SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वितीयः ॥२३॥ उच्चैस्तरो गिरिरिव प्रक्षरन्मदनिरः । उदस्तहस्तोऽज्राणीव प्रबंशयितुमम्बरात् ॥ १४ ॥ न्यैश्चयन्दमामहिपातैरन्तम्शुषिरिणीमिव । श्राध्मातताम्रताम्रास्यो गर्जशूर्जितमब्दवत् ॥ १ए५ ॥ साक्षाद्यम श्व क्रोधाधुरो वनसिन्धुरःवराकं कान्दिशीकं तं पुरुषं प्रत्यधावत ॥१६॥त्रिनिर्विशेषक मारयिष्याम्यहं याहि याहीति प्रेरयन्निव । जघान तं मुहुः पृष्ठे वारणः करशीकरैः ॥१७॥ स पुमान् कन्कुक श्व निपतनुत्पतन्निया । प्राप्तप्रायो विपेनाप तृणचन्नमश्रावटम् ॥ १॥ गजोऽवश्यं जीवितहृत् कूपे जीवामि जातुचित् । इति सोऽदात्तत्र कम्पांजीविताशाहि पुस्त्यजा॥१ए। वटोऽवटतटे चाजूत्तत्पादश्चैक आयतः। खम्बमानोऽनवत्कृपमध्ये नुजगनोगवत् ॥२०॥ स पुमानिपतन्कूपे प्राप तत्पादमन्तरा । बालम्ब्य लम्बमानोऽस्थाबद्धघटीनिनः॥२०१॥ करं प्रक्षिप्य कूपान्तः करी पस्पर्श तन्चिरः। नाशकत्तु तमादातुं मन्दलाग्य श्वौषधीम् ॥२०२ दत्तदृष्टिरधोजागे लागधेयविवर्जितः। कूपस्यान्तरजगरं गरीयसं ददर्श सः॥२०३॥ पतत्कवखबुध्या तं निरीक्ष्याजगरोऽपि सः। कूपान्तरपरं कूपमिव वकं व्यकासयत् ॥ २०४॥ चतुर्वपि हि पदेषु चतुरोऽहीन्ददर्श सः । कालिन्दीसोदरस्येव बाणान्प्राणापहारिणः ॥ २०५॥ उत्फणाः फणिनस्ते तु तं दृष्टुं दुष्टचेतसः। फूत्कारपवनानास्यैरमुचन्धमनीनिः ॥२०६॥ वटप्ररोहं तं बेत्तुं मूषको हौ सितासितौ । चटचटेति चक्राते दन्तक्रकचगोचरम् ॥२०॥ अनामवन्पुमांसं तं सोऽपि मत्तो मतङ्गजः । जघान वटशाखां तां वटमुत्पाटयन्निव ॥२०॥ १ऊर्वीकृतशुंडादंडः २ नमयन् ३ यमस्येव |॥१३॥ Jain Educationalnand For Personal and Private Use Only ainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy