________________
हितीयः
॥२
॥
ततो जम्बूकुमारोऽपि सर्वालङ्कारजूषितः । वासागारमुपेयाय पत्नीनिस्तानिरावृतः॥१६४ ॥ सकलत्रोऽपि तत्रास्थादानिब्रह्मचर्यनृत् । विकारहेतौ पावस्थेऽप्यविकारा महाशयाः॥१६५॥
इतश्चात्रैव जरतेऽस्त्युपविन्ध्यातिपत्तनम् । नाम्ना जयपुरं तत्र विन्ध्यो नामाजवन्नृपः ॥१६६ ॥ उन्नावजूतां तनयौ प्रथितौ तस्य नूपतेः। श्राख्यया प्रजवो ज्यायान्मनुनामा तु कन्यसः ॥१६७॥ राज्यं जयपुराधीशोऽन्यदा केनापि हेतुना । प्रनवे सत्यपि ज्येष्ठे प्रनवेऽदात्कनीयसे ॥ १६ ॥ प्रनवोऽप्यजिमानेन निर्गत्य नगरात्ततः। संनिवेशं विधायास्थाधिन्ध्याविषमावनौ ॥ १६ए। स खात्रखननैर्बन्दिग्रहणैर्वर्त्मपातनैः। चौरैः प्रकारैरन्यैश्च जिजीव सपरिच्छदः ॥ १७०॥ एत्य विज्ञपयामासुश्चरास्तस्य परेधवि । शधि जम्बूकुमारस्य श्रीदस्याप्युपहासिनीम् ॥ १७१ ॥ विवाहमङ्गले चास्य महेज्याम्मिलितान्बहून् । कथयामासुरत्यर्थमर्थचिन्तामणीनिव ॥ १७॥ श्रवस्वापनिकाताखोद्घाटिनीच्यां समन्वितः। विद्यान्यां स तदैवागाधारिणीतनयोकसि ॥ १३ ॥ श्रथावस्वापनिकया विद्यया विन्ध्यराजनूः । जाग्रतं सकलं लोकं जम्बूवर्जमसूषुपत् ॥ १७ ॥ सा विद्या प्राजवत्तस्मै प्राज्यपुण्यजुषे न हि । प्रायः पुण्याधिकानां हि न शक्रोऽप्यसमापदे ॥ १७ ॥ ततो निजायमाणानां सर्वेषामपि दस्युनिः । श्रखङ्कारादिसर्वस्वमालेत्तुमुपचक्रमे ॥ १७६॥ लुएटाकेष्वपि लुएटत्सु स च जम्बूर्महामनाः।न चुकोप न चुदोन खीखया त्विदमन्यधात् ॥ १७७॥ शयानमिह विश्वस्तं निमन्त्रितमिमं जनम् । जो जोः स्पृशत मा स्मैषां जाग्रदेषोऽस्मियामिकः ॥१७॥ १ बलाद् गृहीतुम्
॥॥
Jain Educatiana International
For Personal and Private Use Only
www.jainelibrary.org