प्रेमपाशं तयोः सुधीः। चिल्दाथान्वमन्येतां तौ व्रतग्रहणाय तम् ॥ ४१५॥ अनेकराजतनयपरिवारोऽथ सागरः। श्राददे व्रतममृतं सागराचार्यसन्निधौ ॥१६॥ विविधानिग्रहधरो गुरुसेवापरायणः। क्रमात्सागरदत्तोऽजूच्छुतसागरपारगः॥१७॥ न दूरे तपसः किञ्चिदिति प्रत्ययकारकम् । अवधिज्ञानमुत्पेदे सागरस्य तपस्यतः॥४१॥
॥१४॥ जवदेवस्य जीवोऽपि पूर्णे काखे दिवश्युतः । तत्रैव विजये वीतशोकायां पू:शिरोमणौ ॥१५॥ पद्मरथानिधानस्य महर्बेरवनीपतेः। महिष्यां वनमालायां शिवो नाम सुतोऽन्नवत् ॥४०॥ युग्मम् ॥ स पाल्यमानो यत्नेन कल्पद्रुम श्वोजतः । क्रमेण कलयन्वृद्धिं काकपदधरोऽनवत् ॥४१॥
Jain Educationa international
For Personal and Private Use Only
Page #29
--------------------------------------------------------------------------
________________
सादिमात्रीकृतगुरौ तस्मिन्प्राशशिरोमणौ । मियो गृहीतसङ्केता इव सश्चक्रमुः कसाः ॥॥ यौवने पर्यणैषीस राजकन्याः कुलोन्नवाः । सम्पृक्तश्चाशुलत्तानिलतानिरिव पादपः ॥ ४२३ ॥ सकलत्रस्य चान्येयुःप्रासादे तस्य तस्थुषः। सागरर्षिः पुरीबाह्योपवने समवासरत् ॥४२॥ तत्र कामसमृघाख्यः सार्थवाहो महामुनिम् । तं प्रत्यलाजयन्नत्या मासक्षपणपारणे ॥१५॥ गृहे कामसमृधस्य पात्रदानप्रजावतः । वसुधारापतक्ष्योन्नः पात्रे दानाधि किं न हि ॥४१६॥ शिवस्तदनुतं श्रुत्वा गत्वावन्दत तं मुनिम् । निषसाद च तपादपद्मान्ते राजहंसवत् ॥ ४२ ॥ चतुर्दशानां पूर्वाणामाकरः सागरोऽपि हि । शिवस्य सपरीवारस्याचख्यौ धर्ममाईतम् ॥ ४२० ॥ विशेषतश्च संसारासारतां तस्य धीमतः। गमयामास स मुनिर्मनसि स्फटिकामले ॥४ ॥ शिवोऽपृढच्च तमृषि किं प्राग्नवनवः प्रनोः । स्नेहो मे पश्यतो यत्त्वां हर्षोऽयमधिकाधिकः ॥३०॥ ज्ञात्वा चावधिनाचख्यौ मुनिस्त्वं पूर्वजन्मनि । कनिष्ठोऽनर्मम नाता प्राणेभ्योऽप्यतिवद्वतः॥४३१॥ मया प्रव्रजितेन त्वमनिबन्नपि हि व्रतम् । उपायेन ग्राहितोऽसि परलोकहितेचया ॥४३॥ अजूव च सुरावावां सौधर्मे परमर्द्धिको । कुमुदेन्बोरिव प्रीतिस्तत्राप्यनवदावयोः ॥ ४३३ ॥ जवेऽस्मिन्वीतरागोऽहं स्वे परे वा समानहक् । त्वं त्वद्यापि सरागत्वालाग्नवस्नेहजाग्मयि ॥४३४॥ शिवोऽवदद्वतादानाद्देवोऽजूवं पुराप्यहम् । तदिहापि नवे पूर्वववद्देहि मे व्रतम् ॥ ४३५॥ आपृष्ठय पितरौ यावदायामि व्रतहेतवे । पूज्यास्तावदिहैवाध्वं यूयं मयि कृपाखवः ॥ ४३६॥ १ उपविशत ।
Jain Educationa International
For Personal and Private Use Only
Page #30
--------------------------------------------------------------------------
________________
प्रथमः
गत्वा शिवकुमारोऽपि पितृपादान्व्यजिज्ञपत् । अद्य सागरदत्तर्षेः शुश्रुवे देशना मया ॥ ३७॥ तत्प्रसादादधिगता जवस्यासारता मया। ततस्तस्माधिरकोऽस्मि वीवधादिव जारिकः ॥४३० ॥ तत्सर्वथानुजानीथ प्रव्रज्याग्रहणाय माम् । प्रत्यूषो मोहतमसः शरणं सागरोऽद्य मे ॥४३॥ पितरावूचतुर्वत्स व्रतं मादत्स्व यौवने । नाद्यापि पूर्यतेऽस्माकं त्वत्क्रीमालोकजं सुखम् ॥४॥ अत्यन्तं निर्ममोऽस्त्वं कथमेकपदेऽपि हि । असंस्तुतानिवायुष्मन्यदस्मान्विजिहाँससि ॥४१॥ यदि जक्तोऽसि यद्यस्मानापृष्ठय च गमिष्यसि । तन्नकारैकवातूवा जवित्री रसनावयोः ॥ ४॥ इत्यनादिशतोः पित्रोः शिवो गन्तुमनीश्वरः। तत्रैव सर्वसावधनियमानावयत्यजूत ॥४३॥ मुनेः सागरदत्तस्य शिष्योऽहमिति निश्चयी। तस्थौ स मौनमालम्ब्य मौनं सर्वार्थसाधकम् ॥ ४॥ बलादप्यासितो जोक्तुं न किञ्चिबुनुजे च सः । मह्यं न रोचते किञ्चिदित्येकमवदन्मुहुः ॥ ४ ॥ एवमुकेजितो राजा शिवेन शिवकाविणा । इज्यपुत्रं दृढधर्म समाहूय समादिशत् ॥ ४६॥ व्रतार्थमविसृष्टेन शिवेन तनयेन मे । मौनमावम्बितं वत्स ग्रावनिष्ठुरचेतसा ॥४ ॥ मोघफाल इव दीपा करीव प्रनवन्मदः। जोजनायापि यतते न स चाटुशतैरपि ॥४॥ यथा वेत्सि तथा वत्स वत्सं नोजय मे शिवम् । त्वया चैवं कृतवता किं किं नोपकृतं मम ॥धए॥ मजीवपक्षिणं कायकुखायाजन्तुमुत्सुकम् । प्रत्याशापाशबन्धेन नियन्त्रय महाशय ॥४०॥ दृढधर्मोऽपि तामाज्ञामुररीकृत्य नृपतेः। ययौ शिवकुमारस्यान्यणे बुद्धिजलार्णवः॥४५१॥
१ लतासमूहात् । २ अपरिचितान् । ३ विशेषेण हातुमिच्छसि । ४ निष्फलफालः। ५ व्याघ्रः ।
Jain Educational
For Personal and Private Use Only
Page #31
--------------------------------------------------------------------------
________________
Jain Educationa International
कृत्वा नैधिकीं तस्य सदनान्तः प्रविश्य च । क्रमशः प्रतिचक्राम स ऐर्यापथिकीं सुधीः ॥ ४९२ ॥ वन्दनं द्वादशावर्त दत्त्वा भूमिं प्रमार्ण्य च । निषसाद वदन्नुच्चैरनुजानीहि मामिति ॥ ४५३ ॥ शिवोsवददो इन्य साधूनामुपसागरम् । विनयोऽयं मया दृष्टः स कथं मयि युज्यते ॥ ४५४ ॥ इन्यपुत्रोऽन्यधात्सम्यग्दृष्टीनां यत्र कुत्रचित् । समजावो हि योग्यः स्यात्सर्वस्य विनयस्य जोः ॥ ४५५ ॥ यस्य कस्यापि हि स्वान्तं समजावाधिवासितम् । स वन्दनार्हो भवति दोषाशंकापि नेह जोः ॥ ४५६ ॥ कुमार किं तु पृच्छामि प्रष्टुमेवाहमागमम् । रसज्वरातुरेणेव किं त्वयात्याजि जोजनम् ॥ ४५७ ॥ शिवोऽवदतोव्रताय पितरौ न माम् । ततो जावयतीनूय स्थितोऽस्मि विरतो गृहात् ॥ ४५० ॥ यथा ह्युज्य पितरौ विहाय ममतां मयि । व्रतार्थमादिशतो मामतः कुर्वे न जोजनम् ॥ ४५६ ॥ योऽन्यधत्त यद्येवं तमुञ्जीथा महाशय । धर्मो ह्यधीनो देहस्य देहश्वाहारसम्भवः ॥ ४६० ॥ हारं निरवद्यं हि गृह्णन्त्यपि महर्षयः । शरीरे तु निराहारे दुष्करा कर्मनिर्जरा ॥ ४६१ ॥ कुमारोऽप्यन्यधादिन्यसूनो सम्पद्यते मम । नाहारोऽप्यनवद्योऽत्र तस्माघरमनोजनम् ॥ ४६२ ॥
योsवादी रुस्त्वं मे शिष्यस्तेऽहमतः परम् । सर्व सम्पादयिष्यामि निरवद्यं यदिष्ठसि ॥ ४६३ ॥ व्याजहार कुमारोऽपि सखे तर्हि निरन्तरम् । षष्ठं कृत्वा करिष्येऽहमाचामाम्लेन पारणम् ॥ ४६४ ॥ शिवस्य जावयतिनस्तदाद्यपि महेन्यसूः । विनयं कर्तुमारेने सामाचारीविचक्षणः ॥ ४६५ ॥ तपस्यतः शिवस्यापि ययौ द्वादशवत्सरी । मोहात्पितृभ्यां न पुनर्व्यसर्जि गुरुसन्निधौ ॥ ४६६ ॥ मृत्वा शिवकुमारोऽभूद्ब्रह्मलोके महाद्युतिः । विद्युन्मास्यनिधानोऽयमिन्द्रसामानिकः सुरः ॥ ४६७ ॥
1
For Personal and Private Use Only
Page #32
--------------------------------------------------------------------------
________________
प्रथमः
॥ १६ ॥
Jain Educationa International
श्श्रासन्नच्यवनस्यास्य पुण्यात्मन इयं द्युतिः । पुराद्रह्मलोकेन्द्रसमानद्युतिरेष हि ॥ ४६८ ॥ च्युत्वायमत्रैव पुरे सप्तमेऽहन्यतो दिनात् । रुषनेच्यस्य तनयो जम्बूर्भाव्यन्त केवली ॥ ४६५ ॥ तदा चोपप्रसन्नर्षि विद्युन्मालिनि जग्मुषि । चतस्रस्तत्प्रिया एवं पप्रनुस्तं महामुनिम् ॥ ४१० ॥ इतोऽस्माकं वियुक्तानां विद्युन्मालिदिवौकसः । समागमः पुनः क्वापि जविष्यत्यथवा न वा ॥ ४७१ ॥ कृषिराख्यच्च सन्तीच्याश्चत्वारोऽत्रैव पत्तने । समुद्रः प्रियसमुद्रः कुबेरः सागरोऽपि च ॥ ४३२ ॥ तेषां चतुर्थी चतस्रः पुत्र्यो यूयं जविष्यथ । मर्त्यत्वमीयुषा जावी तत्र वोऽनेन सङ्गमः ॥ ४१३ ॥ सुरासुरैः सेवितपादपद्मः श्री वर्धमानोऽपि कृपासमुद्रः । जव्याजसूर्योऽतिशयर्द्धिपात्रं विहर्तुमन्यत्र ततो जगाम ॥ ४७४ ॥ इत्याचार्य श्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावली चरिते महाकाव्ये जम्बूखामिपूर्वजववर्णनो नाम प्रथमः सर्गः ॥ १ ॥
१ मनुष्यत्वं प्राप्तेन ।
For Personal and Private Use Only
सर्गः
॥ १६ ॥
Page #33
--------------------------------------------------------------------------
________________
AGOSTOSASUSAASAAR
द्वितीयः सर्गः इतश्च नगरे राजगृहे राजशिरोमणिः । श्रेणिकोऽपालयाज्यं प्राज्यश्रीमघवानिव ॥१॥ तत्पर्षद्भूषणं श्रेष्ठी श्रेष्ठो धर्येण कर्मणा । नाम्ना पनदत्तोऽन्नरर्षनधुरन्धरः॥२॥ श्रर्हन्देवो गुरुः साधुरित्येव स दिवानिशम् । जजाप सोनिमतसिधिमन्त्राक्षरोपमम् ॥३॥ गुरुवाक्कतकदोदसंसक्तमजवत्सदा। प्रशान्तानमखं तन्मनोवारि निर्मलम् ॥४॥ सरोवरस्येव जलं फलं मार्गतरोरिव । तस्यैश्वर्यमनूत्केषां केषां नैवोपकारकम् ॥५॥ धर्मानुसारिणी मत्या गत्या हंस्यनुहारिणी। सधर्मचारिणी तस्य धारिणीत्याख्ययानवत् ॥६॥ तस्या गुणेषु नूयःसु गाम्नीयोदिषु सत्स्वपि । प्रयत्नः सुष्टु शीखेऽनलीलाङ्का हि कुखस्त्रियः॥७॥ सती संवीतसर्वाङ्गा नीरङ्गीशोजिनी च सा । सञ्चचार करस्पर्शासहेव तरणेरपि ॥ ॥ गुरत्यन्तविमलैः सा शीलविनयादिनः । पत्युयलीयत हृदि मध्येवाधीव जाह्नवी॥ए॥ नखमांसवदन्योन्यं तयोर्नित्यावियुक्तयोः अभूदखण्डितं प्रेम विशरीरकचेतसोः॥१०॥ धारिणी चिन्तयामास निरपत्या परेद्यवि । धत्ते जन्म ममापुत्रं नैष्फट्यमवशिवत् ॥११॥ शैत्यमुत्पादयन्नने सुधारस श्वोच्चकैः। रमते तनुजन्माङ्क धन्यानामेव योषिताम् ॥१॥ गृहवासो हि पापाय तत्रापि सुतवर्जितः । तदेतत्खट्वलवणकुलोजननिन्नं मम ॥१३॥
१ गुप्तसर्वाङ्गा ।२ मुखाच्छादनवनम् । ३ वन्ध्यवृक्षवत् ।
For Personal and Private Use Only
Page #34
--------------------------------------------------------------------------
________________
वितीयः
सगे:
किं चिन्ताविधरासीति पत्या पृष्टा तु धारिणी। दुःखं न्यवेदयत्तस्मै तन्मनःसम्प्रधारितम् ॥१४॥ पुत्रचिन्तोन्नवं पु:खं सा पत्यौ यद्यपि न्यधात् । तथापि न ही मजूदलवत्प्रत्युताधिकम् ॥ १५॥ नित्यं हृदयशस्येन तेन दुःखेन धारिणी। कृशतां कलयामास हितीयेन्मुकलातुखा ॥१६॥ विसिस्मारयिषुःखं तत्तस्याः पतिरन्यदा । उवाच स्नेहजलधिस्रोतःसन्निजया गिरा ॥१७॥ यामोऽद्य वैजारगिरि तत्रोद्याने कृशोदरि । रमामहे रम्यतया नन्दनोद्यानसन्निने ॥१॥ धारिणी पतिवाचं तां तथेति प्रत्यपद्यत । मान्या हि पतिवाग्मुःखविस्मारश्च जवत्विति ॥१५॥ ततश्चर्षजदत्तोऽपि सधः सजीकृते रथे । आरुरोह तया हंसरोमकोमलतूलिके ॥२०॥ अपि संयोजिताणेमनर्वाण महारथम् । श्रधिरूढौ दम्पती तौ प्रास्थिषातां गिरिं प्रति ॥१॥ वाह्यालीजूरियं पत्नि श्रेणिकस्य महीपतेः । वाह्यमानतुरङ्गाणां फेणबुद्बुददन्तुरा ॥२२॥ राज्ञो मत्तपिपादौनरूपतां सूचयन्त्यमी । तद्वन्धत्वचितस्कन्धा नगरप्रान्तपादपाः ॥ १३ ॥ श्रमूनि गोकुलान्यायें रम्याएयूजलाकृतैः । उत्कर्मतर्णककुलान्युद्दामरथनिस्वनात् ॥२४॥ एते च मार्गे तरुणसहकाराः कृशोदरि। सारस्वतौषधीजूतपक्षवाः पिकयोषिताम् ॥ २५॥ मृगा वायुमिवारूढा रथनिर्घोषनीरवः। प्रायः प्रयान्त्यमी व्योम्नि जिहासन्तो महीमिव ॥२६॥ मृगादीखुवणेष्वेतेऽरघट्टा वारिवर्षिणः । मूर्त्यन्तरजुषः पृथ्व्यां पुष्करावर्तका श्व ॥२७॥ दृष्टव्यदर्शनैरेवं पत्नी पथि विनोदयन् । जगाम वैजारगिरिमृषन्नः सपरिबदः॥२०॥सप्ततिः कुलकं॥
१ अर्वन्तोऽश्वाः । २ अनर्वाणं श्रेष्ठम् । ३ आलानं गजबंधनस्थानं ।
॥१७॥
Jain Educationa International
For Personal and Private Use Only
Page #35
--------------------------------------------------------------------------
________________
Jain Educationanal
जायापती तावव्यग्रावृत्तेरतुरथो रणात् । वैजारपर्वतोद्यानदिदृक्षानृत्यदाशयौ ॥ २९ ॥ प्रत्येकं नामधेयानि पृष्ठन्ती मध्वशाखिनाम् । स्वादूनि निर्जरजलान्याचामन्ती मुहुर्मुदुः ॥ ३० ॥ तरुछायासु सान्द्रासु विश्राम्यन्तीं पदे पदे । सुखस्पर्श विदधतीं शीतलैः कदलीदलैः ॥ ३१ ॥ स्मयमानां शुकालापैर्मृगशावेषु वत्सलाम् । श्रङ्कारो पितबालासु वानरीष्व तिसस्पृहाम् ॥ ३२ ॥ धारिणीमृषदत्तो दत्तहस्तावलम्बनः। गिरिमारोपयामास तत्सुखेन शनैः शनैः॥३३॥ चतुर्भिः कलापकम् । तत्र शष दत्तोऽपि धारिष्याश्चित्तहारिणीम् । अङ्गुङ्ख्या दर्शयामास गिरेरुद्यानसम्पदम् ॥ ३४ ॥ मातुलिङ्गी रिमाः पश्य फलप्राग्जारवामनाः । ताम्रैश्च पुष्पैर्विश्रान्तसन्ध्याचा इव दाडिमीः ॥ ३५ ॥
कामपाः सन्ति दुर्गाष्यर्क त्विषमपि । नृत्यत्के कि कलापाजवास्तालद्रुमा श्रमी ॥ ३६ ॥ पुष्पजातय एताश्च मिथःसौरजलेम्ननैः । स्वाजन्यं घोषयन्तीह रोलम्बतुमुललात् ॥ ३७ ॥ जम्बूकदम्बमा कन्दपारिषादिनिर्दुमैः । बायया चोलकमसौ संव्यायित इवाचलः ॥ ३८ ॥ शेषनस्तत्र चापश्यद्राक्खेचरमिवागतम् । सिद्धपुत्रं यशोमित्रं श्राद्धं बन्धुमिवात्मनः ॥ ३५ ॥ ततश्च रुषजः श्रेष्ठ सिद्धपुत्रमवार्त्तयत् । साधर्मिकोऽसि खलु मे तदाख्याहि क्व यास्यसि ॥ ४० ॥ सोऽप्यख्यदस्मिन्नुद्याने शिष्योऽस्ति चरमाईतः । पञ्चमः समवसृतः सुधर्मा गणनृत्सखे ॥ ४१ ॥ तन्दनार्थं यास्यामि यदि वस्तधिवन्दिष । त्वरध्वं यूयमपि तमग्रेगूर्जवाम्यहम् ॥ ४२ ॥ मित्युक्त्वा दम्पती तौ तेनैव सह चेलतुः । त्रयोऽप्यथ ययुः स्थानं सुधर्मस्वामिपावितम् ॥ ४३ ॥ १ सूर्यकांतीनाम् । २ परस्परसुगन्धदानैः । ३ भ्रमरतुमुलमिषात् । ४ वंदितुमिच्छा ।
For Personal and Private Use Only
jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
9
वितीयः
सगेः
यथावद्द्वादशावर्तवन्दनेन त्रयोऽपि ते । सुधर्मस्वामिनं नक्त्या वन्दित्वा न्यषदन्पुरः ॥ ४ ॥ सुधर्मस्वामिनो धर्मोपदेशपरमामृतम् । ते बद्धाञ्जलयः कर्णाञ्जलिनिर्जुशमापपुः॥४५॥ सिद्धपुत्रश्च समये पाच गणनृघरम् । सा जम्बूः कीदृशी जम्बूदीपः ख्यातो यदाख्यया ॥४६॥ तामाख्यजणशृङ्गम्बू जात्यरत्नमयाकृतिम् । तन्मानं तत्प्रजावं च तत्स्वरूपमयापरम् ॥ ७॥ तदा च खब्धावसरा धारिणी गणतृघरम् । पप्रच किमहं पुत्रं जनयिष्यामि वा न वा ॥४॥ सिमपुत्रोऽवदन्न त्वं सावधं प्रष्टुमर्हसि । जानन्तोऽपि हि सावद्यं न ह्याख्यान्ति महर्षयः॥पए॥ जिनपादोपदेशेन निमित्तज्ञानपरिमतः। तवाहमेव कल्याणि कथयिष्याम्यदः शृणु ॥५०॥ धीरस्वजावो मनसा कायेन च पराक्रमी निषेदिवाशिलोत्सङ्गे सुधर्मा गणनृत्त्वया ॥५१॥ सुतजन्म यदप्रचि तत्स्वप्ने सिंहमङ्कगम् । जजे द्रक्ष्यस्यथो कुदी सुतसिंहं धरिष्यसि ॥५२॥ युग्मम् ॥ श्राख्यातजम्बूतरुवझुणरत्नमयश्च ते । जम्बूनामा सुतो जावी देवताकृतसन्निधिः ॥ ५३॥ धारिण्यनिदधे जम्बूदेवतोद्देशपूर्वकम् । करिष्येऽष्टोत्तरं तह्यांचामाम्लानां शतं कृतिन् ॥ ५४॥ सुधर्मस्वामिनः पादान्वन्दित्वा ते त्रयोऽपि हि । उत्तीर्य वैनारगिरेः पुनः प्रविविशुः पुरम् ॥ ५५ ॥ ततश्चर्षजधारिण्यौ पाखयन्तौ गृहस्थताम् । सिपुत्रवचःप्रत्याशया कालं व्यतीयतुः॥५६॥
अन्यदा धारिणी स्वप्ने श्वेतसिंहं न्यजाखयत् । प्रत्युश्चाकथयत्प्राज्यप्रमोदजखदीर्घिका ॥७॥ शषजोऽजिदधे सुच्च सिद्धपुत्रवचोऽखिलम् । तत्सत्यमेव मन्यस्व स्वमेन प्रत्ययो ननु ॥ ५० ॥
१ हे पंडित ।
ACCORRECAEC*
tl॥१७॥
Jain Education Interational
For Personal and Private Use Only
Page #37
--------------------------------------------------------------------------
________________
-
जम्बूनामा महानागे पवित्रचरितस्तव । सर्वपक्षणसम्पूर्णः पुत्रो नूनं नविष्यति ॥ एए॥ ब्रह्मलोकात्परिच्युत्य विद्युन्मालिसुरस्तदा । उत्पेदे धारिणीकुक्षिशुक्तौ मौक्तिकरत्नवत् ॥ ६॥ तस्याश्चाद्देवपूजागुरुपूजासु दोहदः । दोहदाः खलु नारीणां गर्जेजावानुसारतः॥६१॥ वित्तेन भूयसा श्रेष्ठी तद्दोहदमपूरयत् । उत्पन्नदोहद श्व सोऽपि धर्मे धनव्यये ॥ ६॥ क्रमेण पुष्या च सञ्चचारातिमन्थरम् । गर्नक्लेशागमजिया सावधानेव धारिणी ॥ ३ ॥ तस्याः कपोलफलको पाएमुरिम्नातिशायिना । अनूतां प्रातरेणाङ्कबिम्बसब्रह्मचारिणौ ॥ ६ ॥ ततश्च नवनिर्मासैः सार्धसप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरविं रुचा ॥ ६ ॥ मुक्ताचूर्येव घटितैरतैरतिनिर्मलैः । पूर्णानि स्वर्णपात्राणि प्राविशन्नृपलौकसि ॥ ६६ ॥ अधिष्ठि कुलवधूलिप्तैर्दूर्वाङ्कुरैश्च्युतैः । तदासनसमीपोर्ध्या दूर्वावणमिवाजवत् ॥ ६ ॥ सर्वकल्याणधुर्याणि तूर्यवर्याख्यनेकशः। नेऊः श्रेष्ठिगृहधारे श्रियो लास्यनिबन्धनम् ॥ ६ ॥ स्यैपुटीकृतसीमन्ताः कुङ्कुमस्तवकैनवैः । ननृतुस्तगृहधारे गायन्त्यः कुखबालिकाः॥ ६ए॥ रुपनो विदधे देवगुरुपूजां विशेषतः । ददौ च दानमर्थिन्योऽर्थ्यमानोऽत्यर्थमुवसन् ॥ ७० ॥ सूनोर्जम्बूतरोर्नाम्ना जम्बूरित्यन्निधां व्यधात् । शुजेऽहि षनः श्रेष्ठी संवर्मितमना मुदा ॥ १ ॥ उहापयन्तावकस्थं पितरौ तं दिवानिशम् । अजूतां हर्षवातूलौ विस्मृतान्यप्रयोजनौ ॥ पित्रोर्जम्बूकुमारोऽपि नवन्नुत्सङ्गनूषणम् । क्रमेणासादयद्वधि तयोरिव मनोरथः॥७३॥
१ एणांकः चन्द्रः २ नृत्यकारणम् ३ आच्छादितसीमंताः
Jain Educationa International
For Personal and Private Use Only
Page #38
--------------------------------------------------------------------------
________________
वितीयः
॥१
॥
क्रमेण प्रतिपेदे च वयो मध्यममार्षनिः। अनूपाणिग्रहार्हश्च पित्रोराशालतातरुः ॥ ४ ॥
इतश्च तत्रैव पुरेऽभून्महेन्यशिरोमणेः। समुप्रियसंज्ञस्य नाम्ना पद्मावती प्रिया ॥ १५॥ तथा समुदत्तस्य समुपस्येव सम्पदा । नाना कनकमालेति पत्यशुपमालिनी ॥ ७६ ॥ तथा सागरदत्तस्य गरिष्ठस्यात्रुतश्रिया । विनयश्रीरभूनार्या सदा विनयशालिनी ॥ ७ ॥ तथा कुबेरदत्तस्य कुबेरस्येव शशिलिः । धनश्रीरिति नानाजूत्पत्नी शीलमहाधना ॥ ७ ॥ दम्पतीनाममीषां तु विद्युन्मालिप्रियाश्युताः । क्रमाद्दुहितरोऽनूवन्नन्निधानेन ता यथा ॥ ७ ॥ समुपश्रीश्च पद्मश्रीः पद्मसेना तथैव च । तथा कनकसेनेति रूपात्प्राग्जन्मिका श्व ॥७॥ तथा कुबेरसेनस्य प्रिया कनकवत्यनूत् । श्रमणदत्तस्य श्रीषेणेति तु गेहिनी ॥१॥ वसुषणानिधानस्याजवषीरमती प्रिया । वसुपावितस्य पुनर्जयसेनेति वदना ॥२॥ ननःसेना कनकश्रीस्तथा कनकवत्यपि। जयश्रीश्चेति चालूवंस्तेषां हितरः क्रमात् ॥ ३॥ अष्टानामपि तासां तु कन्यानां पितरोऽन्यदा । प्रार्थयाश्चक्रिरे जम्बूपितरं विनयोद्यताः ॥ ४ ॥ अष्टौ नः कन्यकाः सन्ति रूपलावण्यबन्धुराः। कलाब्धिपारदृश्वर्यो गुणेश्वर्योऽप्सरःसमाः॥५॥ तासां विवाहकल्याणसुहृत्प्राप्तं च यौवनम् । वरं तदनुरूपं चापश्याम तव नन्दनम् ॥६॥ कुखशीखवयोरूपादयो वरगुणा हि ये । जम्बूकुमारे ते सन्ति प्राप्यः पुण्यैरयं वरः ॥ ७ ॥ तासामस्मत्कुमारीणां जवतु त्वत्प्रसादतः। वरो जम्बूकुमारोऽयं ददजानामिवोपः ॥७॥
१ दक्षपुत्रीणाम्
Jain Educationa International
For Personal and Private Use Only
Page #39
--------------------------------------------------------------------------
________________
श्रीमानसि कुखीनोऽसि प्रार्थना त्वयि नो हिये । कृत्वा विवाहसम्बन्धं सर्वश्रानुगृहाण नः ॥ ए॥ हर्षादृषलदत्तोऽपि तपचः प्रत्यपद्यत । स्वयमप्युत्सुकः पुत्र विवाहे प्रार्थितश्च तैः ॥ ए० ॥ जम्बूनाम्ने प्रदत्ताः स्मो वरायातिवरीयसे । इति ज्ञात्वा च ताः कन्या धन्यंमन्या मुदं दधुः॥ ए१॥
अत्रान्तरे च विहरन्नव्यसत्त्वानि बोधयन् । तत्रैवागत्य जगवान्सुधमों समवासरत् ॥ ए॥ सुधर्मागमनोदन्तसुधासिक्तोऽथ कन्दवत् । सद्यो जम्बूकुमारोऽनुत्प्ररूढपुलकाङ्कुरः ॥ ए३ ॥ जम्बूनामा नमस्कर्तुमागतं गणतृघरम् । जगाम धाम धर्मः रथेनानिलरंदसा ॥ ए॥ स प्रणम्य सुधर्माणं शुश्राव श्रावकाग्रणी। सुधानिस्यन्ददेशीयां देशनां तन्मुखाम्बुजात् ॥ ए५॥ देशना च मनसि सा परिणाममुपेयुषी। तस्यादानववैराग्यमनाग्यैरतिमुर्खनम् ॥ ६॥ सुधर्मस्वामिनं नत्वा जम्बूरेवं व्यजिज्ञपत् । श्रादास्येऽहं परिव्रज्यां नवबन्धनकर्तरीम् ॥ ए॥ आपृचय पितरौ यावदायामि परमेश्वर । तावत्त्वं कलयात्रैवोद्याने धर्मद्रुमश्रियम् ॥ एच ॥ तथेति प्रतिपन्ने च सुधर्मस्वामिनापि हि । अधिरुह्य रथं जम्बूनगरघारमाययौ ॥ एए॥ तदाजूच्च पुरघारं तनाश्वरथाकुलम् । पतितस्य तिखस्यापि प्राप्ति जवद्यथा ॥ १० ॥ इति चाचिन्तयजम्बूः पुरधारानयैव चेत् । प्रवेशाय प्रतीक्षिष्ये तत्कालातिक्रमो नवेत् ॥ १०१॥ सुधर्मस्वामिनं तत्रागमय्य सदनं प्रति । गन्तुं पदीबुजूषोर्मे न स्थातुमिह युज्यते ॥१०॥ तद्विशाम्यपरेणैव धारण त्वरयन्रथम् । उत्सुकस्य वरं श्रेयानन्योऽध्वा न प्रतीक्षणम् ॥ १०३ ॥
१ प्रतिष्ठाप्य २ पक्षीभवितुमिच्छोः
Jain
E
lenantematonal
For Personal and Private Use Only
www.ainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
द्वितीयः
SOPROSTOROSOSASTOSOSAUSAS
इति यावद्ययौ घारान्तरं त्वरितमार्षन्निः । ददर्श तावत्तत्रापि वप्र सजितयन्त्रकम् ॥ १० ॥ वोपरिष्टाद्यन्त्रेषु लम्बिताश्च महाशिलाः। ददर्श गगनन्त्रश्यघज्रगोलकसन्निनाः॥१५॥ दघ्यौ चैवं परचक्रनयादीगुपक्रमः । तदेतेनापि हि घारेणानर्थबहुलेन किम् ॥ १०६॥ गवतो मेऽध्वनानेन शिवोपरि पतेद्यदि । तदस्मि नाहं न रथो न रथ्या न च सारथिः॥१०॥ एवं च मृत्युमासाद्याविरतो मुर्गतिं बने । प्राणिनां हि कुमृत्यूनां सुगतिकॊमपुष्पवत ॥१०॥ मा भूवं स्वार्थतो भ्रष्टो व्याघुव्य पुनरप्यहम् । जवामि श्रीसुधर्माहिपद्मसेवामधुव्रतः ॥१०॥ इत्यार्षनिर्वालयित्वा रथं वक्र श्व ग्रहः । प्रदेशं गणनृत्पादसनाथं तं पुनर्ययौ ॥११॥ सुधर्मस्वामिनं जम्बूरिति नत्वा व्यजिज्ञपत् । यावजीवं ब्रह्मचर्य प्रतिपन्नोऽस्म्यहं त्रिधा ॥११॥ श्रनुज्ञातो जगवता नियमं प्रतिपद्य तम् । हर्षवानार्षनिर्धाम जगामाकामविक्रियः ॥ ११ ॥ पित्रोश्च कथयामास यदहं गणनृन्मुखात् । सर्वज्ञोपज्ञमश्रौषं धर्म कर्मयौषधम् ॥ ११३ ॥ अनुजानीत मां पूज्याः परिव्रज्यार्थमुत्सुकम् । जन्तूनामेष संसारः कारागारनिजः खलु ॥ ११ ॥ रुदन्तौ तौ च पितरावूचतुर्गजदस्वरौ । मा नूरकाएमेऽस्मदाशालतोन्मूखनमारुतः ॥ ११५ ॥ चिन्तयामो वयमिदं सवधूको नविष्यसि । दयामः पौत्रवदनं दृक्कैरवनिशाकरम् ॥११६॥ प्रव्रज्याया न समयो विषयाईऽत्र यौवने । एतस्योचितमाचारं किं नेबसि मनागपि ॥ ११७॥ यदि वात्याग्रहो वत्स प्रव्रज्याविषये तव । तथापि किञ्चिन्मन्यस्व वयं हि गुरवः खलु ॥ ११ ॥ वत्साष्टौ कन्यकास्तुन्यमस्मानिः सन्ति या वृताः। कृत्वा पाणिगृहीतास्ताः पूरयोघाहकौतुकम् ॥११॥
॥३०॥
Jain Educatiana international
For Personal and Private Use Only
Page #41
--------------------------------------------------------------------------
________________
%
D
%EOSRIGAMROGRICALAMOROSCARS
एवं कृत्वा कुमार त्वं निःप्रत्यूहं परिव्रजेः । त्वामनु प्रव्रजिष्यामः कृतार्था वयमप्यथ ॥ १०॥ कुमारोऽप्यवदयुष्मदादेशेऽस्मिन्ननुष्ठिते । प्रव्रज्याया न वार्योऽहं बुजुकुलॊजनादिव ॥ ११॥ थामेत्युक्त्वा च पितरौ कथयामासतुर्दुतम् । कन्यापिवणामिन्यानामष्टानां करुणापरौ ॥ १२ ॥ कन्यासु व्यूढमात्रासु पुत्रो नः प्रव्रजिष्यति । विवाहमप्यसावस्मउपरोधात्करिष्यति ॥ १३ ॥ पश्चादपि हि चेत्पश्चात्तापपापं करिष्यथ । मा म कृत्वं तपाई दोषः कथयतां न नः ॥१२॥ अष्टावपि महेन्यास्ते सकखत्राः सबान्धवाः। किं कार्यमिति निणेतुं संखपन्ति स्म पु:खिताः॥१५॥ श्रुत्वा च तेषां संखापं कन्यास्ता एवमूचिरे। पर्याखोचेन पर्याप्तमाताः शृणुत निर्णयम् ॥१६॥ जम्बूनाम्ने प्रदत्ताः स्मोऽस्माकं जर्ता स एव हि । देया न वयमन्यस्मै लोकेऽप्यतदधीयते ॥ १२ ॥ सकृजापन्ति राजानः सकृशाहपन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीएयेतानि सकृत्सकृत् ॥१२॥ पितृपादैः प्रदत्ताः स्मस्तस्मादृषनसूनवे । स एव गतिरस्माकं वयं तपशजीविताः ॥१२॥ प्रव्रज्यामितरापि यद्यलम्बूः करिष्यति । तदेव पतिजक्तानामस्माकमपि युज्यते ॥ १३० ॥ ते कन्यापितरो जम्बूपितुराख्यापयन्निति । सजीलवन्तूपाहाय प्रमाणं प्रथमं वचः॥ १३१ ॥ ततो नैमित्तिकमुखातैरिन्यैषनेण च । विवाहलग्नं निर्णिन्ये तदिनात्सप्तमे दिने ॥ १३ ॥ महेन्या जातर इव तेऽष्टावप्येकचेतसः। सम्नूय कारयामासुः स्फारमुपाहमएमपम् ॥ १३३ ॥ विचित्रवर्णैर्वासोनिरुखोचस्तत्र चालवत् । सन्ध्याघ्रखण्डैराकृष्टैरन्तरिक्षतलादिव ॥ १३ ॥ तत्रोचूलीकृतान्यानान्मुक्तादामानि सर्वतः । स्वकीयमंशुसर्वस्वं न्यासीकृतमिवेन्ना ॥ १३५॥
tortortortorok
-
Jain Educationa International
For Personal and Private Use Only
Page #42
--------------------------------------------------------------------------
________________
द्वितीयः
॥ २१ ॥
तोरपैर्नितरां तारैवतान्दोलितपल्लवैः । मएमपोऽजाघराह्वानसञ्ज्ञामिव विपश्चयन् ॥ १३६ ॥ शुशुमपो विष्वकस्वस्तिकन्यस्तमौक्तिकैः । उप्तबीजाव लिरिवोद्भूत्यै मङ्गलशाखिनाम् ॥ १३७ ॥ पि वर्णके जम्बूर्मुहूर्ते दोषवर्जिते । कौसुम्जवसनाः सोऽजाद्बालातप श्वार्यमा ॥ १३८ ॥ कन्यका पिताः दिप्ता वर्णके नाचरन्बहिः । राजपत्य श्वासूर्यपश्यतायां नियोजिताः ॥ १३९ ॥ कुमारश्च कुमार्यश्च स्वस्वस्थानस्थिता श्रथ । विधिवन्मङ्गलस्नानमकार्यन्त शुभे क्षणे ॥ १४० ॥ स्नातस्यर्षनसूनोश्च च्याव्यमानाः पयो बज्जुः । श्रासन्नोत्पाटनी त्याश्रु मुश्चन्त इव कुन्तलाः ॥ १४१ ॥ केशाञ्जम्बूकुमारस्य गन्धकार्योऽध्यवासयन् । कर्पूरागरुधूमेनोत्तंसलीलां वितन्वता ॥ १४२ ॥ गन्धकारिका तस्य सुमनोदामगर्जितः । जात्याश्वकन्धरावको धम्मिल्लो मूर्ध्यबध्यत ॥ १४३ ॥ पर्यधावारिणीसूनुस्तारे मौक्तिककुएमले । मुखाब्जप्रान्त विश्रान्तमराल मिथुन श्रिणी ॥ १४४ ॥ मुक्ताहारं परिदधे जम्बूराना निलम्बितम् । लावण्यसरितः फेनबुद्बुदावलिसन्निनम् ॥ १४५ ॥ चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकः । राकाशशाङ्कवत्तारामालानिः शुशुभे भृशम् ॥ १४६ ॥ देवदृष्ये वादृष्ये सदशे श्वेतवाससी । विवाहमङ्गखकृते पर्यधादृषनात्मजः ॥ १४७ ॥ sa जात्याश्वमारूढो मायूरातपवारणः । श्रात्मतुल्यवयोवेषानुचरैः परिवारितः ॥ १४८ ॥ नीरङ्गी बन्नवदनो गीयमानोरुमङ्गलः । उत्तार्यमाणखवणो वधूटीच्यां च पार्श्वयोः ॥ १४९ ॥ निनदन्मङ्गलातोद्यः पठन्मङ्गलपाठकः। विवाहमण्डपघारमार्षभिस्त्वरितं ययौ ॥ १५० ॥ त्रिनिर्विशेषकं ॥ १ उदयकालीनातपः २ कर्णाभरणचेष्टां
Jain Education emional
For Personal and Private Use Only
सर्गः
॥ २१ ॥
Page #43
--------------------------------------------------------------------------
________________
दध्यादिमङ्गखद्रव्यैर्ददावधं सुवासिनी । तत्र जम्बूकुमारस्य मारस्येव वपुष्मतः ॥१५१ ॥ शरावसम्पुटं घारि वह्निगर्जितमंहिणा। जइन्क्त्वा सोऽगान्मातृगृहं गृहं कल्याणसम्पदः॥ १५॥ ततस्तानिः कुमारीजिस्तत्रासित्वा सहाष्टनिः। जम्बूकुमारःप्रत्यैवस्कौतुकोषाहमङ्गलम् ॥ १५३ ॥ ततश्च लग्नवेखायां गत्वा चतुरिकान्तरे। वार्षनिः पर्यणैषीत्ताः पित्रोरनुनिनीषया ॥ १५४॥ तारामेलकके हृष्टा कौतुकेषु ससम्तमा । सन्तुष्टा मङ्गलावतें मधुपर्के स्मितानना ॥ १५५॥ यौतके सावधाना च कृतिन्यश्चतमोक्षणे । वाष्पायिता प्रणामेऽङ्कारोपणेऽत्यन्तनिर्वता ॥ १५६ ॥ अपत्योबाहकल्याणसुखमित्याप धारिणी। स्युः पुरन्ध्यो हि नीरम्घमुदोऽपत्ये विवाहिते ॥ १७ ॥
त्रिनिर्विशेषकं ॥ विवाहानन्तरं तासां वधूनां च वरस्य च । यौतकं तदनूद्येन सौवर्णः क्रियतेऽचखः॥ १५ ॥ ततो मङ्गखदीपेन समाजसहचारिणा । गायन्तीनिः कुखस्त्रीजिः कॅखं धवलमङ्गलम् ॥ १५ ॥ पुरो मङ्गखतर्यैश्च वाद्यमानः कलस्वरम् । सङ्गीतकेन जवता तुयेंत्रेयमनोरमम् ॥ १६॥ हृष्टैर्येष्ठैः कनिष्ठैश्च बन्धुतिः पार्श्वयायिजिः। जम्बूर्जगाम स्वं धाम तानिरूढाजिरावृतः॥ ११ ॥
त्रिनिर्विशेषकं ॥ वादितो वन्दितवतां सर्वझं कुखदेवताम् । वधूवराणामनवदथ कङ्कणमोक्षणम् ॥ १६॥ धारिण्यषनदत्तायां हृष्टान्यां तदनन्तरम् । श्रकारि पूजा देवस्य जम्धीपपतेः स्वयम् ॥ १६३ ॥
१ कामदेवस्य २ पहरामणी इतिलोके ३ सांद्रहर्षा ४ मधुरम् ५ गीतं नृत्यं वाजिनं चेति ६ परिणीताभिः
-
Jain Educationa International
For Personal and Private Use Only
Page #44
--------------------------------------------------------------------------
________________
हितीयः
॥२
॥
ततो जम्बूकुमारोऽपि सर्वालङ्कारजूषितः । वासागारमुपेयाय पत्नीनिस्तानिरावृतः॥१६४ ॥ सकलत्रोऽपि तत्रास्थादानिब्रह्मचर्यनृत् । विकारहेतौ पावस्थेऽप्यविकारा महाशयाः॥१६५॥
इतश्चात्रैव जरतेऽस्त्युपविन्ध्यातिपत्तनम् । नाम्ना जयपुरं तत्र विन्ध्यो नामाजवन्नृपः ॥१६६ ॥ उन्नावजूतां तनयौ प्रथितौ तस्य नूपतेः। श्राख्यया प्रजवो ज्यायान्मनुनामा तु कन्यसः ॥१६७॥ राज्यं जयपुराधीशोऽन्यदा केनापि हेतुना । प्रनवे सत्यपि ज्येष्ठे प्रनवेऽदात्कनीयसे ॥ १६ ॥ प्रनवोऽप्यजिमानेन निर्गत्य नगरात्ततः। संनिवेशं विधायास्थाधिन्ध्याविषमावनौ ॥ १६ए। स खात्रखननैर्बन्दिग्रहणैर्वर्त्मपातनैः। चौरैः प्रकारैरन्यैश्च जिजीव सपरिच्छदः ॥ १७०॥ एत्य विज्ञपयामासुश्चरास्तस्य परेधवि । शधि जम्बूकुमारस्य श्रीदस्याप्युपहासिनीम् ॥ १७१ ॥ विवाहमङ्गले चास्य महेज्याम्मिलितान्बहून् । कथयामासुरत्यर्थमर्थचिन्तामणीनिव ॥ १७॥ श्रवस्वापनिकाताखोद्घाटिनीच्यां समन्वितः। विद्यान्यां स तदैवागाधारिणीतनयोकसि ॥ १३ ॥ श्रथावस्वापनिकया विद्यया विन्ध्यराजनूः । जाग्रतं सकलं लोकं जम्बूवर्जमसूषुपत् ॥ १७ ॥ सा विद्या प्राजवत्तस्मै प्राज्यपुण्यजुषे न हि । प्रायः पुण्याधिकानां हि न शक्रोऽप्यसमापदे ॥ १७ ॥ ततो निजायमाणानां सर्वेषामपि दस्युनिः । श्रखङ्कारादिसर्वस्वमालेत्तुमुपचक्रमे ॥ १७६॥ लुएटाकेष्वपि लुएटत्सु स च जम्बूर्महामनाः।न चुकोप न चुदोन खीखया त्विदमन्यधात् ॥ १७७॥ शयानमिह विश्वस्तं निमन्त्रितमिमं जनम् । जो जोः स्पृशत मा स्मैषां जाग्रदेषोऽस्मियामिकः ॥१७॥ १ बलाद् गृहीतुम्
॥॥
Jain Educatiana International
For Personal and Private Use Only
Page #45
--------------------------------------------------------------------------
________________
महापुण्यप्रनावस्य तस्याथ वचसेदृशा। ते चौराः स्तब्धवपुषोऽनूवन् खेप्यमया श्व ॥ १७॥ ददर्श धारिणीसूनुं प्रनवोऽपि निजालयन् । पत्नी निरन्वितं ताजिः करेणुनिरिव विपम् ॥ १०॥ कथयामास चात्मानं विन्ध्यराजसुतोऽस्म्यहम् । महात्मन्प्रनवो नाम सख्येनानुगृहाण माम् ॥ ११ ॥ वयस्य देहि मे विद्यां स्तम्लनी मोक्षणीमपि । श्रवस्वापनिकातालोद्घाटिन्यौ ते ददाम्यहम् ॥ १७५ जम्बूरूचे प्रजातेऽहं प्रनवाष्टावपि प्रियाः। नवोढा अपि हि त्यक्त्वा प्रव्रजिष्यामि निर्ममः ॥ १३ ॥ इदानीमप्यहं जावयतीभूतोऽस्मि तेन जोः । प्रनव प्राजवन्नेयमवस्वापनिका मयि ॥ १७॥ त्यक्ष्यामि सदमी तृणवत्प्रातातरिमामहम् । तत् किं मे विद्यया कार्य निरीहस्य वपुष्यपि ॥ १५ ॥ तामवस्वापिनी विद्यां संवृत्य प्रनवोऽपि हि । प्रणम्य धारिणीपुत्रमुवाच रचिताञ्जलिः ॥ १०६॥ सखे सुखं वैषयिकं भुङ्कानिनवयौवनः । अनुकम्पस्व चेमासु नवोढासु विवेक्यसि ॥ १७ ॥ श्मानिः सह सुभूनिर्मुक्तनोगफलो जव । शोजिष्यते परिव्रज्याप्युपात्ता तदनन्तरम् ॥ १७ ॥ ऊचे जम्बूकुमारोऽपि सुखं विषयत्नोगजम् । अपायबहुलं स्वरूपं तेन किं फुःखहेतुना ॥१०॥ सुखं विषयसेवायामत्यस्पं सर्पपादपि । मुखं तु देहिनः प्राज्यं मधुबिन्धादिपुंसवत् ॥ १० ॥
तथा हि पुरुषः कोऽपि देशाद्देशं परित्रमन् । सार्थेनाविक्षदटवीं चौरयादोमहानदीम् ॥ ११ ॥ तं सार्थ लुष्टितुं तत्र चौरव्याघ्रा दधाविरे। मृगवच्च पलायन्त सर्वे सार्थनिवासिनः ॥१ए॥ सार्थाद्धीनः स तु पुमान्प्रविवेश महाटवीम् । आकएमागतः प्राणैरज्युद्यत्कूपवारिवत् ॥ १ए३ ॥
Jain Educationa interational
For Personal and Private Use Only
Page #46
--------------------------------------------------------------------------
________________
वितीयः
॥२३॥
उच्चैस्तरो गिरिरिव प्रक्षरन्मदनिरः । उदस्तहस्तोऽज्राणीव प्रबंशयितुमम्बरात् ॥ १४ ॥ न्यैश्चयन्दमामहिपातैरन्तम्शुषिरिणीमिव । श्राध्मातताम्रताम्रास्यो गर्जशूर्जितमब्दवत् ॥ १ए५ ॥ साक्षाद्यम श्व क्रोधाधुरो वनसिन्धुरःवराकं कान्दिशीकं तं पुरुषं प्रत्यधावत ॥१६॥त्रिनिर्विशेषक मारयिष्याम्यहं याहि याहीति प्रेरयन्निव । जघान तं मुहुः पृष्ठे वारणः करशीकरैः ॥१७॥ स पुमान् कन्कुक श्व निपतनुत्पतन्निया । प्राप्तप्रायो विपेनाप तृणचन्नमश्रावटम् ॥ १॥ गजोऽवश्यं जीवितहृत् कूपे जीवामि जातुचित् । इति सोऽदात्तत्र कम्पांजीविताशाहि पुस्त्यजा॥१ए। वटोऽवटतटे चाजूत्तत्पादश्चैक आयतः। खम्बमानोऽनवत्कृपमध्ये नुजगनोगवत् ॥२०॥ स पुमानिपतन्कूपे प्राप तत्पादमन्तरा । बालम्ब्य लम्बमानोऽस्थाबद्धघटीनिनः॥२०१॥ करं प्रक्षिप्य कूपान्तः करी पस्पर्श तन्चिरः। नाशकत्तु तमादातुं मन्दलाग्य श्वौषधीम् ॥२०२ दत्तदृष्टिरधोजागे लागधेयविवर्जितः। कूपस्यान्तरजगरं गरीयसं ददर्श सः॥२०३॥ पतत्कवखबुध्या तं निरीक्ष्याजगरोऽपि सः। कूपान्तरपरं कूपमिव वकं व्यकासयत् ॥ २०४॥ चतुर्वपि हि पदेषु चतुरोऽहीन्ददर्श सः । कालिन्दीसोदरस्येव बाणान्प्राणापहारिणः ॥ २०५॥ उत्फणाः फणिनस्ते तु तं दृष्टुं दुष्टचेतसः। फूत्कारपवनानास्यैरमुचन्धमनीनिः ॥२०६॥ वटप्ररोहं तं बेत्तुं मूषको हौ सितासितौ । चटचटेति चक्राते दन्तक्रकचगोचरम् ॥२०॥ अनामवन्पुमांसं तं सोऽपि मत्तो मतङ्गजः । जघान वटशाखां तां वटमुत्पाटयन्निव ॥२०॥ १ऊर्वीकृतशुंडादंडः २ नमयन् ३ यमस्येव
|॥१३॥
Jain Educationalnand
For Personal and Private Use Only
ainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
घटस्यान्दोख्यमानेन पादेन स पुमान्दृढम् । पाण्यहिबन्धं तन्वानो नियुचमिव निर्ममे ॥ २०ए॥ गजेन हन्यमानायाः शाखाया मधुमक्षिकाः । मधुमएमकमुत्सृज्योडिमिरे तोमराननाः ॥ १० ॥ मक्षिकास्ता ददंशस्तं लोहसन्देशसन्निनैः । तुण्डैः कीकसविनान्तजीवाकृष्टिपरैरिव ॥ ११॥ उत्पक्षमक्षिकारुघसर्वाङ्गः स पुमास्तदा । कृतपक्ष श्वालकि कूपान्निर्गन्तुमुत्सुकः ॥ २१॥ वटस्थमधुकोशाच्च मधुबिन्धुर्मुदुर्मुहुः । सखाटे न्यपतत्तस्य वार्धान्या वारिबिन्ऽवत् ॥ २१३ ॥ मधुबिन्छस्तस्य जाखाल्लुठित्वा प्राविशन्मुखे । स तदास्वादमास्वाद्य सुखं महदमन्यत ॥ १४ ॥
श्रूयतां प्रजवामुष्य दृष्टान्तस्य च नावना । यः पुमान्स हि संसारी याटवी सा तु संसृतिः॥१५॥ यो गजो स पुनर्मुत्युर्यः कूपो मर्त्यजन्म तत् । योऽजगरः स नरको येऽहयस्ते क्रुधादयः ॥१६॥ वटपादो यस्तदायुर्मूषको यौ सितासितौ । तौ शुक्लकृष्णौ धौ पक्षावायुश्चेदपरायणौ ॥१७॥ या मक्षिका व्याधयस्ते मधुबिन्ऽस्तु यः सखे । तपै सुखं वैषयिकं तत्र रज्येत कः सुधीः ॥१०॥
चतुर्तिः कलापकं ॥ देषो विद्याधरो वापि यदि कूपात्तमुद्धरेत् । तत् किमिन्छेदय न वा स पुमान्दैवदूषितः ॥ १५ ॥ प्रजवः स्माह को नाम निमकाविपदर्णवे। नेत्तरएमसदृशमुपकारपरं नरम् ॥२०॥ नम्बूरुवाच तदहमपारे जवसागरे । किं निमजामि गणतृदेवे सत्यपि तारके ॥११॥ प्रजवोऽनिदधे घ्रातः स्नेहलौ पितरौ निजौ। श्रनुरक्ताश्च गृहिणीः कथं त्यक्ष्यसि निष्ठरः ॥२२॥
१ बाहुयुद्धम् २ जलधार्याः
Jain Educational heational
For Personal and Private Use Only
Page #48
--------------------------------------------------------------------------
________________
वितीयः
॥
४॥
जम्बूरूचे च को बन्धुनिर्बन्धोऽबन्धुरप्यहो । कुबेरदत्तवद्यस्मात् कर्मणा खलु बध्यते ॥ २३ ॥
तथा हि मथुरापुर्यामेकानूजणिकोत्तमा । नाम्ना कुबेरसेनेति सेनातल्या मनोनुवः ॥ २ ॥ सा च प्रथमगर्नेण नितान्तं खेदिता सती । वैद्यस्य दर्शिता मात्रा क्वेशे हि शरणं निषक् ॥ २५ ॥ स्नायुस्पन्दादिना वैद्यस्तां विज्ञाय निरामयाम् । उवाच नास्या रोगोऽस्ति किं त्वेतत् क्लेशकारणम्२६ अस्या हि युग्ममुत्पन्नमुदरेऽस्ति सुपुर्वहम् । खेदस्त तुको जावी स पुनः प्रसवावधिः॥२७॥ माताप्युवाच तां वत्से गर्ने ते पातयाम्यहम् । प्राणापायप्रतिनुवा रहितेनापि तेन किम् ॥२२॥ वेश्योचे स्वस्ति गर्नाय सहिष्ये क्लेशमप्यहम् । सूकरी ह्यसकृद्धहपत्यसूः सापि जीवति ॥ २५॥ गर्नक्लेशं सहित्वा च समये गणिकाऽपि सा । दारक दारिकां चापि त्रातृनाएके अजीजनत् ॥३०॥ माता प्रोवाच गणिकामपत्ये वैरिणी तव । यकाच्यामुदरस्थान्यां मृत्युघारेऽसि धारिता ॥२३१॥ युग्मं स्तनन्धयमिदं नावि यौवनहत्तव । वेश्याश्च यौवनाजीवा जीववपक्ष यौवनम् ॥ २३॥ उदरात्पतितं युग्ममिदं वत्से पुरीषवत् । बहिस्त्याजय मा मोहं कार्षी रेष क्रमो हि नः॥१३३ ॥ वेश्योचे यद्यपि ह्येवं तथाप्यम्ब विलम्ब्यताम् । दशाहं यावदेतौ च दारको पोषयाम्यहम् ॥२३॥ कथञ्चिदप्यनुज्ञाता सा मात्रा पणसुन्दरी । स्तन्यदानेन तौ बालावहर्निशमपोषयत् ॥ २३५॥ एवं च बाखको तस्याः पालयन्त्या दिवानिशम् । कालरात्रिप्रतीकाशमेकादशमहिनम् ॥ २३६॥ कुबेरदत्तकुबेरदत्तानामाङ्किते उन्ने। मुनिके कारयित्वा च तदङ्गब्योwधत्त सा ॥२३७ ॥
१ कुटुंबाग्रहः २ शत्रुतुल्यः ३ कालरात्रिसदृशं
॥२४॥
Jain Educationa International
For Personal and Prwate Use Only
Page #49
--------------------------------------------------------------------------
________________
ततश्चाकारयहारुपेटां बुद्ध्या पटीयसी। रत्नैश्च पूरयित्वा तां तत्र तौ बालको न्यधात् ॥ २३ ॥ पेटां प्रावाहयत्तां च प्रवाहे यामुने स्वयम् । जगाम निरपायं च सा तरन्ती मरालवत् ॥ २३ए । कुबेरसेनापि ततो व्याघुव्य स्वगृहं ययौ । अपत्ययोर्ददानेव नयनाञ्जलिनिर्जलम् ॥ २४ ॥ मषा शौर्यनगरधारे प्राप्ता दिवामुखे । उनान्यामिन्यपुत्रान्यां ददृशे जगृहे च सा ॥४१॥ अपश्यतां च तन्मध्ये तं बालं बालिकां च ताम् । एको बालमुपादत्त बालिकामपरः पुनः ॥२४॥ तौ विदाञ्चक्रतुः पाणिमुधिकादरदर्शनात् । कुबेरदत्तकुबेरदत्ताख्यौ खटिवमाविति ॥ २४३ ॥ तावुनावप्यवर्धेतामिन्ययोः सदने तयोः। रयमाणौ प्रयत्नेन स्वाम्यर्पितनिधानवत् ॥२४॥ कलाविदो क्रमेणानौं तौ घावपि बनूवतुः। प्रपेदाते चालिनवं यौवनं रूपपावनम् ॥१५॥ अनुरूपाविमावेवेतीन्याच्यां परया मुदा । तयोरेव मिथोऽकारि पाणिग्रहमहोत्सवः॥२६॥ वैदग्ध्य शिदागुरुणा यौवनेनोपलिप्तयोः। तयोरङ्गाधिरूढोऽत्पुनारीवाहनः स्मरः ॥२७॥ वधूवराज्यामन्यधु तक्रीमा प्रचक्रमे । तान्यां परस्परोन्मीलत्प्रेमवारितरङ्गिणी ॥२॥ कुबेरदत्तस्य करात्प्रस्तावे क्वापि मुषिका । सख्या कुबेरदत्तायाः करोत्सङ्गे न्यधीयत ॥धए॥ करस्थितामूर्मिकां तां परीक्ष्यमिव नाणकम् । कुबेरदत्ता प्रैक्षिष्ट पर्यस्यन्ती मुहुर्मुहुः ॥ २५ ॥ कुबेरदत्ता दध्यौ च प्रयत्नादियमूर्मिका । विदेशघटिता नाति चोर्मिकान्तरदर्शनात् ॥ २१ ॥ ततस्तामूर्मिकां स्वां च सा पश्यन्ती मुहुर्मुहुः। चिन्तावेशात्स्फुरत्काया निश्चिकायेति चेतसि ॥२५॥
१ निर्विघ्नम् । २ परित उत्क्षिपंती ।
For Personal and Private Use Only
Jain Educational
Page #50
--------------------------------------------------------------------------
________________
द्वितीयः
॥ २५ ॥
Jain Educationa International
एकत्र देशे घटिते चैकेन तुलया समे । समानलिपिनाम्नी घे ऊर्मिके सोदरे इव ॥ २५३ ॥ कुबेरदत्तश्चाहं च तद्वावप्यूमिके श्व । अत्यन्तं रूपसदृशौ भ्रातृजाएगे न संशयः ॥ २९४ ॥ न्यूनाधिकसर्वाङ्गावावां युगलजौ खलु । दैवेन कारितौ हन्त विवाहाकृत्यमीदृशम् ॥ २५५ ॥ जनन जनन्या वायोरप्यावयोर्ध्रुवम् । समेनापत्यवात्सल्येनोर्मिके कारिते समे ॥ २५६ ॥ सोदरौ यत एवावां तत एव निरन्तरम् । नास्मिन्मे पतिधीर्नास्य पत्नीधीर्मय्यजायत । २५७ ॥ कुबेरदत्ता ध्यात्वैवं तथेति कृतनिश्चया । करे कुबेरदत्तस्य दिपति स्मोर्मिकाघयम् ॥ २५८ ॥ कुबेरदत्तोऽपि तथैवोर्मिकाघ्यदर्शनात् । चिन्तासन्तानमासाद्य विषसाद सदाशयः ॥ २५९ ॥ ततः कुबेरदत्तायास्तां समप्योर्मिकां सुधीः । गत्वा दत्त्वा च शपथमिति पप्रच मातरम् ॥ २६० ॥ मौर सोsपवि वा दत्रिमः कृत्रिमोऽथवा । अन्यो वा तव पुत्रोऽस्मि पुत्रा हि बहुधा किल ॥ २६९ ॥ ग्रहग्रहिलीय पृष्ठतस्तस्य चाम्बिका । मञ्जूषाप्राप्तितः सर्वा कथयामास तां कथाम् ॥ २६२ ॥ कुबेरोऽप्यवदन्मातः किमकृत्यमिदं कृतम् । ज्ञात्वापि युग्मजन्मानावावां यत्परिणायिता ॥ २६३ ॥ सैव माता वरं माता या पोषितुमनीश्वरी । स्वजाग्यनाजनी कृत्य तत्याजावां नदीरये ॥ २६४ ॥
यह मृत्यैस्यान्नाकृत्यकरणाय तु । जीवितान्मरणं श्रेयो न जीवितमकृत्यकृत् ॥ २६५ ॥ व्याजहार जनन्येवं युवयोरतिहारिणा । रूपेणात्यनुरूपेण मोहिताः स्मोऽल्पमेधसः ॥ २६६ ॥ तवानुरूपा नो कन्या तां विना काप्यदृश्यत । तस्या अप्यनुरूपस्त्वामृते कोऽपि वरो न हि ॥ २६७ ॥
१ मातापितृभ्यां त्यक्तः । २ दत्तकः ।
For Personal and Private Use Only
सर्गः
॥ २५ ॥
Page #51
--------------------------------------------------------------------------
________________
SAMROSAROOMSECONOCRACROCHACH
पाणिग्रहणमेवैकमद्यापि युवयोरजूत् । न पुनः पापकर्मान्यत्पुंस्त्रीसम्बन्धसम्लवम् ॥ २६ ॥ अद्यापि हि कुमारस्त्वं कुमार्यद्यापि सा तथा। स्वस्ति तस्यै त्रातृजाएमकथामाख्याय मुश्च ताम्॥२६॥ व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर । देमेण कृत्वा तां शीघ्रमागबेरस्मदाशिषा ॥ १० ॥ समागतस्य हेमेण करिष्ये तव दारक । महोत्सवेन वीवाहमन्यया सह कन्यया ॥ २७१॥ ततः कुबेरदत्तोऽपि वदन्नोमिति धर्मधीः । गत्वा कुबेरदत्तायै तमाख्याति स्म निर्णयम् ॥२७॥ ऊचे च पित्रोः सदनं याहि नो नगिन्यसि । विवेकिन्यसि ददासि तद्यथोचितमाचरेः॥ २७३॥ पितृभ्यां वञ्चितावेवमावां किं कुर्वहे स्वसः। तयोर्न दोषोऽयमियमावयोर्नवितव्यता ॥ २७४॥ पितरो हि यथापत्यं विक्रीणन्ति त्यजन्ति वा । श्राज्ञापयन्त्यकृत्येऽपि तथा तथ्यकर्मणे ॥ २७५ ॥ कुबेरदत्तस्तामेवमनिधाय विहाय च । पण्यन्नाण्डमुपादाय जगाम मथुरापुरीम् ॥ २७६॥ तत्र च व्यवहारेण सोऽर्थमत्यर्थमार्जयत् । उवास च चिरं स्वैरं विलसन्यौवनोचितम् ॥२७॥ अन्येधुर्षविणं दत्त्वा रूपलावण्यशालिनीम् । कुबेरसेनां गणिकां तां कलत्रीचकार सः॥ ७० ॥ कुबेरसेनया साधं तस्य वैषयिकं सुखम् । नुञ्जानस्य सुतो जज्ञे दैवनाटकमीदृशम् ॥ २७ए॥
तदा कुबरदत्तापि गत्वा पप्रच्च मातरम् । मातापि हि तथैवाख्यन्मञ्जूषाप्राप्तितः कथाम् ॥२०॥ सद्यो निर्वेदमासाद्य स्वकीयकथया तया । कुबेरदत्ता प्रावाजीत्तपस्तेपे च पुस्तपम् ॥ २१॥ तामूर्मिकां तु सङ्गोप्य प्रव्रजन्ती मुमोच सा । व्याहार्षीच्च प्रवर्तिन्या सहमाना परीषहान् ॥ ५॥
१ तत्कर्मणामेव दोषः।
Jain Education
For Personal and Prwate Use Only
Page #52
--------------------------------------------------------------------------
________________
द्वितीयः
॥ २६ ॥
Jain Educationa International
तस्याश्चाखष्कतपसः प्रवर्तिन्युपदेशतः । पुष्पं तपोविटपिनोऽवधिज्ञानमजायत ॥ २०३ ॥ कुबेरदत्तोऽस्ति कथमिति चिन्तयति स्म सा । कुबेरसेनासङ्क्रान्त्या सपुत्रं तं ददर्श च ॥ २०४ ॥ अनघा सा शुशोचैवमहो मम सहोदरः । श्रकृत्यपङ्कनिर्मनो वराह इव तिष्ठति ॥ २८५ ॥ इति तत्प्रतिबोधार्थ मियाय मथुरापुरीम् । समेता संयती जिः सा करुणारससारणिः ॥ २०६ ॥ श्रार्या कुबेरदत्तापि धर्मलाजपुरःसरम् । पार्श्वे कुबेरसेनायाः प्रतिश्रयमयाचत ॥ २८७ ॥ प्रणम्य सेनाप्यवददार्येऽहं पणसुन्दरी । सम्प्रत्येकपतित्वेन पुनः कुलवधूरिव ॥ २८८ ॥ कुलीनपतिसंसर्गात्कुलस्त्रीवेष एष मे । कुलीनाचरितेनापि प्रसादार्हास्मि वः खलु ॥ २८७ ॥ तदितो महान्यर्णे प्रतिगृह्य प्रतिश्रयम् । संनिधिस्था जवत मे सदेष्टा इव दैवताः ॥ २९० ॥ ततश्च सपरीवारा तस्याः कल्याणकामधुक् । कुबेरदत्ता तद्दत्तवसताववसत्सुखम् ॥ २१ ॥ कुबेरसेनाप्य स्वं तत्रागत्य दिवानिशम् । श्रार्यायाः पादपद्माग्रे लुठन्तममुचद्भुवि ॥ २७२ ॥ बुध्येत यो यथा जन्तुस्तं तथा बोधयेदिति । श्रार्या तत्प्रतिबोधार्थ तं बालमुदलापयत् ॥ २९३ ॥ जातासि तनुजन्मासि वरस्यावरजोऽसि च । चातृव्योऽसि पितृव्योऽसि पुत्रपुत्रोऽसि चार्जक ॥ २९४ ॥ श्च ते बालक पिता स मे जवति सोदरः । पिता पितामहो जर्ता तनयः श्वशुरोऽपि च ॥ २९५ ॥ या च बालक ते माता सा मे माता पितामही । भ्रातृजाया वधूः श्वश्रूः सपत्नी च जवत्यहो ॥ २७६ ॥ कुबेरदत्तः तम्छ्रुत्वा जगादार्ये किमीदृशम् । परस्पर विरुद्धार्थं जापसे विस्मितोऽस्म्यहम् ॥ २७ ॥ आयचे मम बालोऽयं जातैका जननी यतः । वदामि तनुजन्मानममुं मत्पतिसूरिति ॥ २९८ ॥
For Personal and Private Use Only
सर्गः
॥ २६ ॥
wainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
मर्तुः सोदर इति देवरोऽपि जवत्यसौ । ज्ञातुस्तनय इति च त्रातृव्यं कीर्तयाम्यमुम् ॥ श्एए॥ पितृव्यश्चैष जवति भ्राता मातृपतेरिति । पुत्रः सपत्नीपुत्रस्येत्यसौ पौत्रो मयोदितः ॥ ३० ॥ योऽस्य वप्ता स मे जाता माता टेका यदावयो। अस्य तातश्च मे तातो जता मातुरजूदिति॥३१॥ पितृव्यस्य पितेत्येनमुद्घोषामि पितामहम् । परिणीताहममुना ह्यस्मीति पतिरेष मे ॥३०॥ ममैष तनुजन्मा च सपत्नीकुहिनूरिति । देवरस्य पितेत्येष जवति श्वशुरोऽपि हि ॥३०३॥ यास्याम्बा सा ममाप्यम्बा तया जातास्म्यहं यतः। पितृव्यकस्य मातेति मम सापि पितामही ॥३०॥ त्रातृजायापि जवति मातुर्गृहिणीत्यसौ। सपत्नीतनयस्यैषा गृहिणीति वधूरपि ॥३०५॥ माता पत्युर्मदीयस्येत्यसौ श्वश्रूरसंशयम् । नर्तुार्या दितीयेयमिति जाता सपल्यपि ॥ ३०६ ॥ इत्युक्त्वा सार्पयामास स्वां कुबैराय मुनिकाम् । तां दृष्ट्वा सोऽपि तं सर्व जज्ञे सम्बन्धविप्लवम् ॥३०॥ कुबेरदत्तः संवेगमासाद्य प्रावजत्तदा । तपस्तप्ता च मृत्वा च स्वर्वधूनामतिथ्यत् ॥ ३०॥ कुबेरसेनापि तदा श्राविकात्वमशिश्रियत् । श्रार्या प्रवर्तिनीपार्श्व पुनरेव जगाम सा ॥३०॥ ____ एवं च यः स्वयमपि कर्मणा हन्त बध्यते । शुक्ताविव रजतधीर्मूढानां तत्र बन्धुधीः॥३१॥ यः स्वयं बन्धुरहितोऽन्येषां यो बन्धुमोक्षकः। स क्षमाश्रमणो बन्धुरन्ये नान्नैव बन्धवः॥३११॥
नूयोऽपि प्रजवः प्रोचे जो कुमार निजान्पितॄन् । मुर्गतौ पततस्त्रातुं पुत्रमुत्पादयात्मनः ॥३१॥ पितरो यान्ति नरकेऽवश्यं संतानवर्जिताः। तदसञ्जातपुत्रस्त्वं पितॄणान्मुच्यसे न हि ॥३१३ ॥
१ पिता.
Jain Educational
For Personal and Private Use Only
Page #54
--------------------------------------------------------------------------
________________
वितीयः
जम्बूजगाद मोहोऽयं यत्पुत्रापितृतारणम् । नो महेश्वरदत्तोऽत्र सार्थवाहो निदर्शनम् ॥ ३१४॥
तथा हि तामलिप्याख्यपुर्या सार्थपतिः पुरा । श्रीमानजायत महेश्वरदत्तोऽनिधानतः॥ ३१५॥ तस्य चानूनयिता समुषो नाम विश्रुतः। श्रजाततृप्तिर्वित्तेषु समुष व वारिषु ॥३१६॥ मायाप्रपञ्चबहुला बहुला नाम तस्य च । अर्थमातेव मातादजातविपुलाशया ॥ ३१७ ॥ खोजावकरगर्तोऽर्थसञ्चयव्यसनी स तु । पिता तस्य विपद्यानद्देशे तत्रैव सैरिनेः ॥३१॥ पत्युश्च मरणादार्तध्यानानलपतङ्गताम् । जग्मुषी तस्य मातापि मृत्वा तत्रैव शुन्यजूत् ॥३१॥ महेश्वरस्य गृहिणी नामधेयेन गाङ्गिला । महेश्वरस्य गौरीवानवत्सौजाग्यजन्मनूः ॥ ३२ ॥ श्वश्रूश्वशुरहीना च वसत्येकाकिनी गृहे । स्वच्छन्दचारिण्यनवदरण्ये हरिणीव सा ॥३१॥ पति वञ्चयमाना च रेमे पुंसा परेण सा । एकाकिनीनां नारीणां सतीत्वं हि कियच्चिरम् ॥३२॥ एकाकिनी रहस्थाश्च दृष्ट्वा मकरकेतनः । योषितो हि प्रहरति निर्दीक श्व निर्जरम् ॥ ३३ ॥ तस्यां च रममाणायां परपुंसा निरङ्कुशम् । अकस्मादन्यदा दाराधेश्मन्यागान्महेश्वरः॥३४॥ पुंश्चट्युपपती दृष्ट्वा तौ च विस्रस्तकुन्तलौ । रतायासन्नयो कम्प्रजवावुशान्तलोचनौ ॥ ३२५॥ परावर्तात्तसंव्यानावगृहीतोत्तरीयकौ । नग्नप्रायौ स्खलत्पादौ कान्दिशीकौ बजूवतुः॥३२६॥युग्मम्॥ जारं केशेषु दधेऽथ जलुकमिव लुब्धकः। जघान च चपेटानितातमिव मान्त्रिकः॥३२७ ॥ ममर्द पादघातैश्च मृत्पिएममिव कुम्नकृत् । यट्या चाताडयमप्रविष्टमिव कुक्कुरम् ॥३२॥
१ दृष्टांतः । २ महिषः । ३ रीछ इति लोके ।
॥२७॥
For Personal and Private Use Only
Page #55
--------------------------------------------------------------------------
________________
किंबहुनार्धपरासुमिव चक्रे महेश्वरः । चौरेऽपि न तथा कोपो यथा जारे मनस्विनाम् ॥ ३३ए ॥ महेश्वरेण रुष्टेन कृतान्तस्येव बन्धुना । सोऽथार्धमारितो जारः प्रणश्य कथमप्यगात् ॥ ३३० ॥ स्तोकं च गत्वा पतितो गाङ्गिलोपपतिः स तु। कएोपकएगरूढेषु प्राणेष्विदमचिन्तयत् ॥ ३३१ ॥ धिग्धिग्मुमूर्षुरेवाहमकार्ष कर्म गर्हितम् । तत्कामदं तीर्थमिव युक्तं मृत्यै ममानवत् ॥ ३३॥ एवं च चिन्तयञ्जारो मृत्वा वीर्य स्व एव हि । जाग्मुक्तगाङ्गिलाकुक्षौ पुत्रजूयमियाय सः॥ ३३३ ॥ समये सुषुवे सूनुं गाङ्गिलाथ महेश्वरः । कुएफमप्यात्मजनितं मन्वानस्तमलालयत् ॥ ३३४ ॥ तस्याः प्रसूतपुत्राया गाङ्गिलाया महेश्वरः। पुत्रप्रेम्णा व्यस्मरत्तं पुंश्चलीदोषमागतम् ॥ ३३५॥ तस्योपपतिजीवस्य पुत्रमूर्तेर्महेश्वरः । धात्रीकर्माणि कुर्वाणो न जिहाय प्रमोदनाक् ॥ ३३६ ॥ वर्धमानं च तं कूर्चकचाकर्षकमर्नकम् । हृदयाग्रे स्थितं दधे सदार्थमिव तघनः॥ ३३७ ॥ महेश्वरोऽन्यदा प्राप्ते पितुर्मरणवासरे। महिषं पितृजीवं तमक्रीणात्तत्पलेन्चया ॥ ३३० ॥ पितृवासरपर्वार्थ महिषं तममारयत् । स्वयं सामुधिरुन्मुद्रप्रमोदपुलकाङ्कुरः ॥ ३३ए । ततश्च माहिषं मांसं ग्रासीकुर्वन्महेश्वरः। अङ्कस्थायानकायापि ददौ तस्मै प्रमोदलाक् ॥ ३४ ॥ तन्माता च शुनी मांसलुब्धा तत्रान्युपासरत् । समांसान्यस्थिखएमानि सोऽपि चिक्षेप तत्कृते ॥३४१॥ स्वकीयपतिजीवस्य कीकसानि जघास सा । पुछेन नृत्यता वाताहतधूमशिखाग्रवत् ॥ ३५॥ समुपसूनोरेवं च खादतः पितृजाङ्गलम् । मासपणनिक्षार्थी तत्रैकोऽन्याययौ मुनिः॥ ३३ ॥
१ जारजातम्. २ समुद्रवेष्ठिपुत्रः.
SAUGAUSSISCUSSURES
Jain Educationa International
For Personal and Private Use Only
Page #56
--------------------------------------------------------------------------
________________
वितीयः
॥२०॥
ज्ञानातिशयसम्पन्नः सर्व विखसितं मुनिः। विदाश्चकार च महेश्वरदत्तस्य तादृशम् ॥३५॥ अचिन्तयच्च धिगहो अस्याझानं तपस्विनः । यदनाति पितुर्मासमः च वहति विषम् ॥ ३४५॥ कीकसानि समांसानि पत्युरनन्तहर्षनाक । श्रश्नाति सारमेयीयमहो संसार ईदृशः॥३४६॥ सम्यगेवं परिज्ञाय निर्ययौ तजहान्मुनिः। महेश्वरोऽपि धावित्वा वंदित्वा च तमब्रवीत् ॥ ३७॥ अनात्तनिदो जगवन्किं निवृत्तोऽसि मद्गहात् । न ह्यजक्तोऽहं नावझामकार्ष हर्षुलोऽस्मि च ॥३४॥ मुनिरूचे विहरेऽहं न मांसादस्य सद्मनि । ततो नाग्रहिषं जिहां संवेगोऽनूच्च मे महान् ॥ ३४ए॥ किं कारणमिति पृष्टः सार्थेशेन मुनिः स तु । कथयामास महिषशुन्यादीनां कथां तथा ॥ ३५॥ को नाम प्रत्यय इति पृचन्तं च महेश्वरम् । मुनिरूचे पृच शुनी प्राग्निखातं किमप्यहो॥३५१॥ तथा पृष्टा शुनी तेन निधानस्थानमंहिणा। चखान शय्यार्थमिव दिति जातिस्वन्नावतः॥३५॥ उत्पन्नप्रत्ययः सोऽथ जवोबिनो महेश्वरः। परिव्रज्यामुपादत्त दत्त्वा पात्रेषु सम्पदम् ॥ ३५३॥ तस्मात्प्रनव को नाम निश्चयो वदतां वर । तार्यन्ते दुर्गतिहदाद्यन्मातापितरः सुतैः ॥३५४ ॥
शत्रान्तरे समुपश्रीजम्बूनामानमब्रवीत् । पश्चात्तापं मा स्म गास्त्वं स यथा नाथ कर्षक:॥३५५॥ तथा हि पृथ्वीप्रथिते ग्रामे नाना सुसीमनि । कर्षको धनधान्यादिसमृद्धो बक इत्यत् ॥ ॥३५६॥ प्राप्ते च वर्षासमये स कङ्गः कोघवानपि । वपति स्म महारम्नः क्षेत्रे कृष्टमतीकृते ॥ ३५७ ॥ उजतैः श्यामलदखैस्तैर्धान्यैः क्षेत्रनूरजूत् । अनिलोवितकाचेव जातकेशोच्चयेव च ॥ ३० ॥
॥२०॥
१ शुनी.
Jain Educationa
For Personal and Private Use Only
Page #57
--------------------------------------------------------------------------
________________
Jain Educationa Ronal
तत्कनुकोऽववनं वर्धमानमुदीक्ष्य सः । मुदितः क्वाप्यगाद्रामे दविष्ठे स्वजनातिथिः ॥ ३९५ ॥ स्वजनैर्भोजने तस्य प्रदत्ता गुरुमण्डकाः । पूर्वेण तदाहारेणात्यन्तं च स पिप्रिये ॥ ३६० ॥ ज्ञातीन्प्रीतश्च सोऽपृचदहो वः साधु जीवितम् । मनोहरोऽयमाहारो येषां सुष्ठु सुधोपमः ॥ ३६१ ॥ स्वप्नेऽप्याहारमीदृक्षमप्राक्षं न कदापि यत् । कङ्गुकोऽवदग्धान्त्रान्धिगस्मान्नृपशूनमून ॥ ३६२ ॥ पप्रच च ततो ज्ञातीनज्ञातगुडमएककः । इमान्याहारवस्तूनि कानि वा क्व जवन्ति च ॥ ३६३ ॥ ते तस्मै कथयामासुररघट्टजलेन जोः । क्षेत्रेषु सिक्तेषूप्यन्ते गोधूमा अन्यधान्यवत् ॥ ३६४ ॥ तेषां पाकिमलूनानां पिष्टानां च घरट्टकैः । पच्यन्ते वह्नितप्तायामयस्पात्र्यां हि मएमकाः ॥ ३६५ ॥ वोऽपि तथोप्यन्ते तेषां वृद्धिमुपेयुषाम् । निपीलनाडुपात्तेन रसेनोत्पद्यते गुरुः ॥ ३६६ ॥ गुरुमons निष्पत्तिं विज्ञायैवं कृषीवलः । स उपात्तेकुगोधूमबीजो ग्रामं निजं ययौ ॥ ३६७ ॥ ततश्च गत्वा स देत्रे फलितं कडुकोद्रवम् । बको लवितुमारेने रजसान्मातृशासितः ॥ ३६८ ॥ ऊचे च पुत्रैः किं तातार्धनिष्पन्नामिमां कृषिम् । स्वकुटुम्बकजीवातुं लुनीषे तृणमात्रवत् ॥ ३६९ ॥ बकः प्रोवाच हे पुत्राः किमेभिः कोऽवादिनिः । वप्स्याम्यत्रेहु गोधूमान्खाद्या हि गुरुमएककाः॥ ३७० ॥ पुत्राः प्रोचुर्दिनैः स्वस्पैर्निष्पत्स्यन्ते कणा श्रमी । तानादाये कुगोधूमान्वपेस्तात यथारुचि ॥ ३७१ ॥ निष्पन्नेयं कृषिर्याति गोधूमेषु संशयः । कटिस्थे गछति शिशौ का प्रत्याशोदरस्थिते ॥ ३७२ ॥ एवं निवार्यमाणोऽपि बकस्तैस्तनुजन्मनिः । लुलाव कोऽवकद्भवनं तत्र प्रभुर्हि सः ॥ ३७३ ॥
१ अतिदूरस्थे .
For Personal and Private Use Only
Page #58
--------------------------------------------------------------------------
________________
द्वितीयः
॥ २ए ॥
Jain Educationa International
प्रसूय तानि शस्यानि स देवानां प्रियो बकः । चकार गोलिकाकी मोचितां तां क्षेत्रमेदिनीम् ॥ ३७४ ॥ ततश्च खानयामास स कूपं पार्श्वगः स्वयम् । तस्मात्तु निरगान्नाम्नः स्तन्यं वन्ध्यास्तनादिव ॥ ३७५ ॥ खानं खानमनिर्विन्नं पाताल विवरोपमम् । कारयद्वकः कूपं न तु पङ्कोऽपि निर्ययौ ॥ ३७६ ॥ ततस्तस्यानवन्नैव कङ्गवो न च कोद्रवाः । नेवो न च गोधूमाः पश्चात्तापं त्वियाय सः ॥ ३७७ ॥ ऐहिकं स्त्रीधनसुखं त्यजन्नामुष्मिकं पुनः । संशयास्पदमाकाङ्क्षस्तद्दन्मा नूयोज्जितः ॥ ३७८ ॥
जगाद जम्बूनामापि समयमानो महामनाः । निर्बुद्धिर्दे समुपश्रीर्नाहमप्यस्मि काकवत् ॥ ३७९ ॥ तथा हि नर्मदाकुले विन्ध्याटव्यां महागजः । एको यूथपतिरनूविन्ध्यादेर्युवराडिव ॥ ३८० ॥ स्वन्दं विहर विन्ध्ये व्यतीयाय स यौवनम् । श्रायुर्नदीपार निजमाससाद च वार्धकम् ॥ ३८१ ॥ अशक्नुवन्दन्तघातान्कर्तुं क्षी एबलस्तरौ । मदोज्जितो गिरिरिव ग्रीष्मतौं शुष्क निर्जरः ॥ ३८२ ॥ शल्लकी कर्णिकारादिवनजङ्गपराङ्मुखः । उच्चान्निने निम्नाञ्च्चोच्चेऽवतारोत्तारकातरः ॥ ३८३ ॥ दन्तपातादस्पनोक्ता क्षामकुदिर्बुनुहया । अस्थिनस्त्रासदृक्कायो वार्धके सोऽनवद्विपः ॥ ३८४ ॥ ॥ त्रिनिर्विशेषकम् ॥
कुञ्जरः सोऽन्यदा शुष्क गिरिनद्यां समुत्तरन् । पर्यस्तपादो न्यपतत्कूटमेकं गिरेरिव ॥ ३८५ ॥ से जरत्कुञ्जरस्तत्र नाजूकुत्थातुमीश्वरः । तथैवास्थात्पादपोपगमनं पालयन्निव ॥ ३०६ ॥ स विपेदे तथास्थोऽपि विपेदानस्य तस्य तु । श्रपानपललं जछुः श्वफेरुनकुलादयः ॥ ३८७ ॥ बभूव तन्महद्भूतापानरन्ध्रकलेवरम् । सकन्दर गिरिप्रायं श्वापदैरास्पदी कृतम् ॥ ३८८ ॥
For Personal and Private Use Only
सर्गः
॥ २ए ॥
Page #59
--------------------------------------------------------------------------
________________
*ISRISH CHOREOGRAFICA
अपानसत्रशालायां विकास्तस्यां दिजा इव । विविशुश्च निरीयुश्चानेकशो नोजनार्थिनः॥ ३०ए॥ एकश्च वायसोऽत्यन्तमतृप्तो मांसनोजनात् । अपानमध्य एवास्थामुत्पन्न श्व विट्कृमिः ॥ ३० ॥ करिकायस्य तस्यान्तः सारमासादयन्स तु । काष्ठस्येव घुणो मध्ये प्रविवेशाधिकाधिकम् ॥ ३ए१॥ सशरीरः परपुरे प्रवेश नाटयन्तृशम् । अपूर्वो योगविदजूदनायासः स वायसः॥३ए॥ लूतेव करिकायस्य सोऽनन्नव्यग्रमामिषम् । पूर्वापरविनागाझो बनूवात्यन्तमध्यगः॥३ए३॥ दिवाकरकराक्रान्तं करिकायस्य तस्य तु । संचुकोचापानरन्ध्र मुक्तविष्टं पुरा यथा ॥ ३४ ॥ काकोऽथ संवृतापानरन्ध्रे करिकलेवरे । बघारे करएमेऽहिरिव तस्थौ तथैव सः ॥ ३५ ॥ करिकायः स मेघौं सरिता वारिपूर्णया । तरङ्गहस्तैराकृष्य नर्मदायामनीयत ॥ ३९६ ॥ तरत्प्रवहणमिव तत्कुञ्जरकलेवरम् । रेवयानायि जलधौ तन्नक्राणामिवोपदा ॥ ३ ॥ तस्मात्कलेवरान्निद्यमानात्मविशदर्णसः । वारिणैव कृतधारान्निर्जगाम स वायसः ॥ ३ ॥ तस्यान्तरीपप्रायस्योपरिष्टात्करिवमणः।निषद्य वायसश्चक्रे विष्वग्दिगवलोकनम् ॥ ३एए॥ अग्रतः पार्श्वयोः पश्चान्नीराङ्कतं ददर्श सः। दध्यौ चोड्डीय यास्यामि तीरं नीरनिधेरहम् ॥४०॥ उड्डीयोड्डीय च प्राप न प्रान्तं वार्धिवारिणः। यो नूयोऽपि तत्रैव निषसाद कलेवरे ॥४१॥ आक्रम्यमाणमनितस्तन्मीनमकरादिनिः । सद्यो निमति स्माब्धौ नाराकान्तेव मङ्गिनी॥४०॥ निममऊ दिकः सोऽपि पयोराशौ निराश्रयः। प्राणैश्च मुमुचे सद्यो जलाप्लावनयादिव ॥४.३॥
१ काकाः ।२ अन्यदेहे। ३ नौः।
Jain Educationalitematon
For Personal and Private Use Only
Page #60
--------------------------------------------------------------------------
________________
वितीयः
॥३०॥
ततो विपन्नवन्यजसन्निना हि पुरन्ध्रयः। संसारः सागरप्रायः पुरुषो वायसोपमः॥४०॥ युष्मासु रागवान्हस्तिकलेवर निजास्वहो । नाहं काक श्वामुष्मिन्मंदयामि जवसागरे ॥५॥
अथ प्रोवाच पद्मश्रीरस्मान्नाथ समुत्सृजन् । त्वं वानर श्वात्यन्तमनुतापमवाप्स्यसि ॥४.६॥ तथा ह्यटव्यामेकस्यामन्योन्यमनुरागिणौ । वानरो वानरी चास्तां सदा विरहवर्जितौ ॥४०॥ युगपढ्नुजाते तो मिथो वेलाधराविव । युगपच्चारुरुहतुः स्पर्धमानाविव दुषु ॥४०॥ एकरवाकृष्टाविव युगपच्च दधावतुः। युगपच्चक्रतुः सर्वमेकचिन्ताविवानिशम् ॥४०॥ युग्मम् ॥ रेमाते जान्हवीतीरवानीरे तौ परेद्यवि । प्लवमानः प्लवङ्गश्चानवधानोऽपतनवि॥१०॥ प्रनावात्तस्य तीर्थस्य दणादपि स वानरः। मोऽमरकुमारानोऽनवद्विद्याबलादिव ॥११॥ वानरी वानरं तं तु दृष्ट्वा प्राप्तं नृरूपताम् । स्त्रीरूपेबुर्जही प्राणान्वानरस्यैव वर्त्मना ॥ १२॥ ततश्च वानरी नारी प्रागनूदमरीनिजा। नवीजूतेन च प्रेम्णा तं नरं परिषस्वजे ॥४१३॥ विखेसतुश्च प्राग्जन्मवानराविव तौ नरौ। अविप्रयुक्तावनिशं निशाचन्नमसाविव ॥१४॥ वानरो यो नरीजूतो नारी प्रोवाच सोऽन्यदा। आवां देवीनवावोऽद्य मय-जूतौ यथा पुरा ॥१५॥ नायूंचे प्रिय पर्याप्तमसन्तोषेण नूयसा । मनुष्यरूपावेवावां विषयानुपनुअवहे ॥१६॥ देवत्वेनास्तु देवत्वादधिकं ह्यावयोः सुखम् । नित्यावियुक्तौ निर्विघ्नमनिनौ यजमावहे ॥१७॥ तयैवं वार्यमाणोऽपि स वानरवरो नरः। वानीरामुच्चकैर्फम्पां ददौ तत्रैव पूर्ववत् ॥४१॥
१ वेलंधरपर्वतौ । २ स्वतंत्रौ ।
॥३०॥
Jain Education
Lonal
For Personal and Private Use Only
Page #61
--------------------------------------------------------------------------
________________
तत्र तिर्यमय-नूतो देवीनूतश्च मानवः । तीर्थप्रनावात्तादौ स्यातां चेत्पततः पुनः॥१५॥ इति तत्रैव हि तीर्थे स कम्पां दत्तवानपि । प्राग्जन्मवानरत्वेन वानरः पुनरप्यनूत् ॥ ४२०॥ राकानिशाकरमुखी कम्बुकएपीमुरुस्तनीम् । तनूदरी वरारोहां पद्मोपमकरक्रमाम् ॥४१॥ गङ्गामृत्कृततिलको लतासंयतकुन्तलाम् । अरण्यकेतकोत्तंसां तालिकादलकुएमलाम् ॥४॥ कए स्थनलिनीनालहारां हरिणचनुषीम् ॥ तामीक्षाञ्चक्रिरेऽन्येयुज्रमन्तो राजपूरुषाः॥ १३ ॥
त्रिनिर्विशेषकम् ॥ राज्ञे समर्पयामासुस्तामुपादाय ते नराः। यद्यदस्वामिकं तत्तत्सर्वं नवति राजसात् ॥ २४॥ राज्ञा दिव्याकृतिश्चक्रे सान्तःपुरशिरोमणिः। खदम्यो लक्षणवत्या ह्याकृतेरतिथयः खलु ॥ ४२५॥ वानरः सोऽपि जगृहे कैश्चित्तत्रागतैनरैः। नाव्यं विविधनङ्गीकं पुत्रवच्चिश्तिश्च तैः ॥२६॥ ते नटाश्चान्यदा जग्मू राशस्तस्यैव सन्निधौ । वानरं नर्तयन्तस्तं चक्रुश्च प्रेक्षणीयकम् ॥ ४२७ ॥ अरोदीघानरो राज्ञोऽर्धासने प्रेक्ष्य तां प्रियाम् । अश्रुपातैः सात्त्विकानिनयं प्रकटयन्निव ॥ ४ ॥ राझ्यूचे यो यथा कालः कपे सेवस्व तं तथा । मा वञ्जलपरिज्रष्टः साम्प्रतं पतनं स्मर ॥ ए॥ तस्मात्त्वमपि सम्प्राप्तमुफन्वैषयिकं सुखम् । पश्चात्तापपरः पश्चान्मा नूः स श्व वानरः॥४३०॥
जम्बूनामा जगादैवं पद्मश्रीरपि न ह्यहम् । विषयेष्वस्मि तृषितो यथा ह्यङ्गारकारकः ॥४३१ ॥ तथा हि कश्चिदङ्गारकारकोऽगान्महाटवीम् । अङ्गारान्कर्तुमुष्णतौ पातुमात्तबहूदकः॥४३॥ १ राजाधीनम् । २ वृक्षात्परिभ्रष्टः ।
Jain Educationamam
For Personal and Private Use Only
Page #62
--------------------------------------------------------------------------
________________
द्वितीयः
॥ ३१ ॥
Jain Educationa International
कुर्वन्नाङ्गारिकोऽङ्गारान्सोऽग्नितापेन जूयसा । तथा तपनतापेन तप्तोऽश्रान्ततृषोऽजवत् ॥ ४३३ ॥ वराको वर्ष्मसेकेन पानेन च मुहुर्मुहुः । स वन्यो वारण व वारि सर्वे न्यतिष्ठिपत् ॥ ४३४ ॥ जन निखिलेनापि तस्य ह्यङ्गारकारिणः । तृषाग्निस्तैलवन्नैव प्रशशाम मनागपि ॥ ४३५ ॥ निपाने जलपानाय चचालाङ्गारकारकः । यावत्तावत्तृषान्धोऽर्धमार्गेऽपि निपपात सः ॥ ४३६ ॥ स पित्संदैवयोगाच्च कस्याप्यध्वतरोरधः । पपातामृतवाण्याजच्छायायां शैत्यमातरि ॥ ४३७ ॥ तरोस्तले शीतलया बायया प्यायितः स तु । उपलेने मनाग्निषां सुखवारितरङ्गिणीम् ॥ ४३८ ॥ वापीकूपतमागादीन्स्वप्ने सर्वाञ्जलाशयान् । मन्त्रप्रयुक्ताग्नेयेषुरिव शोषयति स्म सः ॥ ४३ ॥ तथाप्यविच्छिन्नतृषो दैन्यमाक्स उदन्यया । जमन्नेकं जरत्कूपं पङ्किलाग्नसमेत ॥ ४४० ॥ तलं चुलुकैर्लातुमशक्तो जिह्वया लिहन् । दाहज्वरीव नातृप्यत्तथापि स कथंचन ॥ ४४१ ॥ तवोऽङ्गारकृत्तस्यो वाप्यादिजलसन्निनाः । त्रिदशव्यन्तरादीनां जोगाः प्रियतमे खलु ॥ ४४२ ॥ स्वर्गादिसौख्यैरपि यो जीवस्तृप्तिमियाय न । मानुषैर्भोगैः स कथं तृप्येत्तन्माग्रहं कृथाः ॥ ४४३ ॥ उवाच पद्मसेनाथ परिणामः शरीरिणाम् । कर्माधीनस्ततो नुङ्क्ष्व जोगान्युक्त्यान्यया कृतम् ॥ ४४४ ॥ बहवः सन्ति दृष्टान्ताः प्रवर्तक निवर्तकाः । नूपुरपरिकतायाश्च गोमायोश्च कथा यथा ॥ ४४९ ॥ तथाहि नगरे राजगृहेऽनूत्स्वर्णकारकः । देवदत्तोऽनिधानेन देवदिन्नश्च तत्सुतः ॥ ४४६ ॥ गृहिणीला नाम देवदिन्नस्य वाजवत् । एका बेकासु धौरेयी सौभाग्यस्य महानिधिः ॥ ४४ ॥ १ पातुमिच्छन् । २ सन्तुष्टः । ३ अग्न्यस्त्रं । ४ तृषया । ५ दक्षासु ।
For Personal and Private Use Only
सर्गः
॥ ३१ ॥
Page #63
--------------------------------------------------------------------------
________________
जगाम सान्यदा नद्यां जलमजनहेतवे । दोनयन्ती मनो यूनां कटादैर्मन्मथेषुन्निः ॥ ४ ॥ सर्वाङ्गहेमाजरणा लान्ती वासोनिरुज्ज्वलैः । नदीतीरमलञ्चक्रे सा मूर्तेवाम्बुदेवता ॥ भए । मुर्गनूमि स्मरस्येव दर्शयन्ती स्तनघयम् । शनैरुत्तारयामास सा कञ्चकमुरुस्तनी ॥ ४० ॥ कञ्चकं चोत्तरीयं च वयस्यायाः समर्प्य तु । तन्वङ्गी तिरयामास संव्यानार्धन सा कुचौ॥ ४५१॥ विदग्धालीजनालापैर्दग्धा जीवितमन्मथा । मन्दं मन्दं मरालीव तीरात्तीरं विवेश सा ॥ ५॥ तरङ्गहस्तैरुदिप्तैर्दूरादपि तरङ्गिणी । तामालिलिङ्ग सर्वाङ्गं चिरादृष्टां सखीमिव ॥ ४५३ ॥ त्रस्तसारङ्गनयना सा चिक्रीडिषुरम्नसा । नौरिवारित्रदण्माभ्यां पाणिन्यां वार्यदारयत् ॥ ४ ॥ तस्याः स्नान्त्याश्चिरं वारि विकिरन्त्याः कुतूहलात्। शुशुजाते चलौ पाणी नृत्यदमनोजविनमौ॥॥ श्लथैकवस्त्रा विनस्तकेशा धौतरदच्छदा । रतोत्थितेव सालदि जलक्रीमापरायणा ॥ १६ ॥ तां क्रीमन्ती नदीमध्ये वार्धिमध्ये सुरीमिव । ददर्श नागरयुवा सुशीलः कोऽपि पर्यटन् ॥४५७॥ तां जलक्लिन्नसूदमैकवसनाच्छादितामपि । सुव्यक्तसर्वावयवां दृष्ट्वा दोजात्पपाठ सः॥ ४५ ॥ सुस्मात ते नदी पृच्छत्यमी पृच्छन्ति चांहिपाः। पृच्छाम्यहं च त्वत्पादपद्मयोनिपतन्नपि ॥ ४ ॥ साप्यपाठीत्स्वस्ति नद्यै चिरं नन्दन्तु चांहिपाः। सुस्नातपृच्छकानां च करिष्यामि समीहितम् ॥१६॥ मनोरथलतोन्नेदे सुधासेकोपमं वचः । तस्याः श्रुत्वा तथैवास्थाद्रुद्धो राजाझयेव सः॥ ४६१ ॥ चिन्तयंश्च केयमिति स एकस्य तरोरधः। ददर्शोच्चैर्मुखान्बालान्फलपातानिकाद्धियः॥४६॥ ततश्च स युवा लोष्ठैर्वृदशाखाः प्रतामयन् । फलानि पातयामास त्रटनटेति जूतखे ॥ ४६३ ॥
MARCSROCEROSAROSCAMERA
For Personal and Private Use Only
Page #64
--------------------------------------------------------------------------
________________
द्वितीयः
३२ ॥
यथेष्टं तत्फलप्राप्तिहृष्टान्पप्रच्छ सोऽर्जकान् । नद्यां मनकृत्केयं नारी क्वास्या निकेतनम् ॥ ४६४ ॥ तेर्नकाः कथयामासुर्देवदत्तानिधस्य जोः । स्नुषा स्वर्णकृत इयमितश्चास्या निकेतनम् ॥ ४६५ ॥ दुर्गिलापि युवानं तं ध्यायन्त्येकेन चेतसा । विहाय मानक्रीडां सद्यः स्वसदनं ययौ ॥ ४६६ ॥ atri रात्रौ दिने कस्मिन्क्क प्रदेशे क्व वा कुणे । श्रावां मिलिष्याव इति तौ दध्यतुरहर्निशम् ॥ ४६७ ॥ वियोगान्त युवानौ तौ मिथःसङ्गमकाङ्क्षिणौ । चक्रवाकाविव चिरमनुरक्तावतिष्ठताम् ॥ ४६८ ॥ स युवा तापसीमेकां पुंश्चली कुलदेवताम् । जोजनादिनिराराध्यार्थयाञ्चक्रे परेद्यवि ॥ ४६ ॥ देवदत्तस्तुषायाश्च मम चान्योन्यरक्तयोः । साक्षान्नियतिदेवीव शीघ्रं घटय सङ्गमम् ॥ ४० ॥ स्वयं दूतीय पुरा सासुर्जापिता मया । सङ्गमं मे प्रपन्नास्ति सुकरं तव सम्प्रति ॥ ४७१ ॥ प्रतिपद्य करोमीति सद्यः सा तापसी ययौ । सदनं देवदत्तस्य निक्षादम्जेन धीमती ॥ ४७२ ॥ स्थालीतलकदानेन व्यापृतां स्वर्णकृषधूम् । सा परिव्राजिकाप्राक्षीन्मङ्कु तामित्युवाच च ॥ ४७३ ॥ मन्मुखेन रिरंस्त्वां युवैको मूर्तमन्मथः । प्रार्थन्नस्ति विशालाहि मा विलक्षी कृथाः स्म माम् ॥ ४७४ ॥ रूपेण वयसा बुद्ध्या वैदग्ध्यान्यगुणैरपि । आत्मानुरूपमासाद्य तं कृतार्थय यौवनम् ॥ ४७५ ॥ नद्यां स्नान्तीं यदा जत्रेऽप्राचीत्त्वां स तदाद्यपि । त्वगुणोजानवातूलोऽन्यस्त्री नामापि वेत्तिन ॥४७६ ॥ गोतुं हृदयावं स्वं दुर्गिजापि हि धीमती । तां परिव्राजिकामेवं कदक्षरमतर्जयत् ॥ ४७७ ॥ किं मुके पीतासि यदेवमािपसे । कुलीनेष्वकुलीनाई किमनर्हेऽसि कुट्टिनी ॥ ४७८ ॥ त्यास्मदृशोर व लुंब्वददर्शना । दर्शनेनापि ते पापं जाषणेन तु का कथा ॥ ४७ ॥ १ शुण्डासुरा । २ लुप् लोपः तद्वददर्शना ।
For Personal and Private Use Only
सर्गः
॥ ३२ ॥
jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
निसिताया गच्चन्त्यास्तस्याः पृष्ठे तु 5र्गिला । सौधचित्ताविव ददौ मषीमलिनहस्तकम् ॥ ४॥ तदाशयमजानाना विलक्षा सा तपस्विनी। गत्वा तमूचे दुःशीलपुरुषं परुषारैः ॥४१॥ श्रास्त्वमेवं मृषावादीर्यन्मय्येषानुरागिणी । सा ह्यखर्वसतीगर्वा शुनीमिव ततर्ज माम् ॥ ४॥ मम दूत्यं मुधा मुग्ध तत्राभूत्कुलयोषिति । नित्तौ हि चित्ररचना चतुरस्यापि जुम्लते॥ ३ ॥ मषीमलिनहस्तेन गृहकर्मविहस्तया । तया कुपितया पृष्ठे चाहतास्मि चपेटया ॥४॥ इत्युक्त्वा निदादत्तकजालस्थासकाङ्कितम् । धूर्तप्रष्ठाय पृष्ठं स्वं दर्शयामास तापसी ॥ ५ ॥ स दध्यौ कृष्णपञ्चम्यां सा सङ्केतमदाद् ध्रुवम् । पञ्चाङ्गुलिमषीहस्तः पृष्ठेऽस्या यददीयत ॥ ६ ॥ वैदग्धी काप्यहो तस्या या मे सङ्केतवासरम् । श्राख्य ते स्मानया नजया समाश्वसिहि हे मनः॥४०॥ सङ्केतस्थानमाचख्यौ न सा केनापि हेतुना । श्रहो तत्सङ्गमसुखान्तरायोऽद्यापि विद्यते ॥ ४ ॥
तापसीमूचे न जानासि तदाशयम् । अनुरक्तैव मयि सा नूयोऽपि प्रार्थयस्व ताम सर्वथा मा कृथा मातनिर्वेदं मत्प्रयोजने । नूयोऽपि गच्छानिर्वेदः श्रीवल्वेमूलमादिमम् ॥ ४ ॥ साप्यूचे तव नामापि कुलीना सहते न सा । स्थले जलारोपणवदुष्करं ते समीहितम् ॥ १ ॥ त्वदर्थसिौ सन्देहोनिःसन्देहं तु नर्क्सनम् । अविलम्बेन यास्यामि मुक्त्वानाशां तथापि हि ॥धए॥ इत्युक्त्वा त्वरितं गत्वा तापसी स्वर्णकृषधूम् । नूयोऽप्युवाच वचनैरमृतावसोदरैः॥ ए३ ॥ श्रात्मानुरूपं रूपेण तं युवानं रमस्व हे। गृहाण यौवनफलं यौवनस्योचितं ह्यदः॥ ए॥
Jain Educationa International
For Personal and Private Use Only
Page #66
--------------------------------------------------------------------------
________________
वितीयः
फुर्गिला नर्सनापूर्व गले धृत्वा रुषेव ताम् । अशोकवनिकाप्रत्यगद्वारेण निरसारयत् ॥ एए॥ मुएमापिहीवशाकृष्ट नीरङ्गी गोपितानना । द्रुतं गत्वा तस्य पुंसः कथयामास खेदजाक ॥६॥ जसितास्मि तया प्राग्वदूग्रीवायां विधृता ततः। पश्चाद्वाराशोकवनान्तरान्निस्सारितास्मि च ॥४॥ दध्यौ च धीमान्स पुमानशोकवनिकान्तरे । आगच्छेरिति सङ्केतो नूनं दत्तस्तया मम ॥ ४ ॥ ऊचे च तां नगवति न्यक्कारोऽयं तया कृतः। सोढव्यो मे सा हि उष्टा वाच्या नातः परं त्वया ॥धएका ततश्च स युवा कृष्णपञ्चम्यां रजनीमुखे । जगाम पश्चिमघारेणाशोकवनिकान्तरे ॥ ५० ॥ सोऽजादीम पश्यन्तीं तां दूरादपि सापि तम् । तयोरस्खलितस्तारामलकोऽनूदिवाहवत् ॥५०१॥ प्रसारयन्तौ नयने श्व बाहू परस्परम् । रोमाञ्चोत्फुल्लसर्वाङ्गावुनौ तावन्यधावताम् ॥ १०॥ तावग्रेऽप्येकमनसौ तदा त्वेकीजवत्तनू । सस्वजाते दृढतरं समुपसरिताविव ॥ ५.३॥ वार्तानिःप्रेमग ती रतैनवनवैरपि । सम्भोगह्रदमग्नौ तौ बियामीमतिनिन्यतुः॥५०॥ ततो रतायासवतो जगएकोपधानयोः । सञ्चक्राम तयोर्निया नेत्राम्लोजविनावरी ॥ ५०५॥ श्तश्च देवदत्तोऽपि कायचिन्तार्थमुत्थितः । जगामाशोकवनिकां तौ शयानौ ददर्श च ॥५०६॥ अचिन्तयच्च धिगियं स्नुषा पापीयसी मम । परपुंसा सह रतश्रान्ता स्वपिति निर्जरम् ॥ ५०७॥ जार एवायमिति च निश्चेतुं स्थविरः स तु । गृहे गत्वा सुतं सुप्ठं दृष्ट्वा गत्वेत्यचिन्तयत् ॥ ५०० आकर्षाम्यहमेतस्याः शनकैः पादनूपुरम् । यथा प्रत्येति मे सूनुः कथितामसतीमिमाम् ॥ ५०ए॥ इति दस्युरिवाकृष्य सद्यस्तत्पादनूपुरम् । देवदत्तोऽविशघेश्म पुनस्तेनैव वर्त्मना ॥ ५१० ॥
॥३३॥
Jain Educationa International
For Personal and Private Use Only
Page #67
--------------------------------------------------------------------------
________________
नूपुराकर्षणेनाशु प्राबुद्ध स्वर्णकृषधूः । प्रायः सन्जयसुप्तानां निजाप्यटपा जयादिव ॥ ५११॥ ज्ञात्वा च सापि श्वशुरेणाकृष्टं पादनूपुरम् । उत्थाप्य जारपुरुषं बन्जापे जीविसंस्थुला ॥ ५१२ ॥ प्रयाहि शीघ्रं दृष्टौ स्वः श्वशुरेण पुरात्मना । साहाय्याय यतेयास्त्वं ममानर्थे समागते ॥ ५१३ ॥
आमेत्युक्त्वार्धसंवीतसंव्यानः स नयाद्ययौ । पुंश्चत्यपि द्रुतं गत्वा पार्श्वे पत्युरशेत सा ॥ ५१४ ॥ धृष्टत्वं नाटयन्ती सा धीमतीनां धुरन्धरा । पतिं प्रबोधयामास गाढालिङ्गनपूर्वकम् ॥ ५१५॥ उवाच चार्यपुत्रेह धर्मो मामतिबाधते । तदेह्यशोकवनिकामनिलालोलपक्षवाम् ॥ ५१६॥ नत्थाय देवदिन्नोऽपि स्त्रीप्रधानः स आर्जवात् । जगामाशोकवनिकां तया ग्रीवाविलग्नया ॥ ५१७॥ तत्रैव गत्वा सात पतिमालिङ्गय निर्जरम् । सजारा यत्र शयिता श्वशुरेण निरीक्षिता ॥ ५१७ ॥ तत्रापि तत्पतिर्निशां प्रपेदे सरलाशयः। निषा ह्यनुजमनसां प्रायेण सुखनैव हि ॥ ५१ए॥ नटीव गोपिताकारा सा धूर्ताथावदत्पतिम् । त्वत्कुले कोऽयमाचारो यो वक्तुमपि नेष्यते ॥ ५२० ॥ त्वामालिङ्गय प्रसुप्ताया निरावरणवदसः। जग्राह तातो मे पादादस्मादाकृष्य नूपुरम् ॥ २१॥ न युज्यते वधूः स्प्रष्टुं पूज्यानामन्यदापि हि । किं पुनः पतिसहिताः शयिता रतवेश्मनि ॥ ५॥ जगाद देवदिन्नोऽपि प्रातः पितरमीदृशम् । सोपालम्नं नणिष्यामि पश्यन्त्यास्ते मनस्विनि ॥ १३ ॥ सोचेऽधुनैव तातं त्वं संवादयितुमर्हसि । प्रातामन्यपुंसा हि शयितां कथयिष्यति ॥ ५२५॥ सोऽवोच मम सुप्तस्याहार्नूपुरमित्यहम् । तातमाक्षिप्य वक्ष्यामि तव पोऽस्मि निश्चितम् ॥ ५२५॥ प्रजातेऽपि तथा वाच्यं वदीदानीं यथा प्रिय । इति तं कारयामास सा धूर्ता शपथान्बहून् ॥५२६॥
XOLOSSEUS GROSSASPAX
For Personal and Private Use Only
Page #68
--------------------------------------------------------------------------
________________
द्वितीयः
॥ ३४ ॥
Jain Educationa International
२७ ॥
प्राते देवदिन्नोऽपि कुपितः पितरं निजम् । जगाद किमकार्षीस्त्वं वध्वा नूपुरकर्षणम् ॥ स्थविरो व्याहरत्स दुःशीला हि वधूरियम् । दृष्टान्यपुंसा शयिता मयाशोकवने निशि ॥ ५२८ ॥ डुःशीलेयमिति दृढप्रत्ययोत्पादनाय ते । वध्वाः पादात्समाकृष्य गृहीतं नूपुरं मया ॥ ९२५ ॥ पुत्रोऽवददहं सुप्तस्तदानून्नापरः पुमान् । निर्लओन त्वया तात कितोऽस्मि किमीदृशम् ॥ ९३० ॥ तां नूपुरं वध्वा मा तातस्त्वं विगोपय । मयि सुप्ते तदाकृष्टं प्रकृष्टा खट्वियं सती ॥ ५३१ ॥ स्थविरोऽवोचदाकृष्टं यदास्या नूपुरं मया । उपेत्य वीहितोऽसि त्वं तदा हि शयितो गृहे ॥ ९३२ ॥ दुर्गिलोवाच न सहे दोषारोपणमात्मनः । तातं प्रत्याययिष्यामि कृत्वा दैवीमपि क्रियाम् ॥ ९३३ ॥ कुलीनायाः कलङ्को मे वाङ्मात्रमपि हीदृशम् । न शोजते मषीबिन्दुरपि धौतसितांशुके ॥ ५३४ ॥ इह शोजनयक्षस्य जङ्घान्तर्निस्सराम्यहम् । तङ्घयोर्हि मध्येन नाशुद्धो यातुमीश्वरः ॥ ५३५ ॥ पित्राथ सविकल्पेन निर्विकल्पेन सूनुना । प्रतिज्ञा प्रतिपेदे सा तस्या धाष्टर्यमहानिधेः ॥ ९३६ ॥ स्नात्वा धौतांशुकधरा धूपपुष्पोपहारनृत् । सा सर्वबन्धुप्रत्यक्षं यक्षं पूजयितुं ययौ ॥ ९३७ ॥ तस्या यक्षं पूजयन्त्या जारः सङ्केतितः स तु । अलग हिलीनूय कण्ठदेशे कवर्गवत् ॥ ९३८ ॥
पास्त गले धृत्वा जनैर्ग्रहित इत्यसौ । पुनः स्नात्वा च सा यक्षमर्चित्वैवं व्यजिज्ञपत् ॥ ९३५ ॥ कदापि हि मयास्पर्श पुमान्नान्यः पतिं विना । ग्रहिलोऽयं तु मत्कण्ठे लग्नः प्रत्यक्षमेव च ॥ ९४० ॥ पत्युन्मत्तष्यान्नान्यो लग्नश्चेन्मत्तनौ पुमान् । तदा मे शुद्धिदो नूयाः सत्याः सत्यप्रियो ऽसि हि ॥ १४१ ॥ यो ऽपि यावदाविष्टः किं करोमीति चिन्तया । तावत्तयोरन्तस्त्वरितं निर्जगाम सा ॥ ४२ ॥
For Personal and Private Use Only
सर्गः
॥ ३४ ॥
Page #69
--------------------------------------------------------------------------
________________
Jain Educationa International
शुद्धाशुद्धेति तत्काल जने तुमुलकारिणि । पुष्पदाम गले तस्या राजाध्यक्षा निचिदिपुः ॥ ९४३ ॥ वाद्यमानेन तूर्येण हृष्टैर्बन्धुजनैर्वृता । स्वीकृता देव दिन्नेन सा ययौ श्वशुरौकसि ॥ ९४४ ॥ नूपुराकर्षणोद्भूतं कलङ्कमुदतारयत् । इति सा तत्प्रनृत्यूचे जनैर्नूपुर पण्डिता ॥ ९४५ ॥ वध्वा बुद्ध्या पराभूतो देवदत्तस्तदाद्यपि । चिन्तया नष्टनिषोऽनूषारिबद्ध इव दिपः ॥ ४६ ॥ तं योगिन मिवानिषं ज्ञात्वा च पृथिवीपतिः । वृत्तिं यथार्थितां दत्त्वा चक्रे शुद्धान्तरक्षकम् ॥ ९४७ ॥ एका राज्ञी कचित्रात्रौ तमन्तःपुररक्षकम् । शेते नो वेति विज्ञातुं निरैद्दिष्ट पुनः पुनः ॥ २४८ ॥ सोऽचिन्तयच किमपि कारणं ज्ञायते न हि । उत्थाय भूयो भूयोऽपि मामेषा यन्निरीक्षते ॥ ५४ ॥ सुप्ते च मयि किं कुर्यादिति ज्ञातुं स यामिकः । अलीकनिप्रया शिश्ये सा तु भूयोऽपि निर्ययौ ॥ ९९० ॥ सापि निर्जरसुप्तं तं ज्ञात्वा दृष्टिमुपेयुषी । गवाक्षानिमुखं गन्तुमारेने चौरवच्छनैः ॥ ५१ ॥
वादस्य हि तस्याधो बद्धोऽनूषाजवल्लजः । कुञ्जरो निर्जरगजानुजन्मेव सदामदः ॥ २५२ ॥ सा तस्य हस्तिनो मेण्ठे नित्यरक्ता गवाक्षतः । सञ्चारिदारुफलकमपसार्य बहिर्ययौ ॥ ५९३ ॥ तामादाय करेणेो नित्यान्यासात्सुशिक्षितः । मुमोच भूमौ तां दृष्ट्वाधोरणः स चुकोप च ॥ ९५४ ॥ तिकाले किमायासी रित्युक्त्वा दारुणेक्षणः । हस्तिशृङ्खलया राशीं दासीमिव जघान ताम् ॥ २५५ ॥ वाचा मामद्यान्तःपुररक्षकः । राज्ञामुक्तो नवः कोऽपि जागरूकोऽरुणत्स माम् ॥ ९५६ ॥ कथमपि प्राप्य तस्य चिरादहम् । श्रागतास्मीति विज्ञाय मा कोपीमयि सुन्दर ॥ ९५७ ॥
१ हस्तिपके । २ हस्तिपकः ।
नि
For Personal and Private Use Only
Page #70
--------------------------------------------------------------------------
________________
वितीयः
सर्गः
॥३५॥
EARSASARASANGRAGAR
इत्थं च बोधितो हस्तिपकः कोपं विहाय सः। रमते स्म निराशङ्कस्तया सह यथारुचि ॥ ५५ ॥ रात्रेस्तु पश्चिमे लागे सा साहसमहानिधिः । हस्तिना हस्तमारोप्योदश्चिता स्वाश्रयं ययौ ॥ एएए ॥ दध्यौ च स्वर्णकारोऽपि चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ॥ ५६० ॥ अहो असूर्यम्पश्यानामपि याजयोषिताम् । शीलनङ्गो नवत्येवमन्यनारीषु का कथा ॥ ५६१॥ पानीयाहरणाद्यर्थ सामान्यगृहयोषिताम् । नगरे सञ्चरन्तीनां शीलत्राणं कियच्चिरम् ॥ ५६॥ इति स्नुषाया दौःशीट्यामर्षचिन्तां विहाय सः। सुष्वाप दत्तर्ण श्वाधमर्णस्तत्र निर्जरम् ॥ ५६३ ॥ प्रजातेऽपि जजागार स्थविरः स्वर्णकृन्न सः। चेटाश्च कथयामासुस्तं तथास्थं महीनुजे ॥ ५६४॥ राजापि व्याजहारैवं जाव्यं केनापि हेतुना । स यदा प्रतिबुध्येत तदा नेयोऽस्मदन्तिके ॥ ५६५ ॥ इत्यादिष्टा ययुश्चेटाः स्वर्णकारोऽपि निनरम् । निजासुखं सप्तरात्रं चिरादनुबनूव सः ॥६६॥ सप्तरात्रावसाने च स प्रबोधमुपागतः। चेटैनिन्ये पुरो राझो राज्ञा चैवमपृच्छयत ॥ ५६७॥ निघा कदापि ते नागादुगस्यवे कामिनी । तत्किं सुप्तः सप्तरात्रं को हेतुर्ब्रह्मनीस्तव ॥ १६ ॥ सोऽपि तं रात्रिवृत्तान्तं राझ्या हस्तिपकस्य च । हस्तिनश्च यथादृष्टं कथयामास जूलुजे ॥२६॥ राशा प्रसादं दत्त्वा स विसृष्टः स्वगृहं ययौ । जीणमुःखः सुखं चास्थाधैर्य ह्येति जनो जनात् ॥२७॥ तां च मुश्चारिणी राझी परिझातुमिलापतिः। कारयित्वा किलिंश्चेनं राझीः सर्वाः समादिशत् ॥५७१॥ स्वप्नो दृष्टो मया यत्तत्कैलिञ्चोऽयं मतङ्गजः। आरोढव्यो विवस्त्रानिनवतीनिः पुरो मम ॥ ७॥ १ दत्तं ऋणं येन सः। २ काष्ठगजं ।
॥३५॥
Jain Education Interational
For Personal and Private Use Only
Page #71
--------------------------------------------------------------------------
________________
चक्रिरे च तथा राइयो राज्ञः पश्यत एव ताः। राझी सैका त्वदोऽवादीद्विलेम्यस्मान्मतङ्गजात्॥५७३॥ तां लीलोत्पलनालेन सामर्षः प्राहरन्नपः। मूर्गनाटितकं कृत्वा न्यपतत्सापि नूतले ॥ ५७४ ॥ नृपोऽपि बुद्ध्या निश्चिक्ये सैवेयं कुलपांसिनी । पापीयसी पुराचारा कथिता स्थविरेण या ॥ ५७५॥ निरूपयंश्च तत्पृष्ठं शृङ्खलाघातदर्शनात् । नखाच्छोटनिकापूर्व कृत्वा स्मितमदोऽवदत् ॥ ५७६॥ क्रीमसीजेन मत्तेन किलिञ्चजाद्विनेषि च । मोदसे शृङ्खलाघातान्मूस्युत्पलपाततः॥२७॥ प्रदीप्तकोपप्राग्जारो गत्वा वैजारपर्वते । राजापितं हस्तिपकं हस्त्यारूढमजूहवत् ॥ ७॥ तद्वितीयां च तां राशीमारोपयदिनासने । आधोरणाधम चोग्रशासनस्तं समादिशत् ॥ ५७ए॥ विषमाजिप्रदेशाधिरूढं कृत्वा मतङ्गाजम् । पातयेः पतता तेन युवयोरस्तु निग्रहः॥ ५० ॥
आधोरणस्तं करिणमधिरोप्याधिमूर्धनि । त्रिपद्या धारयामासोदिप्तैकचरणं स्थिरम् ॥ २०१॥ हाहाकुर्वञ्जनोऽप्यूचे पशोराशाविधायिनः। मारणं करिरत्नस्य राजरत्न न युज्यते ॥ २७॥ अनाकर्णितकं कृत्वा पातयेत्येव वादिनि । नृपे विपं हस्तिपकः पद्भ्यां धान्यामधारयत् ॥ २३ ॥ हहा न वध्यो हस्तीति पुनर्लोके प्रजापति । तूष्णीकोऽनून्नपो मेएगेऽप्येकांहिस्थं गजं दधौ ॥५०॥ मारणं हस्तिरत्नस्य लोको इष्टुमनीश्वरः। हाहाकुर्वन्महीनाथं जगादोदश्चितर्नुजैः ॥ ५८५॥ औपवाद्यो ह्यसावन्यगजासह्यः सुशिक्षितः। दितिवद्धन ःप्रापो दक्षिणावर्तशकवत् ॥ ५०६॥ प्रनुस्त्वमपराधीनो यदिच्छसि करोषि तत् । निरङ्कशं स्यादयशस्त्वविवेकनवं तव ॥२०७॥
१ वालनीयः.
For Personal and Private Use Only
Page #72
--------------------------------------------------------------------------
________________
वितीयः
॥३६॥
कार्याकार्ये विचार्ये हि हे स्वामिन्स्वामिना स्वयम् । स्वयं विचार्य तपन हस्तिरत्नं प्रसीद नः ॥५॥ नपोऽप्यवोचदस्त्वेवं यूयं सर्वेऽपि मजिरा । श्मं हस्तिपकं हस्तिरक्षणाय जणन्तु जोः ॥ एन्ए॥ लोकाः प्रोचुः किमियती नूमिकां प्रापितं पिम् । आधोरणधुरीण त्वं निवर्तयितुमीशिषे ॥ एए॥ स उवाच पिम, केमेणोत्तारयाम्यहम् । ददात्यदो यद्यलयमावयोर्मेदिनीपतिः ॥ एए१॥ राजापि लोकैर्विज्ञप्तः प्रददावजयं तयोः। शनैश्च हस्तिनं हस्तिपकस्तमुदतारयत् ॥ एए॥ उत्तीरें वारणस्कन्धानाझीहस्तिपको तु तौ। पलायिषातां राझोक्तौ मद्देशस्त्यज्यतामिति ॥ एए३ ॥ नश्यन्तौ प्रापतुस्तौ तु ग्राममेकं दिनात्यये । एकस्मिंश्च देवकुले शून्ये सुषुपतुर्युतौ ॥ एएच ॥ अर्धरात्रसमये च ग्रामादेको मलिम्लुचः । नष्ट्वा तदारदकेन्यस्तत्र देवकुलेऽविशत् ॥ एएए ॥ तत्तु देवकुलं ग्रामारदकैः पर्यवेष्टयत । प्रातश्चौरं ग्रहीष्याम इति निर्णयवादिनिः॥ एए६ ॥ करायां शोधयन्देवकुलं चौरोऽपि सोऽन्धवत् । शनैस्तत्र ययौ यत्र शयानौ तौ बनूवतुः॥ एए॥ निषादी न जजागार स्पृश्यमानोऽपि दस्युना । श्रान्तसुप्तस्य निजाहि सज्यते वज्रलेपवत् ॥ एए॥ अपीषत्तत्करस्पृष्टा राजपत्नी त्वजागरीत् । स्पोदप्यनुरक्तात्तत्र कोऽसीत्युवाच च ॥ एएए॥ शनैरुक्तस्तया सोऽपि शनैरूचेऽस्मि तस्करः। धावत्स्वारदकेष्वत्र प्राणत्राणाय चाविशम् ॥ ६००॥ सानुरागा च सा चौरमब्रवीदसतीब्रुवा । रक्षामि त्वां न सन्देहो यदि मां सुनगेसि ॥ ६०१॥ चौरोऽपि स्माह कनकं मया प्राप्तं सुगन्धि च । मम पत्नी जवसि यजीवितव्यं च रासि ॥६ ॥ परं पृचामि को नाम प्रकारो वरवर्णिनि । येन मां रक्षसि ब्रूहि मामाश्वासय धीमति ॥ ६०३ ॥
I॥३६॥
For Personal and Private Use Only
Page #73
--------------------------------------------------------------------------
________________
साप्यूचे सुजग ग्रामपुरुषेष्वागतेष्वहम् । त्वां जर्तारं जाणिष्यामि सोऽवादीदेवमस्त्विति ॥ ६.४ ॥ प्रातश्च ग्रामसुनटैः प्रविष्टैः शस्त्रपाणिनिः । पृष्टास्त्रयोऽपि कश्चौर इति चूलङ्गनीषणैः ॥ ६०५॥ तान्यामपुरुषान्धूर्ता मूर्तमायेव सावदत् । उद्दिश्य चौरपुरुषं मम प्रेयानसाविति ॥ ६.६॥ कृताञ्जलिः पुनश्चोचे त्रातरोऽस्मिन्सुरालये। आवां ग्रामान्तरे यान्ताववात्स्व दिवसात्यये ॥६०७॥ ग्रामीणास्ते ऽपि सम्लय पर्याखोच्यैवमूचिरे । सम्भाव्यते न चौरस्य गृहे स्त्रीपात्रमीदृशम् ॥६॥ ब्राह्मणी वाणिजी राजपुत्री कापीतरास्तु वा। श्यं पवित्रा मूर्त्यापि चौरो नास्याः पतिर्जवेत ॥६०ए। विचित्रवस्त्राखङ्कारा लक्ष्मीरिव वपुष्मती । श्यं हि गृहिणी यस्य स किं चौर्येण जीवति ॥६१०॥ पारिशेष्यादयं चौर इति हस्तिपकस्य ते । दोषमारोप्य विदधुः सद्यः शुलाधिरोपणम् ॥ ६११॥ शलाधिरोपितो मार्गे यं यं यान्तं ददर्श सः। तं तं प्रोवाच दीनं मां वारिपायय पायय ॥६१२॥ तं च राजनयात्कोऽपि न पानीयमपाययत् । सर्वो ऽपि कुरुते धर्ममात्मरक्षापुरःसरम् ॥ ६१३ ॥ श्रावको जिनदासाख्यस्तेन तेनाध्वना व्रजन् । दृष्टश्च याचितश्चाम्नः सो ऽपि चैवमुवाच तम् ॥६१॥ उदन्यां ते हरिष्यामि कुरुष्वेकं तु मच्चः। घोषेर्नमोऽहन्ध इति यावधानियाम्यहम् ॥६१५॥ मेष्ठोऽपि तद्घोषयितुं प्रारेजे ऽम्नःपिपासया। श्रावकोऽप्यानयन्नीरं राजपुंसामनुझ्या ॥६१६॥
श्रानीयमानं दृष्ट्राम्बु समाश्वस्य निषाद्यपि । नमो ऽहम इति नृशं पठन्प्राणैरमुच्यत ॥ ६१७ ॥ __ स त्वसंश्रुतशीलो ऽपि शीसिताकामनिर्जरः। नमस्कारप्रजावेण बनूव व्यन्तरामरः ॥६१०॥
प्रतस्थे पंश्चली सापि चौरेण सह वमनि। आससाद नदीमेकां वारिपूरेण सुस्तराम् ॥६१५॥
Jain Educatanantematonal
For Personal and Private Use Only
Page #74
--------------------------------------------------------------------------
________________
द्वितीयः
॥ ३७ ॥
Jain Educationa International
चौरोऽपि पुंश्चलीमूचे प्रिये त्वामेकवेलया । नोत्तारयितुमीशोऽस्मि वस्त्राभरणजारिणीम् ॥ ६२० ॥ वस्त्राभरणसम्भारं त्वं ममार्पय वर्णिनि । तमादौ परतो नेष्ये ततस्त्वामपि लीलया ॥ ६२१ ॥ यावदायाम्यहं तावचैरस्तम्बे तिरोजव । एकाकिन्यपि मा जैषी रेष्यामि न चिरेण हि ॥ ६२२ ॥ श्रारोप्य पृष्ठदेशे त्वां तरन्पोत इवानसि । तटे परस्मिन्नेष्यामि मा जैषीः कुरु मघचः ॥ ६२३ ॥ पुंश्चस्यपि तथा चक्रे शरस्तम्बे प्रविश्य च । वस्त्राभरणनृत्सो ऽपि पारं गत्वेत्यचिन्तयत् ॥ ६२४ ॥ रं मारयामास येयं मय्यनुरागिणी । क्षणरागा हरिदेव विपदे स्यान्ममाप्यसौ ॥ ६२५ ॥ इत्युपादाय तदस्त्रारणानि स तस्करः । तां वलत्कन्धरः पश्यन्नश्यति स्म कुरङ्गवत् ॥ ६२६ ॥ करिवरा यथा जातेव नग्निका ॥ ऊचे तं यान्तमालोक्य मां विहाय प्रयासि किम् ॥ ६२७ ॥ चौरोऽब्रवीदिवसनामेकां शरवणस्थिताम् । राक्षसीमिव दृष्ट्वा त्वां बिभेम्येव कृतं त्वया ॥ ६२० ॥ एवं वदन्खग इवोड्डीनः सो ऽगाददर्शनम् । तत्रैव तस्थौ त्वासित्वा धर्षणी पतिर्धर्षिणी ॥ ६२ ॥ सहस्तिपकजीवोsपि देवनूयमुपेयिवान् । प्रयुक्तावधिरद्राक्षीत्तां तथास्थां तपस्विनीम् ॥ ६३० ॥ सम्बुबोधयिषुस्तां तु प्राग्जन्मगृहमेधिनीम् । मुखात्तमांसपेशीकं शृगालं विचकार सः ॥ ६३१ ॥ इतश्च सरितस्तस्यास्तीरे नीराद्वहिः स्थितम् । मीनं जोक्तुमधाविष्ट मांसपेशीं विहाय सः ॥ ६३२ ॥ तदा मीनः पुनरपि प्रविवेश नदीजलम् । उपाददे तघिकृतशकुन्या मांसपेश्यपि ॥ ६३३ ॥ नदीतीरे शरवण निषण्णा सा तु नग्निका । जगाद दुःखदीनापि जम्बुकं दृष्टकौतुका ॥ ६३४ ॥ १ तृणगुच्छे । २ व्यभिचारिणी । ३ नष्टपतिका ।
For Personal and Private Use Only
सर्गः
॥ ३७ ॥
Page #75
--------------------------------------------------------------------------
________________
मांसपेशीं परित्यज्य मीनमिसि दुर्मते । भ्रष्टो मीनाच्च मांसाच्च किं जम्बुक निरीक्षसे ॥ ६३५ ॥ फेरुः समाहोर्तारं हित्वोपपतिमिच्छसि । भ्रष्टा पत्युश्च जाराच्च नग्निके किं निरीक्षसे ॥ ६३६ ॥
छ्रुत्वा सुष्ठु वियत्यास्तस्याः स व्यन्तरामरः । महर्द्धिकं निजं रूपं दर्शयित्वैवमब्रवीत् ॥ ६३७ ॥ पापमेवाकृथाः पापे यद्यपि त्वं तथापि हि। जिनधर्म प्रपद्येथाः पापपङ्कजलप्लवम् ॥ ६३८ ॥ मुग्धे हस्तिपकः सोऽहं यस्त्वया मृत्युमापितः | जिनधर्मप्रभावाच्च देवी भूतोऽस्मि पश्य माम् ॥ ६३ ॥ जिनधर्म प्रपत्स्ये ऽहमपीति कृतनिश्चयाम् । तां साध्वीसन्निधौ नीत्वा स प्रत्रज्यामजिग्रहत् ॥ ६४० ॥ तदस्मादृग् जनानर्हान्प्रवर्तक निवर्तकान् । दृष्टान्तांस्त्वमनादृत्य चुंदव वैषयिकं सुखम् ॥ ६४१ ॥ जगाद जम्बूनामापि विद्युन्मालीव खेचरः । न ह्यस्मि रागग्रहिलश्चरितं तस्य तछृणु ॥ ६४२ ॥
Jain Educationa International
श्रस्तीह भरतक्षेत्रे वैताढ्यो नाम पर्वतः । सम्पृक्तो जरतार्धाच्यां पक्षाच्यामिव नीडजः ॥ ६४३ ॥ तत्र चास्ति पुरवरमुत्तरश्रेणिभूषणम् । गगनवलनमिति सदामतिवनम् ॥ ६४४ ॥ at fararaon प्रीतिमन्तौ सहोदरौ । तत्राभूतां मेघरथो विद्युन्माली च नामतः ॥ ६४५ ॥ मन्त्रयामासतुस्तौ च विद्यासाधनहेतवे । यामो नूगोचराज्यर्णे विद्या तत्रैव सेत्स्यति ॥ ६४६ ॥ विद्यासि विधिश्वाय मतिनी च कुलोद्भवाम् । कन्यां परिणयेधर्षावधि ब्रह्म च पालयेत् ॥ ६४७ ॥ ततो गुरूननुज्ञाप्य जरतार्थेऽत्र दक्षिणे । श्राजग्मतुर्घावपि तौ वसन्तपुरपत्तनम् ॥ ६४८ ॥ ततश्चण्डालवेषेण गत्वा चण्डालपाटकम् । प्रचक्रमाते चएकालाराधनं धीमहाधनौ ॥ ६४ ॥ राधितास्तु मातङ्गाः प्रोचुरायातमत्र किम् । श्राख्यातं चिरकालो नूद्युवयोरिह तिष्ठतोः ॥ ६५०॥
For Personal and Private Use Only
Page #76
--------------------------------------------------------------------------
________________
वितीयः
सनावनोपनं कृत्वा कथयामासतुश्च तौ । क्षितिप्रतिष्ठान्नगरादागमावेह हे हिताः ॥ ६५१॥ मातापितन्निरावां हि कुटुम्बस्य बहिष्कृतौ । इति रोषेण नियोन्तौ नमन्तौ चागताविह॥६५॥ मातङ्गाः प्रोचिरे चास्मानाश्रित्यातिष्ठतं युवाम् । युवान्यां तत्प्रयछामः स्वे कन्ये यदीवथः॥ ६५३॥ किं त्वस्मत्कन्यके पाणिगृहीत्यौ चेत्करिष्यथः। अस्मजात्युचित्तं सर्व तदनुष्ठास्यथो युवाम् ॥ ६५५ ॥ तावप्यूचतुरामेति मातङ्गैरपि कन्यके । तयोः प्रदत्ते उघाहपूर्वकं काणदन्तुरे ॥ ६५५॥ विद्युन्माली तु मातङ्गकन्यायामतिरागवान् । अजूदपि कुरूपायां न विद्यासाधनं व्यधात् ॥ ६५६॥ क्रमेण गृहिणी विद्युन्मालिनो गजेंवत्यजूत् । पूर्णे च वत्सरे सिद्धविद्यो मेघरथो ऽनवत् ॥ ६५७ ॥ ततो मेघरथःप्रीत्या विद्युन्मालिनमब्रवीत् । हे त्रातः सिञ्चविद्याः स्मश्चएमालकुखमुज्कताम् ॥६५॥ पात्रीजवावो वैताढ्यविहारसुखसम्पदाम् । मातङ्गीं त्यज नाविन्यः खेचर्यो नौ स्वयंवराः ॥ ६॥ विद्युन्माट्यपि तं लजावनयवदनो ऽवदत् । याहि विद्याढ्य वैताढ्यं कृतकृत्यो ऽसि सुव्रत ॥६६० ॥ मया त्वधमसत्त्वेन नग्नो नियमपादपः। ततश्च मे तत्प्रनवं विद्यासिद्धिफलं कुतः ॥६६१॥ वराकी त्यक्तुमर्हामि जातग मिमां न हि । त्वया सविद्येनाविद्यो गलअिहमि चानघ ॥६६॥ याहि साधितविद्यस्त्वं तुन्यं स्वस्त्यस्त्वहं पुनः। असिझविद्यो बन्धूनां दर्शयामि कथं मुखम् ॥६६३॥ वञ्चितो ह्यात्मनैवात्मा प्रमत्तेन मयामुना । इदानीं साधयिष्यामि विद्यामुद्योगवानहम् ॥ ६६४॥
13॥३॥ वर्षान्ते पुनरागळेर्बित्राणो वातरं हृदि । तदा साधितविद्यो ऽहं यथा यामि त्वया सह ॥६६५॥ चण्मालीप्रेमपाशेन बईतं नेतुमदमः। एकाक्यपि ययौ मेघरयो वैताठ्यपर्वतम् ॥ ६६६॥
For Personal and Private Use Only
Page #77
--------------------------------------------------------------------------
________________
Jain Educationa International
श्रागतोऽसि किमेकाकी क्व ते भ्रातेति बन्धुनिः । पृष्टः स कथयामास विद्युन्मालिकथां तथा ॥ ६६७ ॥ कुरूपा तत्प्रिया सापि लेखी सुतमजीजनत् । विद्यासिद्धिमिव प्राप्य विद्युन्माष्यप्यमोदत ॥ ६६८ ॥ म्लेच्छया मत्यन्तमासक्त्या पुत्रप्रेम्णा विशेषतः । दुःस्वप्रवद्विसस्मार स खेचरसुखं कुधीः ॥ ६६ ॥
विद्युन्मालिना सार्धं रममाणा यथासुखम् । नूयो ऽप्यधारयऊर्जे चएकाली काणदन्तुरा ॥ ६० ॥ इतश्च विद्यासम्पन्नस्तत्र मेघरथो ऽभ्यगात् । वर्षमेकं कथमपि स्वचातृविरहातुरः ॥ ६५१ ॥ श्रहं हि स्वर्वधूकम्पविद्याधरवधूवृतः । स काणदन्तुरम्लेच्छी गाईस्थ्यनरकोषितः ॥ ६५२ ॥ प्रासादे समे ऽहं वसाम्युद्यानबन्धुरे । श्मशान की कसाकीर्णे स चएमालकुटीरके ॥ ६७३ ॥ अहं विविधविद्यर्द्धिसिध्यमानसमीहितः । जीर्णकर्पटसंव्यानः कदन्नप्राशनश्च सः ॥ ६७४ ॥ विद्युन्मालिन सौत्रानुरूपमिति चिन्तयन् । श्रागात्पुनर्मेघरथो वसन्तपुरपत्तनम् ॥ ६७५ ॥ चतुर्भिः कलापकं ॥
ऊचे च भ्रातरं चातर्गत्वा वैताढ्यपर्वते । विद्याधरसुखैश्वर्य वर्य किं नानुभूयते ॥ ६७६ ॥ विहसितं कृत्वा विद्युन्मास्यप्यदो ऽवदत् । पत्नीयं बालवत्सा मे पुनर्गुर्वी च वर्तते ॥ ६७७ ॥ अनन्यशरणां तां सपुत्रां गुर्विणी मिमाम् । न ह्यहं वज्रहृदयस्त्वमिवोज्झितुमुत्सहे ॥ ६७८ ॥ तातर्गव दद्या मे दर्शनं समयान्तरे । श्रमुं समयमत्रैवातिनेष्यामि स्म मा रुषः ॥ ६७ ॥ तं प्रबोध्य प्रबोध्यातिखिन्नो मेघरथो ऽपि हि । पुनर्जगाम कुर्यात्किं हितो ऽप्यतिजडे नरे ॥ ६८० ॥ विद्युन्मापि सञ्जाते द्वितीये तनुजन्मनि । श्रमंस्त मातङ्गकुलं स्वर्गादप्यधिकं मुदा ॥ ६८१ ॥
For Personal and Private Use Only
Page #78
--------------------------------------------------------------------------
________________
वितीयः
॥३
॥
वस्त्रनोज्यादिदौःस्थ्ये ऽपि मुखं न हि विवेद सः। तौ म्लेलीकुहिजो बाखौसलीखमुदखाखयत्॥६७शा| तान्यामङ्काधिरूढान्यां प्रस्रवयां मुहर्मुहुः। गन्धोदकस्नाननिनं मूत्रस्नानममन्यत ॥६३ ॥ ततर्ज सुजगंमन्या तं म्लेयपि पदे पदे । चएमाखकुलदासो ऽजूत्तदासक्तस्तथापि सः॥६४॥ त्रातृस्रेहानुबन्धेनागत्य मेघरथः पुनः। विद्युन्मालिनमावियागदादया गिरा ॥६०५॥ कुलीन चण्डालकुले मा स्थाः कास्था तवेह जोः। किं हंसो मानसोत्पन्नो गृहस्रोतसि खेलति॥६६॥ यत्रोत्पन्नो ऽसि तन्मा स्म स्वकुलं मलिनीकुरु । धूमेनेव गृहं वहिस्त्वमनेन कुकर्मणा ॥६०७॥ एवं प्रबोध्यमानो ऽपि न ह्यागन्तुमियेष सः। न यो ऽप्यहमेष्यामीत्युत्का मेघरथस्त्वगात् ॥ ६॥ अपालयचिरं राज्यं पित्र्यं मेघरयो ऽप्यथ । समये चार्पयत्सूनोासे धृतमिवाखिलम् ॥६नए॥ सुस्थितस्यानगारस्य सन्निधाने स धीधनः । परिव्रज्यामुपादाय तपस्तत्वा च देव्यत् ॥ ६ ॥ एवं मेघरथः प्राप धीमान्सुखपरम्पराम् । विद्युन्माली तु जडधार्बज्राम जवसागरे ॥ ६ए१ ॥
विद्युन्मालीव रागान्धो न नविष्याम्यहं ततः। उत्तरोत्तरसौख्यानां पद्मसेने तिलम्पटः ॥६ए॥ ततः कनकसेनोचे मनाग्मानय मामपि । मा शङ्खधमक श्व स्वामिन्नतिशयं कृथाः ॥ ६ए३ ॥
तथा हि शालिग्रामे ऽनूत्कश्चिदेकः कृषीवलः। नित्यं ररक्ष स क्षेत्रमाविजातं दिनात्ययात् ॥६॥ स क्षेत्रसागरे सत्त्वान्दूरादप्युपसर्पतः । शङ्खमापूरयन्मश्चपोतारूढः पलाययत् ॥६एए॥ अन्यदा गोधनं हत्वा चौरास्तत्त्रसन्निधौ । आगुस्तबङ्खनादं च ते श्रुत्वैवमचिन्तयन् ॥ ६ए६ ॥ अहो ग्रामपुमांसो ऽमी विवालयिषवो धनम् । श्रागुरग्रे ऽपि यदयं नेदीयाशङ्कनिःस्वनः॥६॥
Jain Education Intematona
For Personal and Private Use Only
Page #79
--------------------------------------------------------------------------
________________
ORMALEGALSCREGAL
इति ते गोधनं हित्वा पलायिषत दस्यवः । दिशो दिशं च प्रययुः प्रातवृक्षोत्यपक्षिवत् ॥ ६ ॥ कुधितं गोधनं तच्च शनकैः शनकैश्चरत् । अरुणोदयवेलायां तत्क्षेत्रान्यर्णमाययौ ॥ ६एए ॥ गोधनानिमुखं यावद्दधावे स कृषीवलः । तावन्निर्मानुषं सर्व तदृष्ट्वैवमचिन्तयत् ॥ ७० ॥ श्रुत्वा मलनिःस्वानं गोधनं तस्करा जहः। तत्राजिशङ्कया नूनं पापाः सर्वत्र शङ्किताः ॥ ७०१॥ नीत्वा तज्ञोधनं ग्रामे ग्रामायादादशङ्कितः। वदन्मे देवतादत्तमिदं नो गृह्यतामिति ॥ ७०२॥ ग्रामो गोमी कृतस्तेन तं साक्षाग्रामयश्वत् । नक्तिपात्रीचकारोच्चैर्यो हि दत्ते स देवता ॥ ७०३ ॥ तथैव लब्धप्रसरः स हितीये ऽपि वत्सरे । त्रे गत्वा प्रतिनिशं प्रारेले शङ्खवादनम् ॥ ७०४॥ चौरास्त एव ह्यन्येद्युस्तरक्षेत्रस्यादवीयसि । आययुर्गोधनं हृत्वान्यस्माद्यामान्महानिशि ॥ ७०५॥ तस्य शङ्खधमस्योच्चैस्ते श्रुत्वा शङ्कनिःस्वनम् । सुष्ठ सौष्ठवमालम्ब्य जपन्ति स्म परस्परम् ॥ ७०६॥ अत्र प्रदेशे हेत्रे ऽत्र पुरा शङ्खध्वनिः श्रुतः। श्रूयते चाधुनाप्येष ते दरास्ते च मेएढंकाः ॥७०७॥ सत्त्वेन्यः क्षेत्ररक्षार्थ को ऽप्येष क्षेत्ररक्षकः । नूनं वादयति शङ्ख धिग्वयं वञ्चिताः पुरा ॥ ७० ॥ घर्षन्त इति ते हस्तांस्तूलवर्तिकरा इव । पीमयन्तो रदैरोष्ठान्गोस्तनानिव तर्णकाः॥७०ए॥ नत्पाटयन्तो खकुटाञ्शुएमादण्डानिव धिपाः। आन्दोलयन्तः शस्यानि क्षेत्रान्तर्गोवृषा श्व ॥१०॥ शङ्खशब्दानुसारेण यान्तस्ते चौरकुञ्जराः । मञ्चाधिरूढं ददृशुस्तं नरं शववादकम् ॥ ७११॥
त्रिनिर्विशेषकम् ॥
सत्त्वेच्या
हस्तांस्तूलवर्तिकरा दिपाः । आन्दा दहशुस्तं नरं श
१ गोमान् कृतः। २ गुहाः। ३ आवासाः।
LER
Jain EducationalA
For Personal and Prwate Use Only
Page #80
--------------------------------------------------------------------------
________________
द्वितीयः
॥ ४० ॥
Jain Educationa International
आन्दोस्य मञ्चदारुणि ते मचं जुन्यपातयन् । पपात सो ऽप्यनाधारं नाधेयमवतिष्ठते ॥ ११२ ॥ कणमूटकवच्चौरा लकुटैस्तमतामयन् । जुञ्जान इव सो ऽकैप्सीन्मुखे पञ्चाप्यथाङ्गुलीः ॥ ११३ ॥ स्थिनिर्मग्नबन्धं तैर्बद्धा चायोज्य तत्करौ । बद्धाञ्जलि रिवालहि सो ऽथ चौरानतीया ॥ ११४ ॥ धनं गवादि वस्त्रान्तं जगृदुस्तस्य दस्यवः । क्षेत्रपालः क्षेत्रपालस्तदा नग्नीकृतो ऽभवत् ॥ ११५ ॥ तत्रैव शङ्खधमकं मुक्त्वा ते दस्यवो ययुः । गोपाः प्रातः पप्रनुस्तं कथयामास सो ऽप्यदः ॥ ११६ ॥ धमेद्धमेनातिधमेदतिध्मातं न शोजते । ध्मातेनोपार्जितं यत्तदतिध्मातेन हारितम् ॥ ११७ ॥
नाथ नातिशयः कर्तुं तत्तत्वापि हि युज्यते । अस्मानप्यश्मकठिन न ह्यवज्ञातुमर्हसि ॥ ११८ ॥ निजगाद ततो जम्बूरम्बुशीतलया गिरा । न बन्धनानजिज्ञोऽहं यथा शैलेयवानरः ॥ ११९ ॥
तथा हि विन्ध्य नामरस्त्यवन्ध्यो वनश्रिया । तत्रैको वानरश्चाभून्महावानरयूथराट् ॥ १२० ॥ कुमार इव विन्ध्यार्विन्ध्याविनगह्वरे । क्री मन्सोऽपस्थिद खिलान्वानरान्यूथसम्भवान् ॥ १२१ ॥ वानरी जिः समं रेमे स एवैको महाबलः । प्राज्यस्त्री राज्यसाम्राज्यसुखलीलां प्रपञ्चयन् ॥ १२२ ॥ अन्यदा वानरयुवा कश्चिदेको मदोद्धतः । वृषस्यन्वानरी रागात्तमवज्ञाय वानरम् ॥ १२३ ॥ कस्याश्चिषक्रमातास्त्रं वलक्षरदनाङ्कुरम् । चुचुम्ब पाकारुणितस्फुटद्दा भिमसन्निजम् ॥ १२४ ॥ रयामास कस्याश्चित्केतकीरजसा मुखम् । गुञ्जहारं स्वयं कृत्वा कण्ठे कस्याश्चिदादधौ ॥ १२५ ॥ कृत्वा कृत्वा बिल्वपत्रैः कस्यैचिद्वीटिकां ददौ । प्रालम्बदोलामध्यास्त कामप्यालिय निर्भरम् || १२६ ॥ १ निराकरोत् । २ आच्छादयामास ।
For Personal and Private Use Only
सर्गः
॥ ४० ॥
Page #81
--------------------------------------------------------------------------
________________
एवं वानरनारीनिरपशङ्कमरस्त स । अग्रेतनं यूथपतिमविदन्निव दोर्मदात् ॥ ७२७ ॥
॥चतुर्जिः कलापकं ॥ कण्डूय्यमानलाङ्गूखः कयापि हि नखाङ्कुरैः । प्रमृज्यमानसर्वाङ्गरोमराजिः कयापि हि ॥ १२ ॥ कदलीतालवृन्तेन वीज्यमानः कयाचन । कयापि नलिनीनालैः क्रियमाणावतंसकः ॥ ७२ए॥ उच्चैःशृङ्गस्थितो दूरात्स जरन्यूथनायकः । प्राग्वानरयुवानं तं दृष्ट्वा कोपादधावत ॥ ३० ॥
॥त्रिनिर्विशेषक। गोलासयुवानं तं खावं नर्तयन्रुषा । जघान प्रावगोलेन स गोखाङ्गलयूथपः ॥ ७३१ ॥ लोष्टाहतः सिंह व कपिसिंहयुवापि सः । क्रुद्धो धुरुधुरारावघोरस्तं प्रत्यधावत ॥ ७३५ ॥ तौ क्रोडीकृतसाङ्गौ मियो जूतावुलावपि । हुंदावपि सुचिरान्मिलितौ सुहृदाविव ७३३ ॥ घटनटेति दन्तात्रैश्चटच्चटेति पाणिजैः । व्यापप्रतुर्वपुषि तौ युध्यमानौ परस्परम् ॥ ३५ ॥ परस्परं दन्तनखदतदतजचर्चितौ । तदा परिहितातायचोलकाविव रेजतुः॥ ७३५॥ कणाद्वन्धं कणान्मोदं प्रयुञ्जाते स्म तावुलौ । युध्यमानौ नियुभेन क्रीमन्तावादिकाविव ।। ७३६ ॥ जन्नास्थिर्मुष्टिघातेन कपियूना जरत्कपिः। शीघ्रं शीघ्रमपासार्षीन्मन्दं मन्दं त्वढौकत ॥ ७३७ ।। तं वृवानरं चापसर्पन्तं युववानरः। जघान लोष्टघातेन तेन चास्फोटि तचिरः ॥ ३० ॥ प्रहारवेदनाक्रान्तः स जरन्यूथनायकः । नंष्ट्वा दूरं ययौ दूरापातिमुक्तपतत्रिवत् ॥ ७३ए॥
१ वानरयुवानं । २ क्षतजं रुधिरम् । ३ द्यूतकारौ। .
Jain Educationa international
For Personal and Private Use Only
Page #82
--------------------------------------------------------------------------
________________
द्वितीयः
॥ ४१ ॥
Jain Educationa International
प्रहारवेदनादीनस्तृषार्त्तश्च परिभ्रमन् । एकस्मिन्प्रक्षरत्रैले शिलाजतु ददर्श सः ॥ ७४० ॥ सोम्या न्यधा शिलाजतुनि वानरः । विलग्य तत्तु तत्रैव तस्थौ जूमेरिवोत्थितम् ॥ १४१ ॥ कर्षा मुखमिति बाहू तेनास्पमेधसा । शिलाजतुनि निक्षिप्तौ लगित्वैव हि तस्थतुः ॥ ७४२ ॥ तेन क्षिप्तौ विलग्नौ च पादावप्यास्यहस्तवत् । सोऽथ कीलितपञ्चाङ्ग इव मृत्युमवाप च ॥ ७४३ ॥ स वानरः पाणिपादाऽबधः कर्षेन्मुखं यदि । तदा मुच्येत शैलेयसलिलान्नात्र संशयः ॥ ७४४ ॥ एवं च जिह्वेन्द्रियमात्रलुब्धो नारीषु शैलेयंनिजासु मुग्धः । मान्हृषीकैरपि पञ्चसङ्घचैर्देही विनश्येन्न तथास्म्यहं तु ॥ ७४५ ॥ इत्याचार्य श्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये जम्बूखामिविवाह प्रजवचौरागममधु बिन्दु पुरुषकथाकुबेर दत्तकथामहेश्वरदत्तकथाकर्षककथाका ककथावानरवानरी कथाखङ्गारकारककथानूपुरपरिताशृगालकथा विद्युन्मालिकयाशङ्खधमककथा शिलाजतुवानरथावर्णनो नाम द्वितीयः सर्गः ॥
१ शिलाजतुतुल्यासु 1
For Personal and Private Use Only
सर्गः
॥ ४१ ॥
ww.jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
तृतीयः सर्गः
अश्रोवाच नजःसेना रचिताञ्जलिरार्षनिम् । मा स्म भूः स्थविरेव त्वं स्थविरायाः कथा यथा ॥ १ ॥ नूतग्राम एकस्मिन्बुद्धिः सिद्धिश्च नामतः । स्थविरे पे मिथः सख्यौ नित्यमत्यन्तदुः स्थिते ॥२॥ तस्य ग्रामस्य च बहिः साधिष्ठानोऽस्ति सर्वदा । प्रसिद्धो जोलको नाम यक्षः काङ्क्षित वित्तदः ॥ ३ ॥ स्थविरा बुद्धिनाम्नी च दारिद्र्यदुमवाटिका । सम्यगाराधयामास तं यक्षं प्रतिवासरम् ॥ ४ ॥ त्रिसन्ध्यमपि तद्देवकुलं मार्जयति स्म सा । पूजापूर्वं च नैवेद्यं तस्मै नित्यमढौकयत् ॥ ५ ॥ ददामि किं तुन्यमिति यस्तुष्टो ऽन्यदावदत् । श्राराध्यमानो नितरां कपोतो ऽपि हि तुष्यति ॥ ६ ॥ जगाद साथ स्थविरा यदि तुष्टोऽसि देव मे । तदेहि येन जीवामि सुखसन्तोषजागहम् ॥ ७ ॥ यक्षः प्रोवाच हे बुधिस्थविरे सुस्थिता नव । मत्पादमूले दीनारं लप्स्यसे त्वं दिने दिने ॥ ८॥ दिने दिने च दीनारं लनमाना तदादि सा । स्वजनानपदाच्चाधिकर्जिः स्थविराजवत् ॥ ए ॥ दिव्यनेपथ्यसम्जारं स्वप्ने ऽपि न ददर्श या । क्षणे क्षणे पर्यधात्तं सा राज्ञीव नवं नवम् ॥ १० ॥ यस्याश्च काञ्जिकश्रचाप्यपूर्यत कदापि न । कुएकोभ्यो धेनवस्तस्या गृहे ऽनुवन्सहस्रशः ॥ ११ ॥ जन्मापि हि या तस्थौ जीर्णे तांर्णे कुटीरके । सौधं साकारयछेदी मत्तवारणबन्धुरम् ॥ १२ ॥ जिजीव या परगृहगोमयत्यागकर्मणा । पाश्चास्य इव तां दास्यः स्तम्नलग्नाः सिषेविरे ॥ १३ ॥ १ तृणमये ।
Jain Educationa International
For Personal and Private Use Only
Page #84
--------------------------------------------------------------------------
________________
तृतीयः
॥ ४२ ॥
Jain Educationa International
स्वग्रास चिन्तया दीना सर्वदापि बभूव या । सा दीनोधारमारेजे सम्पदा यक्षदत्तया ॥ १४ ॥ तां बुद्धिसम्पदं दृष्ट्वा सिद्धिः सञ्जातमत्सरा । अचिन्तयत्कुतो ऽमुष्याः सम्पन्ना सम्पदीदृशी ॥ १५ ॥ जवत्वस्याः सखीत्वेन सदा विश्वासनागम् । प्रक्ष्यामि तदिमामेव कृत्वा चाटुशतान्यपि ॥ १६ ॥ इति बुद्धिमती सिद्धिः प्रययौ बुद्धिसन्निधौ । बुद्ध्या प्रियसखीत्युच्चैः सत्कृतैवमुवाच सा ॥ १७ ॥ विवस्ते जगन्येष कुत श्रागादचिन्तितः । चिन्तामणिरिव प्राप्तो वैजवेनानुमीयते ॥ १८ ॥ किं ते राजप्रसादो ऽत्तुष्टा वा कापि देवता । लब्धं किञ्चिन्निधानं वा रसो वा साधितस्त्वया ॥ ११९ ॥ सम्पत्या त्वयानूवमहं सम्पद्दती सखि । श्रद्य दारिद्र्यदुःखाय मया दत्तो जलाञ्जलिः ॥ २० ॥ हं त्वं त्वमहं प्रीत्या नेदो देहे ऽपि नावयोः । श्रावयोर्न मिथो ऽकथ्यं कथयर्द्धिरियं कुतः ॥ २१ ॥ बुध्यमाना तनावं बुद्धिराख्यद्यथातथम् । यथा ह्याराधितो यहो यथा च स ददौ श्रियम् ॥ २२ ॥ सिद्धिर्दध्यौ च तनुत्वा साधु साधु ममापि हि । विजवोपार्जनोपायो निरपायो जविष्यति ॥ २३ ॥ सविशेषममुष्या हि यमाराधयाम्यहम् । सविशेषा यथा सम्पदपि सम्पद्यते मम ॥ २४ ॥ सिद्धिर्बुद्धिदर्शितया दिशा । श्रराधयितुमारेने यक्षमेवमर्निशम् ॥ २५ ॥ खटिकाधातुनिर्देवकुलसोपानमालिकाम् । यस्य मण्डयामास जक्त्या विविधनक्तिनिः ॥ २६ ॥ नित्यं स्वस्तिकरेखानिर्यक्षाङ्गणमनूषयत् । जक्तिप्रकारान्कर्तव्यान्गणयन्तीव तन्निनान् ॥ २७ ॥ स्वयं पानीयमानीय स्पयामास सा स्वयम् । यक्षं कही कृतोपास्ति नियमा प्रतिवासरम् ॥ २८ ॥ १ अंगीकृतोपासना नियमा.
For Personal and Private Use Only
सर्गः
॥ ४२ ॥
Page #85
--------------------------------------------------------------------------
________________
Rattant
बिट्वपत्रकरवीरतुलसीकुजकादिजिः । सा यहं पूजयामास त्रिसन्ध्यं स्वयमाहतैः॥ २५॥ एकजक्तोपवासादितत्परा यश्वेश्मनि । उवासाहर्निशं यदानियोग्यव्यन्तरीव सा ॥३०॥ एवमाराधितोऽत्यन्तं स यक्षः सिधिमन्यधात् । तुष्टोऽस्मि ते महानागे प्रार्थयस्व यदिच्छसि ॥३१॥ साथ विज्ञापयामास यमदीणसम्पदम् । मत्सख्या यत्त्वया दत्तं देहि तद्विगुणं मम ॥३॥ एवं जविष्यतीत्युक्त्वा नोलयक्षस्तिरोदधे । सिधिरप्यनवदुधेरधिकर्षिःक्रमेण तु ॥ ३३ ॥ बुधिदृष्ट्वाधिकई तां यक्ष्माराधयत्पुनः। यदो ऽपि प्रत्यहं तस्यै ददौ तद्द्विगुणं धनम् ॥ ३४॥ सिद्धिराराधयद्यदं तस्याश्च स्पर्धया पुनः । यदे तुष्टेऽतिष्टात्मा चिन्तयामास चेतसि ॥ ३५॥ यत्किश्चित्प्रार्थयिष्येऽहं व्यं यक्षात्प्रसेपुषः । यदमाराध्य तद्गुधिर्विगुणं प्रार्थयिष्यते ॥ ३६॥ तस्माकिमपि तद्याचे यत्तु विगुणमर्थितम् । अपकाराय जायेत बुझेर्बुधिस्तदा हि मे ॥३७॥ इत्ययाचत सा यक्षमक्ष्येकं मम काणय । एवमस्त्विति यदोक्ते सद्यः काणा बनूव च ॥३०॥ योऽधिकं किमप्यस्या नूयोऽपि प्रददाविति । तमेवाराधयामास बुधिस्तट्विगुणार्थिनी ॥ ३५॥ प्रसन्नात्प्रार्थयाञ्चक्रे यदादधिरपीदृशम् । सिधेर्यनवता दत्तं देहि तद्विगुणं मम ॥४०॥.. एवमस्त्विति यदोऽपि प्रणिगद्य तिरोदधे। सापि तत्कालमन्धानून्न मुधा दैवतं वचः ॥४१॥ एवं हि बुधिस्थविरा पूर्वाप्तयापि सम्पदा । अतृप्तातिलोजपरा स्वं स्वेनैव व्यनाशयत् ॥ ४॥ मानुषश्रियमासाद्य त्वमपीच्चन्नतिश्रियम् । तस्या अन्धस्थवीरायाः प्रतिरूपो नविष्यसि ॥४३॥ १ कुनकः अपामार्गः
Jain delana international
For Personal and Private Use Only
Page #86
--------------------------------------------------------------------------
________________
तृतीयः
॥४३॥
जम्बूनामाप्यनिदधे नाहमुत्पथगाम्यहो। जात्याश्व इव देवानांप्रिये तस्य कथां शृणु ॥४४॥ जितशत्रुः प्रतापेन वसन्तपुरपत्तने । जितशत्रुरज्जूताजा राजमानोऽद्भुतश्रिया ॥४५॥ तस्य चोवीपतेः श्रेष्ठी श्रेष्ठो धीधनशालिनाम् । जिनदास इति ख्यातो ऽज्जवदिश्वासजाजनम् ॥१६॥ अन्यदा लणधरात्रेवन्तस्यात्मजानिव । राज्ञःप्रादर्शयन्नश्चकिशोरानश्वपालकाः॥७॥ तदाश्वलक्षणविदामादिदेश विशाम्पतिः । के केऽश्वा लक्षणैः कैः कैः सम्पूर्णा इति शंसत ॥ ४ ॥ एकमश्चकिशोरं ते शास्त्रोक्तैरश्वलक्षणैः। लक्षितं क्षितिनाथाय कथयामासुरित्यथ ॥४॥ असौ वृत्तखुरः स्तब्धसन्धिर्जङ्घाखुरान्तरे । निर्मासजानुजङ्घास्यः कुञ्चितोन्नतकन्धरः ॥ ५० ॥ पङ्कजामोदिनिःश्वासः स्निग्धरोमा पिकस्वनः। मक्षिकादो लघुस्तब्धश्रवणो खम्बकेसरः॥५१॥ पञ्चजसो गूढवंशः पृथुः स्कन्धादिसप्तके । उरस्यादिध्रुवावर्तदशकेनोपशोजितः ॥ ५ ॥ बुध्नावर्तादिनिर्दुष्टैरावतैः परिवर्जितः। स्निग्धदन्तः किशोरोऽयं पुष्णाति स्वामिनः श्रियम् ॥ ५३॥
॥चतुर्निः कलापकं॥ राजापि हि स्वयं विज्ञो विज्ञायाश्वं तथैव तम् । स्वयमानर्च सर्वाङ्गं घुसृणाविलवारिणा ॥ २४ ॥ पुष्पपूजां वस्त्रपूजां कृत्वा तस्याथ वाजिनः । नृपतिः कारयामास लवणोत्तारणादिकाम् ॥ ५५॥ अचिन्तयच्च को ह्येनं तुरङ्गं रदितुं दमः। प्रायेणापायबहुलान्येव रत्नानि नूतले ॥५६॥ यघा ममानुरक्तोऽस्ति सदा विश्रम्ननाजनम् । श्रावको जिनदासाख्यः प्रख्यातः श्रावकव्रतः॥७॥
१ घुसणं केसरं. २ विश्वासपात्रम्.
॥४३॥
Jain
E
lan
For Personal and Private Use Only
Page #87
--------------------------------------------------------------------------
________________
बुद्धिमान्स्वामिन्जक्तश्च प्रमादपरिवर्जितः। स एवेदृशरत्नस्य न्यासपात्रत्वमर्हति ॥५॥ जिनदासमथाहूय सप्रसादं समादिशत् । राणीयो ममात्मेवाश्वकिशोरस्त्वया ह्ययम् ॥ एए॥ प्रमाणमादेश इति जिनदासोऽनिधाय च । निन्ये तमश्वं स्वगृहे पदातिपरिवारितम् ॥ ६ ॥ स्थानमश्चकिशोरस्य क्षिप्तकोमलवालुकम् । सुखदं कारयामास स गङ्गापुलिनोपमम् ॥ ६१॥ पत्रलान्यरजस्कानि स्वादनि हरितानि च । तृणानि चारयामास तमश्वं स्वयमेव सः॥६॥ नूप्रदेशे सिंकतिले लोष्टकण्टकवर्जिते । मुखरजौ स्वयं धृत्वा वेतयामास तं हयम् ॥ ६३ ॥ सुगन्धिन्निश्च स्नानीयैः पानीयैरेकतप्तकैः। तं स्वयं स्वपयामास स्वयं सत्रौ यदा तदा ॥६५॥ नीरुङ् न वेत्यनुदिनं तमश्वं स परीक्षितुम् । स्वयं पर्यस्य पर्यस्यापश्यत्तन्नेत्रपक्ष्मणी ॥६५॥ स्वयमारुह्य गमयन्सुखं प्रथमधारया । निन्ये पयः पाययितुं तं सरस्यनुवासरम् ॥६६॥ सरोगृहान्तरे चाजिनायतनमुच्चकैः । संसाराब्धेरन्तरीपमिवाक्रान्तं नतेन यत् ॥ ६॥ मा नूदहज़हावझेत्यश्वारूढोऽपि तत्सुधीः। त्रिः प्रदक्षिणयामास यानायानपि सोऽन्वहम् ॥ ६ ॥ अश्वारूढोऽप्यवन्दिष्ट स देवं देवतत्त्ववित् । प्रमादो मा स्म नूदस्यत्युत्तीर्य प्राविशन्न तु.॥ ६ ॥ एवं च जिनदासस्तं तथा हयमशिदयत् । यथा सरोगृहं चैत्यं विना नान्यत्र सोऽगमत् ॥ ७० ॥ यथा यथा स ववृधेऽश्वकिशोरः शनैः शनैः। तथा तथा ववृधिरे सम्पदो नृपवेश्मनि ॥११॥ तस्य चाश्वकिशोरस्य प्रनावेण स जूप्रतुः । उत्कृष्टो ऽभूदशेषाणां राज्ञामाझाशतक्रतुः॥१२॥ १ सिकतामये. २ गच्छन्नागच्छन्नपि.
Jain Educationa International
For Personal and Private Use Only
Page #88
--------------------------------------------------------------------------
________________
तृतीयः
॥४
॥
ते त्वाझाकरणोविग्ना दध्युरेवं महीनुजः। हार्यों मार्यो ऽथवाश्वो ऽयं यत्प्रनावाच्यं जिताः॥७३॥ तस्याश्वस्य तथा कर्तुमशक्तेषु तु राजसु । एकस्य मन्त्री सामन्तस्योचे धीगर्वपर्वतः॥ ॥ अहं केनाप्युपायेन तं हरिष्यामि वाजिनम् । दुष्करं किमुपायस्योपायशक्तेहि नो मितिः॥१५॥ एवं कुर्विति सामन्तेनाप्यादिष्टः स धीनिधिः। मायया श्रावकीभूयागाघसन्तपुरे पुरे ॥ १६॥ तत्र चैत्यानि वन्दित्वा मुनीन्सुविहितानपि । जिनदासगृहे गत्वा गृहचैत्यमवन्दत ॥ ७॥ श्रावकवन्दनेनाथ जिनदासमवन्दत । मयूरव्यंसकत्वेन श्रावकत्वं स दर्शयन् ॥ १० ॥ अन्युत्थायाथ वन्दित्वा तं साधम्भिकवत्सलः। जिनदासः पर्यपृचत्कुतो ऽज्यागान्महाशयः ॥ ए॥ कपटश्रावको ऽप्यूचे संसारेऽहं विरक्तिलाक।न चिरात्प्रव्रजिष्यामि गार्हस्थ्येन कृतं मम ॥10॥ तीर्थयात्रां तु निर्माय निर्मायो धर्मबान्धवः। आदास्ये सुगुरोः पार्श्वे प्रत्नवत्पुव्रतं व्रतम् ॥ १॥ जगाद जिनदासो ऽपि महात्मन्स्वागतं तव । समानशीलयोः सन्तु धर्मगोष्ठीसुखानि नौ ॥७॥ तथेति प्रतिपेदानं दानशौएमः स धर्मिषु । तं प्रीत्या स्त्रपयन्मायाश्रावकं निजबन्धुवत् ॥ ३ ॥ अपि स्नानप्रयत्लेन निर्मलीकृतकुन्तलान् । कस्तूरी पङ्कमलिनांस्तस्य मूर्धन्यकारयत् ॥ ४॥ सामन्तमन्त्रिणस्तस्यालेख्यालिखितसन्निनम् । सुमनोदामगर्ने च धम्मिलं मूय॑बन्धयत् ॥ ५॥ तदङ्गमङ्गरागेण ज्योत्स्नासब्रह्मचारिणा । अचर्चयत्सुरजिणा चान्दनेन तनीयसा ॥६॥ निर्दग्धागुरुकपूरकस्तूरीवासितान्यथ । वस्त्राणि धर्मबन्धुं तं धर्मधीः पर्यधापयत् ॥ ७॥ १ प्रमाणं २ धूर्तत्वेन. ३ निष्कपटः ४ ज्योत्स्नासदृशेन.
॥४
॥
Jain Education Interational
For Personal and Private Use Only
nelibrary.org
Page #89
--------------------------------------------------------------------------
________________
Jain Educationa International
ले चोष्यपेयास्वाद्यहृद्यां रसवतीमथ । जिनदासस्तन्निमित्तं क्षणेन निरपी पदत् ॥ ८८ ॥ सितो जिनदासेन हंसरोमासने ऽथ सः । अजोजि विविधैर्भोज्यैर्विलक्ष्यजना निलम् ॥ ८ ॥ जनानन्तरं श्रावकेण दुरात्मना । महात्मा जिनदासो ऽथ प्रारेने धर्मसङ्कथाम् ॥ ० ॥ स्वजनो जिनदासस्य तदैको ऽन्येत्य चावदत् । कल्ये कल्याणकार्येणोपेहि बन्धो मदोकसि ॥ १ ॥ अहोरात्रं च सकलं स्थातव्यं तत्र हि त्वया । कल्याणकुशलोऽसि त्वं कल्याणं किं त्वया विना ॥ ए२॥ त्युदित्वा स्वजनं जिनदासो विसृज्य तम् । तं मायाश्रावकमृजुर्व्याजहारा तिहारगीः ॥ ३ ॥ अवश्यमेव गन्तव्यं मया स्वजनवेश्मनि । मङ्गृहं त्वगृहमिदं त्वया रक्ष्यं गते मयि ॥ ए४ ॥
मेति प्रतिपेदे च स कूटश्रावको हसन् । जगाम जिनदासस्तु विश्वस्तस्तत्रं कुर्मतौ ॥ ५ ॥ तस्मिंश्च दिवसे कौमुद्युत्सवो ऽनून्महान्पुरे । हल्ली सपूर्वकं पौरवधूरा सकलासकः ॥ ६ ॥ रजन्यां च जनपदे कौमुदी महदुर्मदे । स मायाश्रावको ऽशङ्कं तमादायाश्वमश्वयीत् ॥ १ ॥ अश्वो ऽपि सो ऽर्हञ्चैत्यस्य विधाय त्रिः प्रदक्षिणाम् । जगाम वार्यमाणोऽपि तस्मिन्सरसि नान्यतः ॥ ९८ ॥ | व्यावृत्तः सरसश्चागात्तदेवायतनं पुनः । ततो ऽपि च ययौ गेहे सो ऽश्वो नान्यत्र कुत्रचित् ॥ एए ॥ सः सामन्तसचिवो ऽन्यत्राभ्वं नेतुमीश्वरः । न यावदजवत्तावद्विजाति स्म विभावरी ॥ १०० ॥ पलायिष्ट स दुष्टात्माच्युदितश्च दिवाकरः । तदा च जिनदासो ऽपि न्यवर्तत गृहं प्रति ॥ १०१ ॥
निदासश्चाश्रौषी जानमुखादिदम् । वाहितः सकलां रात्रिं तवाश्वः कौमुदीमहे ॥ १०२ ॥ किमेतदिति सान्तो जिनदासो ऽप्यगागृहम् । ददर्श चाभ्वं तं श्रान्तं कामं स्वेदमली मसम् ॥१०३॥
For Personal and Private Use Only
+9
jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
तृतीयः
॥ ४५ ॥
Jain Educationa International
दिव्याश्वो ऽस्त्येष हा धर्मच्छलेन बुलितो ऽस्म्यहम् । इति हर्षविषादाच्यां सद्यः स परिषस्वजे ॥ १०४ ॥ जिनदासोऽवं सविशेषं तदादि तम् । उत्पथं न जगामेति स हि प्रियतरोऽभवत् ॥ १०५ ॥ ana मां को sपि नोत्पथं नेतुमीश्वरः । तत्पन्थानं न हास्यामि परलोकसुखावहम् ॥ १०६ ॥ कनकश्री रथोवाच सहासं प्रेमबन्धुरम् । ग्रामकूटसुत श्व मा त्वं स्वामिन् जको जव ॥ १०७ ॥ तथाहि ग्राम एकस्मिन् ग्रामकूटसुतो ऽनवत् । एको विपन्न पितृको ऽत्यन्तदुःखितमातृकः ॥ १०८ ॥ तमूचे रुदती माता त्वं हि कापुरुषाग्रणीः । विना परकथां नान्यत्कर्म ते प्रतिवासरम् ॥ १०९ ॥ जीवयवसायेन पिता ते व्यवसायवान् । श्रारब्धं च व्यवसायं सर्वदा निरवाहयत् ॥ ११० ॥ त्वं जातु नोपक्रमसे व्यवसायं युवापि हि । श्रारब्धव्यवसायस्य निर्वाहे तु कथैव का ॥ १११ ॥ समासस्ते हि जीवन्ति स्वेन कर्मणा । पशण्ड इव चाम्यन्निष्कर्मा त्वं न लकसे ॥ ११२ ॥ दारिद्र्येण मदीयेन वियुदरमप्यदः । उदरे च नृते कोशो नृत इत्येव मन्यसे ॥ ११३ ॥ पुत्रः प्रोवाच हे मातर्नातः परमनर्गलः । जविष्यामि करिष्यामि खस्वर्थोपार्जनोद्यमम् ॥ ११४ ॥ व्यवसायमुपक्रान्तमर्थोपार्जन हेतवे । निर्वाह यिष्ये हे मातरनिर्विषः पिता यथा ॥ ११५ ॥ तस्यान्यदा ग्रामपर्षद्युपविष्टस्य पश्यतः । अनश्यामहखरस्लोटयित्वांहिबन्धनम् ॥ ११६ ॥ खरमुल्ललयन्तं तमन्वधावच्च जामहः । धारयितुमसमर्थश्चोर्ध्वबाहुरदो ऽवदत् ॥ ११७ ॥ जो जो ग्रामसमासीनाः सर्वे ऽपि ग्रामदारकाः । यः कोऽपि शक्तो वो मध्ये स मे धरतु रासनम् ॥ ११८ ॥
१ त्यक्ष्यामि २ भामहः कुम्भकारः
For Personal and Private Use Only
सर्गः
॥ ४५ ॥
Page #91
--------------------------------------------------------------------------
________________
XOSSASSORSCRSSCRESSURESS
ग्रामकूटसुतोऽर्थस्य लानं तस्मादिचिन्तयन् । धावित्वा तं खरं पुच्चे वृन्ते फलमिवाग्रहीत् ॥११॥ लोकैः स वार्यमाणोऽपि यावत्तं नामुचत्खरम् । तावत्तच्चरणाघातलग्नदन्तो ऽपतनुवि ॥ १० ॥ तस्मान्नाथ त्वमप्येवमसदहमनुत्सृजन् । न ज्ञायते किमपि यत्फलमासादयिष्यसि ॥११॥
जगाद जम्बूनामाथ स्मितविच्बुरिताधरः। स्वकीयकार्यग्रहितः सोखक व नास्म्यहम् ॥ १२॥
तथा हि नुक्तिपालस्यैकस्यानुद्धोटिकोत्तमा। स्वयं स पुत्रीमिव तामलालयदपालयत् ॥ १३ ॥ प्रत्यजागरयत्तां तु घृततलौदनादिनिः। पुमांसं सोसकं नाम समादिश्याश्वहचिदम् ॥ १४॥ स्वामु स्वासु यदेवत्यै नोज्यं स्माप्नोति सोसकः । किश्चिदेव ददौ तस्यै शेषं तु बुजुजे स्वयम् ॥१२॥ सोलको ऽप्यर्जयामास चिरं वञ्चनया तया । वमवाजीवविषयं कर्मोच्चैरानियोगिकम् ॥ १२६॥ प्रपद्य कालधर्म स तेन वञ्चनकर्मणा । मूढः पान्य श्वारण्ये ऽब्राम्यत्तिर्यग्गतौ चिरम् ॥ १२७॥ क्षितिप्रतिष्ठे नगरे सोमदत्तचिजन्मनः। सूनुः सोलकजीवो ऽनूत्सोमश्रीकुहिजो ऽन्यदा ॥ १२ ॥ मृत्वावंती नवं ब्रान्त्वा तस्मिन्नेव पुरोत्तमे । पुत्री कामपताकाया गणिकाया अजायत ॥ १२ए॥ मातरपितराच्यां च पोष्यमाणः स मानवः । क्रमेण यौवनं प्रापाप्रमत्तः कणजिक्षया ॥ १३० ॥ धार्यमाणा हृदयाग्रे धात्रीनिहरियष्टिवत् । गणिकादुहिता सापि क्रमेण प्राप यौवनम् ॥ १३१ ॥ वपुःपावनयोस्तस्या रूपयौवनयोरनूत् । भूष्यन्नूषणतात्यन्तं तुल्यैव हि परस्परम् ॥ १३॥ मिथश्च ग्रामतरुणाः स्पर्धमाणा महर्षयः। श्रासज्यन्त नृशं तस्यां मालत्यामिव षट्पदाः ॥ १३३ ॥ १ असेवत. २ अश्वाय.
JainEdication
For Personal and Private Use Only
Page #92
--------------------------------------------------------------------------
________________
तृतीयः
॥ ४६ ॥
Jain Educationa International
तस्यामत्यन्तमासक्तः सो ऽपि ब्राह्मणदारकः । सिषेवे श्वेव तद्वारं कामः सर्वङ्कषः खलु ॥ १३४ ॥ राजामात्यश्रेष्ठिपुत्रादिभिः सह महर्द्विजः । क्रीमन्ती तमवज्ञासीत्तां दृष्ट्वैव जिजीव सः ॥ १३५ ॥ सा तु समजावयामास दरिद्रं न दृशापि तम् । गणिकानां स्वभावो ऽयं रागो धनिनि नाधने ॥ १३६ ॥ ब्राह्मणकुमारोऽपि मारमार्गणदारितः । तत्कर्मकरता जेजे तत्पार्श्व हातुमक्षमः ॥ १३७ ॥ स चक्रे कृषिकर्माणि सारथ्यं वार्युदञ्चनम् । कणपेषणमन्यच्च तस्याकृत्यमनून्न हि ॥ १३८ ॥
निःसार्यमाणोऽपि निरसान्न तद्गृहात् । तृषां बुभुक्षां न्यक्कारं संसेहे ताकनाद्यपि ॥ १३९ ॥ तद्युष्मा स्वर्वतीप्रायास्वहं कर्मानियोगिकम् । नार्जयिष्यामि स इव कृतं वो युक्तिकल्पनैः ॥ १४० ॥ ततः कमलवत्यूचे हे नाथ कमलानन । मासाहसशकुनिवन्मा त्वं साहसिको जव ॥ १४१ ॥
तथा ह्येकः पुमान्देशान्तरे दुर्भिक्षपीतिः । चचाल स्वजनं हित्वा सार्थेन महता सह ॥ १४२ ॥ एकस्यां च महाटव्यां सार्थ श्रावासिते सति । श्राहर्तुं तृणकाष्ठादि स एको ऽपि विनिर्ययौ ॥ १४३ ॥ तदा च सुप्तव्याघ्रास्यात्पश्येको वनगह्वरे । दन्तलग्नामिषखण्डान्यादायारोहदं हिपम् ॥ १४४ ॥ मा साहसमिति मुदुः स जन्मांसखादकः । शकुनिस्तेन जगदे पुरुषेण सविस्मयम् ॥ १४५ ॥ रौषि मा साहसमिति व्याघ्रास्त्यान्मांसमत्सि च । मुग्धस्त्वं दृश्यसे वाचो ऽनुरूपं कुरुषे न च ॥ १४६ ॥ हित्वा साक्षानवसुखं तददृष्टसुखेच्छया । तपश्चिकीर्षुस्त्वमसि मासाइसखगोपमः ॥ १४७ ॥ जम्बूरनिदधे स्मित्वा न मुह्यामि जवजिरा । न हि श्याम्यहं स्वार्थामानान स्त्रिसुहृत्कथाम् ॥१४८॥ १ जलवाहनम् .
For Personal and Private Use Only
सर्गः
॥ ४६ ॥
Page #93
--------------------------------------------------------------------------
________________
क्षितिप्रतिष्ठे नगरे जितशत्रोर्महीपतेः । पुरोधाः सोमदत्तो ऽजूत्सर्वत्राप्यधिकारकृत् ॥ १५ ॥ तस्य मित्रमजूदेकं सहमित्रो ऽनिधानतः । सर्वत्र मिखितः पानखादनादिनिरैक्यवान् ॥ १५० ॥ पर्वमित्रो ऽनिधानेन तस्यादपरः सुहृत् । आगतेषूत्सवेष्वेव सन्मान्यो नान्यदा पुनः ॥ १५१ ॥ प्रणाममित्रनामात्सुहृत्तस्य तृतीयकः । यथादर्शनमालापमात्रोपकृतिजाजनम् ॥ १५ ॥ पुरोधसो ऽन्यदा तस्य क्वाप्यागसि समागते । कुपितस्तं न्यजिघृक्षद्भूपतिश्चएमशासनः॥ १५३ ॥ विज्ञाय तदन्निप्रायं रात्रावेव पुरोहितः । मित्रस्य सहमित्रस्य सदनं दैन्यजाग्ययौ ॥१५४ ॥ ममाद्य रुष्टो राजेति कथयित्वा पुरोहितः। तमूचे त्वज्ञहे मित्र गमयाम्यशुनां दशाम् ॥ १५५॥ हे मित्र ज्ञायते मित्रमापत्काले झुपस्थिते । स्वगृहे गोपयित्वा मां तन्मैत्री च कृतार्थय ॥ १५६ ॥ सहमित्रो जगादैवं मैत्री सम्प्रति नावयोः। तावदेवावयोमैत्री यावाजनयं न हि ॥ १५७॥ त्वं ममाप्यापदे राजदूषितो मज़हे वसन् । कर्णायुं ज्वलदूर्ण हि दिपेत्कोऽपि न वेश्मनि ॥ १७ ॥ तवैकस्य कृते नाहमात्मानं सकुटुम्बकम् । अनर्थे पातयिष्यामि ब्रजान्यत्रास्तु ते शिवम् ॥ १५॥ एवं च सहमित्रेण सोमदत्तो ऽपमानितः। पर्वमित्रस्य मित्रस्य त्वरितं सदनं ययौ ॥१६॥ राशो ऽप्रसादवृत्तान्तं पर्व मित्रस्य स विजः। तथैव कथयामास तदाश्रयकृताशयः॥१६१॥ पर्वमित्रो ऽपि तत्पर्वमैत्र्या निष्क्रयकाम्यया । महत्या प्रतिपत्त्या तं ददर्शवमुवाच च ॥ १६॥ त्वया पर्वस्वनेकेषु तैस्तैः सम्नाषणादिन्तिः। स्नेहप्रकारैर्मत्प्राणा अपि क्रीताः सखे ध्रुवम् ॥ १६३ ॥ १ निगृहीतुमैच्छत् .
पर्वस्व तत्सर्वमध्यानस्यस
Jain Education
For Personal and Private Use Only
Page #94
--------------------------------------------------------------------------
________________
तृतीयः
॥४
॥
न नवामि तव जातर्यदि व्यसनजागजाक् । कोलीनं मे कुलीनस्य तदानीमुपतिष्ठते ॥ १६ ॥ किं तु त्वत्प्रीतिविवशोऽनर्थमप्यात्मनः सहे । कुटुम्बमपि मेऽनर्थ गच्छेदिति तु उस्सहम् ॥ १६५ ॥ कुटुम्बमपि मे प्रेयः प्रेयांस्त्वमपि हे सखे । किं करोमि विधाचित्त इतो व्याघ्र इतस्तटी॥१६६॥ मिम्नरूपैरहं ह्यस्मि सकीटकपलाशवत् । तस्मात्तेन्योऽनुकम्पस्व स्वस्ति तेऽन्यत्र गम्यताम् ॥१६॥ सत्कृत्यापि हि तेनैवं पुरोधाः स निराकृतः। निर्ययौ तगृहाईवे उष्टे पुत्रोऽपि पुष्यते ॥ १६७ ॥ आचत्वरं चानुगम्य पर्वमित्रे गते सति । दध्यौ पुरोधा मुःप्रापरोधा व्यसनवारिधिः॥ १६॥ मया ययोरुपकृतं परिणामस्तयोरयम् । तनवाम्यधुना दीनः कस्याहं पारिपार्श्विकः॥ १७ ॥ अद्य प्रणाममित्रस्य यामि मित्रस्य सन्निधौ । तत्रापि नास्ति प्रत्याशा प्रीतिस्तस्मिंश्च वाङमयी ॥१७॥ यघा विकल्पैः पर्याप्तमाप्तः सोऽप्यस्ति मे मनाक् । प्रेदे तमपि कस्यापि कोऽपि स्याउपकारकृत्॥१७॥ इति प्रणाममित्रस्य मित्रस्य सदनं ययौ । सोऽथान्यागतमात्रं तमन्युदस्थात्कृताञ्जलिः॥ १७३॥ उवाच च स्वागतं वः किमवस्था व ईदृशी। प्रयोजनं मया किं वो ब्रूत यत्करवाएयहम् ॥ १७॥ पुरोधा राजवृत्तान्तमाख्याय तमदोऽवदत् । त्यक्ष्यामि सीमां राझोऽस्य साहाय्यं कुरु मे सखे ॥१७॥ सोऽप्युवाच प्रियालापैरधमर्णोऽस्मि ते सखे । कृत्वा साहाय्यमधुना नविष्याम्यनृणस्तव ॥ १७६॥ मा नैषीरेष ते पृष्ठरदोऽहं मयि जीवति । न कश्चिदीश्वरः कर्तुं त्वजोम्णोऽपि हि विप्रियम् ॥ १७॥ पृष्ठोत्तंसिततूणीरोऽधिज्यीकृतशरासनः। प्रणाममित्रोऽग्रे चक्रे निःशङ्कस्तं पुरोहितम् ॥ १७ ॥ ययौ पुरोहितस्तेन सह स्थानं समीहितम् । अन्वनूच्च निराशङ्कस्तत्र वैषयिकं सुखम् ॥ १७ ॥
For Personal and Private Use Only
Page #95
--------------------------------------------------------------------------
________________
Jain Educationonal
चोपनयो जीवः सोमदत्तस्य सन्निनः । सहमित्रस्य मित्रस्य तुझ्यो जवति विग्रहः ॥ १०० ॥ विग्रहोsयं कर्मराजकृतायां मरणापदि । सत्कृतो ऽपि हि जीवेन सह नैति मनागपि ॥ १०१ ॥ पर्व मित्रसमानाश्च सर्वे स्वजनबन्धवः । श्मशानचत्वरं गत्वा निवर्तन्ते हि तेऽखिलाः ॥ १८२ ॥ प्रणाममित्रसदृशो धर्मः शर्मनिबन्धनम् । यः परत्रापि जीवेन गच्छता सह गछति ॥ १०३ ॥ तदैहलौकिक सुखास्वादमूढो मनस्विनि । परलोकसुखं धर्मं नोपेदिष्ये मनागपि ॥ १८४ ॥
जयश्रीश्चान्यधान्नाथ तुएकताण्डवधीनिधे । नागश्रीवन्मोहयसि परं कूटकथानकैः ॥ १८५ ॥ तथा हि रमणीयाख्ये पुरे राजा कथाप्रियः । वारं वारेण पौरन्योऽची कथत्प्रत्यहं कथाम् ॥ १०६ ॥ तत्र चासीत्पुरे विप्र एको दारिद्र्यविद्वतः । चान्त्वा चान्त्वाखिलदिनं सोऽजीवत्कानिया ॥ १८७ ॥ अन्यदा तस्य विप्रस्य निरक्षर शिरोमणेः । कथाकथनवारोऽनूच्चिन्तयामास चेतसि ॥ १०८ ॥ सन्निपातवती चेयं स्वनामकथनेऽपि हि । जिह्वा स्खलति मे नित्यं का कथाकथने कथा ॥ १८९ ॥ कथां कथयितुं नाहं जानामीति यदि ब्रुवे । तत्कारामन्दिरं नीये का गतिर्मे जविष्यति ॥ १५० ॥ कुमारी हिता तस्य तं चिन्ताग्लपिताननम् । दृष्ट्वा पप्रच्छ का चिन्ता तस्या हेतुं जगौ च सः ॥ १५१ ॥
हितोवाच मा तात चिन्तासन्तानजाग्नव । त्वदीये वारके गत्वा कथयिष्याम्यहं कथाम् ॥ १२ ॥ इति स्नात्वा परिहितश्वेतवस्त्रा नृपान्तिके । गत्वा जयाशिषं दत्त्वा नृपं सोचे कथां शृणु ॥ १५३ ॥ राजापि तस्यास्तादृक्षनिःक्षोजत्वेन विस्मितः । उत्कर्षो ऽनूत्कथां श्रोतुं गीतिं मृग इवोच्चकैः ॥ १९४॥ साप्यारे कथयितुमिहैव नगरे द्विजः । नागशर्माग्निहोत्र्यस्ति कए निदैकजीविकः ॥ १०५ ॥
For Personal and Private Use Only
Page #96
--------------------------------------------------------------------------
________________
तृतीयः
॥ ४८ ॥
Jain Educationa International
सोमश्रीरस्ति तद्भार्या तस्या उदरभूरहम् । नागश्रीर्नाम दुहिता क्रमेणाप्तास्मि यौवनम् ॥ १७६ ॥ पितृभ्यां च प्रदत्ताहं चट्टाय द्विजसूनवे । सम्पदामनुरूपो हि स्त्रीणां सम्पद्यते वरः ॥ १०७ ॥ प्रयोजनेन केनाप्यधाहिकेनान्यदा मम । यातां पितरौ ग्रामं मां मुक्त्त्वैकाकिनीं गृहे ॥ १९० ॥ ग्रामान्तरं च पितरौ यस्मिन्नेव दिने गतौ । तस्मिन्नेव दिनेऽन्यागादिप्रचट्टः स महे ॥ १९ ॥ स्वसम्पदनुसारेण विनापि पितरौ तदा । तस्याकार्षमहं स्नानभोजनादिनिरौचितीम् ॥ २०० ॥ खद्वाप्रस्तरणं चैकं गृहसर्वस्वमात्मनः । शयनायार्पयामि स्म तस्याहं दिवसात्यये ॥ १०१ ॥ ततो मया चिन्तितं च पर्यङ्कोऽस्य समर्पितः । गृहोर्वी च लुलदवकरा तस्यां शये कथम् ॥ २०२ ॥ तद्विन्यतो शयनावयेऽस्य शयनीयके । निशि नीरन्ध्रतमसि न हि प्रक्ष्यति कोऽपि माम् ॥ २०३ ॥ स्वासमिति तत्रैव निर्विकारेण चेतसा । मदङ्गस्पर्शमासाद्य स त्वजून्मदनातुरः ॥ २०४ ॥ हिया कोण विषयनिरोधेन च तस्य तु । सद्यः शूलं समुत्पन्नं विपन्नस्तद्रुजा च सः ॥ २०५ ॥
चिन्तयं च जीताहं परासुमवलोक्य तम् । मम दोषेण पापायाः प्रापदेष मृतिं दिजः ॥ २०६ ॥ कस्याद्य कथयाम्येवं क उपायः करोमि किम् । एकाकिनी कथं चामुं गृहान्निःसारयाम्यहम् ॥ २०७ ॥ इत्यहं खण्डशोऽकार्षं कूष्माण्डमिव त६पुः । गर्त खनित्वा तत्रैव न्यधामथ निधानवत् ॥ २०८ ॥ पूरयित्वा च तं गर्ते सुषमीकृत्य चोपरि । श्रमार्जयमलिम्पं च ज्ञायते न यथा हि तत् ॥ २०९ ॥ पुष्पैर्गन्धैश्च धूपैश्च स्थानं तघासितं मया । ग्रामान्तराच्च पितरावागतौ स्तो ममाधुना ॥ २१० ॥ राजाप्युवाच यदिदं कुमारि कथितं त्वया । तत्सर्वमपि किं सत्यं ततः सा पुनरब्रवीत् ॥ १११ ॥ १ प्रसर्पत्सर्पा ।
For Personal and Private Use Only
सर्गः
॥ ४८ ॥
jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
*USHAUSHAURIS
कथानकानि यानि त्वं शुणोष्यन्यानि पार्थिव । तानि सत्यानि चेदेतदपि सत्यं तदाखिलम् ॥१॥
एवं नागश्रिया राजा यया विस्मापितस्तथा । नाथ प्रतारयस्यस्मान्किं कहिपतकथानकैः ॥१३॥ जम्बूरूचे प्रियाः सर्वा नाहं विषयलोलुपः।ललिताङ्गवत्तथा चास्ति श्रीवसन्तपुरं पुरम् ॥१४॥ तत्राद्भूर्विनूतीनां वजायुध श्वाझया।राजा शतायुधो नाम रूपेण कुसुमायुधः॥१५॥ तस्यानूझलिता देवी देवीव ललिताकृतिः । कलानां सकलानामप्येकं विश्रामधाम या ॥१६॥ मत्तवारणमारुह्य स्वे विनोदयितुं दृशौ । सान्यदा अष्टुमारेले सञ्चरन्तमधो जनम् ॥ १७॥ धम्मिल्लेन घिमूर्धानमिव स्फारेण हारिणा । कस्तूरीपङ्किखश्मधं सदानमिव दन्तिनम् ॥ १७ ॥ वृषस्कन्धं पृथूरस्क पद्मोपमकरक्रमम् । ग्रीवाकरक्रमामुक्तजात्यकाञ्चनजूषणम् ॥२१॥ कर्पूरपूर्णताम्बूलप्रवृधमुखसौरजम् । स्मरजैत्रपताकानं तिलकालतालिकम् ॥ २२० ॥ अङ्गरागबलान्मूर्त लावण्यमिव बिज्रतम् । धूपायितांशुकामोदमेपुरीकृतवर्मकम् ॥ २१॥ वपुःश्रिया श्रियो देव्या वितीयमिव नन्दनम् । पुमांसं सा ददशैकं युवानं यान्तमध्वनि ॥२॥
॥पंचन्निः कुलकं॥ तद्पालोकनोन्मत्तलोचना सा सुलोचना । स्तम्नजाक्ततमनाः शालनञ्जीनिलाजवत ॥२३॥ दध्यौ च सैवमन्योन्यदोर्खताबन्धबन्धुरम् । यद्येष परिरन्येत स्त्रीजन्म सफलं तदा ॥ २२५ ॥ अहं मनोरमममुं स्वयं दूतीत्वपूर्वकम् । उड्डीय गत्वाशुनजे जवामि यदि पक्षिणी ॥२५॥ १ अलिकं ललाटम्
For Personal and Private Use Only
Jain Education
Page #98
--------------------------------------------------------------------------
________________
तृतीयः
॥४
॥
अचिन्तयच्च तत्पास्थिता चतुरचेटिका । नूनं यून्यत्र रमते स्वामिन्या दृष्टिरुच्चकैः ॥ २६ ॥ ऊचे च स्वामिनि तव यून्यस्मिन्रमते मनः।न चित्रमत्र कस्येन्चुर्नानन्दयति खोचने ॥२७॥ खलितोचे मनोज्ञासि साधु साधु मनीषिणि । जीवामि तद्यदि जजे मनोरमममुं नरम् ॥२२॥ को ऽसाविति ज्ञापय मां झापयित्वा तथा कुरु । यथा हि सङ्गमय्यामुं निर्वापयसि मे वपुः ॥२ए॥ गत्वा ज्ञात्वा च सा चेटी पुनरागत्य सत्वरम् । राइयै व्यज्ञपयर्यनाटकैकमहानटी ॥ ३० ॥ वास्तव्यः पत्तने ऽत्रैव ललिताङ्गो ऽयमाख्यया । समुप्रियसझस्य सार्थवाहस्य नन्दनः॥ २३१॥ सौजाग्यमन्मथश्चायं घासप्ततिकलानिधिः । कुलीनश्च युवा चेति स्थाने स्वामिनि ते मनः ॥२३॥ अस्याकृत्यनुसारेण गुणानपि हि निश्चिनु । यत्राकृतिस्तत्र गुणा इति खोकेऽपि गीयते ॥ ३३॥ नारीवेकासि गुणिनी त्वं यथैष तथा नृषु । तद्द्वयोर्गुणिनोर्योगं घटयामि समादिश ॥३४॥ एवं कुर्विति राइयूचे तस्या हस्ते च तत्कृते । लेखं प्रेमाडराम्नोदपयःश्लोकाङ्कमार्पयत् ॥ ३५ ॥ सद्यो दास्यपि सा गत्वा दूतीकमैककोविदा । जगाद खखिताङ्गाय खखितोपवाचिकम् ॥२३६॥ प्रवर्त्य तरिंसायां लखिताङ्गं चटूक्तितिः । अर्पयामास तं वेखं तस्य प्रीणयितुं मनः ॥ २३ ॥ स सद्य उद्यत्पुखकः कदम्ब श्व पुष्पितः। तं प्रेमव्यञ्जक लेखं वाचयामास तद्यथा ॥३०॥ यथा दृष्टो ऽसि सुन्नग तदाद्यपि वराक्यहम् । पश्यामि त्वन्मयं सर्व योगेनानुगृहाण माम् ॥ २३ए। वाचयित्वेति तं खेखं सो ऽवादीदयि कोविदे।कच सान्तःपुरेवासा वणिग्मात्रः कचास्म्यहम् ॥२४॥
१ प्रशान्तं करोषि
SACHCHESHANGACASTROSAROSEX
॥४
॥
Lain
calonantematonal
For Personal and Private Use Only
X
ainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
Jain Educationa International
न तलक्यते धर्ते हृदये धियतेऽथवा । न वक्तुं शक्यते तर्हि यस्ये नृपयोषिता ॥ २४१ ॥ शक्यते यदि हि स्प्रष्टुं भूस्थेन शशिनः कला । तदान्यपुंसां सम्जोगविषयो राजपत्यपि ॥ २४२ ॥ दास्युवाचासहायस्य समस्तमपि दुष्करम् । तव त्वहं सहायास्मि चिन्तां सुन्दर मा कृथाः ॥ २४३ ॥ अन्तरन्तःपुरमपि मद्दुद्ध्या त्वमलक्षितः । पुष्पमध्ये स्थित इव सञ्चरिष्यस्यवं जिया ॥ २४४ ॥ श्रयेः समये मां सा तेनेत्युक्ता च चेटिका । सद्यो गत्वा तदाचख्यौ राइयै हर्षोद्भुवे ॥ २४५ ॥ तत्सङ्गमं चिन्तयन्त्या वखितायास्तदाद्यपि । अन्यदा पत्तने कौमुद्युत्सवो ऽभून्मनोहरः ॥ २४६ ॥ शस्यप्रशस्यक्षेत्रायां दुग्धशुद्धसरोम्नसि । बहिर्भूमौ ययौ राजा तदाखेटकलीलया ॥ २४७ ॥ तदा च विजनी जूते परितो राजवेश्मनि । तयैव चेट्या ललिता ललिताङ्गं समाह्वयत् ॥ २४८ ॥ देव्या विनोदमुद्दिश्य सा दास्यन्तः पुरे नरम् । नवीनयप्रतिमाव्याजेन तमवीविशत् ॥ २४९ ॥ खलिता खिताङ्गश्च तौ चिराज्जातसङ्गमौ । सस्वजाते मिश्रो गाढं वल्लीविटपिनाविव ॥ २५० ॥ विविदुः सौविदाश्चैवमनुमानादिकोविदाः । निश्चितं परपुरुषप्रवेशोऽन्तःपुरेऽजवत् ॥ २५९ ॥ मुषिताः स्मो वयमिति तेषां चिन्तयतामपि । समाप्याखेटकक्रीडामाययौ मेदिनीपतिः ॥ २५२ ॥ तेच राज्ञे व्यज्ञपयन्नखादानपूर्वकम् । श्राशङ्कास्माकमस्त्यन्तःपुरे परपुमानिति ॥ २५३ ॥ शब्दायमाने पन विहाय निनृतक्रमम् । प्रविवेश विशां नाथः शुद्धान्ते परिमोषिवत् ॥ २५४ ॥ सा चेटी चतुरा धारदत्तग्मेदिनीपतिम् । ददर्श दूरादायान्तं राहयौ ज्ञापयति स्म च ॥ २५५ ॥ १ अन्तःपुररक्षकाः २ अच्छलं निष्कपटं ३ उपानहौ ४ चोरवत्
For Personal and Private Use Only
w.jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
तृतीयः
॥ ५० ॥
Jain Educationa International
राशी दास्यपि तं जारमुत्पाव्योपरिवर्त्मना । बहिश्चिक्षिपतुस्तुएँ गृहावकर राशिवत् ॥ २५६ ॥ स पपातौकसः पश्चात्प्रदेशस्थे महावटे । निलीय चास्थात्तत्रैव गुहायामिव कौशिकः ॥ २५७ ॥ कूपे तत्राशुचिस्थाने दुर्गन्धानुजवप्रदे । स तस्थौ नरकावास इव पूर्वसुखं स्मरन् ॥ २५८ ॥ अचिन्तयच्च यद्यस्मात्कथञ्चिदवटादहम् । निर्यास्यामि तदीदृकोदर्कैर्भोगैरलं मम ॥ २५९ ॥ राशी दासी च तस्यानुकम्पया तत्र चावटे । नित्यं चिक्षिपतुः फेलां तया श्वेव जिजीव सः ॥ २६० ॥ प्रावृष्युपस्थितायां च गृहप्रस्रवणाम्जसा । स कूपो बिजराश्चक्रे पातकेनेव दुष्टधीः ॥ २६१ ॥ शववत्सोऽम्नसा तेन वाहयित्वातिरंहसा । वप्रधारिकया बाह्यपरिखायामपात्यत ॥ २६२ ॥ उल्लास्य वारिपूरेणालो बुफखमिवोच्चकैः । सो ऽपि परिखातीरे नीरेणार्तो मुमूर्ख च ॥ २६३ ॥ दैवादागतया तत्र कुलदेवतयेव सः । धात्र्या दृष्टश्च नीतश्च सङ्गोप्य निजसद्मनि ॥ २६४ ॥ पास्यमानः कुटुम्बेनाच्यङ्गस्नानाशनादिनिः । विन्नप्ररूढशाखीव स बभूव पुनर्नवः ॥ २६५ ॥
चायमुपनयो यथा हि ललिताङ्गकः । कामजोगेष्व निर्विधस्तथा जीवः शरीरिणाम् ॥ २६६ ॥ यथा देवीप रिजोगस्तथा वैषयिकं सुखम् । श्रापातमात्रमधुरं परिणामे ऽतिदारुणम् ॥ २६७ ॥ कूपवास निजो गर्भः फेलाहारसमं हि तत् । मात्रा जग्धान्नपानाद्यैर्यऊर्भपरिपोषणम् ॥ २६८ ॥ यो दाम्बुपूरिता विष्टकूपात् खालेन निर्गमः । पुनलोपचितामर्जाद्योन्या निर्गमनं हि तत् ॥ २६९ ॥ पतनं परिखोत्सङ्गे यत्प्राकाराद्वहिः स्थिते । गर्भवासान्निपतनं सूतिकानवने हि तत् ॥ २७० ॥
१ उच्छिष्टं २ अलाबुफलं तुंबिका
For Personal and Private Use Only
सर्गः
11 10 11
Page #101
--------------------------------------------------------------------------
________________
या मूर्खा सखितापूर्णपरिखातीरतस्थुषः । जराय्वसृग्मयात्कोशात्तद्वहिःस्थस्य मूर्द्धनम् ॥ २७१ ॥ या धात्रिका यथा चाजूद्देहोपग्रहकारिणी । सा हि कर्मपरीणामसन्ततिकोयतामयि ॥१७॥ भूयो राशी खलिताङ्गं यदि तद्रूपमोहिता । चेच्या प्रवेशयेदन्तःपुरान्तः प्रविशेत्स किम् ॥२७३ ॥ पल्यःप्रोचुः कथं नाम प्रविशेत्सो ऽल्पधीरपि । श्रनुजूतं स्मरन्मुःखं विष्टावटनिपातजम् ॥२४॥ जम्बूरुवाच सो ऽज्ञानवशेन प्रविशेदपि । श्रहं तु नानुतिष्ठामि गर्नसङ्कान्तिकारणम् ॥ २७५॥
जम्बूनानो ऽथ ताः पल्यो विज्ञातदृढनिश्चयाः। प्रतिबोधमुपेयुष्यःहमयित्वैवमूचिरे ॥२७६॥ निस्तारयास्मानपि त्वं यथा निस्तरसि स्वयम् । नात्मकुहिम्नरित्वेन सन्तुष्यन्ति महाशयाः॥२७॥ जम्बूनानो ऽथ पितरौ श्वशुरा बन्धवो ऽपि च । ऊचुःसाधूक्तधोसि प्रव्रज्या नोऽप्यतः परम्॥२७॥ प्रजवो ऽप्यन्यधान्मित्र पितॄनापृय सत्वरम् । परिव्रज्यासहायस्ते नविष्यामि न संशयः॥ ए॥ अविघ्नमस्तु ते मा स्म प्रतिबन्धं कृथाः सखे । इति जम्बूकुमारो ऽपि प्रजवं प्रत्यजापत ॥२०॥ विनातायां विनाव- जम्बूनामा महामनाः। स्वयं संवहति स्मोच्चैरधिनिष्क्रमणोत्सवम् ॥२१॥ स्नात्वा कृत्वाङ्गरागं च सर्वाङ्गीणं च पर्यधात् । अलङ्कारान्रत्नमयान्कल्पोऽयमिति कटपवित् ॥२०॥ जम्बूरनाहतेनाथ देवेन कृतसन्निधिः । उपाह्यां नृसहस्रेण शिविकामारुरोह च ॥ २३ ॥ (निनन्दन्मङ्गलातोद्यः पठन्मङ्गलपाठकः। उत्तार्यमाणलवणः स्वकीयमानमङ्गलः॥) दानं विश्वजनीनं स ददानः कल्पवृक्षवत् । प्रशस्यमानो खोकेन जम्बूः काश्यपगोत्रनूः ॥२४॥ १क्षेपकोऽयं प्रतिभाति.
Jain Education
For Personal and Private Use Only
Page #102
--------------------------------------------------------------------------
________________
तृतीयः
॥ ५१ ॥
Jain Educationa International
सुधर्मस्वामिगणनृत्पादपद्मपवित्रितम् । जगाम तं वनोद्देशं धाम कल्याणसम्पदाम् ॥ २८५ ॥ युग्मं ॥ गद्भूषितोद्यानधारदेशे स ईयिवान् । याप्ययानादतारीत्संसारादिव निर्ममः ॥ २८६ ॥ सुधर्मस्वामिनः पादानापदाम्नोधितारकान् । पञ्चाङ्गस्पृष्टभूपीठः स प्रणम्य व्यजिज्ञपत् ॥ २८७ ॥ संसारसागरतरीं प्रव्रज्यां परमेश्वर । मम सस्वजनस्यापि देहि धेहि कृपां मयि ॥ २०८ ॥ पञ्चमः श्रीगणधरो ऽप्येवमन्यर्थितस्तदा । तस्मै सपरिवाराय ददौ दीक्षां यथाविधि ॥ २८९ ॥ पितॄनापृष्ठ्य चान्येद्युः प्रभवो ऽपि समागतः । जम्बू कुमारमनुयान्परित्रज्यामुपाददे ॥ २७० ॥ श्री जम्बूस्वामिपादानमरालः प्रभवो ऽजवत् । शिष्यजावेन तस्यैव दत्तः स गुरुणा यतः ॥ १५१ ॥ श्री सुधर्म गणनृत्पदाम्बुजोपासन मरतां समुषहन् । दुःसहानगणयन्परीषहानार्ष निर्विहरति स्म मेदिनीम् ॥ २९२ ॥
इत्याचार्यश्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावली चरिते महाकाव्ये सिद्धिबुद्धिकयाजात्याश्व किशोरकथाग्रामकूटसुतकथासोलककथामासादसशकुनि कथा त्रिसुहृत्कथा विप्रडु हि तृनागश्री कथाल खिताङ्गकथासपरिवारजम्बूप्रव्रज्याप्रनवप्रव्रज्यावर्णनो नाम तृतीयः सर्गः ॥
९ शिबिकातः
For Personal and Private Use Only
सर्गः
॥ ५१ ॥
Page #103
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः
श्रीधरः सुधर्मा विहरन्नुवि । जगाम चम्पां नगरीं जम्बूस्वाम्यादिशिष्ययुक् ॥ १ ॥ पुरी परिसरोद्याने गण नृत्परमेश्वरः । समवासरदुद्भूतधर्मकपद्रुमोपमः ॥ २ ॥ सुधर्म स्वामिपादाब्जवन्दनाय पुरीजनः । गन्तुं प्रववृते जक्त्या हल्लेखोत्कर्ष जाग्मनाः ॥ ३ ॥ नार्यः पादचारेण ऊणज्य तिनूपुराः । काश्चिकग्मुः श्लथी भूतधम्मिल्लांशिगंर्जकाः ॥ ४ ॥ काश्च रथमारुह्य नागर्यः पतिभिः सह । तैस्ततः प्राजयामासुरत्वरितत्वरितं रथात् ॥ ५ ॥ काश्चित्त्यान्यकर्माणः श्राविका निर्ययुर्गृहात् । कव्यारोपित शिशवः कपिमत्पादपोपमाः ॥ ६ ॥ अश्वारूढा ययुः केऽपि महेन्याश्चलकुण्डलाः । श्वेतातपत्रैः कुर्वन्तो दिवमुत्पुएकरी किलीम् ॥ ७ ॥ श्रीमतां गतां तूर्णं मिथः सङ्घर्षतारुनात् । हारमुक्ताफलैर्प्रष्टैर्दन्तुरा मार्गजूरभूत् ॥ ८ ॥ तदा तस्यां नगर्यो व कूषिकः पृथिवीपतिः । दृष्ट्वा यान्तं तथा खोकमिति पप्रष्ठ वेत्रियम् ॥ ९ ॥ किं यात्राद्य पुरोपान्ते देव्याः कस्याश्चिद्यता । कस्यापि हि महेन्यस्य किमुद्यापनिकोत्सवः ॥ १० ॥ किं महाकौमुदीप्रायो महो वा कश्चिदागतः । पूजाविशेषो यदि वोद्यानचैत्ये प्रवर्तते ॥ ११ ॥ किंवा जैनमुनिः कोऽपि महात्मा समवासरत् । यदेवमखिलो याति त्वरितं नगरीजनः ॥ १२ ॥ त्रिनिर्विशेषकम् ॥ वेत्री तदैव विज्ञाय नरेन्द्राय व्यजिज्ञपत् । इतो ऽस्ति समवसृतः सुधर्मा गणनृषरः ॥ १३ ॥ १ गर्भका वेणीस्थपुष्पादि
Jain Educationmational
For Personal and Private Use Only
Page #104
--------------------------------------------------------------------------
________________
चतुर्थः
॥५१॥
वन्दितुं गणनृत्पादान्सर्वो ऽयं याति पूर्जनः । एकातपत्राईधर्मराज्यं विजयते तव ॥ १५ ॥
राजा प्रोवाच हे वेत्रिन्धन्यो ऽयं नगरीजनः। य एवं त्वरते हन्त सुधर्मस्वामिवन्दने ॥१५॥ अहो जाग्रदवस्थोऽपि सुषुप्तावस्थतामगाम् । यदद्य गणद्देवमपि न ज्ञातवानहम् ॥१६॥ तगत्वा गणनृत्पादान्वन्दे ऽहमपि सत्वरम् । तिष्ठन्ति ते हि नैकत्रापतिबाः समीरवत् ॥१७॥ इत्युत्थायासनाप्राजा स्रराजीवलोचनः । चन्धांशुभिरिव व्यूते पर्यघावेतवाससी ॥ १०॥ श्रामुचत्कणेतखयोरथ मौक्तिककुण्डखे । सुधाकुएमे इव स्वचमुक्तांशुचयपूरिते ॥ १५॥ हदि चाखम्बयामास हारं विमलमौक्तिकम् । लावण्यसरितः फेनरेखामिव तटस्थिताम् ॥२०॥ अन्यान्यपि हि सर्वाङ्गं रत्नालङ्करणानि सः। बजार मूलारधरः कल्पगुम श्वापरः ॥२१॥ श्राकाशस्फटिकस्वई पर्यधादथ चोलकम् । नृत्यन्तमिव तत्स्पोत्समीरतरखाचखम् ॥१२॥ सुगन्धिसुमनोदामगर्निते कजालविम् । ग्रस्तेन्दुप्रावृमत्रानं धमिचं मूर्ध्यबन्धयत् ॥ ३॥ जवाणां कारणं जवारणं सो ऽरिवारणः । श्रारोहदारोहेकरात्पश्चास्य इव पर्वतम् ॥ २४॥ विद्युल्लेखामिव व्योम्नि पाणिन्यां नर्तयन्सृषिम् । पादाभ्यां प्रेरयामास करिणं नूमिवासवः॥ २५॥ निर्जरैः पादपातैर्मे मा नूभूलङ्गुरेति सः । मन्थरं मन्धरं गन्तुं कृपयेव प्रचक्रमे ॥१६॥ गर्जन्नत्यूर्जितं वर्षन्मदवारि निरन्तरम् । जनेनासहि स गजः पर्जन्य इव भूगतः ॥२७॥ नृत्यन्त श्व वटगन्तो मुखाग्रस्पर्शिजानवः । प्रावत्रुर्खदशोऽश्वास्तं गजमारूढसादिनः ॥२८॥ १निर्मिते २ निश्रेणितः
॥५
॥
Jain Education
!
For Personal and Priate Use Only
Page #105
--------------------------------------------------------------------------
________________
पुरो विजयशंसीनि तर्यवर्याण्यनेकशःअवाद्यन्त तदायुकैमिथःसंवखितस्वनम् ॥ २॥ शब्दायमानमन्नितस्तूर्याणां प्रतिशन्दितः। अपौरुषेयमुद्दामं वाद्यान्तरमभून्ननः॥३०॥ सुधर्मस्वामिगणनृत्पादपरधिष्ठितम् । बाससाद वनोद्देशं नृपो ऽथ सपरिछदः ॥ ३१ ॥ कुम्नोपरि सृषिदएमाघातेन स्थापितादय । कदां गृहीत्वावातारीत्कुञ्जराजाजकुञ्जरः॥३२॥ सन्त्यक्तपाठको दूरीकारितवत्रचामरः । वेत्रिबाहुमपि त्यक्त्वा महाबाहुर्महीपतिः ॥ ३३ ॥ जत्या स्वमपि मन्वानः सामान्यजनसन्निनम् । वन्दारूश्रावकान्पश्यन्नुद्यमोमांचकचकम् ॥ ३४॥ श्रावधाञ्जलिना कुर्वन्मुकुटं मुकुटोपरि । सुधर्मस्वामिनं दृष्ट्वा दूरादपि नमो ऽकरोत् ॥ ३५ ॥
त्रिनिर्विशेषकम् ॥ नत्वा च निषसादाग्रे ऽग्रेसरोक्तिशालिनाम् । तत्रदत्तदृग्राजा तल्लिष्यपरमाणुवत् ॥ ३६॥ ततश्च गणतृदेवः सुधर्मा धर्मदेशनाम् । प्राणिकारुणिकश्चक्रे श्रोतृश्रोत्रसुधाप्रपाम् ॥ ३७॥ देशनान्ते च गणनृविष्यान्पश्यन्नरेश्वरः। जम्बूस्वामिनमुद्दिश्य पप्रच्छ परमेश्वरम् ॥ ३० ॥ जगवन्नद्भुत रूपमिदं सौजाग्यमद्भुतम् । तेजो ऽप्यद्भुतमेतस्य महर्षेः सवेमद्धतम् ॥३॥ तथा हि यमुनावीचिकुटिलश्यामलाः कचाः। नेत्रे कर्णान्तविश्रान्ते नासानाखाम्बुजे इव ॥ ४० ॥ श्रवसी नेत्रसरसीतीरस्थे श्व शुक्तिके । कएनः कम्बुविडम्ब्येष वदो ऽररिसहोदरम् ॥१॥ बायतौ सरखौ बाहुदण्डावाजानुखम्बिनौ । मुष्टिग्राह्यो मध्यदेशः सनी चाखानसन्निने ॥४॥ १ कपाटसदृशम् २ जानुद्वयम्
Jain Education Interational
For Personal and Private Use Only
Page #106
--------------------------------------------------------------------------
________________
चतुर्थः
॥ ५३॥
एणीजनोपमे जड़े करांहि कमलोपमम् । रूपसम्पदमेतस्य कियघा वक्तु मादृशः॥ ३ ॥
॥चतुर्निः कखापकम् ॥ महानागस्य सौजाग्यमप्यस्य न गिरां पथि । यदेनं बन्धुमिव मे पश्यतः प्रीयते मनः ॥ ४॥ महातेजाश्च को ऽप्येष तथा ह्येतस्य तेजसान सम्यक् पार्यते अष्टुं रूपमप्यस्ति यादृशम् ॥४५॥ श्रधृष्यं चालिगम्यं च तेजोऽमुष्य महामुनेः। किमहस्करशीतांश्वोरेकत्राकृष्य पिरिमतम् ॥४६॥ कियान्वा कथ्यते तेजोराशिरस्य तपोनिधेः। यत्पादनखरश्मीनामपि दासीनिला तमित् ॥४७॥ जम्बूप्राग्जववृत्तान्तमथाख्यजपतृघरः । श्रेणिकाय यथाचख्यौ पुरा श्रीज्ञातनन्दनः॥४॥ श्राख्याय चावोचदिदं प्राग्जन्मतपसा नृप । रूपसौजाग्यतेजांसीदृशान्यस्य महात्मनः ॥ ए॥ श्रयं चरमदेहश्च चरमश्चैव केवली नवे ऽस्मिन्सेत्स्यतीत्याख्यत्स एव परमेश्वरः ॥१०॥ स्वामिना चेदमाख्यातं जम्बनानिशिवं गते । न मनःपर्ययोजावीन चापि परमावधिः॥१॥ नाहारकवपुब्धिर्जिनकल्पस्तथा न हि । पुलाकसन्धिर्नो नो वा पकश्रेणिरोहणम् ॥ ५॥ न च स्याऽपरितनं संयमत्रितयं क्वचित् । एवं जविष्यत्यग्रे ऽपि हीनहीनतरर्धिता ॥ ५३ ॥ एवं वचनमाकर्ण्य सुधर्मस्वामिनो गुरोः। तत्पादपद्मे नत्वा च राजा चम्पापुरी ययौ ॥ ५४॥ सुधर्मापि ततः स्थानाजगाम सपरिबदः । श्रीमहावीरपादान्ते तत्समं विजहार च ॥ ५५॥
श्रात्तं पश्चाशदब्देन सुधर्मस्वामिना व्रतम् । त्रिंशदब्दीमाकारि शुश्रूषा चरमाईतः ॥ ५६ ॥ मोदं गते महावीरे सुधर्मा गणघरः । उद्मस्थो बादशान्दानि तस्थौ तीर्थ प्रवर्तयन् ॥ ७ ॥
SSSS
1॥ ५३॥
Jain Educationa international
For Personal and Private Use Only
Page #107
--------------------------------------------------------------------------
________________
GIRAOSAUCASUS ASUS
ततश्च धानवत्यब्दीप्रान्ते सम्प्राप्तकेवखः । अष्टान्दी विजहारोवी जव्यसत्त्वान्प्रबोधयन् ॥ ५ ॥ प्राक्षे निर्वाणसमये पूर्णवर्षशतायुषा । सुधर्मस्वामिनास्थापि जम्बूस्वामी गणाधिपः ॥ एए॥ तप्यमानस्तपस्तीनं जम्बूस्वाम्यपि केवलम् । श्रासाद्य सदयो जव्यजविकान्प्रत्यबुद्धत् ॥६॥
श्रीवीरमोक्षदिवसादपि हायनानि, चत्वारि पष्टिमपि च व्यतिगम्य जम्बूः। कात्यायनं प्रनवमात्मपदे निवेश्य, कर्मक्ष्येण पदमव्ययमाससाद ॥ ६१ ॥ श्त्याचार्यश्रीहेमन्त्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते
महाकाव्ये जम्बूस्वामिनिर्वाणवर्णनो नाम चतुर्थः सर्गः॥ १ वर्षाणि
ACCORG
For Personal and Private Use Only
Jain Educationa international
Page #108
--------------------------------------------------------------------------
________________
पञ्चमः
॥ ५४ ॥
पञ्चमः सर्गः
ततश्च प्रवस्वामी कात्यायन कुलोद्भवः । तीर्थप्रजावनां कुर्वन्नुर्वीतलमपावयत् ॥ १ ॥ अन्यदावश्यकश्रान्तसुप्तायां शिष्टपर्षदि । निशीथे योगनिप्रास्थः प्रजवस्वाम्यचिन्तयत् ॥ २ ॥ जावी को मे गणधरो ऽईधर्माम्नोजभास्करः । सङ्घस्य यः स्यात्संसारसागरे पोतसन्निनः ॥ ३ ॥ नया चिन्तयालीढो गणे सङ्के ऽपि च स्वके । उपयोगं चकारेष्टज्ञेया लोकप्रदीपकम् ॥ ४ ॥ स ज्ञानजानुनादित्यतेजसेव प्रसारिणा । नाप्राक्षीत्तादृशं कश्चिदव्युच्छित्तिकरं नरम् ॥ ५ ॥ उपयोगं ततश्चादात्परेषामपि दर्शने । तादृग्नरार्थी पङ्कादप्युपादेयं हि पङ्कजम् ॥ ६ ॥ ददर्श च पुरे राजगृहे शय्यम्जवं द्विजम् । यज्ञं यजन्तमासन्नजव्यं वत्सकुलोद्भवम् ॥ ७ ॥ अन्यत्रापि विहर्तव्यं श्रमणैरनवस्थितैः । इत्यगात्प्रनवस्वामी तत्रैव नरोत्तमे ॥ ८ आदिशच्च घयोर्मुन्योर्गम्यतां यज्ञवाटके । तत्र निक्षार्थिनो ब्रूतं धर्मलाभाशिषं युवाम् ॥ ९ ॥ श्रदित्सावादिनिस्तत्र यज्ञवाटद्विजादिनिः । अपि प्रस्थाप्यमानाच्यां युवाच्यां वाच्यमीदृशम् ॥ १० ॥ हो कष्टमहो कष्टं तत्त्वं विज्ञायते न हि । अहो कष्टमहो कष्टं तत्त्वं विज्ञायते न हि ॥ ११ ॥ . वन्दनमालाधारमुत्तम्नितध्वजम् । धार्मुक्ताचामनाहावं समिध्यापृतमाणवम् ॥ १२ ॥ चषालवद्ध गलं वेदिमध्ये पावकम् । होमप्रव्यनृतानेकपात्रमृत्विग्निराकुलम् ॥ १३ ॥ सामिधेन्यर्पणव्यग्राध्वर्युमध्वरवाटकम् । तौ मुनी जग्मतुर्भिक्षासमये गुर्वनुज्ञया ॥ १४ ॥ त्रिनिर्विशेषकं ॥ १ पश्चाद्वालिताभ्याम् २ चषालो यूपस्तंभः ३ इद्धः प्रदीप्तः ४ सामिधेनी मंत्र:
Jain Educationa International
For Personal and Private Use Only
सर्गः
॥ ५४ ॥
Page #109
--------------------------------------------------------------------------
________________
Jain Educationa International
निक्षामदित्सु निर्विप्रैर्विसृष्टावथ तौ मुनी । गुर्वादिष्टमहो कष्टमित्याद्यूचतुरुच्चकैः ॥ १५ ॥ अध्वरे दीक्षितस्तस्मिन्नाम्ना शय्यम्नवो द्विजः । यज्ञवाटद्वारदेशस्थितो ऽश्रौष ६चस्तयोः ॥ १६ ॥ अचिन्तयच्चोपशमप्रधानाः साधवो ह्यमी । न मृषावादिन इति तत्त्वे सन्देग्धि मे मनः ॥ १७ ॥ इति सन्देहदोला धिरूढेन मनसा स तु । किं तत्त्वमिति पप्रहोपाध्यायं सुधियां वरः ॥ १८ ॥ उपाध्यायो ऽवदत्तत्त्वं वेदाः स्वर्गापवर्गदाः । न वेदेभ्यो ऽपरं तत्त्वमिति तत्त्वविदो विदुः ॥ १९ ॥ शय्यम्वो ऽन्यधान्नूनं प्रतारयसि मादृशान् । यज्ञादिददिणालोजा घेदास्तत्त्वमिति ब्रुवन् ॥ २० ॥ वीद्वेषा वीतरागा निर्ममा निष्परिग्रहाः । शान्ता महर्षयो नैते वदन्ति वितथं क्वचित् ॥ २१ ॥
गुरुत्वं त्वया ह्येतश्विमाजन्म वञ्चितम् । नितान्तं शिक्षणीयो ऽसि प्रत्युताद्य पुराशय ॥ २२ ॥ यथावस्थितमाख्याहि तत्त्वमेवं स्थितेऽपि जोः । नो चेछेत्स्यामि ते मौलिं न हत्या दुष्टनिग्रहे ॥ २३ ॥ इति कोषाच्चकर्षा सिमाकृष्टा सिरल हि सः । तन्मृत्युवाचनायात्तपत्रः साक्षादिवान्तकः ॥ २४ ॥ उपाध्यायो ऽप्यदो दध्यौ मिमारयिषुरेष माम् । यथास्थतत्त्वकथने समयो ऽयमुपागतः ॥ २५ ॥ इदं च पठ्यते वेदेष्वाम्नायो ऽप्येष नः सदा । कथ्यं यथातथं तत्त्वं शिरश्छेदे हि नान्यथा ॥ २६ ॥ तस्मात्प्रकाशयाम्याशु तत्त्वमस्मै यथातथम् । यथा जीवामि जीवन्हि नरो नाणि पश्यति ॥ २७ ॥ इत्याचख्यावुपाध्यायो ध्यायन्कुशलमात्मनः । अमुष्य यूपस्याधस्तान्यस्तास्ति प्रतिमाहतः ॥ २८ ॥ पूज्यते ऽधस्थितैवात्र प्रछन्नं प्रतिमाईती । तत्प्रजावेन निर्विघ्नमिदं यज्ञादि कर्म नः ॥ २ए ॥ महातपाः सिपुत्रो नारदः परमाईतः । अवश्यमध्वरं हन्ति प्रतिमामाईतीं विना ॥ ३० ॥
For Personal and Private Use Only
৬+৬
Page #110
--------------------------------------------------------------------------
________________
पञ्चमः
॥५५॥
ततो यूपमुपाध्यायस्तमुत्पाव्य यथास्थिताम् । तामहत्प्रतिमां रानी दर्शयित्वैवमब्रवीत ॥३१॥ श्यं हि प्रतिमा यस्य देवस्य श्रीमदर्हतः। तत्त्वं तदितो धर्मो यज्ञादितु विझम्बना ॥३॥ श्रीमदर्हत्प्रणीतो हि धर्मो जीवदयात्मकः । पशुहिंसात्मके यज्ञे धर्मसम्भावनापि का ॥ ३३ ॥ जीवामो वयमेवं तु हन्त दम्नेन नूयसा। तत्त्वं जानीहि मां मुश्च जव त्वं परमाईतः॥३४॥ चिरं प्रतारितो ऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति ते ऽनघ ॥ ३५ ॥ शय्यम्नवो ऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥३६॥ इति शय्यम्नवस्तस्मै सर्वमत्यन्ततोषनाक् । सुवर्णताम्रपात्रादि यझोपकरणं ददौ ॥३७॥ स्वयं तु निर्जगामाशु महर्षी तौ गवेषयन् । ययौ च तत्पदैरेव प्रजवस्वामिसन्निधौ ॥ ३० ॥ ववन्दे प्रजवस्वामिपादान्सर्वान्मुनींश्च सः। धर्मलालाशिषा तैश्चाजिनन्दित उपाविशत ॥ ३ए ॥ कृताञ्जलिश्च प्रजवाचार्यपादान्व्यजिज्ञपत् । जगवन्तो धर्मतत्त्वं ब्रूध्वं मे मोक्कारणम् ॥ ४०॥ प्रनवस्वाम्यथाचख्यावहिंसा धर्म आदिमः । चिन्तनीयः शुलोदकर्को यथात्मनि तथापरे ॥१॥ वाच्यं प्रियं मितं तथ्यं परस्याबाधकं च यत् । तत्तथ्यमपि नो वाच्यं परवाधा नवेद्यतः॥४॥ अदत्तं नाददीतार्थ नित्यं सन्तोषभाग्नवेत् । इहापि मोदसुखन्नागिव सन्तोषनाग जनः ॥ ४३ ॥ ऊर्ध्वरेता नवेत्प्राज्ञः सर्वतो मैथुनं त्यजन् । मैथुनं खलु संसार विषपादपदोहदः ॥ ॥ मुक्त्वा परिग्रहं सर्व स्वशरीरे ऽपि निःस्पृहः । आत्मारामो जवेदिघान्यदीछेदपुनर्जवम् ॥ ४ ॥ अहिंसासूनृतास्तेयब्रह्माकिञ्चन्यलक्षणैः । व्रतैः पञ्चन्निरप्येवं नवादात्मानमुघरेत् ॥ ६ ॥
॥
५॥
Jain
catena
For Personal and Private Use Only
Page #111
--------------------------------------------------------------------------
________________
ज्ञात्वा शय्यम्नवस्तत्त्वं नवोविनः क्षणादनूत् । प्रनवस्वामिनः पादान्नत्वा चैवं व्यजिज्ञपत् ॥७॥ असङ्गुरुगिरा मे ऽनूदतत्त्वे तत्त्वधीश्चिरम् । मृत्पिण्डमपि हेमैव पीतोन्मत्तो हि पश्यति ॥४॥ तदद्य शाततत्त्वस्य प्रव्रज्या दीयतां मम । जवकूपे निपततो हस्तासम्बनसन्निना॥ ए॥ ततश्च प्रजवस्वामी शय्यम्नवमहाधिजम् । संसारवैरिणो नीतं परिव्राजयति स्म तम् ॥ १०॥ परीषहेभ्यो नानैषीत्स तपस्यन्महाशयः। दिष्ट्या कर्म दिपामीति प्रत्युतोद्भुषितो ऽनवत् ॥५१॥ तुर्यषष्ठाष्टमादीनि मुस्तपानि तपांसि सः। तेपेतरां तपनवत्तेजोनिरतिभासुरः ॥ ५॥ कुर्वाणो गुरुशुश्रूषां गुरुपादप्रसादतः । महाप्राज्ञः क्रमेणात्स चतुर्दशपूर्वनृत् ॥ ५३ ॥ श्रुतज्ञानादिना तुह्यं रूपान्तरमिवात्मनः । प्रत्नवस्तं पदे न्यस्य परलोकमसाधयत् ॥ ५४॥
शय्यम्नवो यदा पर्यव्राजीलोकस्तदाखिलः। तन्नार्या युवतिं दृष्ट्वानुशोचन्निदमन्यधात् ॥५५॥ अहो शय्यम्नवो जट्टो निष्ठरेज्योऽपि निष्ठरः। स्वां प्रियां यौवनवती सुशीलामपि यो ऽत्यजत्॥५६॥ पुत्राशयैव जीवन्ति योषितो हि पति विना । पुत्रो ऽपि नाजूदेतस्याः कथमेषा नविष्यति ॥ ७ ॥ पृवति स्म च लोकस्तामयि शय्यम्नवप्रिये । गर्नसम्नावना कापि किं नामास्ति तवोदरे ॥॥ मनागित्यन्निधातव्ये सापि प्राकृतनाषया । उवाच मणयमिति ह्रस्वगर्जा ह्यभूत्तदा ॥ एए॥ तस्याश्च ववृधे गर्नः प्रत्याशेव शनैः शनैः । समये च सुतो जझे तन्मनोऽम्नोधिचन्द्रमाः॥ ६ ॥ ब्राह्मण्या मणयमिति तदानीं कृतमुत्तरम् । इति तस्यापि बावस्यानिधा मणक इत्यभूत् ॥६१॥ १ उत्साहितः
******************
Jain Educationa International
For Personal and Prwate Use Only
Page #112
--------------------------------------------------------------------------
________________
पञ्चमः
॥ ५६ ॥
Jain Educationa International
स्वयं मात्रा स्वयं धात्र्या ब्राह्मण्या सो र्नकस्तया । पास्यमानः क्रमेणानूत्पादचङ्क्रमणमः ॥ ६२ ॥ ती चाष्टमे वर्षे पछेति स मातरम् । व नाम मे पिता मातर्वेषेणाविधवा ह्यसि ॥ ६३ ॥ मातापि कथयामास प्रवत्राज पिता तव । तदा त्वमुदरस्थो ऽनूः पालितो ऽसि मयार्जक ॥ ६४ ॥ पूर्वी पितरं त्वमायुष्मन्यथा ह्यसि । त्वामप्यदृष्टपूर्व्येवं तथा जनयिता तव ॥ ६५ ॥ तव शय्यनवो नाम पिता यज्ञरतो ऽभवत् । प्रतार्य धूर्तश्रमणैः पर्यव्राज्यत कैरपि ॥ ६६ ॥ पितुः शय्यम्नवस्यर्षेर्दर्शनायोत्सुकः सुतः । निरियाय गृहाद्वालो वञ्चयित्वा स्वमातरम् ॥ ६७ ॥ तदा शय्यम्नवाचार्यश्चम्पायां विहरन्नभूत् । बालो ऽपि तत्रैव ययावाकृष्टः पुण्यराशिना ॥ ६८ ॥ काय चिन्तादिना सूरिः पुरीपरिसरे ब्रजन् । ददर्श दूरादायान्तं तं बालं कमलेक्षणम् ॥ ६९ ॥ शय्यनवस्य तं बालं पश्यतो ऽब्धेरिवोरुपम् । स्नेहा तिरेकामुल्लासस्तदानूदधिकाधिकः ॥ ७० ॥ मुनिचन्द्रमसं दूरात्तं दृष्ट्वा बालको ऽपि हि । विकसघदनः सो ऽभूत्सद्यः कुमुदकोषवत् ॥ ७१ ॥ आचार्योऽपि हि तं बालं पप्रछातुहर्षभाक् । को ऽसि त्वं कुत आयासीः पुत्रः पौत्रोऽसि कस्य वा ॥ १२ ॥ सो को निदधे राजगृहादत्राहमागतः । सूनुः शय्यम्नवस्यास्मि वत्सगोत्रद्विजन्मनः ॥ ७३ ॥ मम गर्न स्थितस्यापि प्रव्रज्यामाददे पिता । तं गवेषयितुमहं बम्मीमि पुरात्पुरम् ॥ ७४ ॥ शय्यम्नवं मे पितरं जानते यदि तन्मम । पूज्यपादाः प्रसीदन्तु क्व सो ऽस्तीति वदन्तु च ॥ ७५ ॥ पितरं यदि पश्यामि तदा तत्पादसन्निधौ । परिव्रजाम्यहमपि या गतिस्तस्य सैव मे ॥ ७६ ॥ सूरिः प्रोवाच तातं ते जानामि स सुहृन्मम । शरीरेणाप्यनिन्नश्चायुष्मंस्तमिव विद्धि माम् ॥ 99 ॥
For Personal and Private Use Only
सर्गः
॥ ५६ ॥
jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
तन्ममैव सकाशे त्वं परिव्रज्यां शुनाशय । प्रतिपद्यस्व को नाम लेदः पितृपितृव्ययोः ॥ ७॥ सूरिस्त बालमादाय जगामाथू प्रतिश्रयम् । अद्य लाजः सचित्तो ऽजूदिति चालोचयत्स्वयम् ॥ ७॥ सर्वसावद्यविरतिप्रतिपादनपूर्वकम् । तमबालधियं बालं सूरिव॑तमजिग्रहत् ॥ ७० ॥ उपयोगं ददौ सूरिःकियदस्यायुरित्यथ । षण्मासान्यावदस्तीति तच्च सद्यो विवेद सः॥१॥ एवं च चिन्तयामास शय्यम्नवमहामुनिः। अत्यल्पायुरयं बालो जावी श्रुतधरः कथम् ॥ ॥ अपश्चिमो दशपूर्वी श्रुतसारं समुघरेत् । चतुर्दशपूर्वधरः पुनः केनापि हेतुना ॥ ३ ॥ मणकप्रतिबोधे हि कारणे ऽस्मिन्नुपस्थिते । तऽघराम्यहमपि सिद्धान्तार्थसमुच्चयम् ॥४॥ सिद्धान्तसारमुद्धृत्याचार्यः शय्यम्नवस्तदा । दशवकालिकं नाम श्रुतस्कन्धमुदाहरत् ॥ ०५॥ कृतं विकालवेलायां दशाध्ययनगर्जितम् । दशवकालिकमिति नाम्ना शास्त्रं बनूव तत् ॥ ६॥ अपाग्यन्मणकं तं ग्रन्थं निर्ग्रन्यपुङ्गवः। श्रीमाशय्यम्नवाचार्यवर्यो धुर्यः कृपावताम् ॥ ७॥ श्राराधनादिकं कृत्यं कारितः सूरिजिः स्वयम् । षण्मासान्ते तु मणकः काखं कृत्वा दिवं ययौ ॥॥ विपेदाने तु मणके श्रीशय्यम्नवसूरयः। अवर्षन्नयनैरश्रुजलं शारदमेघवत् ॥ ७ ॥ यशोजमादिन्तिः शिष्यैरथ :खितविस्मितैः । सूरिर्व्याप्यनर्ह वः किमिदं हेतुरत्र कः॥ ए०॥ ततो मणकवृत्तान्तं सुतसम्बन्धबन्धुरम् । शिष्येच्यो ऽकथयत्सूरिस्तजन्म मरणावधि ॥ ए१॥ उवाच चैष बालो ऽपि कालेनाल्पीयसापि हि । पालितामलचारित्रो ऽकार्षीत्कालं समाधिना ॥ ए॥ बालो ऽप्ययमबालो ऽनूच्चरित्रणेति सम्मदात् । अस्माकमश्रुसम्पातः पुत्रस्नेहो हि कुस्त्यजः ॥ ए३ ॥ १ अय्यः
Jain
E
lenantematonal
For Personal and Private Use Only
Page #114
--------------------------------------------------------------------------
________________
पञ्चमः
ऊचुः शिष्या नमद्रीवा यशोजमादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न नः॥ ए॥ मणककुखको ऽस्माकमयं हि तनुजूरिति । अज्ञापयिष्यन्यद्यस्मान्गुरुपादा मनागपि ॥ एए॥ गुरुवझुरुपुत्रे ऽपि वर्तेतेति वचो वयम् । अकरिष्याम हि तदा सत्यं तत्पर्युपासनात् ॥ ए६ ॥ युग्मम् ॥ सूरिभूरिमुदित्यूचे तस्यात्सुगतिप्रदम् । तपोवृधेषु युष्मासु वैयावृत्त्योत्तम तपः॥ ए॥ झातास्मत्पुत्रसम्बन्धा यूयं हि मणकान्मुनेः । नाकारयिष्यतोपास्तिं स्वार्थ सो ऽथ व्यमोक्ष्यत ॥ ए॥ अमुमड्पायुषं ज्ञात्वा कर्तुं श्रुतधरं मया। सिद्धान्तसारमुद्धत्य दशवैकालिकं कृतम् ॥ एए॥ मणकार्थ कृतो ग्रन्थस्तेन निस्तारितश्च सः। तदेनं संवृणोम्यद्य यथास्थाने निवेशनात् ॥१०॥ यशोजनादिमुनयः सङ्घायाख्यन्निदं तदा । दशवैकालिकं ग्रन्थं संवरिष्यन्ति सूरयः ॥११॥ सो ऽप्यन्यर्थयाञ्चके सूरिमानन्दपूरितः। मणकार्थो ऽप्ययं ग्रन्थो ऽनुगृहात्वखिलं जगत् ॥ १०॥ अतः परं जविष्यन्ति प्राणिनो ह्यट्पमेधसः। कृतार्थास्ते मणकवद्भवन्तु त्वत्प्रसादतः॥ १०३॥ श्रुताम्जोजस्य किंजल्कं दशवकालिकं ह्यदः। आचम्याचम्य मोदन्तामनगारमधुव्रताः॥१०४॥ इति सङ्कोपरोधेन श्रीशय्यम्नवसूरिनिः। दशवकालिकग्रन्थो न संवत्रे महात्मन्निः॥१०॥ श्रीमाशय्यम्नवः सूरियशोन महामुनिम् । श्रुतसागरपारीणं पदे स्वस्मिन्नतिष्ठिपत् ॥ १०६॥
कृत्वा मरणं समाधिनागा-दथ शय्यम्नवसूरिहर्वलोकम् ।
श्रुतकेवलिनो निजे ऽपि कार्ये किं मुह्यन्ति जगत्प्रदीपकल्पाः॥१७॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते
प्रनवदेवत्वशय्यम्नवचरितवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥ १परागः
॥
७॥
For Personal and Private Use Only
Page #115
--------------------------------------------------------------------------
________________
Jain Educationa International
षष्ठः सर्गः अथ श्रीमान्यशोजप्रसूरिः पूरितदिग्यशाः । तुर्यादिनिः कृताहारो विजहार वसुन्धराम् ॥ १ ॥ धर्मेणापन स चतुर्दशपूर्वनृत् । विश्वमप्रीणयद्विस्वं जीमूत इव वारिणा ॥ २ ॥ मेधाविन बाडुसम्भूतविजयौ मुनी । चतुर्दशपूर्वधरौ तस्य शिष्यौ बभूवतुः ॥ ३॥ सूरिः श्रीमान्यशोषः श्रुतनिध्योस्तयोर्द्वयोः । स्वमाचार्यत्वमारोप्य परलोकमसाधयत् ॥ ४ ॥ बाहुङ्करोऽथ विहरन्नुवि । क्षमाश्रमणसङ्खेन राजन्राजगृहं ॥ ५ ॥ चत्वारो वणिजस्तस्मिन्पुरे सवयसो ऽजवन् । उद्यानद्रुमवद्वृद्धिं जग्मिवांसः सहैव हि ॥ ६ ॥ सन्निधौ वाहोस्ते धर्म शुश्रुवुरार्हतम् । कषायाग्निजलासारं प्रतिबोधं च लेनिरे ॥ ७ ॥ श्री बाहुपादान्ते दान्तात्मानः सहैव ते । प्रब्रज्यामाशु जगृहुर्गृहवासपर । ङमुखाः ॥ ८ ॥ तप्यमानास्तपस्तीत्रमुपार्जितबहुश्रुताः । युगमात्रदत्तदृशो विहरन्तो महीतले ॥ ए ॥ प्रियां तथ्यां मितां वाचं वदन्तः कुक्षिशम्बलाः । निरीहा निर्ममाः साम्यवन्तः सन्तोषशालिनः ॥ १० ॥ धर्मोपदेशप्रवणाः करुणारससागराः । ते गुरोर्हृदये ऽविक्षन्सरसीव सितचदाः ॥ ११ ॥ त्रिनिर्विशेषकं ॥ गुरोरनुज्ञयैकाकि विहारप्रतिमाधराः । ते विहृत्य विहृत्यागुः पुना राजगृहं पुरम् ॥ १२ ॥ तदा दरिजानां दन्तवीणाप्रवादकः । पद्मिनी पद्मकोशेषु हिममग्निमिव क्षिपन् ॥ १३ ॥ तालिङ्गनजुषां यूनां प्रणयकोपहृत् । ज्वलदङ्गारशकटी निकटीजवदीश्वरैः ॥ १४ ॥ १ उपवासाद्यैः २ धर्मद्रव्यरहितं मेघपक्षे जलधनरहितम् ३ हंसाः ४ ईश्वरो धनाढ्यः
For Personal and Private Use Only
Page #116
--------------------------------------------------------------------------
________________
षष्ठः
॥५
॥
द्रुमाधिरूढींढार्कतापः कपिनिरन्मुखैः। मर्तुकामीकृताध्वन्यो हिमतुरनवदशम् ॥१५॥त्रिनिर्विशेषक। निदां कृत्वा निवृत्तास्ते दिवा यामे तृतीयके । उपचक्रमिरे गन्तुमुपवैलारपर्वतम् ॥ १६ ॥ तेषां गिरिगुहाघारे पुरोधाने तदन्तिके। पुरान्यणे च तुर्यो ऽनूगवतां प्रहरः क्रमात् ॥१७॥ तृतीययामे कुर्वीत निदां गमनमेव वा । इति ते तुर्ययामे ऽस्थुस्तथैव प्रतिमाधराः॥ १० ॥ यो ऽनूदपिगुहाघारे शीतं तस्यानवद्भशम् । किञ्चिन्मन्दमजूत्तस्य य उद्याने तु तस्थिवान् ॥ १५॥ य उद्यानसमीपे ऽस्थात्तस्य मन्दतरं त्वत् । यस्तु तस्थौ पुरान्यर्णे तस्यात्यस्पं पुरोष्मणा ॥२०॥ चत्वारो ऽपि हि शीतेन विपद्य त्रिदिवं ययुः। श्राद्यक्तिीयतृतीयतुर्ययामेषु ते क्रमात् ॥१॥
इतश्च पुर्या चम्पायां कूणिके श्रेणिकात्मजे। श्रालेख्यशेषे नूपोऽनूदायी नाम तत्सुतः ॥२२॥ पितृव्ययशुचाक्रान्तो दुर्दिनेनेव चन्माः । निगूढतेजा राज्ये ऽपि प्रमदं न बन्नार सः॥२३॥ उवाच च कुलामात्यानमुष्मिन्नगरे ऽखिले । पश्यतो मे पितुः क्रीडास्थानानि व्यथते मनः॥२४॥ श्यं हि सैव परिषद्यस्यां तातःक्षणे क्षणे । सिंहासनमसेविष्ट मामङ्कादपरित्यजन् ॥२५॥ अनुक्तेहाक्रीडदिहारस्तेहाशेत चेह यत् । पिता ममेति पश्यामि तं सर्वत्र जलेन्मुवत् ॥२६॥ पश्यतस्तातपादान्मे दृशोरग्रे स्थितानिव । राज्यलिङ्गनृतः सातिचारं स्याधिनयवतम् ॥ २७ ॥ पिता हृदि स्थितो नित्यमिहस्थस्येति मे सुखम् । सदा शट्यमिवास्त्रोकः शोको दुःखाकरोति च ॥२॥ अमात्या अपि ते ऽत्याता बहुदृष्टा बहुश्रुताः। शोकशङ्कचिदा प्रोचुर्वाचा वाचंयमा श्व ॥ श्ए॥ १ मृते २ अतिहितेच्छवः
॥२०॥
Jain Educationa inemational
For Personal and Prwate Use Only
Page #117
--------------------------------------------------------------------------
________________
Jain Educationa International
कस्य नेष्ट वियोगेन शोकः स्यानवता पुनः । नुक्तान्नवत्स जार्यो (नार्या) हि लका स्यादन्यथा तव ॥३०॥ या स्यालोक एवेह नगरे वसतस्तव । तदन्यन्नगरं क्वापि निवेशय विशाम्पते ॥ ३१ ॥
पुरा पुरं राजगृहं कुणिकोऽपि पिता तव । हित्वा पितृशुचाकार्षीदिमां चम्पानिधां पुरीम् ॥ ३२ ॥ उदाय्यपि समाहूय नैमित्तिकवरानथ । स्थानं पुर निवेशार्ह गवेषयितुमादिशत् ॥ ३३ ॥ dsपि सर्वत्र पश्यन्तः प्रदेशानुत्तरोत्तरान् । ययुर्गङ्गातटे रम्ये दृशां विश्रामधामनि ॥ ३४ ॥ ते तत्र ददृशुः पुष्पपाटलं पाटलिमम् । पत्रलं बहुलच्छायमातपत्रमिवावनेः ॥ ३५ ॥
४० ॥
हो उद्यानवाह्यो ऽपि सकलापोऽयमंहिपः । इत्थं चमत्कृतास्तत्र ते ऽप्राक्षुश्चापपक्षिणम् ॥ ३६ ॥ शाखानिषणः स खगो व्याददौ वदनं मुदुः । कवलीनवितुं तत्र निपेतुः कीटिकाः स्वयम् ॥ ३७ ॥ ते ऽचिन्तयन्निहोद्देशे पक्षिणो ऽस्य यथा मुखे । कीटिकाः स्वयमागत्य निपतन्ति निरन्तरम् ॥ ३० ॥ तथास्मिन्नुत्तमे स्थाने नगरे ऽपि निवेशिते । राज्ञः पुण्यात्मनोऽमुष्य स्वयमेष्यन्ति सम्पदः ॥ ३९ ॥ इति निर्णीय तत्स्थानं नगराई महीपतेः । श्राख्यान्ति स्म विवृण्वन्तो निमित्तं चापलक्षणम् ॥ नैमित्तिकश्चैको जगाद वदतां वरः । पाटलेयं न सामान्या ज्ञानिना कथिता पुरा ॥ ४१ ॥ तथाहि स्तो नगर्यौ मथुरे दक्षिणोत्तरे । समानसौन्दर्यगुणे स्वसारौ युग्मजे इव ॥ ४२ ॥ अदग्मथुरायां देवदत्तो वणिक्सुतः । दक्षिणस्यां मथुरायां दिग्यात्रार्थमियाय सः ॥ ४३ ॥ वणिक्पुत्रजयसिंहेनानवत्तस्य सौहृदम् । तावन्योन्यं प्रपेदाते रहस्यैकनिधानताम् ॥ ४४ ॥ १ पुष्पैः रक्तं
For Personal and Private Use Only
Page #118
--------------------------------------------------------------------------
________________
षष्ठः
॥ एए ॥
Jain Educationa International
स्वसा व जयसिंहस्यान्निका नाम कुमारिका । बभूव नूगतेव स्वर्ललना रूपसम्पदा ॥ ४५ ॥ जयसिंहोऽन्यदा जामिमन्निकामादिशन्निजाम् । समित्रो ऽप्यद्य जोदये ऽहं दिव्यां रसवतीं कुरु ॥४६॥ इत्युक्त्वा जयसिंहेन देवदत्तो निमन्त्रितः । गाच्च तहे जोक्तुं तौ घावपि निषेदतुः ॥ ४७ ॥ अष्टादश जदयजेदान्षड्रसास्वादसुन्दरान् । द्वयोरप्यन्निका सा तु सुवेषा पर्यवेषयत् ॥ ४८ ॥ तौ मरुता प्रीणयितुमपाकर्तुं च मक्षिकाः । धुन्वती व्यजनं चक्रे कर्मैकं व्यर्थकारि सा ॥ ४५ ॥ प्रक्वणद्वादुवलयां व्यजनान्दोलनेन ताम् । पश्यन्निन्दुमुखीं देवदत्तः कामवशो ऽनवत् ॥ ५० ॥ स वीक्षमाणस्तां बालां लावण्यजलदी र्घिकाम् । तरिंसापरवशो जोज्यास्वादं विवेद न ॥ ५१ ॥ तस्य दृग्विदधे तस्यामापादतलमस्तकम् । श्रारोहमवरोहं च लतायामिव वानरी ॥ २२ ॥ मा नेत्रमैत्री प्रत्यूहो जूदस्यामिति बुद्धिमान् । स स्थिरो ऽपि स्थिरतरं बुभुजे गजलीलया ॥ ५३ ॥ देवदत्त द्वितीयेऽह्नि जयसिंहस्य सन्निधौ । प्रेषयामास चरकाने न्निकायाचनाकृते ॥ २४ ॥
गत्वा प्रोचुरन्यस्मै कस्मैचिदप्यमूं ननु । यदि दास्यसि तदस्मै देहि वेत्स्येष यादृशः ॥ ५५ ॥ स वाच कुलीनो ऽयं कलाज्ञो ऽयं सुधीरयम् । युवायं किं बहूक्तेन सर्वे वरगुणा इह ॥ ५६ ॥ किंतु जामिं प्रदास्यामि तस्मै यो मद्गृहात् क्वचित् । न यास्यति स्थितं चात्र तं द्रक्ष्याम्यात्मनः समम् ॥ ९७ ॥ एष सम्भाव्यते यास्यन्नद्य श्वो वापि सुन्दरः । किं नाश्रौषुर्विदेशस्थः प्रायेण हि गमिष्यति ॥ २८ ॥ प्राणप्रियेयं जगिनी मम लक्ष्मी रिवौकसि । तदिमां न प्रहेष्यामि विवोदेरपि वेश्मनि ॥ एए ॥
१ भगिनीं २ सेवकान् ३ तुल्यम् ४ परिणेतुः
For Personal and Private Use Only
सर्गः
॥ एए ॥
Page #119
--------------------------------------------------------------------------
________________
Jain Education
अपत्यजन्मावधि जो यद्येवं कर्तुमीश्वरः । तदुद्वहतु मे जामिं देवदत्तो ऽन्निकामिमाम् ॥ ६० ॥ देवदत्तानुज्ञया ते ऽप्यमिति प्रतिपेदिरे । देवदत्तो ऽपि तां कन्यां परिणिन्ये शुभे ऽहनि ॥ ६१ ॥ तत्र तस्यान्निकाप्रेमतन्तुबद्धस्य तिष्ठतः । प्रैष्युदग्मथुरास्थाच्यां पितृभ्यां लेख ईदृशः ॥ ६२ ॥
वां हि चक्षुर्विकलौ चतुरिन्द्रियतां गतौ । जराजर्जरसर्वाङ्गावासन्नयमशासनौ ॥ ६३ ॥ आयुष्मन्यदि जीवन्तौ कुलीनस्त्वं दिदृक्षसे । तदेद्युद्दापय दृशावावयोरुदतोः सतोः ॥ ६४ ॥ युग्मम् ॥ सो sवाचयच्च तं लेखं स्नेहाम्नोधिनिशाकरम् । निरन्तरक्षरन्नेत्रनीरपात्रीचकार च ॥ ६५ ॥ चिन्तयच्च धिग्धिग्मां पितरौ विस्मृतौ हि मे । श्रहं विषयमनो ऽस्मि पित्रोः पुनरियं दशा ॥ ६६ ॥ किं करोमि कथं या पत्नी नापत्यदृश्वरी । निजवाक्पाशबद्धस्य का गतिमें जविष्यति ॥ ६७ ॥ निकापि हि तन्त्रमार्जनेन स्वमंशुकम् । क्लेदयन्ती जगादैवं सद्यस्तद्दुःखदुःखिता ॥ ६८ ॥ नैष प्रहितो लेख धत्ते चान्द्रमसीं कलाम् । प्रावयन्वारि दुर्वारं त्वन्नेत्रचन्द्रकान्तयोः ॥ ६९ ॥ दिवेन्दुनिजमालोक्य निष्कलापं मुखं तव । निश्चिनोम्यश्रुपूरो ऽयं दुःखजो न तु हर्षजः ॥ ७० ॥ दुःखाख्यानप्रसादेन तत्सम्भावय मामपि । ममाप्यस्तु वदुःखसं विज्ञागधुरीता ॥ ७१ ॥ नादात्प्रत्युत्तरं किञ्चिदुःखजागन्निकापतिः । तस्थौ तु स्नपयन्नेव तं लेखं नयनोदकैः ॥ ७२ ॥
नापि हि तं लेखमादायावाचयत्स्वयम् । तद्दुःखकारणं सद्यो विवेद च जगाद च ॥ ७३ ॥ सर्वथा मा कृथा दुःखमार्यपुत्राचिरादहम् । भ्रातरं बोधयिष्यामि कारयिष्ये त्वदीप्सितम् ॥ ७४ ॥ गत्वा चोचे चातरं स्वं नितरां कुपितेव सा । इदं विवेकिन्हे प्रातर्भवता किमनुष्ठितम् ॥ ७५ ॥
For Personal and Private Use Only
Page #120
--------------------------------------------------------------------------
________________
षष्ठः
स्वकुटुम्बवियोगेन क्लिश्यते तव नावुकः। श्वश्रूश्वशुरपादानामहमुत्कण्वितास्मि च ॥१६॥ अनुमन्यस्व मे नाथं स्वस्थानगमनं प्रति । तमन्वेष्याम्यहमपि तस्यायत्ता यतो ऽसवः ॥9॥ स्थास्यत्येवैष वाग्बधः प्रणन्तुं श्वशुरौ त्वहम् । एकाकिन्यपि यास्यामि किं कार्य तदनेन ते ॥७॥ इति साग्रहमुक्तस्तु जयसिंहो मुहुर्मुहुः । प्रयातुमनुमने च तमुदग्मथुरां प्रति ॥ ए॥ नगर्या निर्ययौ तस्यास्ततश्च स वणिक्सुतः। तमन्वगादनिकापि यामिनीव निशाकरम् ॥1॥ अन्निकानूत्तदा गुर्वी नेदीय प्रसवापि च । इति मार्गेऽपि सासूत सुतं लक्षणधारिणम् ॥१॥ स्थविरौ पितरौ नामकृति सूनोः करिष्यतः। इति तौ दम्पती नैव चक्रतुः स्वमनीषया ॥२॥ तयोरन्वङ् परिजनस्तं बालं लालयन्मुदा । अन्निकापुत्र इत्येवोलापनेन जगौ पथि ॥ ३ ॥ उत्तरामन्निकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ तान्यां मुर्धन्यचुम्बि च ॥४॥ देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाणः सोऽर्जकं पित्रोरर्पयामास हृष्टयोः ॥५॥ श्यं वधूर्वः पुत्रो ऽयं ममैतत्कुदिसम्भवः । इत्याचख्यौ च सम्बन्धं लक्तिबन्धुरया गिरा ॥ ६ ॥ पितरौ चक्रतुस्तस्य शिशोः सन्धीरणानिधाम् । अन्निकापुत्र इति तु लोकनाम्ना स पप्रथे॥७॥ लायमानः कुटुम्बेन वर्धमानोऽनिकासुतः। चतुर्वगोजेनसुखं प्रपेदे मध्यमं वयः॥॥ नोगानपास्य तृणवद्यौवने ऽपि स धीधनः। जयसिंहाचार्यपार्श्वे परिव्रज्यामुपाददे ॥ ए॥ स खड्गधारातीदणेन व्रतेन वतिनां वरः। आत्मनो दारयामास दारुणान्कर्मकएटकान्॥ ए.॥
१ भगिनीपतिः २ अनुगच्छन्
॥६
॥
Jain Educationa International
For Personal and Private Use Only
Page #121
--------------------------------------------------------------------------
________________
Jain Educationa International
तपोनिनातिदीप्रेण दग्ध्वा कर्ममहामलम् । श्रनिशौचांशुकमिव स श्रात्मानमशोधयत् ॥ ९१ ॥ सक्रमेण परिणतचरित्रज्ञानदर्शनः । श्राचार्यवर्यधुर्यो ऽभूत्स्वगवाम्नोजनास्करः ॥ २ ॥ स मुनिः सपरीवारो वृद्धत्वे विहरन्ययौ । नगरं पुष्पजाख्यं गङ्गातट विभूषणम् ॥ ए३ ॥ तन्त्राभूद्भूपतिः पुष्पकेतुस्तस्य तु वजा । मीनकेतोरिव रतिः पुष्पवत्यनिधानतः ॥ ४ ॥ पुष्पवत्या अनूतां च पुत्रः पुत्री च युग्मजौ । पुष्पचूलः पुष्पचूला चेति नाम तयोरभूत् ॥ एए ॥ सदैव वर्धमानौ तौ रममाणौ सदैव च । परस्परं प्रीतिमन्तावुभावपि बभूवतुः ॥ ए६ ॥ दध्यौ च राजा यद्येतौ दारकौ स्नेहलौ मिथः । वियुज्येते तदा नूनं मनागपि न जीवतः ॥ ए ॥ वियोगमनयोश्चाहमपि सोढुमनीश्वरः । मिथस्तदनयोरेव युक्तं वीवाहमङ्गलम् ॥ ए८ ॥ मित्राणि मन्त्रिणः पौरानथ पल भूपतिः । अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ॥ एए ॥ ते प्रोचुर्देशमध्ये ऽपि रलमुत्पद्यते हि यत् । तस्येश्वरो नरपतिः का कथान्तःपुरे पुनः ॥ १०० ॥ यद्यदुत्पद्यते रत्नं स्वदेशे तदिलापतिः । यथेष्ठं विनियुञ्जीत को हि तस्यास्तु बाधकः ॥ १०१ ॥ तेषां जावान जिज्ञानामालम्ब्य वचनं नृपः । सम्बन्धं घटयामास निजदारकयोस्तयोः ॥ १०२ ॥ तस्य राज्ञी पुष्पवती श्राविकानूसया नृपः । श्रवार्यत तथा कुर्वन्न तु तामप्यजीगणत् ॥ १०३ ॥ ततश्च पुष्पचूलश्च पुष्पचूला च दम्पती । गृहिधर्म सिषेवाते नितान्तमनुरागिणौ ॥ १०४ ॥ क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलो ऽनवाजा राजमानो ऽमलैर्गुणैः ॥ १०५ ॥ तदकृत्यं वारयन्ती तदा पत्यापमानिता । राज्ञी पुष्पवती जातनिर्वेदा व्रतमाददे ॥ १०६ ॥
For Personal and Private Use Only
Page #122
--------------------------------------------------------------------------
________________
षष्ठः
॥ ६१ ॥
सा विपद्य सुरो जज्ञे प्रव्रज्यायाः प्रजावतः । प्रव्रज्या चेन्न मोक्षाय तत्स्वर्गाय न संशयः ॥ १०७ ॥ स देवोsवधिनाक्षीत्ताम कृत्य नियोजिताम् । निजां दुहितरं स्नेहादिति चाचिन्तयत्तराम् ॥ १०८ ॥ प्राग्जन्मनि प्राणप्रियेयं दुहिताभवत् । तत्तथा करवै घोरे नरके न पतेद्यथा ॥ १०५ ॥ इति तस्याः स्वनमध्ये नरकावासदारुणान् । छेदनेदादिदुःखार्त्तारटन्नार किका कुलान् ॥ ११० ॥ पातकेनेव संरुयानन्धकारापदेशतः । दुर्दर्शान्दर्शयामास नरकान्स सुरो ऽखिलान् ॥ १११ ॥ युग्मं ॥ वर्तिकेव श्येनमुक्ता मृगीव दवनिर्गता । सतीव परपुरुषकरस्पर्शपलायिता ॥ ११२ ॥ सुसाध्वीवायाततपोती चार विधुरीकृता । सा दृष्टनरका जीत्या प्रबुद्धापि ह्यकम्पत ॥ ११३ ॥ युग्मं ॥ बिन्ती सा तु नरकं गतेव नरकेक्षणात् । श्रखिलं कथयामास तं स्वमं पत्युरग्रतः ॥ ११४ ॥ क्षेमेनुः पुष्पचूलायाः पुष्पचूसनृपो ऽपि हि । निपुणं कारयामास शान्तिकं शान्तिकोविदैः ॥ ११५ ॥ स तु पुष्पवती जीवदेवस्ततिकाम्यया । तादृशानेव नरकान्रात्रौ रात्रावदर्शयत् ॥ ११६ ॥
पानः सर्वानाजुहाव महीपतिः । परिपप्रल च ब्रूध्वं कीदृशा नरका इति ॥ ११७ ॥ गर्भवास गुप्तवास दारिद्र्यं परतन्त्रता । एते हि नरकाः साक्षादित्याख्यंस्ते ऽल्पमेधसः ॥ ११८ ॥ सा दुर्गन्धमाघ्राय कुर्वती मुखमोटनम् । निजस्वप्नविसंवादिवचनांस्तान्व्यसर्जयत् ॥ ११५ ॥ चाय चान्निकापुत्रं राजापृष्ठत्तदेव हि । नरकान्स तथैवाख्यद्दृष्टाः स्वमे यथा तथा ॥ १२० ॥ रायप्युवाच जगवन्किं नवनिरपीदृशः । मयेव वीक्षितः स्वप्नों वित्थेत्थं कथमन्यथा ॥ १२१ ॥ सूरिः प्रोवाच हे न विनापि स्वप्नदर्शनम् । संसारे नास्ति तद्यद्धि न ज्ञायेत जिनागमात् ॥ १२२ ॥
1
Jain Educationtional
For Personal and Private Use Only
सर्गः
॥ ६१ ॥
Page #123
--------------------------------------------------------------------------
________________
Jain Educational
पुष्पाप जगवन्केन कर्मणा । ईदृशान्नरकान्घोरानामुवन्ति शरीरिणः ॥ १२३ ॥
ख्याति स्मान्निकापुत्रो महारम्भपरिग्रहैः । गुरुप्रत्यनीकतया पञ्चेन्द्रियवधादपि ॥ १२४ ॥ पिशिताहारतश्चापि पापं कृत्वा शरीरिणः । गछन्ति नरकेष्वेषु दुःखान्यनुभवन्ति च ॥ १२५ ॥ ततश्च जननी जीवदेवस्तस्यास्तदादि तु । स्वप्ने नरकवत्स्वर्गान्प्राज्य सौख्यानदर्शयत् ॥ १२६ ॥ प्रबुद्धा कथयामास सा पत्ये स्वर्गदर्शनम् । सो ऽथ पापरिमनो ऽपृष्ठद् ब्रूय किं स्वर्गलक्षणम् ॥ १२७ ॥ dah प्रोचिरे स्वर्गस्वरूपं प्रियसङ्गमः । श्रन्ये त्वादुः स्म स स्वर्गे यद्यद्धि सुखकारणम् ॥ १२८ ॥ एवं स्वर्गस्वरूपं च तदुक्तं पुष्पचूलिका । नामन्यत स्वमदृष्टस्वः स्वरूपा हि सानवत् ॥ १२५ ॥
पृष्टोऽनिकानुः स्थितिमाख्य दिवौकसाम् । मनश्चिन्तितकार्याणि सिद्धान्येव जवन्ति च ॥१३०॥ सकल्पवृक्षाश्चारामा वापयः स्वर्णपङ्कजाः । देव्यश्चित्तानुवर्तिन्यो रूपवत्यः कलाविदः ॥ १३१ ॥ यथादिष्ट विधातार स्त्रिदशाश्चाजियोगिकाः । इाया दिव्यसङ्गीतनाटकानियोत्सवाः ॥ १३२ ॥ शाश्वतेषु विमानेषु रम्यरत्नगृहाणि च । सर्वशक्तितो नित्यं परिवारे च नाकिनः ॥ १३३ ॥
॥ चतुर्भिः कखापकं ॥ श्रनुत्तर विमानं यद्ययन्तरपुरावधि । सुखं किमपि देवानां तत्कियत्कथ्यते गिरा ॥ १३४ ॥ तच्छ्रुत्वा पुष्पचूलोचे यूयं वित्थ यदीदृशम् । स्वर्गा युष्माभिरपि किं स्वमे ददृशिरे ऽखिलाः ॥ १३५ ॥ मुनिर्जगाद कल्याणि जिनागमसुधापिबाः । स्वःसुखानि वयं विद्मो विद्मो ज्ञेयान्तराण्यपि ॥ १३६ ॥ प्रमाणं वचनं जैनमिति निश्चित्य राहयथ । कृषिं पद्मन जगवन्स्वर्गाप्तिः केन कर्मणा ॥ १३७ ॥
For Personal and Private Use Only
ainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
षष्ठः
॥ ६२ ॥
Jain Educationa emanal
सूरचे र्हति देवे गुरौ साधौ च निश्चयः । यस्य संसारिणस्तस्य स्वर्गाप्तिर्न दवीयसी ॥ १३८ ॥ पुनश्चारित्रधर्मे च मुनिना कथिते सति । सा राज्ञी लघुकर्मत्वान्नवोधिग्मैवमन्यधात् ॥ १३९ ॥ भगवन्पतिमापृष्ठच पादमूले तवैव हि । उपादास्ये परिव्रज्यां मानुष्यकतरोः फलम् ॥ १४० ॥ इत्युक्त्वा तमृषिं नत्वा पुष्पचूला विसृज्य च । आपछे महीनाथं महीनाथो ऽप्यदो ऽवदत् ॥ १४१ ॥ तदा त्वामनुमन्ये ऽहं व्रतार्थं वरवर्णिनि । ममैवौकसि चेद्रिदामादत्से व्रतिनी सती ॥ १४२ ॥ तथेति प्रतिपेदाना दानं कल्पलतेव सा । श्रर्थिन्यो ददती राज्ञा कृतनिष्क्रमणोत्सवा ॥ १४३ ॥ स्त्रीलामणितां प्राप्ता पुष्पचूला महाशया । श्रनिकापुत्रपादान्ते गत्वा दीक्षामुपाददे ॥ १४४ ॥ युग्मं ॥
देशाध्वपथिकसा शिक्षामाददे ऽखिलाम् । सामाचारीप्रधानं हि तपः शुद्धात्मनामपि ॥ १४५ ॥ ज्ञात्वा जविष्यद्दुर्भिक्षम निकासूनुनान्यदा । गठो देशान्तरे प्रैषि स देशो यत्र जीव्यते ॥ १४६ ॥ दादशाब्दकमशिवं जावीति श्रुतसम्पदा । ज्ञात्वा गुरूपदेशाच्च गष्ठो ऽगन्नुदयान्यतः ॥ १४७ ॥ जङ्घा बलपरिक्षी पास्तत्रैवास्थस्तु सूरयः । विनापि हि परीवारमूरीकृतपरीषहाः ॥ १४८ ॥ 'श्रानीयान्तःपुरानक्तपानादि प्रतिवासरम् । गुरवे पुष्पचूलादात्पित्रे पुत्रीव जक्तिजाक् ॥ १४९ ॥ अनन्यमनसस्तस्यागुरूणां पर्युपासनात् । जावयन्त्याश्च संसारासारतामेव सर्वदा ॥ १५० ॥ अन्येद्युः पुष्पचूलाया अपूर्वकरणक्रमात् । केवलज्ञानमुत्पेदे निदानं मुक्तिसम्पदः ॥ १५१ ॥ युग्मं ॥ पुष्पचूला तु सञ्जात केवलापि विशेषतः । वैयावृत्यं गुरोश्चक्रे प्रोतो ह्यर्थो ऽयमागमे ॥ १५२ ॥ पुरा प्रयुञ्जानः कृत्यं यो यस्य तस्य सः । केवल्यपि च कुर्वीत स यावद्वेत्ति तं न हि ॥ १५३ ॥
For Personal and Private Use Only
सर्गः
॥ ६२ ॥
Page #125
--------------------------------------------------------------------------
________________
पुष्पचूला तु विज्ञाय केवलज्ञानसम्पदा । सर्व सम्पादयाञ्चके सूरियद्यदचिन्तयत् ॥ १५ ॥ सूरिः पप्रच्च तां साध्वीं वत्से वेत्सि कथं ननु । ममानिप्रायमेवं यत्सम्पादयसि चिन्तितम् ॥ १५५ ॥ उवाचं पुष्पचूलागि प्रकृतिं वेमि वः खलु । यो यस्य नित्यमासन्नः प्रकृतिको हितस्य सः ॥१५६ ॥ सार्यिका पिण्डमानिन्ये ऽन्यदा वर्षेति वारिदे । सूरिरूचे श्रुतझासि वृष्टयां किमिदमर्हति ॥ १५७॥ साब्रवीद्यत्र मार्गे ऽभूदपूकायो चित्त एव हि । तेनैवायासिषमहं प्रायश्चित्तागमोऽत्र न ॥ १५ ॥ श्रचित्तापकायमध्वानं कथं वेत्सीति सूरिणा। उदिते पुष्पचूलाख्यफुत्पन्नं मे ऽस्ति केवलम् ॥ १५ए॥ मिथ्या मे सुकृतं केवख्याशातित इति ब्रुवन् । इत्यचिन्तयदाचार्यः सेत्स्यामि किमहं न वा ॥१६॥ केवट्यूचे मा कृषीदमधृतिं मुनिपुङ्गवाः । गङ्गामुत्तरतां वो ऽपि नविष्यत्येव केवलम् ॥१६१ ॥ ततो गङ्गामुत्तरीतुं लोकेन सह सूरयः। तदैवारुरुहुर्नावं को हि स्वार्थमुपेक्षते ॥ १६॥ निषसाद स आचार्यो यत्र यत्रापि नौतटे । तत्र तत्र तटे सद्यः सा नौर्महुँ प्रचक्रमे ॥ १६३ ॥ नौमध्यदेशासीने च तस्मिन्नाचार्यपुङ्गवे । समन्तान्मङ्घमारेने सा नौरय श्वाम्नसि ॥ १६ ॥ ततो नौस्थितलोकेन सूरिः सोऽपि वारिणि । शूले न्यधात्प्रवचनप्रत्यनीकामरी च तम् ॥ १६५ ॥ शूलपोतो ऽपि गङ्गान्तः सूरिरेवमचिन्तयत् । अहो वपुर्ममानेकप्राण्युपजवकारणम् ॥ १६६ ॥ श्रपूकायादिदयासारं स सूरिनोवयन्नृशम् । पकश्रेणिमारूढो ऽन्तकृत्केवड्यजायत॥१६७॥ तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप सः। निर्वाणमहिमानं च तस्यासन्नाः सुरा व्यधुः॥१६॥ १ अयो लोहः
Jain Educationa International
For Personal and Prwate Use Only
H
a
inelibrary org
Page #126
--------------------------------------------------------------------------
________________
पष्टः
॥६३ ॥
निर्वाणमहिमा तत्र देवैर्निर्मित इत्यनूत् । प्रयाग इति तत्तीर्थ प्रथितं त्रिजगत्यपि ॥ १६ए । करोटिरनिकासूनोर्यादोन्निर्मकरादिनिःत्रोव्यमाना नदीतीरमानीयत जलोमितिः ॥१७॥ इतस्ततो लुलन्ती च शुक्तिकेव नदीतटे । प्रदेशे गुप्तविषमे तस्थौ कापि विलग्य सा ॥ १७१॥ करोटिकपरस्यान्तस्तस्यान्यस्मिंश्च वासरे । न्यपतत्पाटलाबीजं दैवयोगेन केनचित् ॥ १७॥ करोटिकर्परं निन्दस्तदीयादक्षिणानो उजतः पाटलितरुर्विशाखो ऽयमभूत्क्रमात् ॥ १३ ॥ पाटलादुः पवित्रो ऽयं महामुनिकरोटिनः । एकावतारोऽस्य मूखजीवश्चेति विशेषतः॥ १७४।।
तदत्र पाटलितरोः प्रनावमवखम्ब्य च । दृष्ट्रा चापनिमित्तं च नगरं सन्निवेश्यताम् ॥ १७५॥ एको नैमित्तिकश्चोचे सर्वनैमित्तिकाज्ञया । दातव्यमाशिवाशब्दं सूत्रं पुरनिवेशने ॥ १७६ ॥ प्रमाणं यूयमित्युक्त्वा तानिमित्तविदो नृपः । अधिनगरनिवेशं सूत्रपातार्थमादिशत् ॥ १७ ॥ पाटलीं पूर्वतः कृत्वा पश्चिमां तत उत्तराम् । ततोऽपि च पुनः पूर्वी ततश्चापि हि दक्षिणाम् ॥१७॥||s शिवाशब्दावधिं गत्वा ते ऽथ सूत्रमपातयन् । चतुरस्रः सन्निवेशः पुरस्यैवमजूत्तदा ॥ १७ए॥ युग्मं ॥ तत्राङ्किते जूप्रदेशे नृपः पुरमकारयत् । तदत्पाटलीनाना पाटलीपुत्रनामकम् ॥१०॥ पुरस्य तस्य मध्ये तु जिनायतनमुत्तमम् । नृपतिः कारयामास शाश्वतायतनोपमम् ॥ ११ ॥
Sil॥६३ ॥ गजाश्वशालाबहुलं नृपप्रासादसुन्दरम् । विशालशाखमुद्दामगोपुरं सौधबन्धुरम् ॥ १५॥ पण्यशाखासत्रशालापौषधागारजूषितम् । जुजा तदखश्चके शुने ऽइन्युत्सवपूर्वकम् ॥१०३॥ युग्मं॥ १ चिबुकस्य
Jain Educationa
l
For Personal and Prwate Use Only
onlinelibrary.org
Page #127
--------------------------------------------------------------------------
________________
राजा तत्राकरोषाज्यमुदाय्युदयनाक् श्रिया । स्वं विक्रममिवाखएमं तन्वानो धर्ममार्हतम् ॥ १० ॥ अर्हन्देवो गुरुः साधुर्धर्मश्चाईत इत्यनूत् । देवतत्त्वं गुरुतत्त्वं धर्मतत्त्वं च तद्धृदि ॥ १५॥ चतुष्पा चतुर्थादितपसा स्वं विशोधयन् । पौषधं पौषधागारे स जग्राह महामनाः ॥ १६ ॥ स धर्माबाधया क्षात्रमपि तेजः प्रजावयन् । श्रात्मनः सेवकांश्चके तुर्योपायेन भूपतीन् ॥ १७ ॥ राजानो ऽत्यन्तमाक्रान्तास्ते तु सर्वे ऽप्यचिन्तयन् । यावजीवत्युदाय्येष तावाज्यसुखं न नः॥१७॥
इतश्च राज्ञ एकस्यागसि कस्मिंश्चिदागते । श्राद्यदायिना राज्यं प्राज्यविक्रमवज्रिणा ॥१०॥ श्राचिन्नराज्यो राजा स नश्यन्नेव व्यपद्यत । तत्सूनुरेकस्तु परित्रमन्नुनायिनी ययौ ॥ १०॥ राज्यज्रष्टकुमारस्तु सो ऽवन्तीशमसेवत । अनूदसहनो नित्यमवन्तीशो ऽप्युदायिनः॥ ११ ॥ स सेवको राजपुत्रस्तं राजानं व्यजिज्ञपत् । उदायिनमहं देव साधयामि त्वदाझया ॥ १५॥ त्वया तु मे दितीयेन नाव्यमव्यभिचारिणा । कोहि प्राणांस्तृणीकृत्य साहसं कुरुते मुधा ॥ १३ ॥ तथेति प्रतिपेदाने ऽवन्तिनाथे स राजसः। जगाम पाटलीपुत्रं सेवको ऽनूदायिनः ॥१एच ॥ उदायिनृपतेर्नित्यं विषमालोकयन्नपि । व्यन्तरो मान्त्रिकस्येव उरात्मा नाससाद सः॥ १५ ॥ उदायिनस्तु परमाईतस्यौकसि सर्वदा । अस्खलजमनाजैनमुनीनेव ददर्श सः॥१६॥ उदायिनो राजकुखे प्रवेशार्थी ततश्च सः। उपाददे परिव्रज्यां सूरेरेकस्य सन्निधौ ॥ १७ ॥ माययाप्यनतीचारं स व्रतं पाखयन्मुनीन् । तथा ह्याराधयत्ते हि यथा तन्मयतां ययुः॥१७॥ म्नप्रधानं श्रामण्यं न तस्यादि केनचित् । सुप्रयुक्तस्य दम्नस्य ब्रह्माप्यन्तं न गलति॥१एए॥
Jain Educationala
For Personal and Private Use Only
Page #128
--------------------------------------------------------------------------
________________
पठः
॥ ६४ ॥
Jain Educationa International
उदायीत्वाददे ऽष्टम्यां चतुर्दश्यां च पौषधम् । श्रवात्सुः सूरयो धर्मकथार्थं च तदन्तिके ॥ २०० ॥ यदा पौषधदिने विकाले ते तु सूरयः । प्रति राजकुलं चेलुर्मायावी यैः स दीक्षितः ॥ २०१ ॥ गृह्यतामुपकरणं यामो राजकुले वयम् । जोः कुलकेत्य निदधुः ससंरम्नं च सूरयः ॥ २०२ ॥ स एव मायाश्रमणः कुर्वाणो जक्तिनाटितम् । उपादायोपकरणान्यग्रे ऽभूहख लिप्सयां ॥ २०३ ॥ चिरसङ्गोपितां कङ्कमयी मादाय कर्त्रिकाम् । प्रन्नां धारयामास स जिघांसुरुदायिनम् ॥ २०४ ॥ चिरप्रत्रजितस्यास्य शमः परिणतो जवेत् । इति तेनैव सहितः सूरी राजकुलं ययौ ॥ २०५ ॥ धर्ममाख्याय सुषुपुः सूरयः पार्थिवो ऽपि हि । स्वाध्याय खिन्नः सुष्वाप प्रतिलिख्य महीतलम् ॥१०६ ॥ डुरात्मा जाग्रदेवास्थात्स मायाश्रमणः पुनः । निद्रापि नैति जीतेव रौषध्यानवतां नृणाम् ॥ २०७ ॥ स मायाश्रमणो राज्ञः सुप्तस्य गलकन्दले । तां कत्रिकां लोहमयीं यमजिह्वोपमां न्यधात् ॥ २०८ ॥ कण्ठो राज्ञस्तयाकर्ति कदलीकाएक कोमलः । निर्ययौ च ततो रक्तं घटकण्ठादिवोदकम् ॥ २०७ ॥ काय चिन्तामिषेणाथ स पापिष्ठस्तदैव हि । निर्जगाम यतिरिति यामिकैरप्यजस्पितः ॥ ११० ॥ राज्ञस्तेनासृजा सिक्ताः प्रबुद्धाः सूरयो ऽपि हि । मूर्धानं ददृशुः कृत्तं निर्नालकमलोपमम् ॥ १११ ॥ सूरिस्तं व्रतिनं तत्रापश्यन्निदमचिन्तयत् । नूनं तस्यैव कर्मैतद्द्व्रतिनो यो न दृश्यते ॥ २१२ ॥ किमकृत्यमकार्षी रे धर्माधारो महीपतिः । यद्व्यनाश्यथ मालिन्यं कृतं प्रवचनस्य च ॥ ११३ ॥ मदीक्षितो पुष्टोऽत्रानीतश्च सहात्मना । तन्मत्कृतं प्रवचनमालिन्यमिदमागतम् ॥ २१४ ॥ तदहं दर्शनम्लानिं रक्षाम्यात्मव्ययादहम् । राजा गुरुश्च केनापि हतावित्यस्तु खोकगीः ॥ ११५ ॥
For Personal and Private Use Only
सर्गः
॥ ६४ ॥
Page #129
--------------------------------------------------------------------------
________________
ततश्च जवचरमप्रत्याख्यानं विधाय सः । तां कङ्ककत्रिकां कण्ठे दत्वा सूरिर्व्यपद्यत ॥ २१६ ॥ प्रातरन्तः पुरशय्यापालिकास्तत्र चागताः । पूञ्चक्रुर्व श्राम्नत्यो निरीक्ष्य तदमङ्गलम् ॥ २१७ ॥ तत्कालं मिलितो राजखोकः सर्वो ऽप्यचिन्तयत् । राजा गुरुश्च निहतौ क्षुल्लकेन न संशयः ॥ ११८ ॥ हन्तान्यो यदि तत्क्षुलः प्रथमं व्याहरेत्खलु । स महासाहसं कृत्वात एवागाददर्शनम् ॥ २१ ॥ वैरी वा वैरिपुत्रो वा वैरिणा प्रहितो ऽथवा । को ऽपि मायावती जूय विश्वस्तमवधी नृपम् ॥ २२० ॥ राज्ञश्च पितृवत्सूरिः सूरे राजापि पुत्रवत् । नूनं स सूरिणा धर्तु निषेद्धुं वा प्रचक्रमे ॥ २२१ ॥ तपः क्षामतनुः सूरिरपि तेन दुरात्मना । तथा कुर्वन्नुव्यपाति न्यपाति च नरेन्द्रवत् ॥ २२२ ॥ युग्मं ॥ विनयना सूरिरपि तेन ह्यवश्चि सः । ततस्तस्मै ददौ दीक्षां धूर्तैः को न हि वश्यते ॥ २२३ ॥ नष्टं निशायां तं प्रातः प्रापुर्नृपजटा न हि । क्रमेणापि हि यस्त्यतस्त्यक्तः क्रमशतेन सः ॥ २२४ ॥ ततः शरीरसंस्कारं राज्ञः सूरेश्व चक्रिरे । प्रधानपुरुषास्तारं विखपन्त उदश्रवः ॥ २२५ ॥ उदायमारकः पापः सो ऽगाखायिनीं पुरीम् । श्राख्यञ्चोक यिनी नर्तुर्यमोदायिवधः कृतः ॥ २२६ ॥ वीशो वदत्पाप यः कालेनेयतापि हि । परिव्रज्यां गृहीत्वापि स्थित्वापि मुनिसन्निधौ ॥ २२७ ॥ अहर्निशं च धर्मोपदेशाञ्छ्रुत्वापि दुष्टधीः । श्रकार्षीरी दृशं कर्म स त्वं मे स्याः कथं हितः ॥ २२८ ॥ युग्मं ॥ अष्टव्यमुखोऽसि त्वं पापापसर सत्वरम् । इति निर्भर्त्स्य तं राजा नगरान्निरवासयत् ॥ १२७ ॥ तत्प्रनृत्येव मेदिन्यामजव्यानां शिरोमणिः । श्रभिधानेन स ख्यात उदायिनृपमारकः ॥ २३० ॥ इतश्च तत्रैव पुरे दिवाकीर्तेरनृत्सुतः । एकस्य गणिकाकुक्षिजन्मा नन्दो ऽनिधानतः ॥ १३१ ॥
Jain Education Memational
For Personal and Private Use Only
Page #130
--------------------------------------------------------------------------
________________
षष्ठः
॥ ६५ ॥
Jain Educationa International
नापितकुमारस्तु प्रजातसमये तदा । स्वैरन्त्रैः पाटलीपुत्रं ददर्श परिवेष्टितम् ॥ २३२ ॥ उपाध्यायाय तं स्वप्नं नन्द श्रख्यत्प्रबोधनाक् । उपाध्यायो ऽपि तद्वेदी तं च निन्ये स्ववेश्मनि ॥ २३३ ॥ स प्रीतिजागतच नन्दमानरणादिभिः । निजां दुहितरं तेन परिणाययति स्म च ॥ २३४ ॥ नवं जामातरं नन्दं याप्ययाने ऽधिरोप्य तम् । पुरे परिभ्रमयितुमुपाध्यायः प्रचक्रमे ॥ २३५ ॥ उदाग्यपुत्रगोत्री हि परलोकमगादिति । तत्रान्तरे पञ्च दिव्यान्यभिषिक्तानि मन्त्रिभिः ॥ २३६ ॥ पट्टहस्ती प्रधानाश्वतं कुम्नो ऽथ चामरौ । पश्चाप्यमूनि दिव्यानि प्रेमू राजकुले ऽखिले ॥ २३७ ॥ ततश्च तानि दिव्यानि बही राजकुलाद्ययुः । स नन्दो याप्ययानस्थो नवोढो ददृशे च तैः ॥ २३८ ॥ पट्टहस्ती शारदाब्दशब्दसोदरगर्जितः । सद्यो नन्दं पूर्णकुम्भेनाच्य षिश्चत्तमुत्करः ॥ २३७ ॥ तमुत्पाव्य निजस्कन्धे सिन्धुरः सो ऽध्यरोपयत् । हयो ऽदेषत हर्षाच्च प्रस्तुवन्निव मङ्गलम् ॥ २४० ॥ व्याकासी दातपत्रं च पुष्करीकमिवोर्षसि । स्फायमानौ चातुवतां नृत्यन्ताविव चामरौ ॥ १४१ ॥ ततः प्रधानपुरुषैः पौरैर्जनपदेन च । चक्रे नन्दस्य सानन्दमनिषेकमहोत्सवः ॥ २४२ ॥ अनन्तरं वर्धमानस्वामि निर्वाणवासरात् । गतायां षष्टिवत्सर्यामेष नन्दो ऽजवन्नृपः ॥ २४३ ॥
ततश्च केचित्सामन्ता मदेनान्धम्नविष्णुवः । नन्दस्य न नतिं चक्रुरसौ नापितसूरिति ॥ २४४ ॥ नन्दोऽपि तेषां सद्भावपरीक्षार्थमलक्ष्यधीः । श्रास्थान्या निर्ययौ द्वारि शालाया इव वारणः ॥ २४५ ॥ माता धात्री बालनृघा यात्येव शिशुना सह । नन्देन तु समं को ऽपि नागात्तस्थुस्तथैव ते ॥ २४६ ॥
१ प्रातः
For Personal and Private Use Only
सर्गः
॥ ६५ ॥
Page #131
--------------------------------------------------------------------------
________________
थागत्य पुनरास्थान्यां सिंहासने निषद्य च । नन्दो जगाद स्वारक्षानिहन्यन्ताममी इति ॥२४॥ शारदा अपि ते चकु प्रेक्षणं चक्रिरे मिथः । स्मितं च नाटयामासुजूतात्तप्रेणादिव ॥ २४॥ बारक्षानपि विज्ञाय नन्दस्तत्सामायिकान् । जाग्ददर्श सदोघारपाःस्थौ खेप्यमयावपि ॥धए॥ नन्दपुण्याकृष्टदेव्या तौ कयाचिदधिष्ठितौ । प्रतीहारौ खेप्यमयावाकृष्टासी दधावतुः॥२०॥ ते विनीताःसामन्तास्तान्यां के ऽपि निजनिरे।के ऽप्यनाश्यन्त नन्दो ऽजूदखएडाइस्ततः परम् ॥ २१॥
नन्दो राजा राजमानो महर्या नूसुत्रामा सूत्रिताको बभूव ।
प्रायः पुण्यं विक्रमश्च प्रमाणं क्लीबं जन्म श्लाघनीयेऽपि वंशे ॥ २५ ॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये यशोज देवीजावन बाहुशिष्यचतुष्टयवृत्तान्तयन्निकापुत्रकथापाटलीपुत्रप्रवेशउदायिमारककथानन्दराज्यलाजकीर्त
___ नोनाम पष्ठः सर्गः॥
१ संबंधिनः
lain Education Intematon
For Personal and Private Use Only
Page #132
--------------------------------------------------------------------------
________________
सप्तमः
॥ ६६ ॥
सप्तमः सर्गः
इतश्च तत्रैव पुरे सनथे नन्दभूभुजा । ब्राह्मणः कपिलो नामाध्युवासैको बहिर्मुवि ॥ १ ॥ एकदा तगृहोद्देशे परिवारसमन्वितः । श्राचार्यः कश्चिदप्यागात्संसारकरिकेशरी ॥ २ ॥ तदा खिसनः कान्तिखेदादिव दिवाकरः । जगाम पश्चिमाम्नोधिलहरी जलह स्तिताम् ॥ ३ ॥ प्रत्यग्रदाडिमी पुष्पवर्णवैजवहारिभिः । पश्चिमालदि सन्ध्याः कौसुम्नांशुकनागिव ॥ ४ ॥ गृहादीपमाला निर्मासुराजिः पदे पदे । व्योन्नः स्पर्धानुबन्धेन सनक्षत्रेव भूरभूत् ॥ ५ ॥ श्रालोकजनकं विष्वक्खगाः कोलाहलछलात् । उदयसे क्व नु यो ऽपीत्यर्यमाणमिवोचिरे ॥ ६ ॥ मन्ये ऽस्तं गतार्केण वह्नौ न्यासीकृता रुचः । तस्मिन्काले कथमभूदन्यथा सो ऽतिजासुरः ॥ ७ ॥ नीरन्ध्रेणान्धकारेषाञ्जनसब्रह्मचारिणा । तदानोदसीरेन्द्रं पाताल विवरोपमम् ॥ ८ ॥ नगरे जो रात्रौ प्रवेश इति सूरयः । स्वैः पादैः पुपुवुस्तस्य ब्राह्मणस्य गृहाङ्गणम् ॥ ए ॥ ब्राह्मणं तमनुज्ञाप्याचार्यास्ते तां विजावरीम् । तदग्निहोत्रशालायामवात्सुर्विश्ववत्सलाः ॥ १० ॥ जानन्ति किञ्चिदप्येते न वेति प्रत्यनीकधीः । जगामाचार्यवर्यस्य समीपे कपिलो निशि ॥ ११ ॥ हृदयान्तःसमुल्लासिश्रुतान्धिलहरी निजैः । वचोभिर्विदधे सूरिस्तस्याग्रे धर्मदेशनाम् ॥ १२ ॥ तस्यामेव हि तामस्यां धर्मदेशनया तथा । श्रावकः कपिलो जज्ञे ऽथाचार्या ययुरन्यतः ॥ १३ ॥ अन्यदा केचिदाचार्याः प्रावृट्टाले तदोकसि । तस्थुस्तेनाईती जूतेनानुज्ञाता द्विजन्मना ॥ १४ ॥ १ सहिते २ आकाशं
1
Jain Educationa International
For Personal and Private Use Only
॥ ६६ ॥
Page #133
--------------------------------------------------------------------------
________________
अन्येयुः सूनुरुत्पेदे कपिलस्य दिजन्मनः । स पुनर्जातमात्रोऽपि रेवंतीनिरगृह्यत ॥ १५ ॥ मुनिभिः कटपमानानां जाजनानामधश्च सः। बालो चिजन्मना तेन दः श्रधानशालिना ॥१६॥ तेषां महाप्रजावानामृषीणां पात्रवारिणा । अनिषिक्तं शिशु क्रूरव्यन्तों मुमुचुर्दुतम् ॥ १७ ॥ मुनिजाजनकटपाम्नोनिषिक्तस्यारुजः शिशोः। चक्रे कटपक इत्याख्यां कपिलः श्रावकस्तदा ॥१०॥ तदादि व्यन्तरीदोषस्तगृहे न कदाप्यनूत् । ततश्च पुत्रसन्तानसमृधः कपिलो ऽनवत् ॥ १५॥ कहपकः क्रमयोगेन विपन्नपितृकः पुरे। समस्त विद्यास्थान एको ऽनूत्कीर्तिजाजनम् ॥२०॥ सगर्नश्रावकत्वेन सदा सन्तोषधारकः।न परिग्रहलूयस्त्वमनोरथमपि व्यधात् ॥१॥ कुलीना अपि लावण्यवती रूपवतीरपि । दीयमाना अपि प्रार्थ्य नोपयेमे स कन्यकाः॥२२॥ पुरे परिज्रमन्नित्यं कटपको बटुनिर्वृतः । पौराणां पूजनीयो ऽविघान्सर्वत्र पूज्यते ॥ २३ ॥
श्तश्च कापिलेस्तस्य गमनागमनाध्वनि । पर्यवात्सीविजन्मैकस्तस्य चैकानवत् सुता ॥२॥ तामत्यन्तं रूपवतीमप्युपायंस्त को ऽपि न । जलोदरेण तस्या हि रूपलक्ष्मीरदूष्यत ॥ २५॥ पयोनृतदृतिप्रायं तस्यास्तुन्दमजायत । कन्यापि साजूजुर्वीवादमा चक्रमणे ऽपि हि ॥ २६॥ सा कन्यकापि वढीव समये पुष्पवत्यजूत् । विषमा तत्तु तन्माता कथयामास तत्पितुः॥२७॥ ब्राह्मणो ब्राह्मणीमूचे प्रिये दोषो ऽयमावयोः। नोघाहितेयं यत्कन्या कन्याप्येषा ह्यजूदवीः ॥२७॥ अस्याः पत्युरनूतत्वात्पुष्पे मोघत्वमागते । उपस्थितं भ्रूणहत्यापापं तदिदमावयोः॥शए॥ १ व्यन्तरीभिः २ ऋतुमती ३ आर्तवे
Jain Education
For Personal and Private Use Only
Page #134
--------------------------------------------------------------------------
________________
सप्तमः
॥६
॥
किं कुर्मः कोऽपि वृणुते न जलोदरिणीमिमाम् । तघाबले पतिताय देया कस्मैचिदप्यसौ ॥३०॥ वाकडखेनापि न ग्राह्यः कोऽपि ना कटपकं विना। सत्यसन्धः स एवैकस्तदर्थ प्रयतामहे ॥३१॥ तेनापि कूपिकाखानि स्वगृहाग्रे चिजन्मना । कटपकागमवेलायां सा कन्याक्षेपि तत्र च ॥ ३ ॥ श्रायान्तं कल्पकं दृष्ट्वा पूञ्चकार च स विजः। य आकर्षति मे पुत्रीं तस्मायेव ददाम्यहम् ॥ ३३ ॥ कल्पको ऽपि हि तत्कालं दयोलिखितमानसः । तामाचकर्षाश्रुत्वैव वाचं तत्पितुरुत्तराम् ॥ ३४ ॥ तत्पितोवाच मत्कन्यामिमामुघह कटपक । कूपिकाकर्षकायोच्चैर्मयैषा कटिपता यतः॥ ३५॥ एतस्याः सम्प्रदानं च श्रुत्वा संसोढवानसि । श्रनिषिह्यनुमतमिति न्यायो ऽपि वर्तते ॥३६॥ स्रष्टेव विद्यास्थानानां त्वमेव न्यायवित्तमः । सत्यसन्धो ऽसि त्रातस्त्वं तत्कुरुष्व यदर्हति ॥३७॥ खितो बुधिशक्त्याहं किं करोमीति कल्पकः । नितम्बिनीनिरीहो ऽपि तामुघोढुममन्यत ॥३॥ कलाकलापजलधिकुम्नजन्माथ कटपकः। श्रायुर्वेदोदितोषध्योझोघीकृत्योवाह ताम् ॥३ए॥
कहपक परिमतं बुधिमन्तं श्रुत्वाथ नन्दराट् । प्राय प्रार्थयाश्चके ममामात्यत्वमाश्रय ॥४॥ जजहप कल्पको राजन्मासाहादनमात्रकम् । विहाय नान्यमधिकं वाञ्छाम्यपि परिग्रहम् ॥४१॥ धार्मिकाणां ससूकानां न हि निर्वइति क्वचित् । राजन्नमात्यव्यापारः पर्याप्तं तदनेन मे ॥४॥ इत्युक्त्वा राज्ञ श्राज्ञां तामवज्ञायैव कटपकः। जगाम चक्रे च नृपस्तविघान्वेषणोद्यमम् ॥४३॥ न नन्दः प्राप तबिध नित्यमन्वेषयन्नपि । महात्मनां निरीहाणां तद्धि प्रायेण पुर्खजम् ॥ ४॥ १ सत्यप्रतिज्ञः २ नीरोगीकृत्य ३ सदयानां
Jain Educationa international
For Personal and Private Use Only
Page #135
--------------------------------------------------------------------------
________________
श्रन्यदा कल्पकगृहकाररथ्यानिवासिनम् । राजा रजकमात्मीयं पप्रछाइय धीनिधिः॥४५॥ ब्राह्मणः कल्पको नाम यस्तव प्रातिवेश्मिकः । वसनानि तदीयानि त्वं दाखयसि किं न वा ॥४६॥ शाखयामीति रजकेनोक्ते प्रोवाच तं नृपः । तदानीं तानि वस्त्राणि धर्तव्यान्यर्पय स्म मा ॥४॥ प्रमाणमादेश इति विज्ञप्य रजको ययौ । इतश्च समयः कौमुद्युत्सवस्य समाययौ ॥४०॥ कहपकं च गृहिण्यूचे वस्त्ररत्नान्यमूनि मे । राजनिऐंजकेनाद्य निर्णजय मनोरम ॥ ए॥ यथातिशयचोदाणि सहायान्यंशुकान्यहम् । धूपयित्वा परिदधे कौमुदीपर्ववासरे ॥५०॥ कहपको ऽचिन्तयश्चैवमासन्ने पर्ववासरे। अन्यस्य नाटिलोजेन रजको राजवर्चसी ॥५१॥ अर्पयेघरवस्त्राणि नार्पयिष्यति मे पुनः। ससंक्लेशं परिजवं तन्न क्रेष्ये स्वपाणिना ॥ ५॥ युग्म। विवेकलोचनेनैवं प्रेक्ष्य प्रेक्षावतां वरः। उपैदिष्ट वचः पल्याः स्त्रीमुखाः कृतिनो न हि ॥ १३ ॥ अत्याग्रहगृहीतस्तु तस्या वासांसि कहपकः। रजकस्यार्पयत्तस्य स्त्रीग्रहो बखवान्खलु ॥४॥ समागते पर्वदिने कल्पकस्योपतस्थुषः। वासांसि नार्पयत्तस्य रजको राजशासनात् ॥ ५५॥ श्रद्य याहि प्रातरेहीत्येवं प्रातारयन्मुहुः। रजकः कल्पक राजनियोगादनयो हि सः॥५६॥ प्रयोजनेन तेनैव कटपको रजकस्य तु । गृहे ययावुत्तमर्णस्याधमणे इवान्वहम् ॥ ७॥ एवं जग्मतुरन्दे के तस्य वस्त्राणि मार्गतः। जवेदनिजवायैव क्षमा ह्यत्यन्तदर्शिता ॥५॥ ततो वर्षे तृतीये तु प्रवृत्ते कटपको ऽवदत् । अरे सुन्दर चौरस्त्वं मघवास्यसि जीर्णवान् ॥ एए॥ १ राजरजकेन २ राजतेजस्वी
-
JainEducationaintemational
For Personal and Private Use Only
Page #136
--------------------------------------------------------------------------
________________
सप्तमः
॥६
॥
रजयित्वा स्वदसजा स्वानि वस्त्राण्यहं यदि। न हि गृह्णामि तन्नास्मि कल्पको रजकाधम ॥६॥ कहपको रजकागारं निशायां गन्तुमन्यदा । एकाकी निर्ययौ विद्यासाधनायेव साहसी ॥६१॥ चकिकानृगुवेतालाद्यशेषमतपण्डितः। गुप्तां स दधे क्षुरिकामन्तकस्येव देवताम् ॥६॥ फालोजत श्व दीपीकुटीविकटाननः। कटपको ऽनपकोपो ऽथ गत्वा रजकमन्यधात् ॥ ३॥ रे सेवक श्वाभ्यागां के वर्षे तव वेश्मनि । वस्त्राण्यर्पयसीदानीमथवा नेति कथ्यताम् ॥ ६॥ तं ब्रह्मराक्षसमिव कुधितं प्रेदय धावकः। दुनितो गृहिणीमूचे वासांस्यस्य समर्पय ॥६५॥ रजक्यपि तथा चके व्यक्तीकृत्याथ कटपकः। प्राक् बुरी नर्तयामास लालमिव केसरी॥६६॥ चटच्चटेति कुर्वाणं रजकस्याथ कटपकः। उदरं दीर्णवान्बुर्या कुशिकेनेव नूतलम् ॥ ६७॥ असुजा निर्यता तुन्दान्निर्फरादिव वारिणा । वासांसि रञ्जयामास कटपकः सत्यसङ्गरः॥६॥ थाक्रन्दन्ती रजक्यूचे निहंसि किमनागसम् । राजाज्ञयैष वस्त्राणि गृहे चिरमधारयत् ॥ ६॥ तदाकर्य तु सम्भ्रान्तः कल्पकः समकटपयत् । श्रहो राज्ञः प्रपञ्चो ऽयं यच्चो न कृतं मया ॥ ७० ॥ तदद्य रजकवधापराधान्न पूरुषैः। नीये न यावत्तावधि स्वयं यामि नृपान्तिकम् ॥ १॥ कल्पकश्चिन्तयित्वैवमुपनन्दं स्वयं ययौ। नन्दो ऽपि सद्यः सानन्दस्तं चक्रे गौरवास्पदम् ॥ ॥ साकाई कल्पक ज्ञात्वा नन्दो ऽपीडितवित्तमः। बनाषे नृशमन्यादत्स्वामात्यपदं मम ॥७३॥ स्वापराधप्रतीकारं चिकीर्षरय कल्पकः। प्रतिपेदे नृपवचः स सुधीर्यों हि काखविद् ॥ ४॥ नन्दो ऽपि कृतकृत्यं स्वं मन्यमानः प्रमोदनाकू । कटपकं वार्तयामास स्वमनोबहिणाम्बुदम् ॥ ५॥
॥६
॥
Jain Educationa International
For Personal and Private Use Only
Page #137
--------------------------------------------------------------------------
________________
शल्यजूतान्हृदयस्य नन्दो ऽपि स्वार्थसंशयान् । कडपकं पृति स्मेष्टं विद्यागुरुमिवागतम् ॥ ७६ ॥ नृपतिं प्रीणयामास कहपको ऽपि ह्यनस्पधीः । वाक्यैस्तत्कृतसन्देहबोष्टपेषणमुजरैः ॥ ७॥ अन्यायं रजकश्रेणी तदा पूत्कर्तुमागता । ददर्श कटपकं राज्ञा प्रदत्तगुरुगौरवम् ॥ ७ ॥ तथास्थं कहपकं दृष्ट्वा निवृत्य रजका ययुः। राजमान्यत्वमेवैकमनर्थस्य प्रतिक्रिया ॥ ए॥ तदैवानेतनामात्यमपसार्य महीपतिः। कल्पकायार्पयन्मुजाकरेण्वादि यथोचितम् ॥ ७० ॥ समुजवसनेशेज्य आसमुजमपि श्रियः । उपायहस्तैराकृष्य ततः सो ऽकृत नन्दसात् ॥ १॥ नवे तस्मिन्महामात्ये श्रीवशीकारमान्त्रिके । श्रीरजून्नन्दराजस्य सिरोवारिवदक्ष्या ॥२॥ तस्य धीवारिणा सिक्को राज्ञो विक्रमपादपः। यशःप्रसून सुषुवे सुरलीकृतविष्टपम् ॥ ३॥ नन्दराजप्रतापाग्नेछिमुत्पादयन्पराम् । तस्य बुधिप्रपञ्चो ऽभूत्सचिवस्य महानिलः॥४॥
इतोऽपिच परिघ्रष्टः प्राग्मन्त्री कल्पकस्य सः। बलं गवेषयामास तटस्थोऽपि हिनूतवत् ॥५॥ स मुष्टः कटपकस्येष्टां चेटी वस्त्रादिनिजृशम् । श्रावर्जयितुमारेले तत्प्रवृत्तिबुनुत्सया ॥६॥ सापि लोजानिभूतात्मा प्रत्यहं कटपकौकसि । क्रियमाणं जटप्यमानं चाख्यत्प्राक्तनमन्त्रिणः ॥ ७॥ जूयांसस्तनुजन्मानो बनूवुः कल्पकस्य तु । प्रायण पुत्रवन्तो हि नवन्ति परमार्हताः ॥1॥ सारेले ऽन्यदैकस्य सूनोरुषाहमङ्गलम् । निमन्त्रयितुमैच्च तत्र सान्तःपुरं नृपम् ॥ नए॥ स राज्ञः स्वागतचिकीर्मुकुटबत्रचामरान् । प्रचक्रमे कारयितुमन्यच्चास्मै यदहति ॥ ए॥ १ पृथ्वीशेभ्यः २ निर्झरजलवत् ३ बोद्धमिच्छया
Jain Educational
For Personal and Private Use Only
Page #138
--------------------------------------------------------------------------
________________
सप्तमः
॥ ६० ॥
Jain Educational
भ्रष्टामात्याय सा चेटी कथयामास तत्तथा । सन्धो ऽवसर इत्याशु सो ऽपि जूपं व्यजिज्ञपत् ॥ १ ॥ साम्प्रतममात्यो ऽस्मि न मान्यो ऽस्मि तथापि हि। कुलीनो ऽस्म्यतिनको ऽस्मीत्याख्यामि स्वामिनो हितम् कल्पकेन यदारब्धं शृणु त्वत्प्रियमन्त्रिणा । बत्रादिराज्यालङ्कारान्कारयन्नस्ति सो ऽधुना ॥ ३ ॥ इयता कथितेनेशः स्वयं वेत्तु तदाशयम् । सिंक्थेनापि प्रोणपाकं जानन्ति हि मनीषिणः ॥ ए४ ॥ ग्रासेन स्वामिदत्तेन वर्धितो ऽस्मीति वच्म्यदः । न पुनः पदसापल्यं मात्सर्य मम कल्पके ॥ एए ॥ कदाचिन्मत्सरेणाहमसत्यमपि हि ब्रुवे । सत्यं तत्तु चरैर्विद्धि नृपा हि चरचक्षुषः ॥ ए६ ॥ प्रेषिताश्च चरा राज्ञा गत्वा कल्पकसद्मनि । दृष्ट्वा च तत्तदाख्यातमाख्यान्ति स्म महीभुजे ॥ 9 ॥ ततश्च सकुटुम्बो ऽपि कल्पको नन्दनूभुजा । सद्यो ऽन्धकूपकारायामक्षेप्याक्षेपपूर्वकम् ॥ ए८ ॥ कपकाय सपुत्राय कोsवौदनसेतिकाम् । पयःकरकमेकं च कूपके ऽक्षेपयन्नृपः ॥ एए ॥ aerat seपं निरीक्ष्यानं कुटुम्बमिदमन्यधात् । सिक्थैर्हि संविजागो ऽस्य कवलानां तु का कथा १०० कवलैः शतसङ्खयैर्हि नवेडुदरपूरणम् । तत्सिक्थमात्राण्यश्नन्तः सर्वे यूयं मरिष्यथ ॥ १०१ ॥ तस्माङ्कुङ्कां स एवैकः समस्तं को वौदनम् । यो भ्रष्टमन्त्रिणो वैरशोधनाय जवेदलम् ॥ १०२ ॥ सम्योचे कुटुम्बेन त्वं जुङक्ष्व क्षेममस्तु ते । वैरनिर्यातनं कर्तुं तात नास्मासु को ऽप्यलम् ॥ १०३ ॥ ततश्च कपको नुक् तदन्नं प्रतिवासरम् । श्रन्ये त्वनशनं कृत्वा विपद्य त्रिदिवं ययुः ॥ १०४ ॥ तदा व कल्पकाजावं ज्ञात्वा सामन्तजूनुजः । रुरुधुः पाटलीपुत्रं नन्दोन्मूलनकाम्यया ॥ १ कणेनापि
१०५ ॥
For Personal and Private Use Only
सर्गः
॥ ६९ ॥
jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
Jain Education
रुघारे प्रतिदिशं पाटलीपुत्रपत्तने । जाए जाएमेन पुस्फोट पौराणां तत्र जीजुषाम् ॥ १०६ ॥ श्रनीशो विद्विषां तेषामासने शयने ऽपि वा । दाहज्वरातुर इव नन्दो न प्राप निर्वृतिम् ॥ १०१ ॥ चिन्तयच्च यावद्धि कल्पको मत्र्यभून्मम । तावत्सिंहगुहेवेदं पुरं नास्कन्दि केनचित् ॥ १०८ ॥ विना कपकमनगरस्येदृशी दशा । श्ररक्षकं ह्युपवनं पान्यैरप्युपजीव्यते ॥ १०९ ॥ सजीवति यदि तदा तेनैवोद्देष्यते पुरम् । प्रायेण कृष्यते हस्तिनारो हस्तिनिरेव हि ॥ ११० ॥ काराधिकारिणो राज्ञा पृष्टाश्चैवं व्यजिज्ञपन् । अन्धकूपस्थितः को ऽपि गृह्णात्यद्यापि कोषवान् ॥ १११ ॥ दिवा च मञ्चिकां कूपे तत्रारोप्य च कल्पकम् । तदैवाकर्षयामास नन्दो निधिमिवात्मनः ॥ ११२ ॥ श्रपि पक्कgari शिबिकामधिरोप्य तम् । वप्रस्योपर्यत्रमयन्नृपः पूर्देवतामिव ॥ ११३ ॥ तं दृष्ट्ा वैरिणो दध्युर्नन्दो Sजूदबखः खलु । यदेषो ऽस्मान्नीषयते दर्शयन्कूटकरूपकम् ॥ ११४ ॥ ततो बाढमुपोतुं ते प्रावर्तन्त वैरिणः । श्रनुत्पन्नत्नया यन्त्रप्रतियन्त्रादिकरूपनैः ॥ ११५ ॥ ततश्च कल्पकः प्रेष्य दूतं तानेवमब्रवीत् । एतु वः को ऽप्यभिमतो ऽन्तर्गङ्गं नावमास्थितः ॥ ११६ ॥
मपि नौयानो जपित्वा तेन धीमता । करोमि सन्धिमन्यधा जवतां यदभीप्सितम् ॥ ११७ ॥ सान्धिविग्रदिकस्तेषां कल्पकश्चापि नौस्थितौ । मिलितावानिमुख्येन वक्रावक्रग्रहाविव ॥ ११८ ॥ तत्र कस्यचिदेकस्येच्छुकलापं करस्थितम् । निरीक्ष्य कट्टपको मन्त्री तमूचे ऽङ्गुलिसञ्ज्ञया ॥ ११५ ॥ यद्यमुष्येनारस्य मूलं प्रान्तश्च कर्त्यते । एतन्मध्यप्रदेशस्य तदा किमुपतिष्ठते ॥ १२० ॥
१ भयभाजाम्
ional
For Personal and Private Use Only
-
Page #140
--------------------------------------------------------------------------
________________
सप्तमः
॥ ७० ॥
Jain Educationa International
सन्धिविग्रहः सोऽथ विधानपि सुधीरपि । न तदाशयमज्ञासीदीदृशस्तु तदाशयः ॥ १२१ ॥ यथेक्षुयष्टिर्मूलेन प्रान्तेन च विवर्धते । उजाच्यामेव सन्धिन्यां तथा क्षत्रियसन्ततिः ॥ १२२ ॥ - चैकः सत्यसन्धर्यत्रोक्तं नान्यथा भवेत् । प्रपञ्चसन्धिरपरो मायया यः प्रतन्यते ॥ १२३ ॥ विश्वासेन वो नन्दे सत्यसन्धेर्न गोचरः । प्रपञ्चसन्धिस्तु कथं जावी वो मयि तदिदि ॥ १२४ ॥ निःसन्धिबन्धास्तद्यूयमुपजीव्या जविष्यथ । निकृत्तमूखप्रान्तेक्षुयष्टिवन्नन्दनूपतेः ॥ १२५ ॥ पुनश्च तत्प्रदेशस्थानीय मूर्धन्यदर्शयत् । दण्माहतां दधिस्थालीं कल्पको हस्तसन्या ॥ १२६ ॥ प्राग्वद्भावार्थमज्ञासीत्प्रधानपुरुषो न सः । कल्पकामात्यहृदयजावार्थो ऽयमभूत्पुनः ॥ १२७ ॥ त्वत्पक्षसंहतिस्थाली मद्दोर्दण्माहता यदि । तपः स्याटिकाका' विकीर्णे दधिवद्वलम् ॥ १२८ ॥ पुनः स्वनावा तन्नावः कल्पक स्त्रिः प्रदक्षिणाम् । चकार तदभिप्रायं तत्रापि न विवेद सः ॥ १२५ ॥ नावार्थत्वेष मन्नावा यथा नौरावृता तव । तथास्मत्तेजसा तेजो जवतामाव रिष्यते ॥ १३० ॥ सात्रयेsपि नावार्थमजानन्कल्पकस्य सः । ऊहापोहपरस्तस्थौ व्यात्तास्यः काकपोतवत् ॥ १३१ ॥ स्वस्थानं कपको ऽयागात्सान्धिविग्रहिकः स तु । तनावमविदन्वीक्षोपन्नः स्वशिबिरं ययौ ॥ १३२ ॥ स सन्धिविग्रहपुमान्निजैः पृष्टो विषादभाक् । श्रवोचदत्यसम्बन्धप्रलापी कल्पकधिजः ॥ १३३ ॥ पुनः पुनश्च तैः पृष्टो न स किञ्चिदवोचत । स हि जिहाय तनावं नाज्ञासिषमिति ब्रुवन् ॥ १३४ ॥ मिलितः कष्पकस्यायमपीति कृतनिश्चयाः । ते ऽथ सामन्तराजानः पलायन्त दिशो दिशम् ॥ १३५ ॥ १ जारपुरुषरूपकाकोचितम् २ विलक्षः
For Personal and Private Use Only
सर्गः
॥ ७० ॥
wjainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
ततः पखायमानानां तेषां कटपकशासनात् । इस्त्यश्वरत्नकोशादि जग्राहाविद्य नन्दराट् ॥१३६॥ नन्दो ऽपि तं निजग्राह प्राक्तनं मुष्टमन्त्रिणम् । नक्तस्य कट्पकस्यायमनर्थकृदिति क्रुधा ॥ १३७॥
नन्दश्रियां रक्षणसौविदयः सुधीनयोपायनदीनदीनः।
क्ष्यां कहपको नन्दनरेश्वराझानियन्त्रितां मन्त्रिवरश्चकार ॥ १३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते
महाकाव्ये कल्पकामात्यसङ्कीर्तनो नाम सप्तमः सर्गः ॥
१ नदीनःसमुद्रः
lain Education
For Personal and Private Use Only
Page #142
--------------------------------------------------------------------------
________________
श्रष्टमः
॥
१॥
CHOLARSHISHMAKAM
थष्टमः सर्गः कटपकः पुनरुत्पन्नानेकपुत्रो धियां निधिः। सुचिरं नन्दराजस्य मुजाव्यापारमन्वशात् ॥१॥ नन्दस्य वंशे कालेन नन्दाः सप्ताजवन्नृपाः। तेषां च मन्त्रिणो ऽनूवन्लूयांसः कहपकान्वयाः॥॥ ततस्त्रिखएमपृथिवीपतिः पतिरिव श्रियः । समुत्खातषित्कन्दो नन्दो ऽनूनवमो नृपः ॥३॥' विशष्टः श्रियां वासो ऽसङ्कटः शकटो धियाम् । शकटास इति तस्य मन्त्र्यनूत्कल्पकान्वयः ॥४॥ तस्य खदमीवती नाम लक्ष्मीरिव वपुष्मती । सधर्मचारिण्यजवडीसालङ्कारधारिण।।॥५॥ तयोश्च ज्येष्ठतनयो विनयालङ्कतोऽनवत् । श्रस्थूखधीः स्थूखनमो नाकारनिशाकरः॥६॥ जक्तिनिष्ठः कनिष्ठो ऽनूच्छ्रीयको नन्दनस्तयोः। नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः॥७॥ पुरे ऽनूत्तत्र कोशेति वेश्या रूपश्रियोर्वशी। वशीकृतजगच्चता बनूव जीवनौषधिः॥॥ नुञ्जानो विविधान्लोगान्स्थूखनजो दिवानिशम् । उवास वसंथे तस्या पादशाब्दानि तन्मनाः॥ ए॥ श्रीयकस्त्वङ्गरहो ऽद्भरिविश्रम्ननाजनम् । क्तिीयमिव हृदयं नन्दस्य पृथिवीपतेः॥१०॥ तत्र चासीघररुचिर्नाम जिवराग्रणी। कवीनां वादिनां वैयाकरणानां शिरोमणिः॥११॥ स्वयकतैर्नवनवैरष्टोत्तरशतेन सः। वृत्तैः प्रवृत्तो ऽनुदिनं नृपावैखगने सुधीः॥१२॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टो ऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः॥१३॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । श्राराधयितुमारेले गृहिणीं तस्य मन्त्रिणः॥१४॥ १ विशालः २ गृहे २ नृपानुरंजने
Jain Educationa International
For Personal and Private Use Only
Page #143
--------------------------------------------------------------------------
________________
सन्तुष्टया तयान्येद्युः कार्य पृष्टो ऽब्रवीदिदम् । राज्ञः पुरस्तान्मे काव्यं तव जर्ता प्रशंसतु ॥ १५ ॥ तया तछुपरोधेन तविज्ञप्तो ऽवदत्पतिः। मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ॥१६॥ तयोकः साग्रहं मन्त्री तत्तथा प्रत्यपद्यत । अन्धस्त्रीबाखमूर्खाणामाग्रहो बलवान्खलु ॥ १७ ॥ राज्ञः पुरस्तात्पठतः काव्यं वररुचेस्ततः। अहो सुजाषितमिति वर्णयामास मन्त्रिराट् ॥१७॥ दीनारशतमष्टाग्रं ततो ऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥१॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद्दीयत इति नूपं मन्त्री व्यजिज्ञपत् ॥२०॥ श्रथोचे नृपतिर्मनिन्दमो ऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा ततः॥१॥ मन्त्र्यप्यूचे मया देव प्रशंसा नास्य निर्मिता। काव्यानि परकीयाणि प्राशंसिपमहं तदा ॥१२॥ पुरो नः परकाव्यानि स्वकीकृत्य परत्ययम् । किमेतत्सत्यजावेनेत्यनापत नृपस्ततः ॥ २३ ॥ एतत्पवितकाव्यानि पठन्तीर्बालिका थपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवो ऽपि च ॥२४॥ यक्षा यददत्ता जूता जूतदत्तैणिका तथा । वेणा रेणेति सप्तासन्प्राज्ञाः पुत्र्यस्तु मन्त्रिणः॥२५॥ गृह्णाति ज्यायसी तासां सकृयुक्तं तथेतराः। दिव्यादिवारक्रमतो गृहन्ति स्म यथाक्रमम् ॥२६॥ राज्ञः समीपं सचिवो दितीये हि निनाय ताः। तिरस्करिण्यन्तरिताः' समुपावेशयच्च सः॥२७॥ अष्टोत्तरशतं श्लोकान्स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्तास्तु यथाज्येष्ठमनूचिरे ॥२७॥ ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहमाः॥श्ए॥ १ जवनिकाच्छादिताः
For Personal and Private Use Only
w
ainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
अष्टमः
॥७२॥
ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले व्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक्॥३०॥ प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंहिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतस्ततः॥३१॥ स एवं विदधे नित्यं जनस्तेन विसिमिये । तच्च श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे ॥३॥ इदं यद्यस्ति सत्यं तत्पातीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३३ ॥ दत्त्वा शिक्षा चरः सायं प्रेषितस्तत्र मन्त्रिणा। शरस्तम्बनितीनो ऽस्थात्पदीवानुपलक्षितः॥३४॥ तदा वररुचिर्गत्वा बुवं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्धि न्यस्य ययौ गृहे ॥ ॥३५॥ तज्जीवितमिवादाय दीनारग्रन्थिमादरात् । चरः समर्पयामास प्रचन्नं वरमन्त्रिणे ॥३६॥ अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाधररुचिस्तदा ॥३७॥ अष्टकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः॥३०॥ स्तुत्यन्ते ऽचालयद्यन्त्रं यदा वररुचिः परम् । दीनारग्रन्धिरुत्पत्य नापतत्पाणिकोटरे ॥ ३५ ॥ ग्रन्थिं गवेषयामास पाणिना तकाले ततः । सो ऽस्थादपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनजाक् ॥३०॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी। न्यासीकृतमपि व्यं गवेषयसि यन्मुहुः॥४१॥ उपलक्ष्य गृहाणेदं निजव्यमिति ब्रुवन् । सो ऽर्पयामास दीनारग्रन्थिं वररुचेः करे ॥४॥ दीनारग्रन्थिना तेनोत्सापर्हद्रन्थिनेव सः । दशामासादयामास मरणादपि दुःसहाम् ॥ ३ ॥ विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । अव्यं प्रातः पुनगुहातीत्यूचे सचिवो नृपम् ॥ ४ ॥ साधु जातमिदं बनेत्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः ॥ ४५ ॥
॥
॥
For Personal and Private Use Only
JainEducationanthan
Page #145
--------------------------------------------------------------------------
________________
Jain Educationaonal
श्रमणो वररुचिः प्रतीकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृष्ठच्चे टिकादिकम् ॥ ४६ ॥ तस्याथ कथयामास काचित्सचिवचेय्यदः । नूपतिः श्रीयकोद्वाहे जोदयते मन्त्रिवेश्मनि ॥ ४७ ॥ सज्ज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्र प्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ ४८ ॥ समासाद्य बस्तठलं वररुचिस्ततः । चणकादि प्रदायेति डिम्मरूपाण्यपाठयत् ॥ ४५ ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तत्राज्ये श्रीयकं स्थापयिष्यति ॥ ५० ॥ स्थाने स्थाने पवन्ति स्म डिम्ना एवं दिने दिने । जनश्रुत्या तदश्रौषीदिति चाचिन्तयन्नृपः ॥ ५१ ॥ बालका यच नाषन्ते जाषन्ते यच्च योषितः । उत्पातिकी च या जाषा सा जवत्यन्यथा न हि ॥ ५२ ॥ तत्प्रत्ययार्थं राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ ५३ ॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः । प्रणामं कुर्वतो राजा कोपात्तस्थौ पराङ्मुखः ॥ ५४ ॥ तनावो sr वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञो ऽस्मि ज्ञापितः केनाप्यनको विधिषनिव ॥ ५५ ॥ असावकस्मादस्माकं कुलक्ष्य उपस्थितः । रक्ष्यते वत्स कुरुषे यथादेशमिमं मम ॥ ५६ ॥ नमामि यदा राझे शिरश्चिन्द्यास्तदासिना । अतः स्वामिनो वध्यः पितापीति वदेस्ततः ॥ ५७ ॥ यियासौ मयि जरसाप्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्नो जविष्यसि चिरं ततः ॥ २० ॥ श्रीको sपि रुदन्नेवमवदजजदस्वरम् । तात घोरमिदं कर्म श्वपचो ऽपि करोति किम् || २ || अमात्यो ऽप्यब्रवीदेवमेवं कुर्वन्विचारणाम् । मनोरथान्पूरयसि वैरिणामेव केवलम् ॥ ६० ॥ १ यातुमिच्छौ २ मृत्युं
For Personal and Private Use Only
Page #146
--------------------------------------------------------------------------
________________
अष्टमः
॥७३॥
राजा यम श्वोद्दएमा सकुटुम्ब निहन्ति माम् । यावत्तावन्ममैकस्य क्षयाक्ष कुटुम्बकम् ॥ ६१॥ मखे विष तालपटं न्यस्य नस्यामि नूपतिम् । शिरः परासोर्मे निन्द्याः पितृहत्या न ते ततः ॥६॥ पित्रैवं बोधितस्तत्स प्रतिपेदे चकार च । शुनोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ ३ ॥ जवता किमिदं वत्स विहितं कर्म पुष्करम् । ससम्तममिति प्रोक्तो नृपेण श्रीयको ऽवदत ॥६॥ यदैव स्वामिना झातो घोह्ययं निहतस्तदा। जर्तृचित्तानुसारेण नृत्यानां हि प्रवर्तनम् ॥६५॥ नृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा। स्वामिझाते प्रतीकारो युज्यते न विचारणा ॥६६॥ कृतौदेहिक नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुत्रेयं गृह्यतामिति ॥ ६७ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूखनजानिधानो ऽस्ति पितृतुस्यो ममाग्रजः॥६॥ पितृप्रसादान्निर्बाधं कोशायास्तु निकेतने । जोगानुपनुञ्जानस्य तस्याब्दा घादशागमन् ॥ ६ए॥ श्राइयाथ स्थूलजस्तमर्थ नूलुजोदितः। पर्याखोच्यामुमर्थ तु करिष्यामीत्यनापत ॥ ७॥ अद्यैवालोचयेत्युक्तः स्थूलनको महीनुजा। अशोकवनिकां गत्वा विममर्शेति चेतसा ॥१॥ शयनं नोजनं स्नानमन्ये ऽपि सुखहेतवः । काले ऽपि नानुनूयन्ते रोरैरिव नियोगिनिः॥७॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्ने ऽम्नसामिव ॥ ३ ॥ त्यक्त्वा सर्वमपि स्वार्थ राजार्थ कुर्वतामपि । उपप्रवन्ति पिशुना उद्यानामिव निकाः॥४॥ यथा स्वदेहविणव्ययेनापि प्रयत्यते । राजार्थे तदात्मार्थे यत्यते किं न धीमता ॥ ५ ॥ विचिन्त्यैवं व्यधारकेशोत्पाटनं पञ्चमुष्टितिरनकम्बखदशानी रजोहरणमप्यथ ॥ ६॥
Jain Educational
For Personal and Private Use Only
Page #147
--------------------------------------------------------------------------
________________
ततश्च स महाजागो गत्वा सदसि पार्थिव । श्रायोचितमिदं धर्मखानः स्तादित्यवोचत ॥ ७॥ ततः स राजसदनाजुहाया श्व केसरी। निःससार महासारः संसारकरिरोषणः ॥ ७० ॥ किमेष कपट कृत्वा यायी वेश्यागृहं पुनः। इत्यप्रत्ययतः मापो गवाक्षेण निरक्षत ॥ ए॥ प्रदेशे शवपुर्गन्धे ऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलज नरेन्यो ऽधूनयबिरः॥०॥ नगवान्वीतरागो ऽसावस्मिन्धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैनन्दस्तमनिनन्दयन् ॥१॥ स्थूलनमो ऽपि गत्वा श्रीसम्भूतिविजयान्तिके । दीक्षा सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ २॥ गृहीत्वा श्रीयकं दोषिणं ततो नन्दः सगौरवम् । मुसाधिकारे निःशेषव्यापारे सहिते न्यधात्॥३॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । सादादिव शकटालःप्रकृष्टनयपाटवात् ॥४॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाज्जातुस्तत्प्रियापि कुलीनर्बहुमन्यते ॥ ५ ॥ स्थूलनावियोगार्ता श्रीयकं प्रेदय सारुदत् । श्ष्टे दृष्टे हि मुखार्ता न सुखं धतुमीशते ॥ ६॥ ततस्तां श्रीयको ऽवोचदार्ये किं कुर्महे वयम् । असौ वररुचिः पापो ऽघातयजानकं हि नः ॥ ७ ॥ अकाएमोस्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलनावियोगं च नवत्या अकरोदयम् ॥ ७॥ त्वजाम्यामुपकोशायां यावषको ऽस्त्यसौ खखः। तावत्प्रतिक्रियां काश्चितिचिन्तय मनस्विनि ॥ नए॥ तदादिशोपकोशां यत्प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ए०॥ प्रेयोवियोजनाबैरादाक्षिण्याद्देवरस्य च । तत्प्रतिज्ञाय सा सद्यो ऽप्युपकोशां समादिशत् ॥ ए१ ॥ १ इस्ते
SACRACT
Jan Educati
onal
For Personal and Private Use Only
Page #148
--------------------------------------------------------------------------
________________
अष्टमा
॥
४॥
कोशायाश्च निदेशेनोपकोशा तं तथान्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ॥ ए॥ सुरापानं वररुचिः स्वैरं नट्टो ऽद्य कारितः। उपकोशेति कोशायै शशंसाथ निशात्यये ॥ ए३॥ श्रथ कोशामुखात्सर्व शुश्राव श्रीयको ऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् ॥ एच ॥ शकटालमहामात्यात्ययात्प्रनृति सो ऽप्यनूत् । नट्टो वररुचिर्भूपसेवावसरतत्परः॥ एए॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजखोकैश्च सगौरवमदृश्यत ॥ ए६॥ अन्यदा नन्दराड्मन्त्रिगुणस्मरणविह्वलः। सदसि श्रीयकामात्यं जगादैवं सगजदम् ॥ ए॥ नक्तिमाशक्तिमान्नित्यं शकटालो महामतिः। श्रनवन्मे महामात्यः शक्रस्येव बृहस्पतिः॥ ए॥ एवमेव विपन्नो ऽसौ दैवादद्य करोमि किम् । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः॥ एए॥ उवाच श्रीयको ऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः॥१०॥ सत्यमेष सुरां नट्टः पिबतीति नृपोदिते । श्वो ऽमुं दर्शयितास्मीति श्रीयकः प्रत्यनापत ॥११॥ श्रीयकश्च हितीये ऽहि सर्वेषामीयुषां सदः। स्वपुंसा शिक्षितेनाग्यं पद्ममेकैकमार्पयत् ॥ १०॥ तत्कालं मदनफलरसन्नावनयाश्चितम् । पुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १.३॥ कुतस्त्यमझुतामोदमिदमित्यनिवर्णिनः । प्रातुं राजादयो निन्युर्नासाने स्वं स्वमम्बुजम् ॥१०॥ सो ऽपि नट्टो ऽनयद्घांतु घाणाग्रे पङ्कजं निजम् । चन्महाससुरां सद्यो रात्रिपीतां ततोऽवमत्॥१०॥ धिगमुंशीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्यावश्यमानो निर्ययौ सदसोऽथ सः॥१०६॥ १ मद्यपं २ अधमब्राह्मणम्
HOSHGACHORROSSESSHOSHA
॥
४॥
Jain Educationa international
For Personal and Private Use Only
braryong
Page #149
--------------------------------------------------------------------------
________________
CACHECRUICALCCARROCESEX
ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापानाघघातकम् ॥१७॥ मूषया तापितमथ पपौ वररुचिस्त्रपु । प्राणैश्च मुमुचे सद्यस्तत्प्रदाहलयादिव ॥ १० ॥ __स्थूलनमो ऽपि सम्भूतविजयाचार्यसन्निधौ । प्रव्रज्यां पासयामास पारदृश्वा श्रुताम्बुधेः ॥ १०ए। वर्षाकाले ऽन्यदायाते सम्भूतविजयं गुरुम् । प्रणम्य मूर्धा मुनय इत्यगृह्णन्ननिग्रहान् ॥ ११॥ अहं सिंहगुहाघारे कृतोत्सर्ग उपोषितः। अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥ १११॥ दृग्विषाहिबिलधारे चतुर्मासीमुपोषितः । स्थास्यामि कायोत्सर्गेण दितीयो ऽज्यग्रहीदिदम् ॥ ११॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति तृतीयः प्रत्यपद्यत ॥ ११३ ॥ योग्यान्मत्वा गुरुः साधून्यावत्तानन्वमन्यत । स्थूलनः पुरोजूय नत्वैवं तावदब्रवीत् ॥११४॥ कोशानिधाया वेश्याया गृहे या चित्रशाखिका ॥ विचित्रकामशास्त्रोक्तकरणाखेख्यशालिनी॥ ११५॥ तत्र कृततपःकर्मविशेषः षड्रसाशनः । स्थास्यामि चतुरो मासानिति मेऽनिग्रहःप्रनो ॥११६॥युग्मं॥ ज्ञात्वोपयोगाद्योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् ॥ ११७॥ शान्तांस्तीव्रतपोनिष्ठान्दृष्ट्वा तान्मुनिसत्तमान् । त्रयो ऽमी नेजिरे शान्तिं सिंहसरघट्टकाः ॥११॥ स्थूलजसो ऽपि सम्पाप कोशावेश्यानिकेतनम् । अत्युत्तस्थी तथा कोशाप्याहिताञ्जलिरग्रतः ॥११॥ सुकुमारः प्रकृत्यासौ रम्नास्तम्न श्वोरुणा । व्रतनारेण विधुरो ऽत्रागादिति विचिन्त्य सा ॥१०॥ उवाच स्वागतं स्वामिन्समादिश करोमि किम् । वपुर्धनं परिजनः सर्वमेतत्तवैव हि ॥११॥ चतुर्मासी वसत्यै मे चित्रशालेयमर्प्यताम् । इत्यूचे स्थूलनमो ऽपि सा तूचे गृह्यतामिति ॥१५॥
catara
For Personal and Private Use Only
Page #150
--------------------------------------------------------------------------
________________
अष्टमः
॥
५॥
तया च तस्यां प्रगुणीकृतायां जगवानपि । कामस्थाने ऽविशधर्म श्व स्वबलवत्तया ॥ १३ ॥ अथ सा षडूसाहारजोजनानन्तरं मुनेः। विशेषकृतशृङ्गारा दोजाय समुपाययौ ॥१४॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः। चतुरं रचयामास हावजावाधिकं मुहुः ॥ १२५॥ करणानुलवक्रीमोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास सासकृत् ॥१६॥ यद्यदोलाय विदधे तया तत्र महामुनौ । तत्तन्मुधालवघa यथा नखविलेखनम् ॥ १७ ॥ प्रतिवासरमप्येवं तत्दोजाय चकार सा। जगाम स तु न दोनं मनागपि महामनाः॥१२॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः। श्रदीप्यत ध्यानवह्निर्मघवह्निरिवाम्नसा ॥ १२ए॥ त्वयि पूर्वमिवाज्ञानाद्रन्तुकामां धिगीश माम् । आत्मानमिति निन्दन्ती सापतत्तस्य पादयोः॥१३०॥ मुनेस्तस्येन्जियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं साग्रहींच्चैवमनिग्रहम् ॥ १३१॥ तष्टः कदापि कस्मैचिद्ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥ १३ ॥ * गते तु वर्षासमये ते त्रयो ऽपि हि साधवः । नियूढानिग्रहा एयुर्गुरुपादान्तिकं कमात्॥ १३३ ॥ थायान्सिंहगुहासाधुरहो मुष्करकारक । तत्र स्वागतमित्यूचे किंचिनुत्थाय सूरिणा ॥ १३ ॥ सूरिणा जाषितौ तघदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥ १३५॥ स्थूलजमथायान्तमन्युत्थायाब्रवीशुरुः । पुष्करपुष्करकारिन्महात्मन् स्वागतं तव ॥ १३६ ॥ सासूयाः साधवस्ते ऽथाचिन्तयन्नित्यहो गुरोः। श्दमामन्त्रणं मन्त्रिपुत्रताहेतुकं खलु ॥ १३७॥ यद्यसौ षडूसाहारात्कृतपुष्करपुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥१३॥
Pl॥१५॥
Jain Educationa International
For Personal and Private Use Only
Page #151
--------------------------------------------------------------------------
________________
Jain Educationonal
एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः संयमं मासानष्टावगमयन्क्रमात् ॥ १३ ॥ उत्तम व प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ १४० ॥ atravre नित्यं षड्साहारजोजनः । जगवन्समवस्थास्ये चतुर्मासीमिमामहम् ॥ १४१ ॥ स्थूल मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ १४२ ॥ वत्समानिग्रहं कार्षीरतिदुष्करपुष्करम् । स्थूलनः क्षमः कर्तुमजिराज इव स्थिरः १४३ ॥ न मे करोsप्येष कथं पुष्करपुष्करः । तदवश्यं करिष्यामीत्युवाच स पुनर्गुरुम् ॥ १४४ ॥ गुरुरुचे मुना जावी भ्रंशः प्राक्तपसो ऽपि ते । आरोपितो ऽतिजारो हि गात्रजङ्गाय जायते ॥ १४५॥ गुरोर्वचो ऽवमत्याथ वीरम्मन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तनिकेतनम् ॥ १४६ ॥ स्थूलन स्पर्धयेहायाति मन्ये तपस्व्यसौ । जवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ १४७ ॥ सत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ १४८ ॥ तं मुक्त षड्रसाहारं मध्याह्वे तु परीक्षितुम् । कोशापि तत्र लावण्यकोशजूता समाययौ ॥ १४९ ॥
हो स पुनर्म पङ्कजाक्षी मुदीक्ष्य ताम् । स्त्री तादृग्नोजनं तादृग्विकाराय न किं जवेत् ॥ १५० ॥ स्मराय याचमानं तं कोशाप्येवमवोचत । वयं हि जगवन्वेश्या वश्याः स्मो धनदानतः ॥ १५१ ॥ व्याहार्षीन्मुनिरप्येवं प्रसीद मृगलोचने । श्रस्मासु जवति द्रव्यं किं तैलं वालुकास्विव ॥ १५२ ॥ नेपाल पूर्वमै साधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ १५३ ॥ ततश्चचाख नेपालं प्रावृद्दाले ऽपि बालवत् । पङ्किलाया मिलायां स निजव्रत इव स्खलन् ॥ १५४ ॥
For Personal and Private Use Only
++++++
Page #152
--------------------------------------------------------------------------
________________
सर्गः
अष्टमः
॥१६॥
तत्र गत्वा महीपालापनकम्बलमाप्य च । स मुनिर्वलितो वमन्यासंस्तस्मिंश्च दस्यवः॥१५५॥ श्रआयाति सक्षमित्याख्यद्दस्यूनां शकुनिस्ततः । किमायातीत्यपृवच्च दस्युराड् दुस्थितं नरम् ॥ १५६ ॥ श्रागन्निकुरेको ऽस्ति न कश्चित्तादृशो ऽपरः । इत्यशंसद्रमारूढश्चौरसेनापतेः स तु ॥ १५७॥ साधुस्वनाथ सम्प्राप्तस्तैर्विधृत्य निरूपितः। किमप्यर्थमपश्यन्निर्मुमुचे च मलिम्लुचैः॥ १५ ॥ एतबदं प्रयातीति व्याहरबकुनिः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ॥ १५ ॥ वेश्याकृते ऽस्य वंशस्यान्तःक्षिप्तो रत्नकम्बलः। अस्तीत्युक्ते मुनिश्चौरराजेन मुमुचे च सः ॥१६॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ १६१॥ अजट्पन्मुनिरप्येवमप्यशुचिकर्दमे । महामूट्यो ह्यसौ रत्नकम्बलः कम्बुकति किम् ॥१६॥ अथ कोशाप्युवाचैवं कम्बलं मूढ शोचसि । गुणरत्नमयं वन्ने पतन्तं स्वं न शोचसि ॥ १६३॥ तच्छत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितो ऽस्मि त्वया साधु संसारात्साधु रक्षितः॥१६॥ अघान्यतीचारजवान्युन्मूलयितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाजस्तवानघे ॥ १६५॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥ १६६ ॥ आशातनेयं युष्माकं बोधहेतोर्मया कृता । क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ॥ १६७ ॥ स्वामीति वदन् गत्वा सम्न्तविजयान्तिके । गृहीत्वालोचनां तीक्षणमाचचार पुनस्तपः॥१६॥ समाधिमन्तो मरणं साधयित्वा परेद्यवि । सम्न्तविजयाचार्यपादाः स्वर्ग प्रपेदिरे ॥ १६॥ १ नरके
॥
६॥
Jain Educationa international
For Personal and Private Use Only
Page #153
--------------------------------------------------------------------------
________________
Jain Educationa International
राज्ञा प्रदत्ता कोशापि तुष्टेन रथिने ऽन्यदा । राजायतेति शिश्राय विना रागेण सा तु तम् ॥ १७० ॥ स्थूलन विना नान्यः पुमान्को ऽपीत्यहर्निशम् । सा तस्य रथिनो ऽन्यर्णे वर्णयामास वर्णिनी ॥ १७१ ॥ रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ १७२ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुषा । पुङ्क्ते ऽन्येन तमप्यन्येनेत्याहस्तं शरास्यनूत् ॥ १७३ ॥ वृन्तं द्वित्वा कुरप्रेण बाणश्रेणिमुख स्थिताम् । लुम्बीं स्वपापिनाकृष्यासीनस्तस्यै समार्पयत् ॥ १७४ ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशि तस्योपरि ननर्त च ॥ १७५ ॥ सूचीं दिप्ता तत्र राशी पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विश्वा राशिश्च न कृतः ॥ १७६ ॥ ततः स चे तुष्टोऽस्मि दुष्करेणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् ॥ ११७ ॥ सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमन्यासेन दुष्करम् ॥ १७८ ॥ किं चाम्रलुम्बीवेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलजो यच्चक्रे तत्तु दुष्करम् ॥ १७९ ॥ अनुक्त वादशाब्दानि जोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखमितव्रतः ॥ १८० ॥ दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां पुष्यते चेतः स्थूलजमुनिं विना ॥ १०१ ॥ दिनमेकमपि स्थातुं को लं स्त्रीसन्निधौ तथा । चतुर्मासीं यथा तिष्ठत्स्थूलनको तत्रतः ॥ १८२ ॥ श्राहारः षड्रसश्चित्रशालावासो ऽङ्गनान्तिके । श्रप्येकं व्रतलोपायान्यस्य लौहतनोरपि ॥ १८३ ॥ विलीयन्ते धातुमयाः पार्श्वे वह्नेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलन महामुनिः ॥ १८४ ॥ स्थूलनऽं महासत्त्वं कृतपुष्करदुष्करम् । व्यावर्ण्य युक्ता मुव मुखे वर्णयितुं परम् ॥ १०५ ॥
For Personal and Private Use Only
Page #154
--------------------------------------------------------------------------
________________
सगे:
अष्टमः
॥
७॥
रथिको ऽप्यथ पप्रच्च य एव वयते त्वया । को नाम स्थूलनमोऽयं महासत्त्वशिरोमणिः ॥१६॥ साप्यूचे शकटालस्य नन्दपालमन्त्रिणः। तनयः स्थूलजको ऽयं तवाग्रे वर्णयामि यम् ॥१७॥ तच्छत्वा सो ऽपि सम्त्रान्त इत्युवाच कृताञ्जलिः। एषो ऽस्मि किङ्करस्तस्य स्थूलनमहामुनेः ॥१०॥ संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुधिर्मोहनिजामपास्य सः॥१०॥ प्रतिबुद्धं च तं बुद्धा साख्यन्निजमनिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुललोचनः सोऽब्रवीदिदम् ॥१०॥ बोधितो ऽहं त्वया नजे स्थूलनप्रगुणोक्तितिः। यास्यामि तस्य पन्थानं नवत्यैवाद्य दर्शितम् ॥११॥ कह्याणमस्तु ते नद्रे पालय स्वमनिग्रहम् । उक्त्वैवं सरोः पार्थे गत्वा दीदां स श्राददे ॥ १९॥ जगवान्स्थूखनमो ऽपि तीक्ष्णं व्रतमपाल यत्। बादशाब्दप्रमाणश्च दुष्कालः समजूत्तदा ॥ १५३ ॥
श्तश्च गोलविषये ग्रामे चणकनामनि । ब्राह्मणो ऽच्चपी नाम तन्नार्या च चणेश्वरी ॥ १ ॥ बनूव जन्मप्रति श्रावकत्वचणचणी । शानिनो जैनमुनयः पर्यवात्सुश्च तगृहे ॥ १५ ॥ अन्यदा तूजतैर्दन्तैश्चणेश्वर्या सुतो ऽजनि । जातं च तेन्यः साधुन्यस्तं नमोऽकारयच्चणी ॥१६॥ तं जातदन्तं जातं च मुनियो ऽकथयच्चपी। ज्ञानिनो मुनयोऽप्याख्यन्नावी राजैष बालकः ॥१७॥ राज्यारम्नेण मत्पुत्रो मा जून्नरकनागिति। श्रघर्षयत्तस्य दन्तान्पीडामगणयंश्चणी ॥ १९॥ स मुनिन्यस्तदप्याख्यन्मुनयो ऽप्येवमूचिरे । जाव्येष बिम्बान्तरितो राजा रदनघर्षणात् ॥ १एए॥ चपी चाणक्य इत्याख्यां ददौ तस्याङ्गजन्मनः।चाणक्योऽपि श्रावकोऽनूत्सर्वविद्याब्धिपारगः॥२०॥ श्रमणोपासकत्वेन स सन्तोषधनः सदा । कुलीनब्राह्मणस्यैकामेव कन्यामुपायत ॥२१॥
For Personal and Private Use Only
Jain Educationa International
Page #155
--------------------------------------------------------------------------
________________
चाणक्यनार्या त्वन्येधुर्मातृधाम जगाम सा । बनूव तत्र तज्जातुस्तदोघाहमहोत्सवः ॥२०॥ तस्मिन्महोत्सवे तस्याः स्वसारो ऽन्याः समाययुः । वस्त्रालङ्कारशाखिन्यो महेन्यपतिका हिताः॥२३॥ ताश्चित्रवाहनाः सर्वाः सर्वा दासीजिरावृताः । सन्त्रप्रक्रियाः सर्वाः सर्वाः स्रग्युक्तमौलयः॥२०॥युग्म।। सर्वा दिव्याजारागिण्यः सर्वास्ताम्बूलपाणयः। सर्वा अपि श्रियो देव्या वैक्रिया श्व मूर्तयः॥२०५॥ चाणक्यगृहिणी त्वेकर्वराशिर्निशि चाहि च । विशुद्धशुधसरिकालरणा जीर्णकञ्चुका ॥ २०६॥ जीर्णकौसुम्नोत्तरीया ताम्बूलविकलानना । वपुर्मलैकसञ्जाताङ्गरागा पुकुएमला ॥२०७॥ कर्मणा कर्कशकरा सदा मलिनकुन्तला । तानिः श्रीमउंदूढानिर्जगिनी निरहस्यत ॥ ॥ २० ॥
॥त्रिनिर्विशेषकं ॥ विवाहमिलितो ऽन्यो ऽपि लोकः सर्वो जहास ताम् । सा तु जिहियती कोणप्रविष्टोघाहमत्यगातू२०ए गताथ चाणक्यगृहे विषादमलिनानना। सास्थात्तिलकयन्ती मां साञ्जनैरश्रुबिन्मुन्तिः ॥१०॥ तां तु म्लानमुखीं दृष्ट्रा प्रातः कैरविणीमिव । तहःखपुःखी चाणक्यो ऽनिदधे मधुराक्षरम् ॥११॥ कि मत्कृतो ऽपमानस्ते प्रतिवेशिकृतो ऽश्रवा । पितृवेश्मकृतो यहा यदेवं ताम्यसि प्रिये ॥१२॥ |सा त्वाख्यातुमनीशाजूदपमानकदर्शिता । पत्युरत्यन्तनिर्बन्धादाख्याति स्म तथापि तत् ॥ १३ ॥ चाणक्यो ऽपि हि विज्ञातगृहिणीकुखकारणः। विकोपार्जनोपायं निरपायमचिन्तयत् ॥ १४ ॥ पाटलीपुत्रनगरे नन्दराजो विजन्मनाम् । विशिष्टां दक्षिणां दत्ते तदर्थ तत्र याम्यहम् ॥१५॥ १ एकस्थूलवस्त्रा २ धनिकपरिणीताभिः
Jain Educat
For Personal and Prwate Use Only
Page #156
--------------------------------------------------------------------------
________________
अष्टमः
॥ ७८ ॥
इति निश्चित्य तत्रागात्प्रविश्य च नृपौकसि । अग्रे दत्तेष्वासनेषु निषसादादिमासने ॥ २१६ ॥ चाणक्येन तदाक्रान्तमासनं प्रथमं सदा । नन्द एव ह्यलञ्चक्रे तस्य जासनं हि तत् ॥ २१७ ॥ नन्देन च सहायातो नन्दपुत्रस्तदावदत् । ब्राह्मणो निषसादेष छायामाक्रम्य भूपतेः ॥ ११८ ॥ राज्ञो दास्यैकया प्रोचे चाणक्यः सामपूर्वकम् । निषीदास्मिन्द्वितीयस्मिन्नासने त्वमदो द्विज ॥ २१९ ॥ कमसुर्मदीयो ऽत्र स्थास्यतीत्यनिधाय सः । कमएमयुं न्यधात्तत्र नौज्जत्प्रथममासनम् ॥ २२० ॥ एवं तृतीयं दमेन चतुर्थ जपमालया । पश्चमं चोपवीतेनोत्थाप्यमानो रुरोध सः ॥ २२१ ॥ दास्यवोचदहो धृष्टो न मुञ्चत्याद्यमासनम् । विशेषो ऽयं यदन्यान्यप्यासनानि रुद्भ्यसौ ॥ २२२ ॥ तत्किमेतेन धृष्टेन वातुलेन द्विजन्मना । पादेनाहत्य चाणक्यमित्युत्थापयति स्म सा ॥ २२३ ॥ चाणक्यस्तत्क्षणाद्रुष्टो दएमघृष्ट इवोरगः । पश्यतः सर्वलोकस्य प्रतिज्ञामकरोदिमाम् ॥ २२४ ॥ सकोशनृत्यं ससुहृत्पुत्रं सबलवाहनम् । नन्दमुन्मूलयिष्यामि महावायुरिव द्रुमम् ॥ २२५ ॥* श्राध्मातताम्रताम्रास्यो ज्वलन्वह्निरिव क्रुधा । नगरान्निरगान्मङ्क्षु सभ्रूपं चणिप्रसूः ॥ २२६ ॥ धीमतां मौलिमाणिक्यं चाणक्यश्चास्मरत्किल । यद्विम्बान्तरितो ऽह हि जविष्यामि महीपतिः ॥ २२७ ॥ स राज्य नरं कंचित्पश्यामीत्यभ्रमद्भुवि । अपमानान्नापमानं विस्मरन्त्यभिमानिनः ॥ २२८ ॥ वणेश्वरी कुक्षिजन्मा विजन्मा सो ऽन्यदा ययौ । मयूरपोषका यत्रावात्सुर्नन्दमहीपतेः ॥ २२ ॥ मयूरपोषकग्रामे तस्मिंश्च चणिनन्दनः । प्राविशत्कण निक्षार्थ परिव्राजकवेषनृत् ॥ २३० ॥ * असंहृत्य नृपं नन्दमखर्वगर्वपर्वतं । छुटिष्यति शिखा नैषा कालरात्रिवि द्विषां ॥ इत्थं महापइन्नं कुणमाणो सो गले गहेऊणं । जं रोयह तं कुज्जा इय भणिरनरेहि निच्छूढो ॥
For Personal and Private Use Only
Jain Educationa International
॥ ५८ ॥
Page #157
--------------------------------------------------------------------------
________________
CREASEASALAAAAMALX
मयूरपोषकमहत्तरस्य हितुस्तदा। अजूदापन्नसत्त्वायाश्चन्छपानाय दोहदः॥२३१॥ तत्कुटुम्बेन कथितश्चाणक्याय स दोहदः। पूरणीयः कथमसाविति पृष्टो ऽवदच्च सः॥२३॥ यद्येतस्या जातमात्रं दारकं मम दत्थ नोः। तदाहं पूरयाम्येव शशनृत्पानदोहदम् ॥ २३३॥ अपणे दोहदे गर्दनाशो ऽस्या मा नवत्विति । तन्मातापितरौ तस्यामंसातां वचनं हि तत् ॥ १३४॥ चाणक्यो ऽकारयच्चाथ सल्लि तृणमएमपम् । पिधानधारिणं गुप्तं तदूधै चामुचन्नरम् ॥ २३५॥ तस्याधो ऽकारयामास स्थालं च पयसा नृतम् । ऊर्जराकानिशीथे च तन्मुः प्रत्यबिम्ब्यत ॥ ३६॥ गुर्विण्यास्तत्र सङ्क्रान्तं पूर्णेन्डं तमदर्शयत् । पिबेत्युक्ता च सा पातुमारेने विकसन्मुखी ॥२३७ ॥ सापाद्यया यथा गुप्तपुरुषेण तथा तथा । न्यधीयत पिधानेन तष्ठिकं तार्णमएमपम् ॥३०॥ पूरिते दोहदे चैवं समये ऽसूत सा सुतम् । चन्जगुप्तानिधानेन पितृभ्यां सो ऽन्यधीयत ॥ २३ए॥ चन्छवच्चन्छगुप्तो ऽपि व्यवर्धत दिने दिने । मयूरपोषककुलोत्पलिनीवनलासकः॥२०॥ सुवर्णोपार्जनधिया चाणक्यो ऽपि परित्रमन् । गवेषयितुमारेले धातुवादविशारदान् ॥११॥ इतश्च चन्मगुप्तोऽर्ने रममाणो दिने दिने । विलेने नूपतिरिव तेन्यो ग्रामादिकं सदा ॥॥ हस्तीकृत्य हयीकृत्य चारुरोह स बाखकान् । प्रायो हिनाविनी लक्ष्मीरिङ्गितैरपि सूच्यते ॥४३॥ क्रमयोगेन चाणक्यस्तत्रैवागात्परिज्रमन् । चन्मगुप्तं तयाचेष्टं दृष्ट्वा चातिविसिमिये ॥२॥ चाणक्यस्तत्परीक्षार्थमेवमानाषते स्म तम् । हे राजन्मह्यमपि हि किंचनापि प्रदीयताम् ॥२५॥ १ कार्तिकीपूर्णिमामध्यरात्रौ.
9+SAMACROMAUSAMACHCOOO
lain Education International
For Personal and Private Use Only
Page #158
--------------------------------------------------------------------------
________________
वष्टमः
॥७
॥
जगाद चन्धगुप्तोऽपि ब्रह्मन् ग्रामगवी रिमाः। यथारूचि गृहाण त्वं महत्ताः को निषेत्स्यति ॥२४६॥||६|| सर्ग: स्मित्वा प्रोवाच चाणक्यः कथं गृह्णामि गा इमाः गोस्वामिन्यो बिन्नेम्युच्चैारयिष्यन्ति ते हिमाम् ॥॥ प्रोवाच चन्मगुप्तोऽपि मा जैषीनेनु ते मया। गावः प्रदत्ता गृह्यन्तां वीरनोज्या वसुन्धरा ॥२ ॥ चाणक्यो ऽचिन्तयदसावहो विज्ञानवानपि । अतः पप्रचको ऽसावित्यनकांस्तत्समीपगान् ॥धए॥ मिस्नकाः कथयामासुः परिव्राजकपुत्रकः। असौ मात्रोदरस्थो ऽपि परिव्राजकसात्कृतः॥ २५०॥ चाणक्यो ऽपि स्वयं लब्धं तं ज्ञात्वोवाच बालकम् । स एषोऽस्मि यदीयस्त्वमेहि राज्यं ददामि ते॥२५॥ राज्यार्थो चन्छगुप्तोऽपि लगति स्म तदअखौ । चाणक्योऽपि तमादाय प्राक् पलायिष्ट दस्युवत्॥२५॥ धातुवादोपार्जितेन द्रविणेन चणिप्रसूः। चक्रे पत्त्यादिसामग्री नन्दमुछेत्तुमुद्यतः॥२५३ ॥ ततः सर्वानिसारेण तया पत्त्यादिसेनया। पाटलीपुत्रनगरं चतुर्दिशमवेष्टयत् ॥ २५॥ तदस्पसारं चाणक्य शिबिरं नन्दनूपतिः। निर्गत्य कुट्टयामास सर्वमाजकलीलया ॥ २५५॥ सचन्गुप्तश्चाणक्यः समयज्ञः पलायत । नंष्वापि रदेदात्मानं सत्यात्मनि पुनः श्रियः॥२५६॥ चन्ड्रगुप्तं ग्रहीतुं च नन्दोऽपि वरसादिनः। श्रादिशन्न सहन्ते हि राजानो राज्यकाशिणम् ॥२७॥ जितकाशिनि नन्दे च पुनर्नगरमीयुषि । नागरैरुत्सवश्चक्रे ऽनुरूपः स्वस्वसम्पदाम् ॥ २० ॥ तेषां च सादिनामेकः साद्यश्वेन तरस्विना। श्रदवीयसि देशे ऽगाच्चन्षगुप्तस्य गलतः॥॥
॥७ चाणक्यो ऽपि तमायान्तं दरादालोक्य सादिनम् । प्रत्युत्पन्नमतिश्चन्छगुप्तायैवं समादिशत् ॥ २६॥ १ अजानां मारणं आजकं
॥
For Personal and Private Use Only
Page #159
--------------------------------------------------------------------------
________________
I
सरसः पद्मिनीषएकमएिकतस्यास्य वारिणि । यातिलीलायितं कृत्वा मोन्मश्च मजिरा ॥ २६१ ॥ ममा चन्द्रगुप्तो ऽथ प्रागगाधे ऽपि वारिणि । धीरो वारिस्तम्ननिकां विद्यां साधितवानिव ॥ २६२ ॥ स्वयं तु सरसस्तीरे चाणक्यः सुस्थिरासनः । समाधिनाटनं कृत्वा तस्थौ योगीव निर्ममः ॥ २६३ ॥ मातोद्य कोणाघातानपादपातेन वाजिना । वायुवाजेन नन्दाश्ववारो ऽथ स समाययौ ॥ २६४ ॥ स पप्रच च चाणक्यं जदन्त कथयाशु मे । किं त्वयाद्य पुमान्को ऽपि दृष्टोऽजिनवयौवनः ॥ २६५ ॥ समाधिङ्गरुत्वाभिनयेन चणिप्रसूः । अङ्गखी सञ्ज्ञया तस्य हुंकुर्वन्वार्यदर्शयत् ॥ २६६ ॥ चन्द्रगुप्ताकर्षणास सादी ममम्नसि । श्रामुक्तं मोक्तुमारेने चलनीमिव नर्तकी ॥ २६७ ॥ तस्यैवादाय निस्त्रिंशं निस्त्रिंशश्वणिनूरथ । अम्बुदेव्या बलीकर्तुमिव चिच्छेद तरिः ॥ २६८ ॥ हि वत्सैहि वत्सेति चाणक्येनोदिते क्षणात् । सरसो निर्ययौ चन्द्रगुप्तश्चन्द्र इवोदधेः ॥ २६ ॥ चन्द्रमारोप्य तत्राश्वे चाणक्यः समभाषत । त्वामाख्यं सादिने यहि तर्हि किं चिन्तितं त्वया ॥ २७० ॥ चन्द्रगुप्तोऽब्रवीदार्य मयैतच्चिन्तितं तदा । इदमेव खलु श्रेयो जानात्यार्यो हि न त्वहम् ॥ २७९ ॥ चाणक्यो ऽचिन्तयन्नूनं सर्वदापि वशंवदः । न हि मे व्यभिचार्येष यन्तुर्ज इव द्विपः ॥ २७२ ॥ तयोश्च गछतोः पृष्ठे यमदूत इवोद्भटः । श्राययौ नन्दसाद्यन्यो वायुवाजेन वाजिना ॥ २७३ ॥ तमापतन्तं दृष्ट्वा च चाणक्येनोदितः पुनः । चन्द्रगुप्तः सरोमध्ये न्यमङ्गीन्मङ्ग हंसवत् ॥ २७४ ॥ रजकं वारितीरस्थं चणिसूनुरुवाच च । त्वद्वेणिरुषितो राजा नश्य चेन्न मुमूर्षसि ॥ २७९ ॥ १ वायुवेगेन २ खड्गं ३ निर्दयः
Jain Educationa International
For Personal and Private Use Only
Page #160
--------------------------------------------------------------------------
________________
श्रष्टमा
SAMSUSUALSASARAM
रजको ऽप्यश्ववारं तं दृष्ट्वा दूरादायुधम् । सत्यमेवेति निश्चित्य पखायिष्टात्तजीवितः॥२७६॥ वृहतीक्षालनैर्ववक्षालने ऽपि कृतश्रमः । तस्त्राणि तु निर्नेक्तुमारेने चणिसूः स्वयम् ॥ २७ ॥ तं च सादिनमायान्तं पृचन्तं पूर्वसादिवत् । तथैव मारयामास चणिपुत्रः कुशाग्रधीः॥२७॥ चाणक्यचन्द्रगुप्तौ तु ततः स्थानात्प्रचेलतुः। चिखिदे चन्मगुप्तो यान्दामकुर्बुिजुया ॥ २७ए । चन्मगुप्त बहिर्मुक्त्त्वा चाणक्यो ग्रामसन्मुखम् । चचाल नक्तमानेतुं जक्कं ग्रामं विना न हि॥२०॥ ग्रामानदं च निर्यान्तं तत्कालकृतनोजनम् । मन्दमन्दपदं तुन्दपरिमार्ज ददर्श सः॥२१॥ पप्रल चेह विप्रस्य पालिर्खगति वा न वा । नहो ऽप्याख्यनगत्येव लग्ना मम हि सम्प्रति ॥ ॥ पुनः पप्रच्छ चाणक्यो बुलुजे नह किं त्वया । स श्राख्यत्सरसदना कृतशालिकरम्बकम् ॥ २३ ॥ चाणक्यो ऽचिन्तयामे जक्तार्थ चमतो मम । विलम्बः स्यात्कथं जावीचन्षगुप्तस्तु मां विना ॥२०॥ एकाकी खलु नन्दाश्ववारैर्दुवारविक्रमैः । कुक्कुरैः सूकर इव चन्षगुप्तो ग्रहीष्यते ॥२५॥ कुमारश्चन्अगुप्तश्च गृहीतो नन्दसादिनिः। तदा मनोरथो जावी स्वराज्यसमो मम ॥२६॥ उदरादस्य लट्टस्य तदाकृष्य करम्बकम् । ददामि तस्मै तत्प्राणा रक्षणीया यथा तथा ॥ २७ ॥ इति जट्टस्य चाणक्यस्तस्योदरमदारयत् । सद्यो रसवतीकार श्व कूष्माएिमकाफलम् ॥ २॥ चाणक्यस्तदणं नट्टजठरात् पिठरादिव । स्वयं करम्बमाकृष्य चन्अगुप्तमनोजयत् ॥ गए। सचम्धगुप्तश्चाणक्यस्ततो ब्राम्यन्दिनात्यये । आससाद ग्राममेकं कुलाय मिव विष्किरः॥ ए॥ १ क्षालयितुं २ तपेली नामकपात्रादिव. ३ नीडं ४ पक्षी.
Jain Educationa International
For Personal and Private Use Only
Page #161
--------------------------------------------------------------------------
________________
सदा प्रविष्टो निक्षार्थ ग्रामे तस्मिन्परित्रमन् । चाणक्यो रोरवृधाया ययौ कस्याश्चिदोकसि ॥२१॥ बासकानां तया चोष्णा रब्बानूपरिवेषिता । तत्रैको बालकः पाणिं चिक्षेपातिबुनुक्षितः॥ ए॥ दग्धाङ्गतीकं तं बालं रुदन्तं स्थविरावदत् । न किंचिदपि जानासि चाणक्य इव बाखकः ॥ २३ ॥ चाणक्यस्तचः श्रुत्वा प्रविश्य च तदोकसि । पप्र वृक्षां चाणक्यदृष्टान्तः कोऽयमनके ॥ एवं ॥ जरत्युवाच चाणक्यो बहिर्देशमसाधयन् । श्रादौ नन्दपुरं रुन्धन्विगोपं प्रापदपधीः॥ श्एए॥ शनैः पार्श्वेष्वनुञ्जानो मध्य एव क्षिपन्करम् । तथा बालो ऽप्ययं दग्धोऽङ्गखीष्वत्युषणरब्बया॥श्ए६॥ अहो स्त्रिया अप्येतस्या धीमत्त्वमिति चिन्तयन् । चाणक्यो हिमवत्कूटं ततो ऽगात्सन्निवेशनम्॥श्ए॥ तत्र पर्वतकाख्येन नृपेण सह सौहृदम् । चन्मगुप्तगुरुश्चक्रे तत्साहाय्यककाम्यया ॥ श्ए० ॥ तमन्यदोचे चाणक्यो नन्दमुन्मूख्य पार्थिवम् । ताज्यं संविजज्यावां गृहाव भ्रातराविव ॥ श्एए॥ ततः पर्वतकेनापि प्रत्यपद्यत तवचः । स हि चाणक्ययुक्तोऽनूत्सन्नद्ध श्व केसरी॥३०॥ चाणक्यश्चन्द्रगुप्तश्च स च पर्वतको बहिः। उपचक्रमिरे नन्ददेशं साधयितुं ततः॥३०१ ॥ एकं तु तैः पुरं रुधमपि नमशाकि न। निदार्थ निकुयेषेण चाणक्यस्तत्र चाविशत् ॥ ३०॥ तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिज्रमन् । ददर्शानादिकाः सप्त सकखा मातृदेवताः॥ ३०३ ॥ चाणक्यो ऽचिन्तयदिमाः सकलाः पाहि देवताः। नूनमासां प्रजावेण पुरमेतन्न जज्यते ॥३०४॥ मातरः कथमुत्थाप्या इति यावदचिन्तयत् । चाणक्यः पुररोधातैः पौरस्तावदपृष्ठयत ॥ ३०५॥ १.अतिशयेन पान्तीति पाहि
Jain
care
For Personal and Private Use Only
Page #162
--------------------------------------------------------------------------
________________
श्रष्टमः
॥ ८१ ॥
Jain Educationa International
कदा हि भगवन्तत्पुरमुषेष्टयिष्यते । श्रख्याहि जानन्ति खलु प्रायः सर्व जवादृशाः ॥ ३०६ ॥ चन्द्रगुप्तगुरुः स्माह हो शृणुत नागराः । मातरो यावदत्रैतास्तावद्देष्टनं कुतः ॥ ३०७ ॥ surrोत्पाटयामासुः पौरास्तन्मातृमण्डलम् । किं नाम कुरुते नार्तो धूर्तवश्यो विशेषतः ॥ ३०८ ॥ चाणक्यदत्तसङ्केतौ चन्द्रपर्वतकौ तदा । पलायिषातां जहृषुश्चात्यन्तं ते तु नागराः ॥ ३०५ ॥ व्यावृत्य वार्धिवेलेव दुर्धरौ पुनरेव तौ । श्रचिन्तितौ विविशतुः पुरे तत्र परन्तपौ ॥ ३१० ॥ ततश्च तत्पुरं जङ्क्त्वा तौ धावपि महारथौ । साधयामासतुर्नन्ददेशं 'चाणक्यसारथी ॥ ३११ ॥ चाणक्यबुद्ध्या सन्नद्धौ तौ रुद्रः स्मामितैर्बलैः । परितः पाटलीपुत्रनगरं गुरुविक्रमौ ॥ ३१२ ॥ क्षीणकोशः क्षीणबलः क्षीणधीः क्षीणविक्रमः । नन्दः पुष्यक्ष्येणानूद्यावत्पुष्यं हि शङ्खयः ॥ ३१३ ॥ चाणक्यपार्श्वे नन्दोऽथ नासाग्रारूढजीवितः । धर्मधारमयाचिष्ट प्रेयः कस्य न जीवितम् ॥ ३१४ ॥ ज्ञापयच्च चाणक्यस्त्वमेकेन रथेन जोः । निर्याहि तत्र चात्मेष्टं यथाशक्त्यधिरोपयेः ॥ ३१५ ॥ ह को susोता रथेनैकेन गच्छतः । समाश्वसिहि मा नैषी जिम्मेव न हन्यसे ॥ ३१६ ॥ नार्ये द्वे कन्यकां चैकां यथाशक्ति वसूनि च । रथमारोप्य निरगान्नगरादद्य नन्दराट् ॥ ३१७ ॥ समायान्तं चन्द्रगुप्तं दृष्ट्वा प्रागनुरागजाक् । रथस्था नन्ददुहिता देवीवानिमिषाक्ष्यत् ॥ ३१० ॥ मुखचन्द्रमयूखैश्च कटाक्षैर्नन्दनन्दिनी । चन्द्रगुप्तस्य सम्जोगसत्यङ्कारमिवार्पयत् ॥ ३१ ॥ नन्दो जगाद तां वत्से जव स्वैरं स्वयंवरा । प्रायः क्षत्रियकन्यानां शस्यते हि स्वयंवरः ॥ ३२० ॥ १ शत्रुतापक
For Personal and Private Use Only
सर्गः
॥ ८१ ॥
Page #163
--------------------------------------------------------------------------
________________
Jain Educationa i
आयुष्मत स्वस्ति तुभ्यं रथादुत्तर मुञ्च माम् । त्वत्परिणायनशल्यं मम यातु स्वया सह ॥ ३२१ ॥ एवमुक्ता तु सा तस्माप्रथादुत्तीर्य सत्वरम् । चान्द्रगुप्तं रथवरमारोढुमुपचक्रमे ॥ ३२२ ॥
रोहन्त्यां तदा तस्यां चन्द्रगुप्तरथस्य तु । नवारका श्रज्यन्त यन्त्राक्रान्तेक्षुयष्टिवत् ॥ ३२३ ॥ असावमङ्गलकरी केयमायाति मथम् । रथारुरुक्षुमिति तां चन्द्रगुप्तो न्यवारयत् ॥ ३२४ ॥ चाणक्यो ऽप्यवदन्मेमां चन्द्रगुप्त निवारय । शकुनं हि शुजायेदं मा स्म संस्थास्त्वमन्यथा ॥ ३२५ ॥ शकुनेनामुना वत्स वृद्धिमेवाधिकाधिकाम् । गामी पुरुषयुगाणि नव यावत्तवान्वयः ॥ ३२६ ॥
ततश्च नन्दसदने प्रविष्टौ चन्द्रपर्वतौ । आरेजाते संविजक्तुं विपुखां नन्दसम्पदम् ॥ ३२७ ॥ तत्रात्कन्यका चैका सर्वस्वमिव रक्षिता । नन्दभूपतिराजन्म तामुपाजी जिवधिषम् ॥ ३२८ ॥ तस्यां पर्वतकस्यादनुरागस्तदा तथा । यथा तां हृदये सो ऽधाध्ध्यातव्यामिव देवताम् ॥ ३२ ॥ तां च पर्वतकायैव चन्द्रगुप्तगुरुर्ददौ । तदैव पाणिग्रहणमङ्गलं च प्रचक्रमे ॥ ३३० ॥ सचक्राम विषं तस्यास्तदा पर्वतकेऽपि हि । होमाग्नितापसम्नूत तत्स्वेदजलसङ्गमात् ॥ ३३१ ॥ सङ्क्रान्तविषवेगार्तस्तदा पर्वतको ऽजवत् । शिथिली भूतसर्वाङ्गश्चन्द्रगुप्तमुवाच च ॥ ३३२ ॥
पीतविष इव वक्तुमप्युत्सहे न हि । परित्रायस्व हे वत्स म्रियते ऽद्य न संशयः ॥ ३३३ ॥ मन्त्रिका मन्त्रिका वैद्या वैद्या इत्यनुलापिनम् । चाणक्यश्चन्द्रगुप्तं प्राकर्णे भूत्वैवमन्वशात् ॥ ३३४ ॥ विनौषधं हि ते व्याधिर्यदि यात्येष यातु तत् । कुरु मौनमुपेक्षस्व स्वस्ति ते स्तादमुं विना ॥ ३३५ ॥ १ प्राप्स्यति २ विषेण तामुपाजीवत्
For Personal and Private Use Only
Page #164
--------------------------------------------------------------------------
________________
श्रष्टमः
॥
२॥
अर्धराज्यहरं मित्रं यो न हन्यात्स हन्यते । इति मार्यो ऽयं स्वयं चेन्नियते पुण्यवानसि ॥ ३३६॥ अनुशिष्यवमुदिप्तनृकुटीनङ्गसझया। चाणक्यो वारयामास मौर्य धुर्यो मनीषिणाम् ॥ ३३७॥ ततश्च हिमवत्कूटपार्थिवः प्राप पश्चताम् । तच्चन्छगुप्तसाम्राज्यघयमप्यनवत्तदा ॥ ३३ ॥ एवं च श्रीमहावीरमुक्तेर्वर्षशते गते । पञ्चपञ्चाशदधिके चन्जगुप्तो ऽजवनृपः॥ ३३ए॥
चन्जगुप्तस्य राज्ये तु के ऽपि नन्दानुजीविनः। अकार्युः पुरुषाश्चौर्य प्रदेशे विषमे स्थिताः॥३०॥ पुररक्षामं कंचिधीक्षमाणोऽथ पूरुषम् । चाणक्यो ऽब्रजदेकस्य कौखिकस्य निकेतनम् ॥ ३१॥ मत्कोटकदरीष्वग्निं विपन्नासीत्तदा च सः। तं पाठ च चाणक्यः किं करोष्यथ सो अवीत् ॥३४॥ मत्पुत्रोपप्रवकरान्मुष्टान्मत्कोटकानमून् । मूलाऽन्मूलयन्नस्मि पुष्टानां नान्यदहति ॥ ३३ ॥ अहो धीव्यवसायान्यां कौखिको ऽयं प्रकृष्यते । चिन्तयन्निति चाणक्यश्चन्अगुप्तान्तिके ययौ ॥३४॥ श्राहाय्य कौलिकं तत्र चन्गुप्ताच्चणिप्रसूः । कारयामास नगराध्यहं शिक्षाविचक्षणः ॥ ३४ ॥ ते नन्दपुरुषाश्चौरा विविधै|जनादिनिः। विश्वास्य जन्निरे तेन चाणक्यस्य मुधा न धीः ॥३४६॥
इतश्च मौर्यस्य गुरुयस्मिन्ग्रामे पुरा किल । जिक्षां न प्राप्तस्तकासानाजुहाव कुटुम्बिनः ॥ ३॥ जातकोपस्तदा तेषां लुबुद्ध्या चणिप्रसूः । श्राघाणां कुरुत वृतिं वंशीनामिति चादिशत् ॥ ३० ॥ चाणक्यस्य निदेशेन तैस्तद्रामकुटुम्बिनिः । वंशीश्वित्त्वा वृतिश्चक्रे सहकारमहीरुहाम् ॥ ३३ए॥ रे रे मयैतदादिष्टं वंशीनां क्रियतां वृतिः । श्रापैरिति वदन्मौर्यगुरुः कोपमनाटयत् ॥ ३५० ॥ उत्पाद कृत्रिमं दोषमिमं तेषां कुटुम्बिनाम् । सबालवृक्षं चाणक्यो प्राममज्वाखयनुषा ॥ ३५१ ॥
॥
२॥
Jain
catena
For Personal and Private Use Only
www.ainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
अन्येद्युश्चन्द्रगुप्तस्य कोशो नास्तीति चिन्तया । दीनारैः स्थासमापूर्य चाणक्यो खोकमब्रवीत्॥ ३५२॥ मया सहाक्षैर्दीव्यतु यो मां जेष्यति तेन हि । दीनारपूरितं स्थालमिदं लभ्यमसौ पणः ॥ ३५३ ॥ जेष्यामि यं पुनरहं तस्य पार्श्वादहो जनाः । दीनारमेकमादास्ये प्राणि रेखेव वागियम् ॥ ३५४ ॥ ततश्च रन्तुमारेने जनैः सह दिवानिशम् । चन्द्रगुप्तगुरुः कूटपाशकैस्तु जिगाय तान् ॥ ३९५ ॥ एषोऽर्थोपार्जनोपायः सविलम्बो ऽह्पको ऽपि च । इत्युपायान्तरं कर्तुं पौरानाहास्त सो ऽखिलान् ॥ ३५६ ॥ ततश्च नोजयित्वा तानपी प्यघरवारुणीम् । पानगोष्ठयां च बंहिष्ठानुच्चतालानवी वदत् ॥ ३५७ ॥ हसनं नर्तनं गानमन्यच्च दीवचेष्टितम् । चाणक्यो ऽजिनयन्नूचे ऽर्थार्जनोपायपरितः ॥ ३५८ ॥ वस्त्रे धातुरके में त्रिदशमं स्वर्णकुरिकका । नृपतिर्वशवर्ती च तषादयत कुम्बरीम् ॥ ३५९ ॥ ततश्च कुम्बरीवाद्ये कौलिकैर्वादिते सति । व्याजहार परो मत्तः करमुत्क्षिप्य नागरः ॥ ३६० ॥ योजनसहस्रयाने यानीजस्य पदान्यहो । तानि स्वर्णसहस्रेण प्रत्येकं पूजयाम्यहम् ॥ ३६१ ॥ युग्मं ॥ प्राग्वादितम्बर्यामपरः कश्चिदब्रवीत् । तिखानामाढके प्ते प्ररूढे फलिते नृशम् ॥ ३६२ ॥ तिला जवन्ति यावन्तस्तावन्ति मम सद्मनि । कार्त्तस्वरसहस्राणि सन्ति सङ्ख्या न विद्यते ॥ ३६३ ॥ युग्मं ॥ प्राग्वादितम्बर्यामन्यो ऽवादीद्धनागमै । प्रवहन्त्या गिरिनद्या वारिपूरेण नूयसा ॥ ३६४ ॥
नेक दिवसोत्पन्नेनापि गवामहम् । सर्वैरं विरचय्योच्चैः स्खलयामि पयोरैयम् ॥ ३६९ ॥ युग्मं ॥ प्राग्वषादितम्बर्यामन्यो ऽवददहं खलु । जात्यनव किशोराणामेकवासरजन्मनाम् ॥ ३६६ ॥
१ उन्मत्तचेष्टाम् २ सुवर्णसहस्राणि ३ हैयंगवीनेन ४ पालीम् ५ जलवेगम्
Jain Educationa International
For Personal and Private Use Only
Page #166
--------------------------------------------------------------------------
________________
श्रष्टमः
॥ ८३ ॥
Jain Educationaonal
समुद्धृतेः स्कन्धकेशैर्वेष्टयामि समन्ततः । पाटलीपुत्रनगरं वृक्षं सूतेव तन्तुभिः ॥ ३६७ ॥ युग्मं ॥ प्राग्वषादितम्बर्यामूचे ऽन्यो मम वेश्मनि । शालिरेको भिन्नभिन्नशा लिबीजप्रसूतिमान् ॥ ३६८ ॥ यो गर्द निकाशालिः स पुनर्यूनलूनकः । पुनः पुनः फलत्येवेत्येतलघयं च नः ॥ ३६९ ॥ युग्मं ॥ प्राग्वादितम्बय स्माहान्यो मदविह्वलः । सहस्रसङ्ख्यं प्रविणं विद्यते मम सद्मनि ॥ ३७० ॥
Sहं सुगन्धिश्च जात्यचन्दनचर्चितः । सदापि वश्या मे जार्यो मे तुझ्यो नापरः सुखी ॥ ३७१ ॥ प्राग्वादितम्ब मतिज्ञानमहानिधिः । चणिसूरेवमज्ञासीत्सर्वेषां श्रीमतां श्रियम् ॥ ३७२ ॥ एकयोजनगामी पदप्रमितिकाञ्चनम् । तथैक तिलज तिल मिताः स्वर्णसहस्रकाः ॥ ३७३ ॥ प्रतिमासं चैक दिननवनीतनवं घृतम् । एकस्मिन्दिवसे जातास्तथा जात्यकिशोरकाः ॥ ३७४ ॥ कोष्ठागाराणां रणप्रमाणाः शालयो ऽपि च । तैश्चाणक्याय ददिरे तन्मर्मविदभूद्धि सः ॥ ३७५ ॥ ॥ त्रिनिर्विशेषकं ॥
चक्रे समर्थमर्थेन तेन मौर्ये चणिप्रसूः । धियां निधिरमात्यो हि कामधेनुर्मही जुजाम् ॥ ३७६ ॥ इतश्च तस्मिन्काले राखे द्वादशाब्दके । श्राचार्यः सुस्थितो नाम चन्द्रगुप्तपुरे ऽवसत् ॥ ३७७ ॥ नौःस्थ्येन निर्वाहाजावान्निजगणं स तु । देशान्तराय व्यसृजत्तत्रैवास्थात्स्वयं पुनः ॥ ३७८ ॥ व्याट्य दुल्लकौ ौ तु तत्रैवाजग्मतुः पुनः । श्राचार्यैश्च किमायाताविति पृष्टावशंसताम् ॥ ३७ ॥ वियोगं गुरुपादानां न ह्यावां सोढुमीश्वहे । तपः पार्श्वे जीवितं वा मरणं वावयोः शुभम् ॥ ३८० ॥ चार्यः स्माहन कृतं युवाभ्यां साध्वमुत्र हि । श्रगाधे क्लेशजलधौ युवां मुग्धौ पतिष्यथः ॥ ३८१ ॥
For Personal and Private Use Only
सर्गः
॥ ८३ ॥
jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
इत्युक्त्वा तावनुज्ञातौ गुरुणा तत्र तस्थतुः । नक्त्या शुश्रूषमाणौ तं तत्पदाम्लोजषट्पदौ ॥ ३७५ ॥ ततो निक्षमाहात्म्यानिक्षयात्यहपलब्धया। सारयित्वा गुरूणां तौ नुञ्जानावत्यसीदताम् ॥ ३३ ॥ अपूर्यमाणाहारौ तौ दीयमाणौ बुनुक्ष्या । कुसकावषमदीणं मन्त्रयामासतुर्मियः ॥ ३० ॥ प्रकाश्यमानं गुरुणा गीतान्सिंयतान्प्रति । अौष्वावामदृश्यत्वकारकं दिव्यमञ्जनम् ॥३५॥ तत्प्रयोज्य प्रयोगो ऽयमावान्यां कुदिपूर्तये । पूर्णकुदी च निश्चिन्तौ गुरुपादानुपास्वहे ॥३६॥ अदृश्यीनूय सम्नूय तौ धौ तत्रैव वासरे। जोजनावसरे चन्धगुप्तस्यान्यर्णमीयतुः॥३७॥ अदृश्यमानौ तौ कुलौ चन्गुप्तस्य जाजने । बुजुजाते यथाकामं बन्धू प्राणप्रियाविव ॥ ३० ॥ एवं दिने दिने तान्यां तुझानान्यां महीपतिः। ऊनोदरत्वेनोदस्थात्तपस्वीव जितेन्जियः॥३ए ॥ कृष्णपक्षपाजानिरिव झामः शनैः शनैः। चन्गुप्तनरेन्यो ऽनूत्तान्यामाबिन्ननोजनः॥३॥ निजामतृप्तिं कस्यापि तथाप्यकथयन्न सः। नित्यं कुत्पीमितो ऽप्यस्थान्मदवानिव वारणः ॥ ३१ ॥ अपृच्छदेकदैकान्ते मौर्य मौर्यगरुः सुधीः। प्रत्यहं दीयमाणो ऽसि वत्स क्ष्यरुजेव किम् ॥३५॥ मौर्यो ऽवदन्न तावन्मे हासेन परिवेष्यते । किं तु कोऽपि प्रेत श्वाचिनत्ति मम नोजनम् ॥ ३५३ ॥ तटस्थिता विदन्त्यार्या मां पूर्णाहारजोजनम् । न त्वर्धमपि नुझे ऽहं न जाने किंचिदप्यदः ॥ ३ए॥ चाणक्यो ऽवोचदद्यापि किमेवमसि मुग्धधीः । मुमुक्षुणेवातत्त्वज्ञेनात्मा यत्खेदितश्चिरम् ॥ ३५ ॥
जवत्विदानीमपि हि युक्तमाख्यातवानसि । तव नोजनलुएटाकमादास्ये न चिरादहम् ॥ ३६॥ *१ नेत्रषट्करहितम् द्वावेवेतियावत् २ क्षपाजानिः चंद्रः
Jain Educatio
n
al
For Personal and Private Use Only
Page #168
--------------------------------------------------------------------------
________________
श्रष्टमा
॥
४॥
इत्युक्त्वा चन्षगुप्तस्य जोजनस्थानजूतले । प्रातस्तरलोष्टचूर्ण मसूणं चिक्कसादपि ॥ ३ए ॥ जोक्तुं निषमे च नृपे नोक्तुमागतयोस्तयोः। पदानि प्रत्यबिम्ब्यन्त सचूर्णे तत्र नूतखे ॥ ३ ॥ राशि नुक्तोत्थिते तत्र नूतले चणिनन्दनः । पदपतिं तयोदृष्ट्वा चिन्तयामास चेतसि ॥ ३एए । मानुषः कोऽपि नून्यस्तपादः सिधाञ्जनः खलु । हरते नोजनं स्थालाददृश्यीय लीलया ॥४०॥ इति वितीयदिवसे चाणक्यो नोजनौकसि । नोजनावसरे धूमं सूचिनेद्यमकारयत्॥४१॥ प्राग्वधाज्ञा सहैकत्र स्थाले जुञ्जानयोस्तयोः। बाष्पायन्ते स्म नेत्राणि धूम्रस्तोमेन मूर्खता ॥४०॥ नेत्राञ्जनं तयोः सर्वमदृश्यीकारकारणम् । वाष्पवारिनिराकृष्य घागनीयत पङ्कवत् ॥४०६॥3 अनञ्जनदृशौ तौ तु नुञ्जानौ तत्र जाजने । दृष्टौ नरेन्द्रलोकेन कोपा कुटिकारिणा ॥४ ॥ नाजपत्कोऽपि चाणक्यनयान्यक्कारकृत्तयोः। चाणक्यस्तु प्रवचनोड्डाहनीरुरदो ऽवदत् ॥४०५॥ पितरावृषिरूपेण युवां हि परमेश्वरौ । कृत्वा प्रसादमस्मासु स्वस्मै स्थानाय गलतम् ॥४०६॥ तयोर्गतवतो राजा सविषादमदो ऽवदत् । अनयोरहमुविष्टलोजनेनास्मि दूषितः॥४०७॥ चाणक्यः माह मा कार्कीर्दोषत्वारोपणं गुणे । श्राहारसंविनागेन मुनीनां पुण्यवानसि ॥४॥ धन्यः सोऽपि हि यो निक्षामनगाराय यति । एकस्थालातिथीजूतमुनिस्त्वं तु किमुच्यसे ॥४०॥ एवं च मौर्य सम्बोध्याचार्याणां पार्श्वमेत्य च । चाणक्यो ऽदामुपाखम्नं क्षुधान्यायं प्रकाशयन् ॥१०॥ श्राचार्यः स्माह को दोषः क्षुक्षयोरनयोर्ननु । स्वकुतिम्जरयः सहपुरुषा यन्नवादृशाः॥११॥ १ कोमलम् २ कोमलादपि.
॥
४॥
Jain Education international
For Personal and Private Use Only
Page #169
--------------------------------------------------------------------------
________________
चाणक्यो ऽपि तमाचार्य मिथ्यामुष्कृतपूर्वकम् ।वन्दित्वानिदधे साधु शिक्षितो ऽस्मि प्रमघरः॥४१॥ श्रधप्रति यन्नतपानोपकरणादिकम् । साधूनामुपकुरुते तदादेयं मदोकसि ॥॥१३॥ इत्यनिग्रहमादाय चाणक्यो दृढनिश्चयः। तदादि पालयामास स्वगार्हस्थ्यं कृतार्थयन् ॥ ४१४॥ चन्त्रगुप्तं तु मिथ्यादृक् पापण्डिमतनावितम् । अनुशासितुमारेले हितस्तस्य पितेव सः॥ १५॥ असंयता ह्यमी पापाः प्रकृत्या स्त्रीषु खम्पटाः अपि सम्नाषितुं नाहोंस्तत्पूजायांतु का क कषायपक्षिवृक्षेषु कृतघ्नेषु पुरात्मसु । एतेषु निष्फलं दानमूषरेष्वम्बुवृष्टिवत् ॥ ४१७॥ श्रात्मानमाश्रितं चापि राजमोहतरएमवत् । पातयत्सु जवाम्सोधी ततक्किं तेषु मा कृथाः॥४१॥ मौर्यो ऽवादीन्मम हीदं त्वचो गुरुसम्मितम् । नैते संयमिन इति प्रत्यायय तथापि माम् ॥४१॥ पुरे प्रघोष चाणक्यस्ततश्चैवमकारयत् । धर्म श्रोष्यति सर्वेषामपि पाषण्डिनां नृपः॥ ४२ ॥ ततश्चार्य ताम्साशुधान्तस्यादवीयसि । देशे निवेशयामास स विविक्के विविक्तधीः॥४१॥ शुशान्तासन्न दिग्नागे चाणक्येनाग्रतोऽपिहि। श्रद्धेप्यखदयं श्लक्ष्णं च खोष्टचूर्ण महीतले ॥१२॥ तत्रोपदेशनार्थ ते चाणक्येन प्रवेशिताःज्ञात्वा विविक्तं स्थानं तब्बुवान्तानिमुखं ययुः॥ २३ ॥ खीलोलास्ते स्वजावेन नृपस्त्रैणमसंयताः। गवाविवरैष्टुमुपचक्रमिरे ततः॥२४॥ ते राजपत्नीः पश्यन्तस्तावदस्थुराशयाः। न यावदाययौ राजा निषेऽस्तु तदागमे ॥ ४२५ ॥ ततश्च चन्मगुप्ताय धर्ममाख्याय ते ययुः । पुनरागममिवन्तो ऽन्तःपुरस्त्रीदिदृक्ष्या ॥२६॥
१ लोहनौकावत् २ सूक्ष्म
Jain Educationa
l
For Personal and Private Use Only
Page #170
--------------------------------------------------------------------------
________________
अष्टमः
॥
५॥
गतेषु तेषु चाणक्यश्चन्मगुप्तमन्नापत । पश्य स्त्रीखोलताचिहं वत्स पाषाएकनामिह ॥२७॥ यावत्त्वदागमं तैर्हि त्वदन्तःपुरमीक्षितम् । गवाक्षविवरक्षिप्तलोचनैरजितेन्धियः॥४॥ पदपङक्तिमिमां तेषां सुव्यक्तं प्रतिबिम्बिताम् । गवादविवराधस्ताद्दष्वा प्रत्ययमुघह ॥४॥ सञ्जातप्रत्यये राशि क्षितीये ऽहनि तशुरुः। धर्ममाख्यातुमाह्वास्त तत्र जैनमुनीनपि ॥ ४३०॥ निषेऽस्ते प्रथमतो ऽप्यासनेष्वेव साधवः । स्वाध्यायावश्यकेनाथ नृपागममपालयन् ॥ ४३१ ॥ ततश्च धर्ममाख्याय साधवो वसतिं ययुः । यासमितिलीनत्वात्पश्यन्तो नुवमेव ते ॥ ३॥ गवादविवराधस्तालोष्टचूर्ण समीक्ष्य तम् । चाणक्यश्चन्षगुप्ताय तद्यथास्थमदर्शयत् ॥ ४३३ ॥ ऊचे च नैते मुनयः पापएिमवदिहाययुः। तत्पादप्रतिबिम्बानि न दृश्यन्ते कुतो ऽन्यथा ॥३॥ उत्पन्नप्रत्ययः साधून गुरून्मेने ऽथ पार्थिवः । पापएिमषु विरक्तो ऽनूषियेष्विव योगवित् ॥ ४३५॥
एवं चानेकशः संविधानैः प्रथितधीगुणः। चाणक्यश्चिन्तयामास मौर्यश्रीवस्लिमएमपः॥३६॥ साधयामि विषाहारं चन्गुप्तं शनैः शनैः । रसायनं यथास्य स्याजरदः प्रजवेन च ॥ ३ ॥ मौर्यो ऽथ मौर्यगुरुणा गुरुणेव महाधिया। अलोज्यत विषाहारं दिनं प्रत्यधिकाधिकम् ॥ ३० ॥ अन्येद्युश्चन्द्रगुप्तेन सह लोक्तुं प्रचक्रमे । रागोत्कटतया राझी पुर्धरा नाम गुर्विणी ॥ ४३ए॥ दृष्ट्वा विषान्नं जुञ्जानां तां गर्जापायशङ्कया। व्याहरत्किं कृतमिति प्राक् चाणक्यो ऽज्यधावत ॥४॥ विषान्नास्वादमात्रेण राज्ञी सा प्राप पश्चताम् । दध्यौ चणिप्रसूर्मा स्म गर्नो ऽप्यस्याः प्रलीयताम्। इति तस्या विपन्नायास्तदोदरमदारयत् । तस्माजर्जमाचकर्ष मुक्तां शुक्तिपुटादिव ॥४॥
Jain Education Interational
For Personal and Private Use Only
Page #171
--------------------------------------------------------------------------
________________
विषबिन्दुश्च सङ्क्रान्तस्तस्य बालस्य मूर्धनि । ततश्च गुरुजिर्बिन्सार इत्यनिधायि सः ॥४३॥ बिन्मुसारे प्रपेदाने वयो मन्मथवक्षनम् । समाधिमरणं प्राप्य चन्मगुप्तो दिवं ययौ ॥ ४ ॥ चाणक्यो ऽथ न्यधाप्राज्ये बिन्दुसारं सुसारधीः। सचिवायतसिद्धिश्च तदाझाकृहनूव सः॥४५॥
श्तश्च मौर्यमाशाप्य पूर्व हि चणिसूनुना । सुबन्धुर्नाम दाक्षिण्यात्सचिवः कारितो ऽनवत् ॥६॥ स्वातन्त्र्यमन्त्रितालिप्सुश्चाणक्ये मत्सरी स तु । तच्छेदाय रहसि बिन्सारमदो ऽवदत् ॥४॥ नाहं प्रमाणनूतो ऽस्मि यद्यपीश तथापि ते । परिणामहितं वच्मि कुदीनानां क्रमो ह्ययम् ॥ ४॥ विश्वासघातकस्यास्य मा चाणक्यस्य विश्वसः। एष त्वन्मातुरुदरं पुरात्मा खल्वदारयत् ॥ पाए॥ पप्रल धात्रीराहय बिन्दुसारस्तदैव तत् । तथैव तानिरप्युक्त चाणक्याय चुकोप च ॥४५॥ राजानं कुपितं ज्ञात्वा चाणक्यो ऽचिन्तयत्स्वयम् । सुबन्धुना कृतघ्नेन राजा मण्यन्यथाकृतः॥४५१॥ श्रयं हि प्रागमात्यत्वे कारितोऽनून्मयैव हि । तन्मे प्रत्युपकाराय युक्तमस्य कुलोचितम् ॥ ४२ ॥ तदत्यासन्नमृत्योर्मे पर्याप्तं राज्यचिन्तया । कृते प्रतिचिकीर्बुद्धिं प्रयोदये ऽहं तथापि हि ॥ ४५३ ॥ मद्धीपिशाचिकाग्रस्तः सोऽपि मा राज्यमश्रुताम् । इति तस्यापकारेण करिष्ये समयोचितम् ॥४॥ संयोज्य योगमन्त्राद्यैर्वरगन्धान्समुजके। लिखिताकरर्जेन सह सो ऽदिपायधीः॥५॥ समुजतुनालिप्य पेटायां स सुधीर्यधात् । तालयामास तां पेटां तालकानां शतेन च ॥५६॥ गेहान्तय॑स्य तां गेहसर्वस्वमिव पेटिकाम् । दीनानाथादिपात्रेयश्चाणक्यो न्यददाद्धनम् ॥ ४५७॥
Jain Educalana
For Personal and Private Use Only
Page #172
--------------------------------------------------------------------------
________________
अष्टमः
॥ ८६ ॥
Jain Educationa
ततश्च नगरासन्नकरीषस्थलमूर्धनि । निषद्यानशनं चक्रे चाणक्यो निर्जरोद्यतः ॥ ५५८ ॥ यथाविपन्नजननीवृत्तान्तं धात्रिकामुखात् । विज्ञाय बिन्दुसारो ऽनुशेयानस्तत्र चाययौ ॥ ४५९ ॥ उवाच रूमयित्वा च चाणक्यं चन्द्रगुप्तसूः । पुनर्वर्तय मे राज्यं तवादेशकृदस्म्यहम् ॥ ४६० ॥ मौर्याचार्योऽन्यधाद्राजन्कृतं प्रार्थनयानया । शरीरे ऽपि निरीहो ऽस्मि साम्प्रतं किं त्वया मम ॥४६१ ॥ चलन्तं प्रतिज्ञाया मर्यादाया इवार्णवम् । चन्द्रगुप्तगुरुं ज्ञात्वा बिन्दुसारो ययौ गृहम् ॥ ४६२ ॥ चुकोप गतमात्रो ऽपि बिन्दुसारः सुबन्धवे । सुबन्धुरपि शीतार्त इवोचे कम्पमुद्दहन् ॥ ४६३ ॥ देव सम्यगविज्ञाय चाणक्यो दूषितो मया । गत्वा तं क्षमयाम्यद्य यावत्तावत्प्रसीद मे ॥ ४६४ ॥ इति गत्वा सुबन्धुस्तं क्षमयामास मायया । अचिन्तयच्च मा ज्यो ऽप्यसौ व्रजतु पत्तने ॥ ४६५ ॥
मुना कुविकल्पेन स राजानं व्यजिज्ञपत् । चाणक्यं पूजयिष्यामि तस्यापकृतिकार्यहम् ॥ ४६६ ॥ अनुज्ञातस्ततो राज्ञा सुबन्धुश्चणिजन्मनः । पूजामनशनस्थस्य विधातुमुपचक्रमे ॥ ४६७ ॥ पूजां सुबन्धुरापातबन्धुरां विरचय्य च । धूपाङ्गारं करीषान्तश्चिक्षेपान्यैरलक्षितः ॥ ४६८ ॥ धूपाङ्गारेणानिलास्फालितेन प्रोद्यज्ज्वाले प्राकरीषस्थले तु ।
दारुप्रायो दह्यमानो ऽप्यकम्पो मौर्याचार्यो देव्यत्तत्र मृत्वा ॥ ४६ ॥ इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये शकटालमरणस्थूलनदीक्षाव्रतचर्याासम्भूतविजयस्वर्गगमन चाणक्य चन्द्रगुप्तकथा बिन्दुसार जन्मराज्यवर्णनो नामाष्टमः सर्गः । १ करीषं शुष्कगोमयम् २ पश्चात्तापं कुर्वन् ३ अपकारकर्त्ता
For Personal and Private Use Only
सर्गः
॥ ८६ ॥
Page #173
--------------------------------------------------------------------------
________________
JAGARANASANCHARMA
नवमः सर्गः चाणक्यगृहमन्येधुर्बिन्सारात्सुबन्धुना । वस्तुं ययाचे सम्भाव्यचाणक्याव्यखिप्सुना ॥१॥ राज्ञादिष्टः प्रविष्टश्च सुबन्धुस्तत्र वेश्मनि । तां पेटां तालकशतावधारां ददर्श च ॥॥ अचिन्तयच्च चाणक्यसर्वस्वमिह विद्यते । नान्यथा तालकशतेनेदृशी स्यान्नियन्त्रणा ॥३॥ पेटायास्तान्यनज्यन्त ताखकानि सुबन्धुना । कारागृहसमाकृष्टबन्धाः पादान्दुका श्व ॥४॥ मध्ये दृष्ट्वा समुजं तं चिन्तयामास चेतसि । नियतं रत्नकोशो ऽयं यस्य रक्ष्यमीहशी॥५॥ तमपि स्फोटयामास समुझं नालिकेरवत् । लोकोत्तरमहागन्धान्मध्ये गन्धान्ददर्श च ॥६॥ गन्धान्सुगन्धीनाजघौ गन्धलुब्धो दिरेफवत् । मूर्धानं धूनयन्नुच्चैः सुबन्धुर्जातविस्मयः ॥७॥ सनाथमदरैज्रर्जमथ तत्र ददर्श च । स्याद्रव्यबीजकमिति वाचयामास च स्वयम् ॥७॥ गन्धानाघ्राय य इमान्न तिष्ठेन्मुनिचर्यया । अन्तकस्य स तत्कालमतिथित्वं गमिष्यति ॥ए॥ वाचयित्वाक्षराण्येतान्यतीव विषसाद सः। चाणक्यस्य प्रयोगोऽयं न मुधेति सनिश्चयः॥१०॥ तथापि जूर्जप्रोकार्थप्रत्ययार्थ सुबन्धुना। गन्धानाघ्राप्य तान्कोऽपि दिव्याहारमनोज्यत ॥११॥ बाग्मृते पुरुषे तत्र सुबन्धुर्मुनिसन्निनः । बनूव विषयास्वादमनिष्ठन्मनसापिहि॥१२॥ अलव्य इत्यविरतो नटितो जीविताशया। सुबन्धुर्बन्धुरहितो विजहार वसुन्धराम् ॥ १३॥
तनजन्मा त्वशोकश्रीबिन्फुसारस्य चालवत् । बिन्दुसारे विपेदाने सो ऽजूदवनिशासनः॥१४॥ १ पादशंखलाः
मानून विषयाताको मुतिसा
Jain Educationa interational
For Personal and Prwate Use Only
Page #174
--------------------------------------------------------------------------
________________
नवमः
॥ ८१ ॥
Jain Educationa International
कुणालो नाम तनुत्रशोकस्याप्यजायत । कुमारनुक्तौ राजादात्तस्मायुक्त यिनी पुरीम् ॥ १५ ॥
यिन्यां स्थितो राजनियुक्तैर्बालधारकैः । रक्ष्यमाणो जीवितवत्सो ऽनूत्साग्राष्टहायनः ॥ १६ ॥ राज्ञे च तावद्वयसं तमाख्यन्बालधारकाः । दध्यावध्ययनाहों ऽयमिति राजापि हर्षजा ॥ १७ ॥ ततो राजा कुमाराय लिखलेखे स्वयं त्विदम् । प्राकृतं सुखबोधाय यत्कुमारो अधीयत ॥ १८ ॥ सपत्नी जननी तत्र कुणालस्य निषेदुषी । राज्ञः पार्श्वपादाय तं तु लेखमवाचयत् ॥ १५ ॥ मत्सुतस्यैव राज्यं स्तात्कुणालस्य तु नेति सा । अन्यचित्ते नरपतावकरोत्कूटमी दृशम् ॥ २० ॥ निष्ठीवनाकृतया नेत्राञ्जनशलाकया । श्राकृष्य का नेत्रादकारे बिन्दुकं ददौ ॥ २१ ॥
शोको sपि प्रमादेन नानुवाचितमेव हि । तं लेखं मुद्रयामासोकयिन्यां प्राहिणोदथ ॥ २२ ॥ तं लेखं पितृनामाङ्कं मुद्रालङ्कृतमस्तकम् । पाणिन्यामाददे धात्र्यां कुमारो मूर्ध्नि च न्यधात् ॥ २३ ॥ तं लेखं वाचयामास कुमारो लेखकादथ । वाचयित्वा च तूष्णीको विषमो लेखको ऽप्यभूत् ॥ २४ ॥ तस्मिन्नुदश्रुनयने लेखार्थं वक्तुममे । ततश्च तत्करालेखं कुमारः स्वयमाददे ॥ २५ ॥ दर्शनोत्प्रेक्षणैर्वर्णानपि वाचयितुं क्षमः । वाचयामास तं लेखमशोकतनयः स्वयम् ॥ २६ ॥ अंधीयत इति प्रेक्ष्यादराण्युयिनीपतिः । दध्यौ मौर्यान्वये को ऽपि गुर्वाज्ञालङ्घको न हि ॥ २७ ॥ लोपस्यामि राज्ञो यद्याज्ञामहमेवाग्रतः स्थितः । तदा मत्कृत एवाध्वान्येषामपि जविष्यति ॥ २८ ॥ ततश्च साहसनिधिर्मौर्यवंशाब्धिचन्द्रमाः । अनक्ति स्म स्वयमपि नेत्रे तप्तशलाकया ॥ २९ ॥
१ अष्टवर्षेभ्योऽधिकः
For Personal and Private Use Only
सर्गः
॥ ८१ ॥
Page #175
--------------------------------------------------------------------------
________________
Jain Educationa International
विज्ञाय तमशोकश्री महासाहसकारकम् । धिक्कूटलेखको ऽस्मीति निनिन्दात्मानमात्मना ॥ ३० ॥ चिन्तयच्च दुर्दैवाधिष्ठितो ऽहं हताशयः । कुमारो यदजूदेवं प्रमाद लिखितेन मे ॥ ३१ ॥ राज्यं वा ममलित्वं वा वत्सो नाद्यायमर्हति । मयि यस्येदृशी नतिर्धिक्तस्येदृशमागतम् ॥ ३२ ॥ यौवराज्यमसौ क्त्वा जविष्यति नृपो ऽप्यसौ । मनोरथेन पर्याप्तममुना साम्प्रतं मम ॥ ३३ ॥ कुणालायेत्यशोकश्रीर्ददौ ग्रामं महर्द्धिकम् । तत्सापलकुमाराय ददावुजयिनीं पुनः ॥ ३४ ॥ कुणालस्य तु तं ग्रामं जुञ्जानस्य परेद्यवि । अनूचरत्रियां पत्ल्यां सूनुः सम्पूर्णलक्षणः ॥ ३५ ॥ वर्धापिकाच्यो दासीच्यः कुमारः पारितोषिकम् । दत्त्वा महोत्सवं चक्रे पुत्रजन्मनिबन्धनम् ॥ ३६ ॥ मातुर्मनोरथं या वृथैवाद्य करोम्यहम् । इत्यागात्पाटलीपुत्रं कुणालो राज्य लिप्सया ॥ ३७ ॥ ततो गीतविनोदेन स्वेच्छया स पुरे भ्रमन् । प्रेयान्बभूव लोकस्य गान्धर्वेणातितुम्बुरुः ॥ ३८ ॥ पाटलीपुत्रनगरे यत्र यत्र जगौ स तु । तत्र तत्र ययुः पौरा गीताकृष्टाः कुरङ्गवत् ॥ ३५ ॥ गान्धर्वेणाद्भुतं श्रुत्वा तमन्ध इति पार्थिवः । श्राडूय जवनीगुप्तं कृत्वा गातुं समादिशत् ॥ ४० ॥ यथास्थानं मन्त्रमध्यतारैः षड्जादिनिः स्वरैः । पद्यप्रबन्धमीदृक्षं जगौ रागं स पोषयन् ॥ ४१ ॥ प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य नैतृकः । एषो ऽशोकश्रियः सूनुरन्धो मार्गति का किणीम् ॥ ४२ ॥ पद्यप्रबन्धमन्धेन गीयमानं महीपतिः । श्रुत्वा पप्रनु को नाम त्वमस्याख्याहि गायन ॥ ४३ ॥ स उवाच तवैवास्मि कुणालो नाम नन्दनः । त्वदाज्ञालेखमी हित्वा यो ऽन्धः स्वयमजायत ॥ ४४ ॥ १ पौत्र :
For Personal and Private Use Only
Page #176
--------------------------------------------------------------------------
________________
नवमः
॥
८॥
ततो जवनिकां वेगादपसार्य नरेश्वरः। दृष्ट्रोपलक्ष्य स्वं सूनुमुदश्रुः परिषस्वजे ॥४५॥ ऊचेच राजा तुष्टोऽस्मि वत्स तुभ्यं ददामि किम् । व्यजिज्ञपत्कुमारोऽपियाचेऽहं देव काकिणीम्॥६॥ किमेतद्याचितमिति राझि ब्रुवति मन्त्रिणः । ऊचिरे राजपुत्राणां काकिणी राज्यमुच्यते ॥४॥ राजा प्रोवाच हे वत्स किं राज्येन करिष्यसि । तत्ते स्यादन्यसादेव दैवापहृतचक्षुषः ॥ ४ ॥ व्यजिझपत्कुमारोऽपितात जातोऽस्ति मे सुतः। पौत्रेण वर्धसे दिष्ट्या राज्येऽस्मिन्सोऽनिषिच्यताम्॥धए।। पप्रचाशोकराजो ऽपि कदोत्पेदे सुतस्तव । सम्प्रत्येवेत्यकथयत्कुणालो ऽपि कृताञ्जलिः॥५०॥ तदैव तमशोकश्रीः समानाययदर्नकम् । नामापि सम्प्रतिरिति तस्याकृत कृतोत्सवः ॥ १॥ अमोघवागशोकश्रीस्तं दशाहादनन्तरम् । सम्प्रति स्तन्यपमपि निजे राज्ये न्यवीविशत् ॥ ५॥ वृघिमासादयामास वयसा विक्रमेण च । श्रिया च सम्प्रतिरजूच्चाजन्म परमाईतः॥५३॥ क्रमेण साधयामास चरतार्ध सदक्षिणम् । प्रचएमशासनश्चाजूत्पाकशासनसन्निनः ॥ ५४॥ . स्तश्च तस्मिन्मुष्काले कराले कालरात्रिवत् । निर्वाहार्थ साधुसङ्घस्तीरं नीरनिधेर्ययौ ॥ ५५ ॥ श्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनन्यसनतो नश्यत्यधीतं धीमतामपि ॥५६॥ सङ्कोऽथ पाटलीपुत्रे मुष्कालान्ते ऽखिलो ऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीधस्य तदाददे ॥ ७ ॥ ततश्चैकादशाङ्गानि श्रीसडो ऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किंचितिचिन्तयन् ॥ ५० ॥ नेपालदेशमार्गस्थं नषबाटुं च पूर्विणम् । ज्ञात्वा सङ्घः समाहातुं ततः प्रैषीन्मुनिष्यम् ॥ ५५॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली। समादिशति वः सहस्तत्रागमनहेतवे ॥६॥
॥
Jain Educationa International
For Personal and Private Use Only
Page #177
--------------------------------------------------------------------------
________________
सो ऽप्युवाच महाप्राणं ध्यानमारब्धमस्ति यत् । साध्यं पादशानिर्वगमिष्याम्यहं ततः॥६१॥ महापाणे हि निष्पन्ने कार्ये कस्मिंश्चिदागते । सर्वपूर्वाणि गुण्यन्ते सूत्रार्थान्यां मुहूर्ततः॥६॥ तघचस्तौ मुनी गत्वा सङ्घस्याशंसतामथ । सङ्घो ऽप्यपरमाहूयादिदेशेति मुनिघयम् ॥ ६३ ॥ गत्वा वाच्यः स आचार्यो यः श्रीसङ्घस्य शासनम् । न करोति नवेत्तस्य दएमा क इति शंस नः॥६॥ सङ्घबाह्यः स कर्तव्य इति वक्ति यदा स तु । तर्हि तदएमयोग्यो ऽसीत्याचार्यो वाच्य उच्चकैः ॥६५॥ तान्यां गत्वा तथैवोक्त श्राचार्यो ऽप्येवमूचिवान् । मैवं करोतु जगवाम्सङ्घः किं तु करोत्वदः॥६६॥ मयि प्रसादं कुर्वाणः श्रीसङ्कः प्रहिणोत्विह। शिष्यान्मेधाविनस्तेन्यः सप्त दास्यामि वाचनाः ॥६॥ तत्रैकां वाचनां दास्ये जिदाचर्यात आगतः। तिसृषु कालवेलासु तिम्रो ऽन्या वाचनास्तथा ॥६॥ सायाप्रतिक्रमणे जाते तिस्रो ऽपराः पुनः। सेत्स्यत्येवं सङ्घकार्य मत्कार्यस्याविबाधया ॥६॥ तान्यामेत्य तथाख्याते श्रीसङ्घो ऽपि प्रसादनाक । प्राहिणोत्स्थूलनादिसाधुपञ्चशतीं ततः॥ ७० ॥ तान्सूरिवाचयामास ते ऽप्यपा वाचना इति । उन्नज्येयुर्निजं स्थानं स्थूलजनस्त्ववास्थित ॥१॥ श्रीजाबाहुपादान्ते स्थूलनको महामतिः। पूर्वाणामष्टकं वरपाठीदष्टनिजृशम् ॥ ७॥ किमुन्नग्नस्त्वमित्युक्तः सूरिणा सो ऽब्रवीदिदम् । नोनज्ये जगवन्किं तु ममापा एव वाचनाः ॥ १३॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः। तदन्ते वाचनास्तुज्यं प्रदास्यामि त्वदिया ॥ ४॥ स्थूखन्नमस्ततःप्रोचे ऽधीतशेषं च मे कियत् । सङ्घयां गुरुस्तदा चाख्यद्विन्दूदध्युपमानतः॥५॥
१ उद्विज्य जग्मुः
For Personal and Private Use Only
Page #178
--------------------------------------------------------------------------
________________
नवमः
॥ ८ए ॥
Jain Educationa International
पूर्णे ध्याने महाप्राणे स्थूलनको महामुनिः । दिवस्तूनानि पूर्वाणि दश यावत्समापयत् ॥ ७६ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्री बाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ 99 ॥ यादयो ऽपि विज्ञाय प्रतिन्यो ऽत्रान्तरे तु ताः । जगिन्यः स्थूलनजस्य वन्दनाय समाययुः ॥ ७८ ॥ वन्दित्वा गुरुमूचुस्ताः स्थूलनः क नु प्रनो । लघुदेवकुले ऽस्तीह तासामिति शशंस सः ॥ ७ ॥ ततस्तमनि चेलुस्ताः समायान्तीर्विलोक्य सः । श्रश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ ८० ॥ दृष्ट्वा सिंहं तु जीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जग्रसे सिंहस्तत्र सो ऽद्यापि तिष्ठति ॥ ८१ ॥ ज्ञात्वोपयोगादाचार्यो ऽप्यादिदेशेति गष्ठत । वन्दध्वं तत्र वः सो ऽस्ति ज्येष्ठार्यो न तु केशरी ॥ ८२ ॥ ततो ऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलन ज्येष्ठा चाख्यन्निजां कथाम् ॥ ८३ ॥ श्रीयकः सममस्मादिक्षामादत्त किं त्वसौ । दुधावान्सर्वदा कर्तुं नैकनक्तमपि क्षमः ॥ ८४ ॥ मयोक्तः पर्युषणायां प्रत्याख्याद्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णे ऽवधौ पुनः ॥ ८५ ॥ त्वं प्रत्याख्याहि पूर्वार्ध पर्वेदमतिदुर्लभम् । इयान्कालः सुखं चैत्यपरिपाव्यापि यास्यति ॥ ८६ ॥ प्रत्यादि तथैवासौ समये ऽनिहितः पुनः । तिष्ठेदानी मस्त्वपार्थमित्यकार्षीत्तथैव सः ॥ ८७ ॥ प्रत्यासन्नाधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यनक्तार्थमित्युक्तः सो ऽकरोत्तथा ॥ ८८ ॥ ततो निशीथे सम्प्राप्ते स्मरन्देवगुरूनसौ । कुत्पीकया प्रसरन्त्या विपद्य त्रिदिवं ययौ ॥ ८९ ॥ षिघातो मयाकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमणसङ्घस्य प्रायश्चित्ताय ढौकिता ॥ ० ॥ सङ्घो ऽप्याख्यद्व्यधायीदं भवत्या शुद्धजावया । प्रायश्चित्तं ततो नेह कर्तव्यं किंचिदस्ति ते ॥ १ ॥
For Personal and Private Use Only
सर्गः
॥ ८ए ॥
Page #179
--------------------------------------------------------------------------
________________
ततो ऽहमित्यवोचं च साक्षादाख्याति चेजिनः । ततो हृदयंसंवित्तिर्जायते मम नान्यथा ॥ २ ॥ अत्रार्थे सकलः सङ्घः कायोत्सर्गमदादथ । एत्य शासन देव्योक्तं ब्रूत कार्य करोमि किम् ॥ ३ ॥ सङ्घ वाषिष्ट जनपार्श्वमिमां नय । साख्यन्निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ॥ ए४ ॥ सङ्घे तत्प्रतिपेदाने मां सानैषी नान्तिके । ततः सीमन्धरः स्वामी भगवान्वन्दितो मया ॥ एए ॥ भरतादागतार्येयं निर्दोषत्यवदनिः । ततो ऽहं छिन्नसन्देहा देव्यानीता निजाश्रयम् ॥ ए६ ॥ श्री सङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान्सी मन्धरस्वामी चत्वार्यध्ययनानि च ॥ ए ॥ जावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विचित्रचर्या च तानि चैतानि नामतः ॥ ए८ ॥ अप्येकया वाचनया मया तानि धृतानि च । उङ्गीतानि च सङ्घाय तत्तथाख्यानपूर्वकम् ॥ एए ॥
चाराङ्गस्य चूले घे श्रद्यमध्ययनध्यम् । दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥ १०० ॥ इत्याख्याय स्थूलनानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलमो ऽपि वाचनार्थमगाङ्कुरुम् ॥ १०१ ॥ न ददौ वाचनां तस्यायोग्यो ऽसीत्यादिशद्गुरुः । दीक्षादिनात्प्रनृत्येषो ऽप्यपराधान्व्य चिन्तयत् ॥ १०२ ॥ चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदगुरुः ॥ १०३ ॥ स्थूलजस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि जूयो ऽदः क्षम्यतामिति चाब्रवीत् ॥ १०४ ॥ न करिष्यसि नूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ १०५ ॥ स्थूलनत्रस्ततः सर्वसङ्घनामानयङ्गुरुम् । महतां कुपितानां दि महान्तो ऽलं प्रसादने ॥ १०६ ॥
१ हृदयानुभवः
Jain Educationa International
For Personal and Private Use Only
Page #180
--------------------------------------------------------------------------
________________
नवमः
॥ ए० ॥
सूरिः सङ्घ बजाषे ऽथ विचक्रे ऽसौ यथाधुना । तथाम्ये विकरिष्यन्ति मन्दसत्त्वा अतः परम् ॥ १०७ ॥ शिष्टानि पूर्वाणि सन्तु मत्पार्श्व एव तु । अस्यास्तु दोषदएको ऽयमन्यशिक्षाकृते ऽपि हि ॥ १०८ ॥ स सङ्घनाग्रहाक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुछेदो जाव्यतस्तु सः ॥ १०९ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया न हि । इत्यनिग्राह्य जगवान्स्थूलन मवाचयत् ॥ ११० ॥ सर्वपूर्वधासीत्स्थूलनको महामुनिः । न्यवेशि चाचार्यपदे श्रीमता जाहुना ॥ १११ ॥ वीरमर्षशते सप्तत्यग्रे गते सति । जनबादुरपि स्वामी ययौ स्वर्ग समाधिना ॥ ११२ ॥ ततः प्रबोधं जनयञ्जनानां नीलोत्पलानामिव शीतरश्मिः । सर्वश्रुतस्कन्धनिधानकोशः श्रीस्थूलनको व्यहरत्पृथिव्याम् ॥ ११३ ॥ | इत्याचार्य श्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलीचरिते बिन्दुसारअशोकश्रीकुणाल कथासम्प्रतिजन्म राज्यप्रातिस्थूलनऽपूर्वग्रहण श्री मद्रबाहु खर्गगमनवर्णनो नाम
नवमः सर्गः ।
Jain Educationa International
For Personal and Private Use Only
1965
सर्गः
॥ ए० ॥
Page #181
--------------------------------------------------------------------------
________________
दशमः सर्गः। आचार्यः स्थूललयोऽपि श्रावस्त्यामन्यदा ययौ । बाह्योद्याने च समवासार्षीदृषिन्निरावृतः॥१॥ सर्वो ऽपि लोकः श्रावस्तीवास्तव्यस्तं विवन्दिषुः । हर्षसंवर्मितोत्साहस्तत्रोद्याने समाययौ॥॥ जगवान्स्थूलनोऽपि जगन्नअङ्करस्तदा। विततान सुधासारमधुरां धर्मदेशनाम् ॥ ३॥ स्थूलनमः स्वसुहृदं श्रावस्तीवासिनं निजम् । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥४॥ स मे प्रियसुहन्नूनमिह नास्ति कुतो ऽन्यथा । पूर्लोकः सकलो ऽप्यागान्न पुनः स्नेहलो ऽपि सः॥५॥ गतो देशान्तरं वा स्यादू ग्लानो वा स्यादिति स्वयम् । गामि तगृहमपि सो ऽनुग्राह्यो विशेषतः॥६॥ इति निश्चित्य नगवान्स्थूलनपस्ततो वनात् । वन्दारुनिरनिमुखैश्चर्यमानपदाम्बुजः ॥७॥ सप्रमोदं पुरस्त्रीनिर्गीयमानतपोगुणः । जकानां श्रीमता बनर्मएकपाध श्व स्थितः॥॥ श्रावृत्तवृन्तपद्माजविवलत्कन्धराननैः। अग्रेसरैः श्राधजनैः प्रेक्ष्यमाणमुखाम्बुजः॥ए॥ नगरीमध्यचैत्यानि वन्दमानः पदे पदे । जगाम पूर्वसुहृदो धनदेवस्य सद्मनि ॥ १० ॥
चतुर्तिः कलापकं ॥ तत्राविशच्च जगवान्कपशाखीव जङ्गमः। ददृशे च धनेश्वर्या धनदेवगृहस्थया ॥११॥ समुत्थायासनात्सद्यो धनेश्वर्यनवद्यधीः । स्थूलनमवन्दिष्ट नूतखन्यस्तमस्तका ॥१॥ ततः सा स्थूलनाय दापयन्महदासनम् । सतां जक्त्यनुसारेण गुरौ हि प्रतिपत्तयः॥ १३ ॥ जगवानप्यलञ्चके प्रतिखिख्य तदासनम् । तां धर्मदापनिवाहोदन्तेनावग्रहीदथ ॥१४॥
Jain Educalanan
For Personal and Private Use Only
Page #182
--------------------------------------------------------------------------
________________
दशमः
॥ ए १ ॥
Jain Educationa International
पतिप्रवास विधुरां पप्रच च धनेश्वरीम् । जावसारे पतिः किं ते धनदेवो न दृश्यते ॥ १५ ॥ धनेश्वर्ययदोवादीत्पतिर्हि जगवन्मम । व्ययते स्म धनं सर्व यगृहे ऽनुद्वहिः स्थितम् ॥ १६ ॥ सो ऽर्थहीनः पुरे ऽत्रानूलघुरेव तृणादपि । श्रर्थाः सर्वत्र पूज्यन्ते न शरीराणि देहिनाम् ॥ १७ ॥ पूर्वपुरुष निधी नन्वेषयन्नपि । निर्भाग्यस्यान्तिकस्थापि श्रीहिं दीपान्तर स्थिता ॥ १८ ॥
व्यवहारेण प्रविणोपार्जनेन्छया । गतो देशान्तरं को हि विदेशो व्यवसायिनाम् ॥ १५ ॥ ज्ञात्वा श्रुतबलेनाथ निधिस्थानं तदोकसि । श्राख्यातुं चिन्तयामास तस्यै सूरिः कृपानिधिः ॥ २० ॥ धर्मोपदेशव्याजेन जगवान्हस्तसञ्ज्ञया । अधः स्थितनिधिं स्तम्नं मुनिस्तस्यै प्रदर्शयन् ॥ २१ ॥ व्याहार्षीदयि संसारस्वरूपं पश्य कीदृशम् । गृहमीदृक्तव जर्तुर्वाणिज्यं तच्च तादृशम् ॥ २२ ॥ युग्मं ॥ एवमाख्याय जगवान्धनेश्वर्या मुहुर्मुहुः । ययौ विहर्तुमन्यत्रार्हतं धर्म प्रजावयन् ॥ २३ ॥ धनदेवस्ततो लानोदयकर्मविवर्जितः । यादृग्गतस्ताद्दगागा तैरेव वसनैरपि ॥ २४ ॥ स्थूलनागमोदन्तं तस्य चाख्यवनेश्वरी । सहर्ष सो ऽपि पल किमूचे जगवानपि ॥ २५ ॥ साप्याख्यत्स्थूल विहिता धर्मदेशना । अस्य स्तम्नस्यानिमुखहस्ताजिनयपूर्वकम् ॥ २६ ॥ धनदेवो ऽप्यदो दध्यौ तस्य ज्ञानाम्बुवारिधेः । न ह्यनिप्रायरहिता चेष्टा जवति जातुचित् ॥ २७ ॥ स्तनमुद्दिश्य इस्तानियो यदिधे मुहुः । तन्नूनमस्य स्तम्नस्याधस्तात्सम्भाव्यते निधिः ॥ २८ ॥ इति बुद्ध्या धनदेवः स्तम्नमूलमची खनत् । तत्र चाविरजूद्रव्यं तत्पुण्यमिव पुष्कलम् ॥ २७ ॥ धनदेवो ऽनवत्तेन धनेन धनदोपमः । स्थूलन प्रसादो ऽयमिति च व्यस्मरन्न हि ॥ ३० ॥
For Personal and Private Use Only
सर्गः
॥ ए१ ॥
Page #183
--------------------------------------------------------------------------
________________
स्थूखनघस्य वन्द्यस्य वयस्यस्योपकारिणः । वन्दनायान्यदा सो ऽगास्पाटलीपुत्रपत्तनम् ॥ ३१ ॥ ततश्च वसतौ गत्वा स्थूलन महामुनिम् । ववन्दे सपरीवारं धनदेवः प्रमोदजाक ॥३॥ ऊचे च स्थूलजर्षी धनदेवः कृताञ्जलिः । त्वत्प्रसादेन दारिद्यसमुझं तीर्णवानहम् ॥ ३३ ॥ नानृणस्त्वत्प्रसादस्य जवामि नगवन्नहम् । त्वं गुरुस्त्वं च मे स्वामी तदादिश करोमि किम् ॥ ३४॥ नूयास्त्वमाईत इति स्थूलनण जटिपतः। मित्युक्त्वा धनदेवः स्वस्थानमगमत्पुनः ॥३५॥
स्वामिना स्थूललण शिष्यौ पावपि दीक्षितौ । आर्यमहागिरिश्चार्यसुहस्ती चानिधानतः ॥ ३६॥5 तौ हि यक्षार्ययाबाह्यादपि मात्रेव पालितौ । इत्यार्योपपदौ जातौ महागिरिसुहस्तिनौ ॥ ३७॥
खड्गधारेव तीव्र तावतीचारविवर्जितम् । परीषदेच्यो निर्जीको पाखयामासतुव॑तम् ॥३॥ तौ स्थूलनपादानसेवामधुकरावुनौ । साङ्गानि दश पूर्वाणि महाप्रज्ञावधीयतुः ॥ ३५॥
शान्तौ दान्तौ सब्धिमन्तावधीतावायुष्मन्तौ वाग्मिनौ दृष्टलक्ती।
आचार्यत्वे न्यस्य तौ स्थूलनमः कालं कृत्वा देवयं प्रपेदे ॥ ४० ॥ नाश्त्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये आर्यमहागिरिधार्यसुहस्तिदीक्षास्थूलनप्रवर्गगमनकीर्तनो नाम दशमः सर्गः॥
१ वर्गम्
Jain Educational
For Personal and Private Use Only
Page #184
--------------------------------------------------------------------------
________________
एकादश
॥ ए
॥
एकादशः सर्गः जविकाननुगृह्णन्तौ कुर्वाणौ धर्मदेशनाम् । महीं विहरतः स्मायौँ महागिरिसुहस्तिनौ ॥ १॥ कालक्रमेण लगवाञ्जगद्वन्धुर्महागिरिः। शिष्यान्निष्पादयामास वाचनाभिरनेकशः ॥२॥ महागिरिर्निजंगलमन्यदादात्सुदस्तिने । विहर्तु जिनकापेन त्वेको ऽन्मनसा स्वयम् ॥३॥ व्युच्छेदाजिनकटपस्य गठनिश्रास्थितोऽपि हि । जिनकटपार्हया वृत्त्या विजहार महागिरिः॥४॥ ते धर्मदेशनावारि वर्षन्तो वारिदा इव । विहरम्तो ऽन्यदा जग्मुः पाटलीपुत्रपत्तनम् ॥ ५॥ वसुनूतिरिति श्रेष्ठी तत्र चार्यसुहस्तिना। सम्बोधितः श्रावको ऽनूजीवाजीवादितत्त्ववित् ॥६॥ सुहस्त्याख्यातधर्मानुवादेन स्वजनानपि । प्रबोधयितुमारेने वसुन्नतिर्दिवानिशम् ॥ ७॥ प्रबोध्यमाना अपि ते सादरं वसुजूतिना । नाबुध्यन्त विना धर्माचार्य मित्यटपमेधसः ॥७॥ वसुजूतिर्गुरोराख्यन्नगवन्स्वजना मया। न पारिता बोधयितुं तान्बोधयितुमईसि ॥ ए॥ इति तत्प्रतिबोधाय सुहस्ती तद्गृहं ययौ । सुधातरङ्गिणीप्रायां प्रारेने धर्मदेशनाम् ॥ १० ॥ प्राविशत्तत्र निदाथै तदा चार्यमहागिरिः। तमभ्युदस्थादाचार्यः सुहस्ती वन्दते स्म च ॥११॥ श्रेष्ठयप्युवाच युष्माकमपि को ऽप्यस्ति किं गुरुः । युष्मानिर्वन्द्यते विश्ववन्द्यैर्यदयमागतः॥१२॥ सुहस्ती स्माह नोः श्रेष्ठिन्ममैते गुरवः खलु । त्यागाहलक्तपानादिनिदामाददते सदा ॥१३॥ ईदृग्निक्षाशना ह्येते ऽपरथा स्युरुपोषिताः । सुगृहीतं च नामैषां वन्द्यं पादरजो ऽपि हि ॥१४॥ १ अन्यथा
Jain Educationa international
For Personal and Private Use Only
Page #185
--------------------------------------------------------------------------
________________
Jain Educationonal
एवं महागिरिं स्तुत्वा प्रतिबोध्याखिलांश्च तान् । पुनरेव निजं स्थानं सुहस्ती जगवान्ययौ ॥ १५ ॥ श्रेष्ठ्यपि स्वजनानूचे दृढभक्तिर्विशेषतः । ईदृशं पश्यथ मुनिं यदा निक्षार्थमागतम् ॥ १६ ॥ त्यज्यमानं दर्शयित्वा जक्तपानादिकं तदा । तस्मै देयं तदादत्तं तद्धि वः स्यान्महाफलम् ॥ १७ ॥ युग्मं ॥ स्वजनैर्वसुनूतेस्तु प्रत्यपद्यत तद्वचः । निक्षार्थं च द्वितीयेऽह्नि तेष्वेवागान्महागिरिः ॥ १८ ॥ महागिरिं समायान्तं दृष्ट्वा ते श्रेष्ठिबन्धवः । तथैवारेनिरे कर्तु तस्मै तद्दातुमिवः ॥ १९ ॥ उपयोगेन विज्ञाय तदशुद्धं महागिरिः । श्रनादायैव वसतिं गत्वा चोचे सुहस्तिनम् ॥ २० ॥ aer ह्यो विनयं कृत्वानेषणा महती कृता । ते हि त्वदुपदेशेन निक्षां मह्यमसयन् ॥ २१ ॥ नैवं नूयः करिष्ये ऽहमिति जपन्सुहस्त्यपि । क्षमयामास पादाये लुवन्नार्यमहागिरिम् ॥ २२ ॥
I
इतश्च सम्प्रतिनृपो ययावुयिनीं पुरीम् । कदापि क्वापि तिष्ठन्ति स्वनूमौ हि महीभुजः ॥ २३ ॥ जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । श्रायातावन्यदावन्त्यां महागिरिसुहस्तिनौ ॥ २४ ॥ पृथक्पृथक्वसत्यां तौ तस्थतुः सपरिच्छदौ । तयोरतिमदागस्ततो नैकत्रसङ्गमः ॥ २५ ॥ निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां जक्तिशालिनाम् ॥ २६ ॥ ताज्या माचार्यवर्याच्यां श्री सना खिलेन च । अन्वीयमानः स रथः पुर्या पर्याटदस्खलन् ॥ २७ ॥ गते राजकुलधारं रथे ऽथ पृथिवीपतिः । वातायन स्थितो दूराद्ददर्शार्यसुहस्तिनम् ॥ २८ ॥ दध्यौ चैवं मुनीन्द्रो ऽयं मन्मनः कुमुदोरुपः । क्वापि दृष्ट इवाजाति न स्मरामि तु किं ह्यदः ॥ २ ॥ १ अनुगम्यमानः
For Personal and Private Use Only
jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
एकाएशा
सगः
॥
३
॥
एवं विमर्ष कुर्वाणो मूर्वितो न्यपतन्नपः। श्राः किमेतदिति वदन्दधावे च परिचदः॥३०॥ व्यजनैर्वीज्यमानश्च सिच्यमानश्च चन्दनैः। जातिस्मरणमासाद्योदस्थादवनिशासनः ॥३१॥ स प्राग्जन्मगुरुं ज्ञात्वा जातिस्मृत्या सुहस्तिनम् । तदैव वन्दितुमगाविस्मृतान्यप्रयोजनः ॥ ३२॥ पञ्चाङ्गस्पृष्टपीठः स नत्वार्यसुहस्तिनम् । पप्रच्छ जिनधर्मस्य जगवन्कीदृशं फलम् ॥ ३३ ॥ सुहस्ती लगवानाख्यन्मोक्षः स्वर्गश्च तत्फलम् । अपृचद्भूपतिर्भूयः सामायिकफलं च किम् ॥ ३४ ॥ सामायिकस्याव्यक्तस्य राजराज्यादिकं फलम् । सुहस्तिनैवमाख्याते प्राक् प्रत्येति स्म नूपतिः॥३५॥ नखाबोटनिकां कृत्वा प्रत्ययव्यञ्जिकां मुहुः । एवमेतन्न सन्देह इत्यनापत नूपतिः ॥३६॥ सुहस्तिनं नमस्कृत्य ततः प्रोवाच पार्थिवः। किं नाम मां यूयमुपलक्ष्यध्वे ऽथवा न हि ॥३७॥ श्राचार्यो ऽप्युपयोगेन ज्ञात्वोचे त्वां नरेश्वर । सम्यगुपलक्ष्ये ऽहं स्वां प्राग्नवकथां शृणु ॥ ३० ॥
महागियोचार्य मिश्रर्विहरन्तो वयं पुरा । सह गजेन कौशाम्ब्यामागबाम नरेश्वर ॥३॥ सङ्कीर्णत्वेन वसतेः पृथक्पृथगवस्थितौ । तत्रावां परिवारो हि महानन्नवदावयोः॥४०॥ तत्राजूदतिपुर्निदं तथाप्यस्मासु लक्तिमान् । लोको नक्तादिकं दातुमुपाक्रस्त विशेषतः॥ १॥ निक्षार्थ साधवो ऽन्येद्यरेकस्य श्रेष्ठिनो गृहे । विविशुः पृष्ठतस्तेषां रङ्कएको विवेश च ॥४॥ तत्रेलाकारमर्यादां विविधां मोदकादितिः। साधवो खेजिरे निदां तस्य पश्यत एव ते॥४३॥ साधूनामात्तनिक्षाणां वसतिं प्रति गवताम् । अनुगः सो ऽब्रवीको दीयतां मम नोजनम् ॥ ४॥
१ विश्वाससूचिका
॥ ए३॥
For Personal and Private Use Only
Page #187
--------------------------------------------------------------------------
________________
साधवोऽदिधिरे जानन्ति गुरवः खलु । वयं गुरुपराधीना न किंचिद्दातुमीश्महे ॥ ४५ ॥ ततः स रङ्कः साधूनामन्वेव वसतिं ययौ । दीनात्मा तत्र दृष्ट्वास्मानयाचत च जोजनम् ॥ ४६ ॥ साधवः कथयन्ति स्म जगवन्नमुना पथि । याचिता वयमप्युच्चैर्भोजनं दीनमूर्तिना ॥ ४७ ॥ विदितं चैवमस्मा निरुपयोगपरायणैः । जावी प्रवचनाधारो यङ्को ऽयं जवान्तरे ॥ ४८ ॥ ततः स को स्माः प्रियपूर्वमजायत । यद्यादत्से परिव्रज्यां लजसे जोजनं तदा ॥ ४९ ॥ रङ्को ऽचिन्तयदपि सर्वकष्टमयो ह्यहम् । तघरं व्रतजं कष्टमिष्टभोजनलाजकृत् ॥ ५० ॥ प्रतिपन्नं परिव्रज्यां ततो रङ्कं तदैव तम् । प्रत्राज्याबूनुजामेष्टं मोदकादि यथारुचि ॥ ५१ ॥ स स्वादं स्वाऽमाहारं तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुःसञ्चरो ऽनवत् ॥ ५शा तद्दिनस्यैव यामिन्यां तेनाहारेण नूयसा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥ ९३ ॥ स्थितो मध्यस्थजावेन रङ्कसाधुर्विपद्य सः । कुणालस्यावन्तिपतेः सूनुस्त्वमुदपद्यथाः ॥ २४ ॥
पुनर्विज्ञपयामास सुहस्तिन मिलापतिः । जगवंस्त्वत्प्रसादेन प्राप्तो ऽहं पदवीमिमाम् ॥ २५ ॥ स्वया प्राजितो न स्यां तदाहं जगवन्यदि । अस्पृष्टजिनधर्मस्य का गतिः स्यात्ततो मम ॥ ५६ ॥ तदादिशत मे किंचित्प्रसीदत करोमि किम् । जवामि नानृणो ऽदं वः पूर्वजन्मोपकारिणाम् ॥ २७ ॥ जन्मन्यत्रापि गुरवो यूयं मे पूर्वजन्मवत् । अनुगृह्णीत मां धर्मपुत्रं कर्तव्य शिक्षया ॥ ५० ॥ कृपासुरादिदेशार्य सुहस्ती जगवान्नृपम् | जिनधर्मं प्रपद्यस्व परत्रेह च शर्म ॥ एए ॥ स्वर्गः स्यादपवर्गो वामुत्राईधर्मशालिनाम् । इह हस्त्यश्वकोशादिसम्पदश्चोत्तरोत्तराः ॥ ६० ॥
Jain Educationonal
For Personal and Private Use Only
Page #188
--------------------------------------------------------------------------
________________
एकादशः
॥ए
॥
अन्यग्रहीदथ नृपस्तदने तदनुज्ञया । अर्हन्देवो गुरुः साधुः प्रमाणं मे ऽहतो वचः ॥ ६१॥ अणुव्रतगुणवतशिक्षाव्रतपवित्रितः। प्रधानश्रावको जझे सम्प्रतिस्तत्प्रनृत्यपि ॥ ६॥ त्रिसन्ध्यमप्यवन्ध्यश्रीर्जिना_मर्चति स्म सः। साधर्मिकेषु वात्सल्यं बन्धुष्विव चकार च॥ ३ ॥ स सर्वदा जीवदयातरङ्गितमनाः सुधीः । अवदानरतो दानं दीनेन्यो ऽज्यधिकं ददौ ॥ ६॥ आवैताढ्यं प्रतापाढ्यः स चकाराविकारधीः। त्रिखएम नरतत्रं जिनायतनमएिकतम् ॥६५॥ सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्घनान्यत्रवत्सरे ॥६६॥ मएमपं चैत्ययात्रायां सुहस्ती जगवानपि । एत्य नित्यमलञ्चक्रे श्रीसद्देन समन्वितः॥ ६७॥ सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः। कृताञ्जलिस्तत्र नित्यं निषसाद च सम्प्रतिः॥ ६ ॥ यात्रोत्सवान्ते सडेन रथयात्रा प्रचक्रमे । यात्रोत्सवो हिनवति सम्पूर्णो रथयात्रया ॥ ६ए॥ रथो ऽथ रथशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः ॥ ७० ॥ श्रीमदर्हत्प्रतिमाया रथस्थाया महर्द्धिनिः। विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे ॥ १ ॥ क्रियमाणे ऽर्हतः स्नात्रे स्नात्राम्लो न्यपतप्रथात् । जन्मकट्याणके पूर्व सुमेरुशिखरादिव ॥ ७ ॥ श्राः सुगन्धिनिर्मव्यैः प्रतिमाया विलेपनम् । स्वामिविशीप्सुन्जिरिवाकारि वाहितांशुकैः ॥ ७३ ॥ मालतीशतपत्रादिदामनिः प्रतिमाईतः। पूजितानात्कलेवेन्दोवृता शारदवारिदैः॥ ४ ॥ दह्यमानागरूत्यानिधूमलेखानिरावृता । अशुजत्प्रतिमा नीलवासोनिरिव पूजिता ॥ ४५ ॥ श्रारात्रिकं जिनार्चायाः कृतं श्रावैर्ध्वसचिखम् । दीप्यमानौषधी चक्रशैलशृङ्गविक्रम्बकम् ॥६॥
॥ए
॥
Jain Educationa international
For Personal and Private Use Only
Page #189
--------------------------------------------------------------------------
________________
AKASHAIL
वन्दित्वा श्रीमदर्हम्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतोनूय स्वयमाचकृषे रथः ॥ ७ ॥ नागरीनिरुपक्रान्तसहलीसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः ॥ ७॥ परितः श्राविकालोकगीयमानोरुमङ्गतः। प्रतीन्विविधां पूजां प्रत्यदृ प्रतिमन्दिरम् ॥ ए॥ बहलैः कुङ्कमाम्नोनिरनिषिक्ताग्रनूतखः। सम्प्रतेः सदनधारमाससाद शनै रथः॥०॥
॥त्रिनिर्विशेषक। राजापि सम्प्रतिरथ रथपूजार्थमुद्यतः । श्रागात्पनसफलवत्सर्वाङ्गोनिन्नकण्टकः ॥ १॥ रथानिरूढां प्रतिमां पूजयाष्टप्रकारया। अपूजयन्नवानन्दसरोहंसो ऽवनीपतिः॥२॥ तदानीमेव सामन्तानाहूय निखिलानपि । सम्यक्त्वं ग्राहयित्वैवमादिदेश विशांपतिः॥३॥ मन्यध्वमयि सामन्ताः सम्यग्मां स्वामिनं यदि । तन्नवन्तु सुविहितश्रमणानामुपासकाः॥४॥ भव्यैरपि न मे किंचिद्युष्मदत्तैः प्रयोजनम् । एवं कृते हि सामन्ताः प्रियं भवति मे कृतम् ॥ ५ ॥ एवमाझाप्य सामन्ता विसृष्टाः स्वस्वनीवृति । गत्वा चक्रुः स्वामिन्नत्त्या श्रमणानामुपासनाम् ॥६॥ प्रावर्तयन्रथयात्रां तत्रानुगमनं तथा । रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्यधुः॥७॥ इत्यादि श्रावकाचारं से सर्वे चक्रिरे तथा । प्रान्तदेशा अपि साधुविहाराहा॑ यथाजवन् ॥ ७॥ सम्प्रतिश्चिम्तयामास निशीथसमये ऽन्यदा । अनार्येष्वपि साधूनां विहारं वतर्याम्यहम् ॥ नए॥ इत्यनार्यानादिदेश राजा दध्ध्वं करं मम । तथा तथास्मत्पुरुषा मार्गयन्ति यथा यथा ॥ ए०॥
१ गृहन् २ स्वस्वदेशे.
SORREARSANSAREERKAR
Jain Education
For Personal and Private Use Only
Page #190
--------------------------------------------------------------------------
________________
एकादशः
ततःप्रेषीदनार्येषु साधुवेषधरानरान् । ते सम्प्रत्याज्ञयानार्यानेवमन्वशिषन्नृशम् ॥१॥ विचत्वारिंशता दोषैरेजिरेनिर्विवर्जितम् । वस्त्रपात्रानपानादि देयमस्मास्वहो स्वयम् ॥ ए॥ अध्येतव्यं चेदमिदं ततो युष्मासु तोषनाकू। नविता सम्प्रतिस्वामी कोपिष्यत्यन्यथा पुनः॥ ए३॥ सतः सम्प्रतिराजस्य परितोषार्थमुद्यताः । ते तु तत्पुरुषादिष्टमन्वतिष्ठन्दिने दिने ॥ ए४॥ एवं साधूचिताचारचतुरेषु कृतेषु तु । श्रनार्येषु सम्प्रतिना विज्ञप्ता गुरवः पुनः॥५॥ कदापि श्रमणा एते जगवन्नार्यदेशवत् । अनार्येष्वपि देशेषु विहरन्ति कुतो न हि ॥ ए६॥ व्याजहुः सूरयो ऽनार्यदेशेष्वज्ञानतः सदा । ज्ञानदर्शनचारित्राएयुत्सर्पन्ति न पार्थिव ॥ ए॥ राजा प्रोवाच जगवन्ननार्येष्वपि सम्प्रति । श्रमणान्प्रेष्य जानीध्वं तेषामाचारचातुरीम् ॥ ए॥ एवं राज्ञो ऽतिनिर्बन्धादाचायः के ऽपि साधवः । विहर्तुमादिदिशिरे ततो ऽन्ध्रप्रमिलादिषु ॥ एए॥ अनार्याः प्रेक्ष्य तान्साधून्सम्प्रतेः पुरुषा इति । ज्ञात्वा प्राशिळ्या तेन्यो जक्तपानादिकं दः॥१०॥ निरवधं श्रावकत्वमनार्येष्वपि साधवः । दृष्ट्वा गत्वा स्वगुरवे पुनराख्यन्सविस्मयाः॥११॥ एवं सम्प्रतिराजेन स्वशक्त्या बुद्धिगर्नया । देशाः साधुविहारार्हा श्रनार्या अपि चक्रिरे ॥१०॥ राज्ञा प्राग्जन्मरकत्वं बीनत्सं स्मरता निजम् । महासत्राण्यकार्यन्त पूर्धारेषु चतुर्वपि ॥ १०३ ॥ श्रयं निजः परो वायमित्यपेक्षाविवर्जितम् । तत्रानिवारितं प्रापुर्बोजनं नोजनेबवः॥१०॥ यदवाशिष्यतान्नादि मुक्तवत्सु बुजुकुषु । तचिनज्योपाददिरे महानसनियोगिनः॥१०॥
१ पाचकाः
Jain Education international
For Personal and Private Use Only
Page #191
--------------------------------------------------------------------------
________________
Jain Educationa international
को गृह्णात्यवशिष्टान्नमिति पृष्टा महीभुजा । श्राख्यम्महानसायुक्ताः स्वामिन्नादद्महे वयम् ॥ १०६ ॥ यादिदेश च तान्राजा यदन्नमवशिष्यते । श्रकृताकारितार्थिन्यः साधुच्यो देयमेव तत् ॥ १०७ ॥ व्यं दास्यामि वस्तेन सनिर्वाहा जविष्यथ । न हि केष्वपि कार्येषु सीदति अव्यवाञ्जनः ॥ १०८ ॥
शिष्टान्नपानादि तदाद्यपि तदाज्ञया । साधुभ्यो ददिरे ते ऽपि स्वीचक्रुः शुद्धिदर्शनात् ॥ १०९ ॥ श्रमणोपासको राजा कान्दविकानथादिशत् । तैलाज्यदधिविक्रेतुन्वस्त्र विक्रयकानपि ॥ ११० ॥ यत्किंचिदुपकुरुते साधूनां देयमेव तत् । तन्मूल्यं वः प्रदास्यामि मा स्म शङ्कध्वमन्यथा ॥ १११ ॥ ते तथाजरे कर्तुं जातहर्षा विशेषतः । विक्रीयमाणे पण्ये हि वणिजामुत्सवो महान् ॥ ११२ ॥ तत्तथार्यसुहस्ती तु दोषयुक्तं विदन्नपि । सेहे शिष्यानुरागेण लिप्तचित्तो बलीयसा ॥ ११३ ॥ सुस्तिनमितश्चार्यमहागिरिरभाषत । अनेषणीयं राजान्नं किमादत्से विन्नपि ॥ ११४ ॥ सुहस्त्युवाच जगवन्यथा राजा तथा प्रजाः । राजानुवर्तनपराः पौरा विश्राणयन्त्यदः ॥ ११५ ॥ मायेयमिति कुपितो जगादार्यमहागिरिः । शान्तं पापं विसम्नोगः खल्वतः परमावयोः ॥ ११६ ॥ सामाचारी समानैर्हि साधुनिः साधु सङ्गतम् । सामाचारी विभिन्नस्य निन्नो ऽध्वातः परं तव ॥ ११७ ॥ वेपमानो जिया बाल व जक्तः सुहस्त्यपि । श्रर्यमहा गिरिपादान्वन्दित्वाचे कृताञ्जलिः ॥ ११८ ॥ सापराधो ऽस्मि जगन्मिथ्याः कृतमस्तु मे । क्षम्यतामपराधो ऽयं करिष्ये नेदृशं पुनः ॥ ११९ ॥ चे महागिरिरथ दोषः को नाम ते ऽथवा । पुरा जगवता वीरस्वामिनैतद्धि जाषितम् ॥ १२० ॥ १ ददन्ति
For Personal and Private Use Only
Page #192
--------------------------------------------------------------------------
________________
एकादशः
॥ए६॥
Atttttttttt
मदीये शिष्यसन्ताने स्थूलनमुनेः परम् । पतत्प्रकर्षा साधूनां सामाचारीजविष्यति ॥११॥ स्थूलनामुनेः पश्चादावां तीर्थप्रवर्तौं । अनूव तदिदं स्वामिवचः सत्यापितं त्वया ॥ १२॥
स्थापयित्वेत्यसम्लोगिकल्पमार्यमहागिरिः । जीवन्तस्वामिप्रतिमां नत्वावन्त्या विनिर्ययौ ॥ १३ ॥ हैपूर्व हि समवसृतौ श्रीमतश्चरमाईतः । दशार्णनसम्बोधसमये यानि जज्ञिरे ॥ १४ ॥
गजेन्द्रस्याग्रपदानि समायाते दिवस्पतौ । तथैवास्थुश्च तत्रागात्तीर्थे चार्यमहागिरिः॥ १२५ ॥ युग्मं ॥ ख्याते तत्र महातीर्थे गजेन्डपदनामनि । त्यक्तदेहो ऽनशनेन ययौ स्वर्ग महागिरिः॥ १२६॥ पार्थिवः सम्प्रतिरपि पालयश्रावकव्रतम् । पूर्णायुर्देव्यत्सिहिं क्रमेण च गमिष्यति ॥१२७॥
अत्र विहत्यान्यत्रार्यसुहस्त्युायिनी पुनः। जीवन्तस्वामिप्रतिमावन्दनार्थ समाययौ ॥ १२ ॥ बाह्योद्याने च लगवान् सुहस्ती समवासरत् । वसतिं याचितुं प्रैषीत्पूर्मध्ये घौ मुनी च सः॥ १२ ॥ तौ तु नजानिधानायाः श्रेष्ठिन्या जग्मतुहे । सापि पप्रश्न तौ नत्वा किं नामादिशयो युवाम् ॥१३०॥ तावप्यूचतुरावां हि शिष्यावार्यसुहस्तिनः । तदादेशेन कल्याणि वसतिं प्रार्थयावहे ॥ १३१॥ विशालां वाहनकुटी वसतिं सार्पयत्ततः । सुहस्ती सपरीवारो ऽप्यलञ्चके ततश्च ताम् ॥ १३ ॥ परावर्तितुमारेने प्रदोषसमये ऽन्यदा । आचार्यैनलिनीगुल्मानिधमध्ययनं वरम् ॥ १३३॥ जायाश्च सुतो ऽवन्तिसुकुमालः सुरोपमः। तदा च विलसन्नासीत्सप्तनूनिगृहोपरि ॥१३॥ छात्रिंशता कलत्रैः स क्रीमन् स्वःस्त्रीनिन्नैरपि । तस्मिन्नध्ययने कर्ण ददौ कर्णरसायने ॥ १३५॥ तत्सम्यगाकर्णयितुं नजासूनुरनूनधीः । प्रासादाद्रुतमुत्तीर्य वसतिघारमाययौ॥ १३६ ॥
॥
६॥
Jain Educationa International
For Personal and Private Use Only
Page #193
--------------------------------------------------------------------------
________________
Jain Educationa International
या वेदमिति चिन्तापरः स तु । सञ्जातजातिस्मरणो ययावाचार्यसन्निधौ ॥ १३७ ॥ नत्वा चोवाच जगवन्नप्रायास्तनयो ह्यहम् । पुरा च नलिनी गुल्मविमाने त्रिदशो ऽनवम् ॥ १३८ ॥ विमानं नलिनी गुल्मं जातिस्मृत्या मया स्मृतम् । तत्रैव गन्तुं नूयो ऽद्य परिविवजिषाम्यहम् ॥ १३ ॥ ततः प्रार्थयमानं तं प्रत्राजयत मामिति । श्राचार्यमिश्रा जगदुः सुकुमारो ऽसि दारक ॥ १४० ॥ सुखदा लोहचणकाः सुस्पर्शा वह्नयो ऽपि हि । दुष्करं तु जिनोप तपो ऽतीचारवर्जितम् ॥ १४१ ॥
यदि बाढं प्रव्रज्योत्कण्ठितस्त्वहम् । सामाचारी चिरतरं न च पालयितुं क्षमः ॥ १४२ ॥ दावेव परिव्रज्यां तस्मादनशनान्वितम् । श्रदास्ये सत्त्वमालम्ब्य स्तोकं कष्टमिदं खलु ॥ १४३ ॥ गुरुरूचे महाभाग प्रव्रज्यां चेजिघृदसि । तदनुज्ञापय निजान्बन्धूनिह हि कर्मणि ॥ १४४ ॥ अवन्तिसुकुमालोऽपि गृहे गत्वा कृताञ्जलिः । श्रपप्रछे निजान्बन्धूननुज तु तैर्न हि ॥ १४५ ॥ जासूस्ततः केशांस्तत्रैवोदख नत्स्वयम् । स्वयं चोपाददे साधुलिङ्गं गृहपराङ्मुखः ॥ १४६ ॥ तादृग्रूपो ययावार्यसुहस्त्याचार्यसन्निधौ । अवन्तिसुकुमालो ऽथ निर्ममः स्ववपुष्यपि ॥ १४७ ॥ स्वयमेवोपात्त लिङ्गो मा जूदिति सुहस्त्यपि । तं परिव्राजयामास प्रव्रज्याविधिमुच्चरन् ॥ १४८ ॥ चिरकालं तपःकष्टनिर्जरां कर्तुमक्षमः । गुरूनापृष्ठ्य सो ऽन्यत्र ययावनशनं चिकीः ॥ १४९ ॥ a saन्तिसुकुमालः सुकुमालपदयात् । निर्गतपृषतैः सेन्द्रगोपामिवावनि ॥ १५० ॥ स्थाने स्थाने चिताजस्मधूसरी कृतभूतलम् । सो ऽगात्पितृवेनं क्रीमास्थानं पितृपतेरिव ॥ १५१ ॥ कन्यारिकाकुङ्गान्तस्तस्थावनशनेन सः । समाहितः स्मरन्पञ्चपरमेष्ठिनम स्त्रियाम् ॥ १५२ ॥
१ श्मशानम् ।
For Personal and Private Use Only
Page #194
--------------------------------------------------------------------------
________________
एकादशः
स
॥
७॥
तत्पदान्यसृगास्रावविस्राणि शिशुनिता । विहाना जम्बुकी कापि तत्रोद्देशे समाययौ ॥ १५३ ॥ तत्पादप्रकरक्तपङ्कगन्धेन नूयसा। सशिशुः सा विवेशाथ मध्येकन्थारिकावनम् ॥ १५ ॥ शोधयन्ती च सा प्राप तत्पादरक्तपिचलम् । तं च खादितुमारेले कृतान्तस्येव सोदरा ॥ १५॥ चटच्चटिति सा चर्म त्रटनटिति जङ्गलम् । धगधगिति मेदश्च कटक्कटिति कीकसम् ॥ १५६॥ लक्ष्यन्ती पादमेकं तस्य सा निरशेषयत् । तडिम्लरूपाण्यपरं प्रथमे प्रहरे निशः॥ १५७॥ युग्मं ॥ तथापि न चकम्पे स प्रत्युतामस्त सात्त्विकः । अपि तां पादखादित्री पादसंवाहिकामिव ॥ १५ ॥ एवं वितीये प्रहरे तदूरू च चखाद सा । साधु तृप्यतु जीवो ऽयमित्यकार्षीत्कृपां तु सः॥ १५॥ तत्तुन्दं नक्षयामास तृतीयप्रहरे च सा । स तु दध्यौ मथत्येषा न तुन्दं किं तु कर्म मे ॥१६॥ तुर्ये च यामे यामिन्या महासत्वो विपद्य सः। विमाने नलिनीगुरमे महरिमरोऽजवत् ॥ १६१॥ वन्द्यो महानुनावो ऽयं महासत्त्वो ऽयमित्यथ । तचरीरस्य तत्कालं महिमा निर्ममे ऽमरैः ॥ १६ ॥ तन्नायर्यास्तमपश्यन्त्यः वन्ति स्म सुहस्तिनम् । आख्याहि नगवन्नस्मत्पतिः कथमन्नूदिति ॥ १६३॥ उपयोगेन विज्ञाय सुहस्त्यपि हि तत्तथा । तदीयं सर्वमाचख्यौ तान्यो मधुरया गिरा ॥ १६ ॥ अवन्तिसुकुमावस्य पल्यो गत्वाथ सद्मनि । नजायाः पुरतः सर्व तं वृत्तान्तं न्यवीविदन् ॥ १६५॥ अवन्तिसुकुमालस्य माता ना निशात्यये । श्मशाने प्रययौ तत्र कन्थारीवनसाबिते ॥ १६६॥ आकृष्टं दिशि नैत्यां दृष्ट्वा सूनोः कलेवरम् । रुरोद बाष्पमिषतो वारिदानोद्यतेव सा ॥ १६७॥ १ मांसम् ।
Jain Education
For Personal and Private Use Only
Page #195
--------------------------------------------------------------------------
________________
जत्रा वधून्निः सहिता रुदती विखखाप च । प्राणानपि किमत्याक्षीरस्मानिव किमीदृशः ॥ १६ ॥ वत्स प्रव्रजितो ऽपि त्वमेकस्मिन्नपि वासरे । किं नाम नाखमकृथा विहारेण गृहाङ्गणम् ॥ १६ए॥ का नाम रात्रिः कट्याणी सा नविष्यत्यतः परम् ।या स्वप्ने दर्शयित्वा त्वामस्मान्सञ्जीवयिष्यति ॥१७॥ निर्मोहीनूय यद्यस्मान्पर्यहार्षीव्रतेबया । तद्गुरुष्वपि निर्मोदः किमनूस्ते यज्झिताः॥ १७१॥ विलप्यैवं बहुतरं जमा शिप्रानदीतटे । तस्यौदेहिकं चक्रे रुदती समयोचितम् ॥ १७॥ नघासूनोग्रेहिण्यो ऽपि विलप्य च विलप्य च । शिप्रायां चक्रिरे शोधरणं क्विन्नवाससः॥ १७३॥ सुतमृत्युसमुतशोकानसकरालिता। जघा तदैवत्प्रव्रज्यां शमामृततरङ्गिणीम् ॥ १७ ॥ जसाथ सदने गत्वा मुक्त्वैकां गुर्विणीं वधूम् । वधूलिः सममन्याजिः परिव्रज्यामुपाददे ॥ १७५ ॥ गुयों जातेन पुत्रेण चक्रे देवकुलं महत् । अवन्तिसुकुमालस्य मरणस्थाननूतले ॥ १७६॥ तद्देवकुलमद्यापि विद्यते ऽवन्तिनूषणम् । महाकालानिधानेन लोके प्रथितमुच्चकैः॥ १५॥
लगवानार्यसुहस्त्यपि गळ समये वरशिष्याय समर्प्य ।
विहितानशनस्त्यक्त्वा देहं सुरलोकातिथितां प्रतिपेदे ॥ १७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये सम्प्रतिराजचरित्रधार्यमहागिरिवर्गगमनश्रवन्तिसुकुमालनलिनीगुटम
गमनश्रार्यसुहस्तिस्वर्गगमनवर्णनो नाम एकादशः सर्गः ॥
Jain Educational
For Personal and Private Use Only
Page #196
--------------------------------------------------------------------------
________________
बादशा
छादशः सर्गः सुहस्तिनो ऽन्वये वज्रस्वामी च क्रमयोगतः। अनुत्प्रवचनाधारस्तत्कथा च प्रपञ्च्यते ॥१॥ इहैव जम्बूधीपे ऽपागूजरतार्धविजूषणम् । अवन्तिरिति देशो ऽस्ति स्वर्गदेशीय शक्षितिः ॥२॥ तत्र तुम्बवन मिति विद्यते सन्निवेशनम् । निवेशनमिव श्रीणां घुसदामपि हर्षदम् ॥ ३ ॥ बनूव श्रावकस्तत्र श्रियो देव्या श्वात्मजः।इन्यपुत्रो धनगिरिगिरीकृतधनोच्चयः॥४॥ मध्यमेनापि वयसा तस्य नूषितवर्मणः। हृदये नाविशत्कामः प्रशमघाःस्थरदिते ॥५॥ धर्मादों जवतीति न्यायशास्त्रेष्वधीयते । सो ऽर्थादपि व्यधाधर्म पात्रेच्यो ऽर्थ नियोजयन् ॥६॥ ब्रह्मचर्यपरीणाम स्वर्गमोक्षफलं विदन् । श्येष कन्या नोघोढुं सो ऽहधर्मपरायणः ॥७॥ यत्र यत्र कुले कन्यां धनगिर्यर्थमादृतौ । प्रार्थयेते स्म पितरौ ताहमहोत्सवे ॥ ७ ॥ तत्र तत्र धनगिरिर्गत्वा स्वयमचीकथत्। अहं हि प्रव्रजिष्यामि दोषोऽस्ति मेन जपतः॥ए॥ युग्मं ॥ इतश्च धनपालस्य महेन्यस्य तु नन्दना । सुनन्दोचे धनगिरेदेयाहं सो ऽस्तु मे वरः॥१०॥ महेज्यो धनपालो ऽपि स्वयंवरपरायणाम् । प्रददौ धनगिरये दीक्षामपि जिघृक्षवे ॥११॥ भ्रातार्यशमितो नाम सुनन्दायाः पुराग्रहीत् । परिव्रज्यां सिंहगिरेराचार्यस्यां हिसन्निधौ ॥ १२॥ अन्यदा तु ऋतुस्नातां सुनन्दां ब्रह्मधीरपि । नेजे धनगिरिोगफलं कर्म हि नान्यथा ॥१३॥ श्तश्चाष्टापदगिरौ गौतमस्वामिना किल । प्ररूपितं पुएमरीकाध्ययनं ह्यवधारितम् ॥१४॥ पुरा येन वैश्रमणसामानिकदिवौकसा । स प्रच्युत्यावततार सुनन्दायास्तदोदरे ॥ १५॥ युग्मं॥
For Personal and Private Use Only
Lainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
अन्तर्वत्नी धनगिरिस्तां ज्ञात्वोचे विशुधीः । एष गोऽदितीयस्ते नविता प्रव्रजाम्यहम् ॥१६॥ अमनीषित एवात्सम्बन्धो ऽपि त्वया सह । प्रव्रज्यैव प्रेयसी मे ऽतः परं स्वस्ति ते पुनः॥१७॥ इत्युक्त्वा तां धनगिरिरवक्रयकुटीमिव । हित्वा सिंहगिरिगुरोः पार्श्वे गत्वानवद्यतिः॥१८॥ सो ऽथ धाविंशतिमपि सहमानः परीषहान् । सुरुस्तपं तपस्तेपे स्वशरीरे ऽपि निःस्पृहः॥१५॥ स स्थैर्यार्जवविनयादिन्तिः शिष्यगुणैर्वृतः। श्रुतसारं गुरोः पार्थात्पयः कूपादिवाददे॥२०॥ नवमास्यां व्यतीतायां सुनन्दापि हि नन्दनम् । अजीजनजानानन्दं सरसीव सरोरुहम् ॥ १॥ सुनन्दायाःप्रीतिपात्राण्यङ्गनाः सूतिकागृहे । प्रतिजागरणायातास्तं बालमिदमूचिरे ॥१॥ यदि जात न ते तातः प्रावजिष्यत्तदोत्सुकः । जातकर्मोत्सवः श्रेयाननविष्यत्ततः खलु ॥१३ ॥ स्त्रीजने सत्यपि गृहं नाति न स्वामिनं विना । बहीनिरपि तारानिर्यथा चन् विना ननः॥२४॥ स तु बालो ऽपि सझावाझानावरणलाघवात् । तासामाकर्षयामास तं संखापं समाहितः॥२५॥ अचिन्तयच्च मत्तातः परिव्रज्यामुपाददे । एवं च चिन्तयन्नेव जातिस्मरणमाप सः॥२६॥ सञ्जातजातिस्मरणः संसारासारतां विदन् । श्येष हीरकएठगे ऽपि पित्र्ये ऽध्वन्यध्वनीनताम् ॥ २७॥ कथमुक्षिज्य मां माता त्यक्ष्यतीति विचिन्त्य समातरस्थितोऽप्युच्चै रोदिति स्म दिवानिशम् ॥२०॥ न रागमधुरैर्गानैर्न क्रीडनकदर्शनैः। न वस्त्रदोलाप्रेडानिन चाटुवचनैरपि ॥२॥ नोत्सङ्गनृत्यलीलानिन मुखातोद्यवादनैः। न शिरश्चुम्बनेनापि विशश्राम स रोदनात् ॥३०॥ युग्मं ॥
१ भाटकेन गृहीतां कुटीमिव ।
Jain Education
For Personal and Private Use Only
Page #198
--------------------------------------------------------------------------
________________
घाएशा
॥एए॥
एवं च रुदतस्तस्य शिशोर्मासाः षमत्यगुः । श्राससाद सुनन्दापि निर्वेदं तेन सूनुना ॥३१॥ श्रन्यदा तु सिंहगिरिस्तत्रागात्सन्निवेशने । विनेयैर्धनगिर्यार्यशमितादिनिरावृतः ॥३॥ वसत्यां तस्थिवांसं च नत्वा सिंहगिरि गुरुम् । धनगिर्यार्यशमितावन्वजिज्ञपतामिति ॥३३॥ स्वजनाः सन्ति नावस्मिन्नगवन् सन्निवेशने । यौष्माकेण नियोगेन तान्विवन्दयिषावहे ॥३४॥ तयोश्च पृचतोरेवं शकुन शुनसूचकम् । दृष्ट्वा सिंहगिरिगुरुरूचे ऽनूानपुङ्गवः ॥ ३५ ॥ महाँबानो ऽद्य वां जावी खन्नेथे यधुवां मुनी। सचित्तं वाप्यचित्तं वा तदादेयं मदाझया ॥ ३६॥ सदने ऽथ सुनन्दाया जग्मतुस्तौ महामुनी। तस्यास्तावन्यनारीनिर्धार्यायातौ निवेदितौ॥३७॥ महिलाश्चोचिरे सर्वाः सुनन्दे नन्दनस्त्वया । अर्पणीयो धनगिरेः क नेष्यत्येष दृश्यताम् ॥ ३० ॥ निरानन्दा सुनन्दापि तमादाय स्तनन्धयम् । तेन निर्वेदितोदस्थादूचे धनगिरिं च सा ॥३ए॥ श्यन्तं कालमात्मेव बालकः पालितो मया । नटिताहं त्वनेनोच्चै रोदित्येष दिवानिशम् ॥४०॥ यद्यप्यसि प्रवजितस्तथाप्येनं स्वमात्मजम् । गृहाण मामिव त्यादीर्मा स्मैनमपि सम्प्रति ॥१॥ स्मित्वा धनगिरिरपि प्रोवाच वदतां वरः। एवं करिष्ये कड्याणि पश्चात्तापं तु यास्यसि ॥४॥ मा कृथाः सर्वथेदं कुरुषे वा कुरुष्व तत् । समदं साक्षिणां नजे पुनर्वेनं न लप्स्यसे ॥४३॥ ततश्च साक्षिणः कृत्वा सनिर्वेदं सुनन्दया। नन्दनो धनगिरये ऽर्पितस्तेनाददे च सः॥४॥ सोऽर्जको धनगिरिणा पात्रबन्धे न्यधायि च । गृहीतसङ्केत श्व विरराम च रोदनात् ॥४॥
१ तत्ववित्श्रेष्ठः।
॥
॥
Jain Education
For Personal and Private Use Only
Page #199
--------------------------------------------------------------------------
________________
ततः सुनन्दासदनादृषी तावात्तबालकौ । गुर्वाज्ञापालको नूयो ऽपेयतुर्गुरुसन्निधौ ॥ ४६॥ महासारस्य नारेण पुत्ररत्नस्य तस्य तु । नमद्वाईं धनगिरिं दृष्ट्वा गुरुरजापत ॥ ४॥ आयासित श्वासि त्वं निदानारेण तं मम । समर्पय महानाग विश्राम्यतु जुजस्तव ॥ ४ ॥ इत्युपादाय यत्नेन साधुः श्रीपात्रमनकम् । कान्त्या सुरकुमारानमर्पयामास तं गुरोः॥४ए॥ देदीप्यमानं तेजोनिरधिपं तेजसामिव । श्राचार्यवर्यस्तं बालं पाणियां स्वयमाददे ॥५०॥ शिशोस्तस्यातिलारेण सद्यः सिंहगिरेगुरोः । नमति स्म महीपीठं वार्यादित्सोरिवाञ्जलिः ॥ ११ ॥ तन्नारजङ्गुरकरो गुरुरूचे सविस्मयः । अहो पुंरूप→षज्रमिदं धर्तुं न शक्यते ॥ ५॥ जावी प्रवचनाधारो महापुण्यः पुमानयम् । यत्नेन रक्ष्यो रत्नं हि प्रायेणापायवयनम् ॥ १३ ॥ साध्वीनामिति तं बालं पालनायार्पयशुरुः । वज्रसारस्य तस्यादान इत्यनिधामपि ॥ ५४॥ गत्वा शय्यातरकुले जक्ते तं बालमार्यिकाः । स्वमात्मानमिवाख्याय पालनायार्पयन्नथ ॥ ५५॥ कुमारनृत्याकुशलाः शय्यातर्यो ऽपि तं शिशुम् । स्वस्वपुत्राधिकं प्रीत्या पश्यन्त्यः पर्यपालयन् ॥ १६ ॥ शय्यातरपुरन्ध्रीणां स सौनाग्यनिधाननूः। अङ्कादहू सञ्चचार हंसो ऽम्बुजमिवाम्बुजात् ॥ ५७॥ उसापयम्त्यस्तं बालं मन्मनोलापपूर्वकम् । शय्यातरकुटुम्बिन्यो हर्षवातुलतां ययुः॥१७॥ शय्यातर्यो महालागाः स्नानपानाशनादिन्तिः । स्पर्धमाना श्वान्योन्यं चक्रुर्वज्रस्य सक्रियाम् ॥ एए॥ वयोवृधपरीणामो वज्रो बालो ऽपि संयमात् । न बालचापलं चक्रे किंचित्तासामसौख्यदम् ॥ ६॥ बुनुजे प्रासुकं वज्रः प्राणयात्राकृते सुधीः । जातिस्मरणसञ्जातविवेकः कल्पविधि सः॥६१॥
Jain Education Internation
For Personal and Private Use Only
Page #200
--------------------------------------------------------------------------
________________
बादशः
चिकीर्षति स्म बालो ऽपि नीहारादि यदा च सः। चक्रे तदा सदा सझां सुव्यक्तां बालधारिषु ॥६॥ शय्यातरकुमाराणां सर्वेषां जन्मनूरिव । वज्रो ऽजवत्प्रीतिगुणं समानं तेषु दर्शयन् ॥६३ ॥ ज्ञानोपकरणादान लक्रीडां प्रपञ्चयन् । वज्रःप्रमोदयामास प्रतिवासरमार्यिकाः॥६५॥ वज्रं दृष्ट्वा सुनन्दापि सुरूपं शीलशालिनम् । शय्यातरेल्यो ऽयाचिष्ट मत्सूनुरिति वादिनी ॥ ६॥ जननीपुत्रसम्बन्धं तवामुष्यानकस्य च । न विद्मः किं त्वसौ न्यासो गुरूणामिति ते ऽवदन ॥६६॥ इत्युक्त्वा नार्पयामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वज्रं दूरस्थैव परस्ववत् ॥६॥ महता तूपरोधेन सा तेषामेव वेश्मनि । धात्रीव लाखयामास स्तन्यपानादिना सुतम् ॥ ६॥
इतोऽपि चाचलपुरविषयश्रीविजूषणे । कम्या पूर्णा चेति नद्यौ विद्येते प्रथितानिधे ॥ ६ए । अन्तराले तयोर्नद्योरवात्सुः के ऽपि तापसाः। पादलेपविदेको ऽजूत्तेषां मध्ये च तापसः ॥७॥ विधाय पादलेपं च पाउके परिधाय च । जले ऽपि स्थलवत्पादौ विन्यस्य सञ्चचार सः॥१॥ एवं च पाकारूढः स नित्यं जलवम॑ना । पुरे गतागतं चक्रे जनयन्विस्मयं जने ॥२॥ न हि वो दर्शने को ऽपि प्रजावो ऽस्ति यथा हि नः। श्रमणोपासकानेवं प्रजहास स तापसः ॥ ३ ॥ तत्रागादार्यशमिताचार्यो वज्रस्य मातुलः। विहारक्रमयोगेन योगसियो महातपाः ॥ ४ ॥ तस्मै चाचार्यवर्याय कथयामासुराहताः । स्वदर्शनोपहासं ते तापसोपामुच्चकैः ॥ ७ ॥ तदाकार्यशमितः श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि जगाद स्वानुपासकान् ॥ ७६ ॥ नास्य कापि तपःशक्तिस्तापसस्य तपस्विनः। केनाप्यसौ प्रयोगेण प्रतारयति वो ऽखिलान् ॥ ७॥
Jain EducationalMemato
For Personal and Private Use Only
Page #201
--------------------------------------------------------------------------
________________
यथा ह्यकालपुष्पादि दर्शितं कौतुकावहम् । तथैतदपि विज्ञानं न तपःशक्तिरीदृशी ॥ ७ ॥ उपदेशमात्रसिझे साध्ये युष्मादृशामपि । विज्ञाने विस्मयं कृत्वा मा स्म श्रचत्त तापसान् ॥ ए॥ यदि वः प्रत्ययो नास्ति तापसस्तन्निमन्त्र्यताम् । गृहागतस्य तस्याही प्रहाल्यौ पाउके अपि ॥५०॥ श्रावकैस्तापसः सो ऽथ मायां कृत्या न्यमन्त्र्यत । एकस्य श्रावकस्यौकस्यागात्परिवृतो जनैः ॥१॥ श्रावकः सकुटुम्बो ऽपि दर्शयन्नक्तिनाटकम् । तं तापसमजाषिष्ट गृहकारमुपागतम् ॥ २॥ जगवन्नवतः पादपद्मौ प्रहालयाम्यहम् । ये दाखयन्ति त्वत्पादावात्मानं दालयन्ति ते ॥ ३ ॥ तदस्माननुगृह्मैवं निस्तारयितुमर्हसि । स्खलयन्ति महास्मानो नक्निक्तिमतां न हि ॥४॥ अनिवतो ऽपि तस्याथ श्रावकस्तापसस्य सः । दालयामास पादौ च पाउके चोष्णवारिणा ॥५॥ तत्पादपाउकाशौचमकार्षीत्स तथा यथा । तत्र प्रलेपगन्धो ऽपि नास्थान्नीचे ऽनुरागवत् ॥ ६ ॥ महत्या प्रतिपत्त्या तं तापसं श्रावकाग्रणी। अन्नोजयत्कार्यवशात्पूज्या मिथ्यादृशो ऽपि हि ॥७॥ तेन लेपापहारेण तापसो धर्मनायितः। नावेदीज्ञोजनास्वादं विगोपागमशङ्कया ॥७॥ तापसो नोजनं कृत्वा सरित्तीरं पुनर्ययौ । लोकैर्वृतो जलस्तम्ल कुतूहसदिदृझ्या ॥ ए॥ खेपाश्रयः स्यादद्यापि को ऽपीत्यत्पमतिः स तु । अलीकसाहसं कृत्वा प्राग्वत्प्राविशदम्नसि ॥ ए.॥ ततः कमएमलुरिव कुर्वन्बुडबुडारवम् । ब्रुमति स्म सरित्तीरे स तापसकुमारकः ॥१॥ वयं मायाविनानेन मोहिताः स्मः कियच्चिरम् । मलिन्यनूदिति मनस्तदा मिथ्यादृशामपि ॥ ए॥ दत्तताखे च तत्कालं जने तुमुलकारिणि । आचार्या अपि तत्रागुः श्रुतस्कन्धधुरन्धराः॥ ए३ ॥
Jain Education
|
For Personal and Private Use Only
a.jainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
घादशः
॥ १०१ ॥
Jain Educationa International
ततश्चिकीर्षवः स्वस्य दर्शनस्य प्रजावनाम् । श्रचायश्चिक्षिपुर्योग विशेषं सरिदन्तरे ॥ ९४ ॥ हि पुत्र यथा यामो वयं परतटे तव । इति चावोचदाचार्यवर्यो धुर्यो महात्मनाम् ॥ एए ॥ तटये ततस्तस्याः सरितो मिलिते सति । श्राचार्यः सपरीवारः परतीरजुवं ययौ ॥ ए६ ॥ श्राचार्यैर्दर्शितं तं चातिशयं प्रेदय तापसाः । सर्वे ऽपि संवि' विजिरे तनक्तश्चाखिलो जनः ॥ ए ॥ श्राचार्यस्यार्यशमितस्यान्तिके प्राव्रजन्नथ । सर्वे मथित मिथ्यात्वास्तापसा एकचेतसः ॥ ए८ ॥ ते ब्रह्मीपवास्तव्या इति जातास्तदन्वये । ब्रह्मघीपिकनामानः श्रमणा आगमोदिताः ॥ एए ॥ इतश्च वज्रस्तत्रस्थः क्रमेणानू विहायनः । तदा च धनगिर्याद्यास्तत्र साधव श्राययुः ॥ १०० ॥ यास्यति धन गिरिग्रहीष्यामि स्वमात्मजम् । सुनन्दैवं चिन्तयन्ती तेष्वायातेष्वमोदत ॥ १०१ ॥ सुनन्दापि महर्षियः स्वनन्दनमयाचत । ते पुनर्नार्पयामासुः प्रत्यभाषन्त चेदृशम् ॥ १०२ ॥
याचितस्त्वया दत्तो मुग्धे ऽस्मभ्यमयं शिशुः । वान्तान्नमिव को दत्तं पुनरादातुमिष्ठति ॥ १०३ ॥ विक्रीडेष्विव दत्तेषु स्वामित्वमपगष्ठति । मा याचिष्ठाः सुतं दत्त्वा त्वयैष परसात्कृतः ॥ १०४ ॥ पदयोरुयोरेवमुच्चैर्विवदमानयोः । लोको वादीदमुं वादं राजा निर्धारयिष्यति ॥ १०५ ॥ ततः सुनन्दा लोकेन सहिता नृपपर्षदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः ॥ १०६ ॥ राज्ञो न्यषीदघामेन सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तो ऽपि यथास्थानमथापरे ॥ १०७ ॥ परिजाव्य घोषामुत्तरं चावदनृपः । येनाहूतः समायाति बालस्तस्य जवत्वसौ ॥ १०८ ॥
१ संवेगं प्रापुः ।
For Personal and Private Use Only
सर्गः
॥ १०१ ॥
Page #203
--------------------------------------------------------------------------
________________
तं निर्णयममंसातां तौ तु पक्षावुनावपि । इति चोचतुरादौ कः सूनुमाह्वातुमर्हति ॥ १०॥ स्त्रीगृह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसङ्घटितप्रेमा तपचो नातिलङ्घते ॥ ११ ॥ मातैवाह्वयतामादावियं पुष्करकारिणी। नारीति चानुकम्प्यापिलवत्येतद्धि नान्यथा ॥ १११॥ ततः सुनन्दा वदुशो बालक्रीमनकानि च । विविधानि च नदयाणि दर्शयन्त्येवमन्यधात् ॥ ११॥ हस्तिनो ऽमी अमी अश्वाः पत्तयो ऽमी श्रमी रथाः। तव क्रीडाश्रमानीतास्तद्गृहाणैहि दारक ॥११३॥ मोदका मएमका जादाः शर्कराश्चान्यदप्यदः । यदिबसि तदस्त्येव गृह्यतामेहि दारक ॥ ११५ ॥ तवायुष्मन्कृषीयाहं सर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय ॥ ११५॥ मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासीति मां दीनां परिष्वङ्गेण जीवय ॥ ११६॥ विलदा मा कृथा वत्स मां लोकस्यास्य पश्यतः। हृदयं मे ऽन्यथा नावि पक्ववालुङ्कवविधा ॥ ११७॥ एहि हंसगते वत्स ममोत्सङ्गं परिष्कुरु । कुश्विासावक्रयो मे न खन्यः किमियानपि ॥ ११ ॥ एवं क्रीमनकैदयप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दाया नान्यगन्मनागपि ॥ ११ ॥ न मातुरुपकाराणां को ऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ॥ १२०॥ यदि समुपेदिष्ये कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारो दीघदीर्घतरः खलु ॥ ११॥ श्यं च धन्या माता मे ऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःखमप्यदः॥१२॥ दीर्घदर्शी विमृश्यैवं वज्रो वज्रढाशयः। प्रतिमास्थ श्व स्थानान्न चचाल मनागपि ॥ १३ ॥
१ तैलाभ्यंगे रणच्छेदे कन्याया मरणे तथा । आपातमात्रतो दुःखं स पश्चात्सुखमेधते ॥
Lain
atananternational
For Personal and Private Use Only
www.ainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
वादशः
॥ १०२ ॥
Jain Educationa International
राजावादी सुनन्दे त्वमपसर्प शिशुर्ह्यसौ । नागादाहूयमानस्त्वामजानन्निव मातरम् ॥ १२४ ॥ ततो राज्ञा धनगरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् ॥ १२५ ॥ व्रते चेव्यवसायस्ते तत्वज्ञो ऽसि यदि स्वयम् । तत्रजोहरणं धर्मध्वजमादत्स्व मे ऽनघ ॥ १२६ ॥ वज्रस्तदैव कलन वोत्प्तिकरो द्रुतम् । दधावा निधनगिरि प्रक्कणत्पादघर्घरः ॥ १२७ ॥ गत्वा च पितुरुत्सङ्गमधिरुह्य विशुद्धधीः । तषजोहरणं लीलासरोजवडुपाददे ॥ १२८ ॥ वज्रेण पाणिपद्मान्यां रजोहरणमुद्धृतम् । विरराज रोमंगुन एव प्रवचनश्रियः ॥ १२५ ॥ उल्लसत्कुन्दकलिकाकार दन्तद्युतिस्मितः । स रजोहरणादृष्टिं नान्यत्रादान्मनागपि ॥ १३० ॥ दिनात्यये पद्मिनी सद्यो ग्लानिमुपेयुषी । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् ॥ १३१ ॥ जाता मम प्रत्रजितो जर्ता प्रत्रजितो ऽथ मे । प्रत्रजिष्यति पुत्रो ऽपि प्रव्रजाम्यहमप्यतः ॥ १३२॥ नातान मे जर्ता न मे पुत्रो ऽपि सम्प्रति । तन्ममापि परिव्रज्या श्रेयसी गृहवासतः ॥ १३३ ॥ स्वयमेवेति न सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयो ऽपि ते ॥ १३४ ॥ व्रतेन पपौ स्तन्यं वज्रस्तावघ्या अपि । इत्याचार्यैः परिव्राज्य साध्वीनां पुनरात ॥ १३५ ॥ उद्यनाग्यविशेषेण नववैराग्यभूभृशम् । सुनन्दापि प्रवत्राज तमाचार्यसन्निधौ ॥ १३६ ॥ पठदार्या मुखावृण्वन्नङ्गान्येकादशापि हि । पदानुसारी भगवान्वज्रो ऽधीयाय धीनिधिः ॥ १३७ ॥ अष्टवर्षो ऽनवो यावदार्याप्रतिश्रये । ततो वसत्यामा निन्ये हर्षजाग्निर्महर्षिनिः ॥ १३८ ॥
१ चामरः ।
For Personal and Private Use Only
सर्गः
॥१०२॥
Page #205
--------------------------------------------------------------------------
________________
अन्यदा वज्रगुरवः प्रत्यवन्तीं प्रतस्थिरे । धाराधरो ऽखएडधारमन्तराले ववर्ष च ॥ १३ए। यक्षमएमपिकाप्राये स्थाने वाप्यनवजाले।ाचायो वज्रगुरवस्ते तस्थुः सपरिबदाः॥१४॥ प्राग्जन्मसुहृदो वज्रस्यामरा जुम्नकास्तदा । सत्त्वं परीक्षितुं तत्र वणिग्मूर्तीर्विचक्रिरे ॥ ११॥ उत्पाणितबहाश्ववृषनं चरदौष्टकम् । मएमलीकृतशकटं सन्निवेशितकेणिकम् ॥१५॥ जवनन्छन्नविक्रेयवस्तुगोणीपरम्परम् । राधान्नोत्तीर्णपात्रीकं नुञ्जानजनसङ्कलम् ॥ १३ ॥ तृणप्रावरणबन्नसञ्चरत्कर्मकृजानम् । आवासं ते दिविषदो वणिग्रूपा विचक्रिरे ॥ १४॥
॥ त्रिनिर्विशेषकम् ॥ वारिदे विरतप्राये तानाचार्यान्दिवौकसः । न्यमन्त्रयन्त निक्षार्थ हस्ववन्दनपूर्वकम् ॥ १५ ॥ निवृत्तामिव विज्ञाय वृष्टिमाचार्यपुङ्गवाः । वज्रमादिदिशुनिदानयने विनयोज्वलम् ॥ १४६॥ वज्रो ऽश्रावश्यिकीं कृत्वा पितीयमुनिना सह । विहर्तु निरगादीशुझिमध्वनि चिन्तयन् ॥ १४ ॥ तुषारान्पततो दृष्ट्वा त्रसरेणुनिन्नानपि । वज्रो निववृते च प्राग्नीतो ऽप्कायविराधनात् ॥१४॥ तुषारमात्रामप्यम्बुवृष्टिं देवा निरुध्य ताम् । श्राह्वासत पुनर्वजं वृष्टिनास्तीति नाषिणः॥१४॥ वज्रस्तउपरोधेन वृष्ट्यनावेन चाचलत् । जगाम च तदावासं जक्तपानादिसुन्दरम् ॥ १५॥ ससम्नमेषु देवेषु तेषु जक्तादिदित्सया। व्यदेवकालनावैरुपयोगमदत्त सः॥ १५१ ॥ कूष्माएमकादिकं व्यं कुतो राघमसम्नवि । इदमुजयिनी क्षेत्रं स्वन्नावादपि कर्कशम् ॥ १५॥
१ केणिकं वस्त्रगृहम् ।
For Personal and Private Use Only
Page #206
--------------------------------------------------------------------------
________________
हादशः
॥१३॥
प्रावृषि प्रथमायां च व्यस्यास्य कथापि का । दातारो ऽप्यनिमेषादा अस्पृचरणा इति ॥१५३॥ नियतं देवपिएमो ऽयं साधूनां न हि कहपते । तस्मादनात्तपिएमो ऽपि ब्रजामि गुरुसन्निधौ ॥१५॥
॥त्रिनिर्विशेषकम् ॥ इत्यनादाय तनिदां वज्रस्वामी न्यवर्तत । प्रत्यहीय तैश्चायो जगदे विस्मितैः सुरैः ॥ १५॥ वयं हि जुम्लका देवाः प्राग्जन्मसुहृदस्तव । त्वां अष्टुमागमामेह त्वमद्यापि हि नः सुहृत् ॥ १५६ ॥ अथ वैक्रियलब्ध्याख्यां विद्यां तोषनृतो ऽमराः। निष्क्रय कृप्तमायाया श्व वज्राय ते ददुः॥१७॥ ज्येष्ठे मास्यन्यदा वज्रो विहरंश्च बहिर्जुवि । नैगमीनूय तैर्देवैघृतपूरैय॑मन्त्र्यत ॥ १५ ॥ वज्रो गत्वा तदावासे देवपिण्डं च पूर्ववत् । ज्ञात्वा न खलु जग्राहोपयोगविडुरो हि सः॥१५॥ वज्राय पूर्वसुहृदे विद्यामाकाशगामिनीम् । प्रदउस्तोषलाजस्ते स्वं स्वं स्थानमयो ययुः ॥ १६० ॥
ततो विहरतो गबमध्ये वज्रस्य चालवत् । पदानुसारिलब्धात्ता सुस्थिरैकादशाङ्ग्यपि ॥ १६१॥ अधीयमानमोषीद्यद्यत्पूर्वगताद्यपि । तत्तजग्राह जगवान्वज्रो मेधाविनां वरः॥१६॥ यदा पति स्थविरा वज्रं स्माइस्तदा हि सः । किंचिक्षुणगुणारावं निजालुरिव निर्ममे ॥ १६३ ॥ स्थविराज्ञानङ्गनीरुः स्वशक्तिं चाप्रकाशयन् । अव्यक्तमुद्गृणन्किंचित्सो ऽश्रौषीत्पठतो ऽपरान् ॥१६॥ अन्यस्मिन्नह्नि मध्याह्ने निदार्थ साधवो ययुः । श्राचार्य मिश्रा अपि ते बहिर्जूमौ विनिर्ययुः ॥ १६५॥ तस्थौ तु वज्र एकाकी पश्चासतिरक्षकः । स साधूनां मएमलेन वेष्टिंकाः सन्न्यवीविशत् ॥ १६६ ॥
१ उपधीन् ।
964CACALCANOCOLORCACAAROCAOS
॥१०३॥
Jain E
tna
For Personal and Private Use Only
Page #207
--------------------------------------------------------------------------
________________
Jain Educationa International
चार्य व शिष्याणां तासां मध्ये निषद्य सः । वाचनां दातुमारेने प्रावृमम्नोधरध्वनिः ॥ १६७ ॥ एकादशानामङ्गानामपि पूर्वगतस्य च । वाचनां पुनरागछन् गुरुः शुश्राव दूरतः ॥ १६८ ॥ वसतिधारमायातः श्रुत्वा गहगहारवम् । श्राचार्यो ऽचिन्तयत्किं नु साधवः शीघ्रमागताः ॥ १६७ ॥ अस्मदागमनममी पालयन्तो महर्षयः । स्वाध्यायं कुर्वते निक्षामुपादाय समागताः ॥ १७० ॥ श्राचार्याश्च विदाञ्चक्रुः क्षणं स्थित्वा विमृश्य च । यथैष वज्रबालर्षेर्वाचनां ददतो ध्वनिः ॥ १७१ ॥ सौ पूर्वगतस्यैकादशाया अपि वाचनाम् । यद्दत्ते तत्किमध्यैष्ट गर्भस्थो विस्मयामहे ॥ १७२ ॥ स्थविरैः पाठ्यमानो ऽयमत एवालसायते । बाढयात्पागलस इति ज्ञात्वाशिष्म तदा वयम् ॥ १७३ ॥ अस्मदाकर्णनाशङ्की लजितो मा स्म जूदसौ । रोमाञ्चितः शिष्यगुणैराचार्य इत्यपासरत् ॥ १७४ ॥ शब्देन महताचार्याश्चक्रुर्नैषेधिकीमथ । गुरूणां शब्दमाकयदस्थाो ऽपि विष्टरात् ॥ १७५ ॥ उपेत्य जितिगतिर्न यावत्प्राविशशुरुः । तावत्ता वेष्टिका वज्रः स्वस्वस्थाने मुमोच च ॥ १७६ ॥ अन्येत्य च गुरोर्दकमाददे ही ममार्ज च । तषजोवन्दनेनोच्चैः स्वं जालमवगुण्डयन् ॥ १99 ॥ आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा । दालयामास शिरसा ववन्दे पादवारि च ॥ १७८ ॥ आचार्याश्चिन्तयामासुर्महात्मा बालको ऽप्यसौ । श्रुतसागरपारीणो रदयो वज्रास्पदीजवन् ॥ १७ ॥ जानन्तो ऽस्य माहात्म्यं बालस्याप्यन्यसाधवः । कुर्वन्ति न यथावज्ञां प्रयतिष्यामहे तथा ॥ १८० ॥ इत्याचार्या विजाव शिष्येभ्यो ऽकथयन्निति । यास्यामो ग्रामममुकं द्वित्रोहं तत्र नः स्थितिः ॥ १८२ ॥ १ स्खलितगतिः ।
२ द्वित्रदिनम् ।
For Personal and Private Use Only
Page #208
--------------------------------------------------------------------------
________________
बादशा
॥१०४॥
व्यजिझपन्गुरु योगप्रतिपन्नाश्च साधवः। जगवन्वाचनाचार्यस्तरको ऽस्माकं नविष्यति ॥१२॥ वजो वो वाचनाचार्यो जवितेत्यादिशद्गुरुः जक्तत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥ १७३॥ प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कर्तु ते साधवो वज्रं निषद्यायां न्यषादयन् ॥ १४॥ गुर्वाज्ञास्तीति वज्रो ऽपिनिषद्यायामुपाविशत् । श्राचार्यस्येव विनयं तस्याकार्षश्च साधवः ॥१५॥ सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् । सान्त्या वज्रलेपानान्वज्रो ऽथालापकान्ददौ ॥१६॥ ये ऽत्यल्पमेधसस्ते ऽपि साधवो ऽध्येतुमागमन् । उपचक्रमिरे वज्रादादायादाय वाचनाम् ॥१७॥ अमोघवाचनो वज्रो बनूवातिजमेष्वपि । तन्नव्यमञ्जतं दृष्ट्वा गचः सर्वो विसिध्मिये ॥ १०॥ बालापान्साधवः पूर्वमधीतान्सुस्फुरानपि । संवादार्थमपृवंश्च वज्रो ऽप्याख्यत्तथैव तान् ॥ १०ए॥ तावदेकवाचनया वज्रात्पेतुर्महर्षयः। श्रप्यनेकवाचनानिर्यावन्न गुरुसन्निधौ ॥ १०॥ ते ऽज्यधुः साधवो ऽन्योन्यं गुरुयदि विलम्बते । वज्रपाबै तदा शीघ्रं श्रुतस्कन्धः समाप्यते ॥११॥ गुरुन्यो ऽज्यधिकं वज्रं मेनिरे मुनयो गुणैः । एकगुरुदीक्षिते हि सुगुणे मोदते गणः॥ १७ ॥ श्राचार्याश्चिन्तयामासुरेतावनिश्च वासरैः । वज्रो ऽस्मत्परिवारस्य नावी ज्ञातगुणः खलु ॥ १३ ॥ वज्रमध्यापयामो ऽथानधीतं यद्यदस्य हि । उपेत्य पाठ्यतां याति गुरोः शिष्योऽमलैर्गुणैः॥ १९॥ चिन्तयित्वैवमाचार्याः कथिते ऽह्नि समाययुः। मुनयो वज्रसहितास्तत्पादांश्च ववन्दिरे ॥ १५॥ किं वः स्वाध्यायनिर्वाहो नवतीति गुरूदिते । बन्नापिरे देवगुरुप्रसादादिति साधवः ॥ १६ ॥ वन्दित्वा पुनराचार्या शिष्याः सर्वे व्यजिझपन् । अस्माकं वाचनाचार्यो वज्रो ऽद्युष्मदाझया ॥१॥
॥१०॥
Jain Educationa international
For Personal and Private Use Only
Page #209
--------------------------------------------------------------------------
________________
Jain EducationEP
॥
वज्रश्चिरमवातो ऽस्माभिरज्ञाततङ्गुणैः । इदानीं जगवत्पादा इव बालो ऽप्ययं हि नः ॥ १९८ ॥ arat strस्त्वेष गस्य गुरुर्गुरुगुणान्वितः । प्रदीपः कुन्दकलिकामात्रो ऽप्युद्योतये नृहम् ॥ १ आचार्यवर्या जगवत्वेवं तपोधनाः । किं त्वसौ नावमन्तव्यो विद्यावृद्धो धर्मको ऽपि हि ॥ २०० ॥ अगमाम वयं ग्राममाचार्यो ऽयं च वो ऽर्पितः । अत एव यथा वित्थ यूयमस्येदृशान्गुणान् ॥ १०१ ॥ अन्यथा वाचनाचार्यपदवीं नायमर्हति । गुर्वदत्तं यतो ऽनेन कर्णश्रुत्याददे श्रुतम् ॥ २०२ ॥ सङ्क्षेपानुष्ठानरूपोत्सारकडपो ऽस्य संयताः । कार्य आचार्यपदवीयोग्यो ह्येष ततो जवेत् ॥ २०३ ॥ ततश्च प्रागपवितं श्रुतमर्यसमन्वितम् । शीघ्रमध्यापयामास वज्रं गुरुरुदारधीः ॥ २०४ ॥ साक्षिमात्रीकृतगुरुर्वज्रो गुर्वर्पितं श्रुतम् । प्रतिबिम्बमिवादर्शः सर्वे जग्राह लीलया ॥ २०५ ॥ श्रुतो नूत्तदा वज्रो यथा तस्य गुरोरपि । दुर्भेद चिरसन्देहलोष्टमुजरतां ययौ ॥ २०६ ॥ दृष्टवादो ऽपि हृदये यावन्मात्रो ऽनवगुरोः । तावानुपाददे वज्रेणाम्नञ्जलुकलीलया ॥ २०७ ॥
अन्यदा विहरन्तस्ते ग्रामाद्रामं पुरात्पुरम् । पुरं दशपुरं जग्मुराचार्याः सपरिवदाः ॥ २०८ ॥ तदा चोजयिनी पुर्या सम्पूर्णदशपूर्वनृत् । श्राचार्यो ऽस्ति तदेतस्मादादेया दशपूर्व्यपि ॥ २०९ ॥ एकादशाङ्गीपाठो ऽपि येषां कष्टायते नृशम् । ते स्म शिष्या दशपूर्वग्रहणे कथमीशताम् ॥ ११० ॥ वास्त्येव डुं वज्रः कृतमीदृश चिन्तया । पदानुसारिलब्ध्या हि दृष्टप्रत्यय एव सः ॥ १११ ॥ इत्यादिशगुरुर्वज्रं त्वं वत्सोजयिनीं व्रज । तत्राधीष्व दशपूर्वी गुप्तगुरोर्मुखात् ॥ २१२ ॥ श्श्रत्यह्पमेधसः सर्वे न च सब्रह्मचारिणः । न ह्यलम्नूष्णवो ऽमुत्र यत्राहमपि कुष्टधीः ॥ ११३ ॥
onal
For Personal and Private Use Only
Page #210
--------------------------------------------------------------------------
________________
घाएशः
॥१०॥
अधीत्य दश पूर्वाणि शीघ्रमेहि मदाज्ञया । तव सन्निहिताः सन्तु सौम्यशासनदेवताः ॥ १४ ॥ त्वम्मुखाच्च प्रसरतु दशपूर्वी महर्षिषु । हे वत्स कूपाउदकमिवोपवनशाखिषु ॥ २१५ ॥ एवं सिंहगिरिर्वज्रमवन्तीं गन्तुमादिशत् । वर्तते स्थविरः कल्प इत्यृषी की च तत्समम् ॥ १६॥ शेषामिवाज्ञामादाय मूर्धा सिंहगिरेगुरोः । वज्रो ऽगानगुप्तांहिपूतामुङयिनी पुरीम् ॥ १७ ॥ प्राप्ते चोङयिनीपुर्या सुनन्दानन्दने मुनौ । निरैदिष्ट जगुप्ताचार्यः स्वप्नं शुक्ने क्षणे ॥ १७॥ यदादाय मम करात् कीरपूर्ण पतगहम् । आगन्तुको ऽपिबत्कश्चित्तृप्तिं च परमामगात् ॥१ए॥ शिष्येभ्यः कथयामास गुरुः स्वप्नं च तं प्रेगे । तस्यार्थ विविधं ते ऽपि यथाप्रइं व्यचारयन् ॥२०॥ गुरुरूचे न जानीयातिथिः कोऽप्यागमिष्यति । स सार्थ सूत्रमस्मत्तः सर्वमादास्यते सुधीः॥२१॥ वज्रो ऽपि नगरीधारे शर्वरीमतिवाह्य च । प्रजाते ऽगानगुप्ताचार्यवर्यप्रतिश्रयम् ॥ २२॥ दूरतो वज्रमालोक्य गुरुरिन्दुमिवार्णवः । उवासं कलयामास परं परमया मुदा ॥ २३ ॥ आचार्यों ऽध्यायदहो मे सौजाग्यनास्य धीरिति । किमालिङ्गाम्यहममुमङ्कमारोपयामि च ॥२२॥ प्रसिधिसदृशीं वज्रस्याकृति परिनाव्य च । वज्रो ऽयमिति निश्चिक्ये नत्रगुप्तो महामुनिः ॥२५॥ वन्दनानिमुखं वज्रं जगुप्तो ऽथ सस्वजे । बलीयसी खसूत्कएग विनयं न प्रतीक्षते ॥ २६॥ आरोप्याकेजगुप्ताचार्यो वज्रमन्नाषत । अधितघदनाम्लोज स्वनेत्रे नृङ्गतां नयन् ॥ २७॥ कच्चित्सुखविहारस्ते कच्चित्ते ऽङ्गमनामयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः॥२२॥ १पात्रम् । २ प्रातः ।
॥१०॥
For Personal and Private Use Only
Mjainelibrary.org
Page #211
--------------------------------------------------------------------------
________________
किं किंचिस्कार्यमुद्दिश्य विहारक्रमतो ऽथवा । इहागतो ऽसि वज्रर्षे कश्रयास्मान्प्रमोदय ॥ २२५॥ वन्दित्वा नगुप्तर्षि वज्रो विरचिताञ्चलिः। उवाच वदनधारविन्यस्तमुखवस्त्रिकः ॥ १३ ॥ यद्यत्सुखविहारादि पूज्यपादैरपञ्चायत । तत्तत्तथैव देवानां गुरूणां च प्रसादतः॥३१॥ अध्येतुं दश पूर्वाणि त्वामागां गुर्वनुज्ञया । तघाचनाप्रदानेन प्रसीद जगवन्मयि ॥ २३ ॥ ततश्च दशपूर्वी तं नषगुप्तो ऽध्यजीगपत् । गुरोरजनितक्लेशो वज्रो ऽथ दशपूर्व्यनूत् ॥ २३३ ॥ यत्र चाध्येतुमारब्धं ग्राह्यानुज्ञापि तत्र हि । इति सिंहगिरेः पार्चे वज्रो गन्तुमचिन्तयत् ॥ २३४ ॥ इत्यापृय जगुप्तं वज्रो दशपुरं पुनः । अधीतदशपूर्वो ऽगागृहीताम्बुरिवाम्बुदः ॥ २३५॥ दशपूर्वार्णवागस्तेर्वज्रस्यान्यागतस्य तु । पूर्वानुज्ञा कृता सिंहगिरिणा गुरुणा तदा ॥ १३६॥ वज्रस्य पूर्वानुझायां विदधे जुम्नकामरैः। महिमा दिव्य कुसुमप्रकरादिनिरनुतः ॥१३७॥ अर्पयित्वा सिंहगिर्याचार्यो वज्रमुनेर्गणम् । प्रत्याख्यायान्नपानादि कालं कृत्वामरो ऽनवत् ॥ २३ ॥ वज्रस्वाम्यपि नगवान्मुनिपश्चशतीवृतः। विजहार महीं जव्यजनकैरवचन्धमाः॥१३ए। पुनानः मां विहारेण वज्रस्वामी महामुनिः। यत्र यत्र ययौ तत्र तत्र ख्यातिरनूदियम् ॥१०॥ अहो अस्योज्वलं शीलमहो लोकोत्तरं श्रुतम् । अहो सौलाग्यमनघमहो लवणिमातः॥४१॥
श्तश्च पाटलीपुत्रे धनो नाम महाधनः। श्रेष्ठी गुणगणश्रेष्ठो बनूव नुवि विश्रुतः॥२५॥ कन्या सुरूपा तस्यादनिधानेन रुक्मिणी । रुक्मिणीव पुनरपि रूपान्तरमुपेयुषी॥२४३ ॥ तस्य च श्रेष्ठिनो यानशाखायाममखाशयाः । वतिन्यो निवसन्ति स्म श्रीवज्रस्य महामुनेः॥४॥
Jain Educationa international
For Personal and Private Use Only
www.ainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
बादशः
॥१०६॥
जतिन्यस्तास्तु वज्रस्य चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमो गुरूणां हि गुणस्तषः ॥२५॥ तां तां वज्रस्य सौलाग्यकथामाकर्ण्य रुक्मिणी। वज्रमेव पतीयन्ती प्रत्यासीदिदं च सा ॥२६॥ वज्रः स्याद्यदि मे जर्ता नोदये नोगानहं तदा।अन्यथा तु कृतं जोगैः किं लोगैर्दयितं विना ॥॥ तस्या वरयितारश्च ये केचिपतस्थिरे । सा प्रत्यषेधत्तान् सर्वोन्मुखमोटनलीलया ॥२४॥ प्रव्रजिताश्च तां प्रोचुरयि मुग्धासि रुक्मिणि । वीतरागं प्रव्रजितं यज्रं तं वुवर्षसि ॥ २४ए ॥ रुक्मिण्यनिदधे वज्रो यदि प्रव्रजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥ २५॥ इतश्च नगवान्वनः पाटलीपुत्रपत्तने । विहारेण ययौ धर्मदेशनावारिवारिदः ॥ २५१॥ श्रुत्वा च वज्रमायान्तं पाटलीपुत्रपार्थिवः । तत्कालं सपरीवारो ऽज्यगादृद्ध्या गरिष्ठया ॥२५॥ श्तश्चेतश्च वज्रर्षवृन्दीनूतान्महामुनीन् । ददर्शागबतो राजा राजमानांस्तपःश्रिया ॥ १३ ॥ दृष्टा तांस्तु निदध्यौ च सर्वेऽमी द्युतिशालिनः। सर्वेऽपि मधुराकाराः सर्वेऽपि विकसन्मुखाः॥२५॥ सर्वे प्रियंवदाः सर्वे करुणारससागराः। सर्वे ऽपि समतानाजः सर्वे ऽपि ममतोकिताः॥२५५॥ को नाम वज्रस्वामीति न जानामि करोमि किम् । स एव नगवानादौ वन्द्यो गलस्य नायकः ॥२५६॥
॥त्रिनिर्विशेषकम् ॥ पप्रच्छ चाणं स्थित्वा नगवन्तो महर्षयः। श्राख्यान्तु वज्रः किमयं किमेष किमसाविति ॥२७॥ मुनयःप्रोचिरे राजन्वज्रस्यान्तिषदो वयम् । मा चिन्तय तमस्मासु क्वार्कः क्व ज्योतिरिङ्गणाः॥२५॥
१ पतिमिच्छन्ती। २ शिष्याः। ३ खद्योताः ।
॥१०६॥
For Personal and Private Use Only
Page #213
--------------------------------------------------------------------------
________________
एवं तु मुनिवृन्देषु पृष्ठन्सर्वेषु भूपतिः । वज्रं ददर्श मोहाजिवज्रं पश्चाजणे स्थितम् ॥ २५ ॥ वज्रजट्टारकमथ ववन्दे वसुधाधवः । किरीटरत्नांशुजलैस्तत्पादौ स्नपयन्निव ॥ १६० ॥ सुनन्दासूनुराचार्यो ऽप्युद्याने समवासरत् । श्राश्रित्य सपरीवारस्तरुबायाप्रतिश्रयम् ॥ २६१ ॥ महीनायो ऽपि वज्रनिषद्यायां निषेषः। पादावचर्चयद्यक्षकर्दमेन सुगन्धिना ॥२६॥ ततश्च नगवान्वज्रः सुधामधुरया गिरा। चकार देशनां मोहध्वान्तध्वंसैकदीपिकाम् ॥ २६३ ॥ हीराम्रवलब्धिमतः श्रीवनस्वामिनस्तया । धर्मदेशनया राजा हृतचित्तोऽजवत्तराम् ॥ २६ ॥ देशनान्ते मुनिं नत्वा राजा स्वसदनं ययौ । गत्वा च मध्येशुधान्तं राझीनामित्यचीकथत् ॥ २६५॥ बाह्योद्याने कृतावासो वज्रस्वाम्ययि सुनुवः । मयाद्य वन्दितो धर्मदेशनाक्षीरसागरः॥२६६॥ तं वन्दित्वा च दृष्ट्वा च तस्य धर्म निशम्य च । मम गात्रं च नेत्रे च श्रोत्रे चायुः कृतार्थताम् ॥१६॥ श्दमेव दिनं मन्ये दिनत्वेन सुलोचनाः । अन्नवद्यत्र वज्रर्पर्सानादित्यस्य दर्शनम् ॥ २६ ॥ एतावतापि धन्यो ऽस्मि दृष्टो वज्रमुनिर्मया। किं पुनस्तन्मुखाधर्ममश्रौषमहमाईतम् ॥ २६ए॥ हे देव्यस्तद्यूयमपि वर्षि इष्टुमर्हथ । त्वरितं यात झषयो ऽनेकत्रस्थाः समीरवत् ॥ ७० ॥ राइयः प्रोचुः स्वयमपि तं विवन्दिषवो वयम् । त्वदाज्ञाप्यत्र यदत्तत्प्राप्ता तृषितैः सरित् ॥ २७१ ॥ ततश्चानुझ्या राज्ञो राइयो वज्रविनूषितम् । याप्ययानाधिरूढास्तास्तमुद्यानवरं ययुः ॥२७॥ वज्रमागतमाकप रुक्मिण्यपि जनोक्तितिः। तमेव चिन्तयन्त्यस्थादात्मानमिव योगिनी ॥७३॥
१ आसीनस्य ।
OSOPURUSHOLOSARAS
For Personal and Private Use Only
Page #214
--------------------------------------------------------------------------
________________
घादशः
॥१०॥
हितीये वासरे रुक्मिएयुवाच पितरं निजम् । वज्रस्वाम्यागतो ऽस्तीह यं वुवूर्षाम्यहं सदा ॥ ७॥ तन्मां वज्रकुमाराय सम्प्रदत्तान्यथा तु मे । मरणं शरणं तात ग्राणि रेखेव गीरियम् ॥ २७५॥ श्राजिजात्यसखीं लजां विहायैवं ब्रवीमि यत् । तत्रेदं कारणं वज्रो मत्पुण्यैरयमागतः ॥२७६॥ एष प्रायेण न स्थास्चर्यद्यद्यैवेह गछति । किं ज्ञायते कदाप्येति यो ऽप्युड्डीनपक्षिवत् ॥ २७ ॥ तस्मादलं विलम्बेन देहि वज्राय तात माम् । चिरकौमारदीनां मां पश्यन्किं न हि दूयसे ॥२७॥ एवं धनो ऽतिनिर्बन्धाऽपवज्रं निनाय ताम् । सद्यः कृत्वा विवाहासर्वालङ्कारजूषिताम् ॥२७॥ पुत्र्या सममनैषीच्च धनकोटीरनेकशः। प्रलोननं वरयितुर्यथा स्यादिति जातधीः॥२॥ तदहाध्यस्तने चाह्नि वजे कुर्वति देशनाम् । जक्तिमान्नागरखोकः परस्परमदो ऽवदत् ॥ २०१॥ अहो वज्रस्य सौस्वयं यदीयां धर्मदेशनाम् । श्राकानन्दमग्नानां मुक्त्यवस्थेव जायते ॥ २०॥ श्रीवज्रस्वामिनः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेद्रूपं जवेमुच्येत तर्हि किम् ॥ २३ ॥ वज्रर्षिणा च नगरप्रवेशे रूपमात्मनः । शक्त्या सङ्क्षिप्तमेवासीत्पुरदोनालिशङ्कया ॥२४॥ तदा च नगवान्वज्रस्तेषां नावं मनोगतम् । संतापं च ज्ञानबलेनाज्ञासीदतिशायिना ॥ २५ ॥ हितीये हिच वज्रेण विचक्रे ऽनेकलब्धिना । सहस्रपत्रं कमलं कमलाविष्टरोपमम् ॥ २६॥ कृत्वा स्वानाविक रूपमञ्जतं तस्य चोपरि । निषीदति स्म लगवान्वज्रो राजमरालवत् ॥२७॥ वज्ररूपं जनो दृष्ट्वा जितामरकुमारकम् । शिरांसि उधुवे गीतान्यासं विरचयन्निव ॥ ॥ ऊचे च लोको वज्रस्य रूपं नैसर्गिकं ह्यदः । गुणानामाकृतेश्चाद्य सदृशो ऽनूत्समागमः॥२
॥१७॥
For Personal and Private Use Only
Page #215
--------------------------------------------------------------------------
________________
Jain Educationa
onal
माजूवं प्रार्थनीयोऽहं लोकस्येति हि शङ्कया । सामान्यं ह्यस्तनं रूपं नूनं शक्त्यैष निर्ममे ॥ २७० ॥ राजापि व्याजहारैवं विस्मयस्मेरमानसः । यथेष्ट रूप निर्मा एलब्धिर्वज्रमुनिः खलु ॥ २१ ॥ धनश्रेष्ठ्यपि तस्वामिरूपं निरूपयन् । स्वां पुत्रीं वर्णयामास साग्रहां तत्स्वयंवरे ॥ २७२ ॥ धनस्य हृदये स्वार्थप्रार्थनां कर्तुमिष्ठतः । न वज्रदेशनार्थो ऽस्थादत्युत्तान श्वोदकम् ॥ २९३ ॥ देशनान्ते ऽवदत्रं धनश्रेष्ठ कृताञ्जलिः । कृत्वा प्रसादं मत्पुत्री मिमामुह मानद ॥ २९४ ॥ क्व जवानमराकारः क्वेयं मानुषकीटिका । ऊरीकुरु तथाप्येनां महत्सु न वृथार्थना ॥ २०५ ॥ विवाहानन्तरं वज्र हस्तमोचनपर्वणि । प्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्ये जवत्वदः ॥ २७६ ॥ वज्रस्तमज्ञं विज्ञाय स्मित्वाचे करुणापरः । पर्याप्तं प्रव्यकोटी निः पर्याप्तं कन्यया च ते ॥ २७ ॥ नितम्बन्यो हि विषयास्ते पुनः स्युर्विषोपमाः । श्रापातमात्रमधुराः परिणामे ऽतिदारुणाः ॥ २ए८ ॥ विवेच्यमाना विषया विशिष्यन्ति विषादपि । जन्मान्तरेऽप्यनर्थाय ये जवन्ति शरीरिणाम् ॥ २ ॥ ज्ञात्वा पुरन्तान्विषयान्कथमङ्गीकरोम्यमूम् । ज्ञातैश्चरैरसारो ऽपि ग्रहीतुं न हि शक्यते ॥ ३०० ॥ महानुजावा कन्या ते यदि मय्यनुरागिणी । प्रव्रज्यां तन्मयोपात्तामुपादत्तामसावपि ॥ ३०१ ॥ येषामेव यदि कुलीना मनसाप्यसौ । तदेवं युज्यते कर्तुं परलोक हितेन्छया ॥ ३०२ ॥ विवेकपूर्वमथवानुयापि मदीयया । गृह्णात्वेषा परिव्रज्यां निर्वाणार्पणलग्निकाम् ॥ ३०३ ॥ विभीतकतरुछायामिवानर्थप्रदायिनीम् । मा कार्षीद्विषयासक्तिं त्वत्पुत्री वद्मि ततिम् ॥ ३०४ ॥
१ भिल्लातकवृक्षच्छायां ।
For Personal and Private Use Only
Page #216
--------------------------------------------------------------------------
________________
बादशः
॥१०॥
एवं जगवतो वज्रस्वामिनः पेशलोक्तिजिः। प्रतिबुझा प्रवत्राजापकर्मा रुक्मिणी तदा ॥३०॥ धर्मो ऽयमेव हि श्रेयान्यत्र निर्मोजतेदृशी। एवं विमृश्य बहवः प्रतिबोधं जना ययुः॥३०६॥ (तया गृहीता प्रव्रज्या श्रीवज्रस्वामिनोग्रतः। तस्मात् स्थानान्मुनीन्त्रोऽपि विहारं चकृवांस्ततः।)
अन्यदा जन्मसंसिझपदानुसृतिलब्धिना। ततो नगवता वज्रस्वामिनाकाशगामिनी॥३७॥ महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थिता । विद्योद्दधे जगवतः सङ्कास्योपचिकीर्षुणा ॥३०॥ युग्मं ॥ बनाण वज्रो नगवाननया विद्यया मम । जम्बूधीपाञ्जमणे ऽस्ति शक्तिरामानुषोत्तरम् ॥ ३०ए॥ ममेयं धरणीयैव विद्या देया न कस्यचित् । अल्पईयो ऽपसत्त्वाश्च जाविनोऽन्ये ह्यतःपरम ॥३१॥ अन्यदा पूर्वदिग्नागावीवज्रो ऽगान्महामुनिः। सूर्यो मकरसङ्क्रान्ताविवापाच्या उदग्दिशम् ॥३११॥ तदा तत्र प्रववृते पुर्निमतिनीषणम् । बजूव नोजनश्रद्धानुबन्धविधुरो जनः ॥ ३१५ ॥ गृहिणामन्नदारिद्यादट्पनोजनकारिणाम् । बनूव नित्यमप्यूनोदरता यतिनामिव ॥ ३१३ ॥ संवविरे सत्रशाला गृहस्थैरीश्वरैरपि । सर्वत्रादविरलरखरोलाकुखैव नूः॥३१॥ रङ्का विक्रीयमाणानि दधिनाएमानि चत्वरे । फोटं फोटं तद्दधीनि लिखिडः कुक्कुरा श्व ॥ ३१५ ॥ अस्थिचर्मावशेषाङ्गाः सुव्यक्तस्नायुमएमलाः। रङ्काः सर्वत्र सञ्चेरुः परेता इव दारुणाः॥३१६॥ श्रनगारेष्वतिथितामागतेष्वन्नतृष्णया। श्रदर्शयन्निदादोषानुपेत्य श्रावका अपि ॥३१७॥ ग्रामेषु शून्यीनूतेषु विष्वग्निधूमधामसु । अजवत्पादसञ्चाराः पन्थानोऽप्यनवन्खिलाः॥३१॥
१ दक्षिणतः। २ शवाः। ३ संचारायोग्याः।
॥१०॥
an
t ematona
For Personal and Private Use Only
wwwalibrary org
Page #217
--------------------------------------------------------------------------
________________
Jain Educationa
ततश्च सकलः सङ्घो पुष्कालेन कदर्थितः । दीनो विज्ञपयामास सुनन्दानन्दनं मुनिम् ॥ ३१ ॥ अस्मान्दुःखार्णवादस्मात्कथंचिदवतारय । सङ्घप्रयोजने विद्योपयोगो ऽपि न दुष्यति ॥ ३२० ॥ ततश्च वज्रो जगवान्विद्याशक्त्या गरिष्ठया । पटं विचक्रे विपुलं चक्रचर्मरत्नवत् ॥ ३२१ ॥ श्री वज्रस्वामिना सङ्घ निर्दिष्टः सकलस्तदा । पोते वणिक्सार्थ श्वाधिरुरोह महापटे ॥ ३२२ ॥ वज्रर्षिणा जगवता विद्याशक्त्या प्रयुक्तया । उत्पुप्लुवे पटोव्योम्नि पवनोत्क्षिप्ततूलवत् ॥ ३२३ ॥ तदा शय्यात दत्तनामा वज्रमहामुनेः । समाययौ सहचारिग्रहणार्थं गतो ऽभवत् ॥ ३२४ ॥ सङ्गेन सहितं वज्रस्वामिनं स्वर्गयायिनम् । निरीक्ष्य मूर्धजान्शीघ्रमुत्खायैवमुवाच सः ॥ ३२५ ॥ शय्यातरो ऽहं युष्माकमजवं जगवन्पुरा । श्रद्य साधर्मिको ऽप्यस्मि निस्तारयसि किं न माम् ॥ ३२६ ॥ शय्यातरस्य तां वाचं श्रुत्वोपालम्नगर्जिताम् । दृष्ट्वा च लूनकेशं तं वज्रः सूत्रार्थमस्मरत् ॥ ३२७ ॥ ये साधर्मिक वात्सल्ये स्वाध्याये चरणे ऽपि वा । तीर्थप्रजावनायां वोद्युक्तास्तांस्तारयेन्मुनिः ॥ ३२८ ॥
गमार्थमिमं स्मृत्वा वज्रस्वामिमहर्षिणा । पटे तस्मिन्नध्यरोपि सो ऽपि शय्यातरोत्तमः ॥ ३२९ ॥ विद्यापटोपविष्टास्ते यान्तः साप्रिसरित्पुराम् । सर्वे विलोकयामासुः करामलकवन्महीम् ॥ ३३० ॥ जक्तिप्रह्वैः पूज्यमानो मार्गस्थव्यन्तरामरैः । व्योम्नि प्रदीयमानार्घो नक्तैर्ज्योतिषिकामरैः ॥ ३३१ ॥ विद्याधरैर्वर्ण्यमानः शक्तिसम्पच्चमत्कृतैः । श्रालिङ्गयमानः सुहृदेवानुकूलेन वायुना ॥ ३३२ ॥ पटवायादर्शिताम्नच्छायासौख्यो मही स्पृशाम् । वन्दमानो ननःस्थो ऽपि मार्गचैत्यान्यनेकशः ॥ ३३३ ॥
For Personal and Private Use Only
Page #218
--------------------------------------------------------------------------
________________
बादशः
पटस्यो ऽपि पटस्थेच्यस्तन्वानो धर्मदेशनाम् । वज्रपिराससादाथ पुरीं नाम महापुरीम् ॥ ३३ ॥
॥चतुर्जिः कलापकं ॥ तस्यां धनकणान्यायां सुनिदमनवत्सदा । प्रायेण श्रावको लोको बुधजक्तस्तु पार्थिवः॥ ३३५ ॥ तस्यां जैनाश्च बौघाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैबौधास्तु जिग्यिरे ॥३३६ ॥ जैना हि यद्यत्पुष्पादिपूजोपकरणं पुरे । ददृशुस्तत्तदधिकमूल्यदानेन चिक्रियुः ॥ ३३७ ॥ नाजूवन्बुघलक्तास्तु पुष्पाद्यादातुमीश्वराः। ततश्च बुझायतनेष्वनुत्पूजा तनीयसी ॥ ३३० ॥ बुधजक्तास्तु ते हीणा बुद्धलक्तं महीपतिम् । विझप्य सर्व पुष्पादि श्रावकाणां न्यवारयन् ॥ ३३॥ पुष्पापणेषु सर्वेषु बहुमूस्यप्रदा अपि । अहनक्तास्ततः पुष्पवृन्तान्यपि न लेनिरे ॥३०॥ उपस्थिते पर्युषणापर्वण्यईपासकाः। ततो रुदन्तो दीनास्या वार्षिमुपत स्थिरे ॥३४१॥ ते श्रावका नेत्रजसैः क्लेदयन्तो महीतलम् । नत्वा व्यजिज्ञपन्वजं खेदगजदया गिरा ॥ ३४॥ अर्हच्चैत्येष्वहरहः पूजादि षष्टुमदमैः। बौर्वयं पराजूता जूतारव उरात्म निः॥ ३४३॥ विज्ञप्तो बौघलोकेन बौद्यो राजा न्यवारयत् । पुष्पाणि ददतो ऽस्माकं मालिकानखिलानपि ॥ ३४॥ लजामहे वयं नाथ नागस्तिकुसुमान्यपि । किं कुर्मो व्यवन्तोऽपि राजाज्ञां को ऽतिवडते ॥ ३४॥ तुलसीबर्बरीपूजापात्रतां ग्रामयदवत् । प्रयान्ति जिनबिम्बानि हहा किं जीवितेन नः॥ ३४६॥ माईत्स्वारोपयन्त्वेते बद्मनेत्यनिशद्धितः । बौथैः पुष्पं निषिदं नः केशवासकृते ऽपि हि॥३७॥ किं चानिशं गणयतां स्वामिन्नस्माकमङ्गलीः। श्रागात्पर्युषणापर्वदिनं दिनमततिका ॥३४॥ १ दिवसश्रेष्ठम्
Jain Educationa International
For Personal and Private Use Only
Page #219
--------------------------------------------------------------------------
________________
पर्वण्यप्यागते ऽमुस्मिन्वयं यतिवदर्हताम् । जावपूजां करिष्यामः पुष्पसम्पत्तिवर्जिताः ॥ ३४ ॥ पराजूय पराजूय बौद्धैर्बुधिनिर्वयम् । जीवन्मृता इव कृताः स्वामिनि त्वयि सत्यपि ॥३५॥ जिनप्रवचनस्यानिनूतस्यास्य प्रनावनाम् । विधाय जगवन्नस्मान्सञ्जीवयितुमर्हसि ॥ ३५१ ॥ समाश्वसित हे श्राधा यतिष्ये वः सुतेजसे । इत्युक्त्वा जगवान्व्योमन्युत्पपात सुपर्णवत् ॥ ३५॥ स्वामी निमेषमात्रेणाथागान्माहेश्वरी पुरीम् । अवातारीउपवने चैकस्मिन्विस्मयावहे ॥ ३५३ ॥ हुताशनानिधानस्य देवस्योपवनं च तत् । यो ऽजूदारामिकस्तत्र मित्रं धनगिरेः स तु ॥ ३५४ ॥ अकस्मादागतं वज्रं निरीक्ष्यानन्त्रवृष्टिवत् । श्रारामिकः प्रगे सद्यस्तमिताख्यो मुदावदत् ॥ ३५५॥ तिथिस्थितिषु धन्येयं यत्र त्वमतिथिर्मम । श्रात्मानं चाधुना धन्यं मन्ये ऽहं यत्स्मृतस्त्वया ॥ ३५६॥ दिष्ठया सुस्वप्नवदहं चित्तान्नापकृतस्त्वया । ममागास्त्वं यदतिथिः किमातिथ्यं करोमि ते ॥ ३७॥ वज्रस्वाम्यप्यनिदधे मम ह्युद्यानपालक । पुष्पैः प्रयोजनं तानि प्रदातुं च त्वमीशिषे ॥३५॥ मालाकारो ऽवदत्पुष्पादानेनानुगृहाण माम् । नवन्ति प्रत्यहं पुष्पलक्षा विंशतिरत्र हि ॥ ३५ए। जगवानादिशत्तर्हि पुष्पाणि प्रगुणीकुरु ।श्रागबाम इतो गत्वा यावउद्यानरक्षक ॥३६०॥ एवमुक्त्वा पृषदश्व श्वोत्पत्य विहायसा। अनुज दुपहिमवजिरिं वज्रमुनिर्ययौ ॥ ३६१॥ गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुएमालपद्महूदमनोरमम् ॥ ३६॥ सदावन्दारुदिविषत्सिहायतनमएिकतम् । गायत्किम्पुरुषीगीतानुचरणकदम्बकम् ॥ ३६३ ॥
१ वायुः २ मृगसमूहम्
ROSSESSESSORS CROSS
Jain Educationa International
For Personal and Private Use Only
hww.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
बादशा
॥११०॥
SOSCHISAISOGOROSASSAGE
अनेकधातुमभूमिधृतसन्ध्याघ्रविन्रमम् । चाम्यउन्मत्तचमरीजम्नालाङ्कारगह्वरम् ॥ ३६४ ॥ नमेरुजूर्जतगरकिम्पाकाकुलमेखलम् । स तं हिमाजिमजादीव्योमस्थो ऽन्य श्वार्यमा ॥ ३६५॥
॥चतुर्जिः कलापकम् ॥ स शाश्वताहत्प्रतिमाः सिधायतनवर्तिनीः । ववन्दे वन्द्यमानांहिर्विद्याधरकुमारकैः ॥ ३६६ ॥ तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्मसौगन्ध्यवहनादिव मन्थरमारुतम् ॥ ३६७ ॥ सञ्चरन्नीरजमिव क्रीमदप्सरसां मुखैः । उन्निपङ्कजरजोधिवाससुजगोदकम् ॥ ३६७ ॥ श्रीदेवीदेवतागारप्रगायदमरीजनम् । पद्मइदं जगामाथ वज्रर्षिोमवर्त्मना ॥३६॥त्रिनिर्विशेषकम् ॥ तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं यान्त्या वज्रर्षिरेदयत ॥ ३७॥ श्रीर्देवता ववन्दे तं दृष्टमात्रं मुनीश्वरम् । रकोष्णीषेप्रनाम्नोमिः स्नपयन्तीव तत्क्रमौ ॥ ३७१॥ धर्मलानाशिषं दत्त्वा तस्थिवांसं तु तं मुनिम् । बझाञ्जलिः श्रीरवददाज्ञापय करोमि किम् ॥ ३५ ॥ जगाद वज्रो जगवानादिष्टमिदमेव ते । पाणिपद्मस्थितं पद्ममिदं पद्मे ममार्ण्यताम् ॥ ३७३ ॥ स्वामिन्किमेतदादिष्टमिन्त्रोपवनजान्यपि । पुष्पाण्यानेतुमीशास्मीत्युक्त्वा सा पद्ममार्पयत् ॥ ३४॥ वन्दितश्च श्रिया वज्रः पुनरुत्पत्य सत्वरम् । पथा यथागतेनैव हुताशनवनं ययौ ॥ ३७५॥ विद्याशक्त्या च जगवान्विमानं व्यकरोदय । पालकस्यानुजन्मव बन्धुरं विविधर्जिलिः॥ ३७६॥ अस्थापयञ्च तन्मध्ये श्रीदेव्यर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि तस्य पार्श्वेषु तु न्यधात् ॥ ३७७ ॥ १ कमलम् २ उष्णीषो मुकुटः
Jaxy Educational
For Personal and Private Use Only
Page #221
--------------------------------------------------------------------------
________________
अन्ते, लघावप्यस्यां प्रस्तावनायां मतिमान्द्यसमुद्रवानि स्खलनानि हन्तुं सजनान् सानुनयमन्यर्थ्य, प्रचुराणीदृशग्रन्थरत्नानि प्रकटीकुर्वत्या जैनोन्नतिबन्धपरिकरायाः श्रीजैनधर्मप्रसारक सजायाः, यया समर्पितो मे प्रस्तावयितुमिदमयं शुभावसरः, कृतज्ञतामुररीकृत्य, जगवग्रन्थविलोकनेन प्रादुर्भवतामान्तरो| माराणामकृत्वैकश्लोकरूपेणेह प्रकाशनं, न शक्यतेऽवस्थानमाधातुम्, यतः
तावद् गौरवमावहन्तु भवतां चित्तेऽपरे शाब्दिकाः, साहित्यामृतवर्षिणोऽपि दधतां तावत् प्रकर्ष परे । तर्कग्रन्थ विधायिनस्तदितरे तावच्चमत्कुर्वतां, तास्ता यावदयुर्न वः परिचयं श्री हेमसूरेर्गिरः ॥ श्रीयशोविजयजैनग्रन्थमालाकार्यालयम् । वाराणसी । आश्विनशुक्ला तृतीया ।
}
Jain Educationa International
For Personal and Private Use Only
इति निवेदयतिहरगोविन्दः ।
Page #222
--------------------------------------------------------------------------
________________ Jain Educationa International For Personal and Private Use Only www.ainelibrary.org