________________
महापुण्यप्रनावस्य तस्याथ वचसेदृशा। ते चौराः स्तब्धवपुषोऽनूवन् खेप्यमया श्व ॥ १७॥ ददर्श धारिणीसूनुं प्रनवोऽपि निजालयन् । पत्नी निरन्वितं ताजिः करेणुनिरिव विपम् ॥ १०॥ कथयामास चात्मानं विन्ध्यराजसुतोऽस्म्यहम् । महात्मन्प्रनवो नाम सख्येनानुगृहाण माम् ॥ ११ ॥ वयस्य देहि मे विद्यां स्तम्लनी मोक्षणीमपि । श्रवस्वापनिकातालोद्घाटिन्यौ ते ददाम्यहम् ॥ १७५ जम्बूरूचे प्रजातेऽहं प्रनवाष्टावपि प्रियाः। नवोढा अपि हि त्यक्त्वा प्रव्रजिष्यामि निर्ममः ॥ १३ ॥ इदानीमप्यहं जावयतीभूतोऽस्मि तेन जोः । प्रनव प्राजवन्नेयमवस्वापनिका मयि ॥ १७॥ त्यक्ष्यामि सदमी तृणवत्प्रातातरिमामहम् । तत् किं मे विद्यया कार्य निरीहस्य वपुष्यपि ॥ १५ ॥ तामवस्वापिनी विद्यां संवृत्य प्रनवोऽपि हि । प्रणम्य धारिणीपुत्रमुवाच रचिताञ्जलिः ॥ १०६॥ सखे सुखं वैषयिकं भुङ्कानिनवयौवनः । अनुकम्पस्व चेमासु नवोढासु विवेक्यसि ॥ १७ ॥ श्मानिः सह सुभूनिर्मुक्तनोगफलो जव । शोजिष्यते परिव्रज्याप्युपात्ता तदनन्तरम् ॥ १७ ॥ ऊचे जम्बूकुमारोऽपि सुखं विषयत्नोगजम् । अपायबहुलं स्वरूपं तेन किं फुःखहेतुना ॥१०॥ सुखं विषयसेवायामत्यस्पं सर्पपादपि । मुखं तु देहिनः प्राज्यं मधुबिन्धादिपुंसवत् ॥ १० ॥
तथा हि पुरुषः कोऽपि देशाद्देशं परित्रमन् । सार्थेनाविक्षदटवीं चौरयादोमहानदीम् ॥ ११ ॥ तं सार्थ लुष्टितुं तत्र चौरव्याघ्रा दधाविरे। मृगवच्च पलायन्त सर्वे सार्थनिवासिनः ॥१ए॥ सार्थाद्धीनः स तु पुमान्प्रविवेश महाटवीम् । आकएमागतः प्राणैरज्युद्यत्कूपवारिवत् ॥ १ए३ ॥
Jain Educationa interational
For Personal and Private Use Only
www.jainelibrary.org