SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ हितीयः ॥२ ॥ ततो जम्बूकुमारोऽपि सर्वालङ्कारजूषितः । वासागारमुपेयाय पत्नीनिस्तानिरावृतः॥१६४ ॥ सकलत्रोऽपि तत्रास्थादानिब्रह्मचर्यनृत् । विकारहेतौ पावस्थेऽप्यविकारा महाशयाः॥१६५॥ इतश्चात्रैव जरतेऽस्त्युपविन्ध्यातिपत्तनम् । नाम्ना जयपुरं तत्र विन्ध्यो नामाजवन्नृपः ॥१६६ ॥ उन्नावजूतां तनयौ प्रथितौ तस्य नूपतेः। श्राख्यया प्रजवो ज्यायान्मनुनामा तु कन्यसः ॥१६७॥ राज्यं जयपुराधीशोऽन्यदा केनापि हेतुना । प्रनवे सत्यपि ज्येष्ठे प्रनवेऽदात्कनीयसे ॥ १६ ॥ प्रनवोऽप्यजिमानेन निर्गत्य नगरात्ततः। संनिवेशं विधायास्थाधिन्ध्याविषमावनौ ॥ १६ए। स खात्रखननैर्बन्दिग्रहणैर्वर्त्मपातनैः। चौरैः प्रकारैरन्यैश्च जिजीव सपरिच्छदः ॥ १७०॥ एत्य विज्ञपयामासुश्चरास्तस्य परेधवि । शधि जम्बूकुमारस्य श्रीदस्याप्युपहासिनीम् ॥ १७१ ॥ विवाहमङ्गले चास्य महेज्याम्मिलितान्बहून् । कथयामासुरत्यर्थमर्थचिन्तामणीनिव ॥ १७॥ श्रवस्वापनिकाताखोद्घाटिनीच्यां समन्वितः। विद्यान्यां स तदैवागाधारिणीतनयोकसि ॥ १३ ॥ श्रथावस्वापनिकया विद्यया विन्ध्यराजनूः । जाग्रतं सकलं लोकं जम्बूवर्जमसूषुपत् ॥ १७ ॥ सा विद्या प्राजवत्तस्मै प्राज्यपुण्यजुषे न हि । प्रायः पुण्याधिकानां हि न शक्रोऽप्यसमापदे ॥ १७ ॥ ततो निजायमाणानां सर्वेषामपि दस्युनिः । श्रखङ्कारादिसर्वस्वमालेत्तुमुपचक्रमे ॥ १७६॥ लुएटाकेष्वपि लुएटत्सु स च जम्बूर्महामनाः।न चुकोप न चुदोन खीखया त्विदमन्यधात् ॥ १७७॥ शयानमिह विश्वस्तं निमन्त्रितमिमं जनम् । जो जोः स्पृशत मा स्मैषां जाग्रदेषोऽस्मियामिकः ॥१७॥ १ बलाद् गृहीतुम् ॥॥ Jain Educatiana International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy