________________
दध्यादिमङ्गखद्रव्यैर्ददावधं सुवासिनी । तत्र जम्बूकुमारस्य मारस्येव वपुष्मतः ॥१५१ ॥ शरावसम्पुटं घारि वह्निगर्जितमंहिणा। जइन्क्त्वा सोऽगान्मातृगृहं गृहं कल्याणसम्पदः॥ १५॥ ततस्तानिः कुमारीजिस्तत्रासित्वा सहाष्टनिः। जम्बूकुमारःप्रत्यैवस्कौतुकोषाहमङ्गलम् ॥ १५३ ॥ ततश्च लग्नवेखायां गत्वा चतुरिकान्तरे। वार्षनिः पर्यणैषीत्ताः पित्रोरनुनिनीषया ॥ १५४॥ तारामेलकके हृष्टा कौतुकेषु ससम्तमा । सन्तुष्टा मङ्गलावतें मधुपर्के स्मितानना ॥ १५५॥ यौतके सावधाना च कृतिन्यश्चतमोक्षणे । वाष्पायिता प्रणामेऽङ्कारोपणेऽत्यन्तनिर्वता ॥ १५६ ॥ अपत्योबाहकल्याणसुखमित्याप धारिणी। स्युः पुरन्ध्यो हि नीरम्घमुदोऽपत्ये विवाहिते ॥ १७ ॥
त्रिनिर्विशेषकं ॥ विवाहानन्तरं तासां वधूनां च वरस्य च । यौतकं तदनूद्येन सौवर्णः क्रियतेऽचखः॥ १५ ॥ ततो मङ्गखदीपेन समाजसहचारिणा । गायन्तीनिः कुखस्त्रीजिः कॅखं धवलमङ्गलम् ॥ १५ ॥ पुरो मङ्गखतर्यैश्च वाद्यमानः कलस्वरम् । सङ्गीतकेन जवता तुयेंत्रेयमनोरमम् ॥ १६॥ हृष्टैर्येष्ठैः कनिष्ठैश्च बन्धुतिः पार्श्वयायिजिः। जम्बूर्जगाम स्वं धाम तानिरूढाजिरावृतः॥ ११ ॥
त्रिनिर्विशेषकं ॥ वादितो वन्दितवतां सर्वझं कुखदेवताम् । वधूवराणामनवदथ कङ्कणमोक्षणम् ॥ १६॥ धारिण्यषनदत्तायां हृष्टान्यां तदनन्तरम् । श्रकारि पूजा देवस्य जम्धीपपतेः स्वयम् ॥ १६३ ॥
१ कामदेवस्य २ पहरामणी इतिलोके ३ सांद्रहर्षा ४ मधुरम् ५ गीतं नृत्यं वाजिनं चेति ६ परिणीताभिः
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org