SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दध्यादिमङ्गखद्रव्यैर्ददावधं सुवासिनी । तत्र जम्बूकुमारस्य मारस्येव वपुष्मतः ॥१५१ ॥ शरावसम्पुटं घारि वह्निगर्जितमंहिणा। जइन्क्त्वा सोऽगान्मातृगृहं गृहं कल्याणसम्पदः॥ १५॥ ततस्तानिः कुमारीजिस्तत्रासित्वा सहाष्टनिः। जम्बूकुमारःप्रत्यैवस्कौतुकोषाहमङ्गलम् ॥ १५३ ॥ ततश्च लग्नवेखायां गत्वा चतुरिकान्तरे। वार्षनिः पर्यणैषीत्ताः पित्रोरनुनिनीषया ॥ १५४॥ तारामेलकके हृष्टा कौतुकेषु ससम्तमा । सन्तुष्टा मङ्गलावतें मधुपर्के स्मितानना ॥ १५५॥ यौतके सावधाना च कृतिन्यश्चतमोक्षणे । वाष्पायिता प्रणामेऽङ्कारोपणेऽत्यन्तनिर्वता ॥ १५६ ॥ अपत्योबाहकल्याणसुखमित्याप धारिणी। स्युः पुरन्ध्यो हि नीरम्घमुदोऽपत्ये विवाहिते ॥ १७ ॥ त्रिनिर्विशेषकं ॥ विवाहानन्तरं तासां वधूनां च वरस्य च । यौतकं तदनूद्येन सौवर्णः क्रियतेऽचखः॥ १५ ॥ ततो मङ्गखदीपेन समाजसहचारिणा । गायन्तीनिः कुखस्त्रीजिः कॅखं धवलमङ्गलम् ॥ १५ ॥ पुरो मङ्गखतर्यैश्च वाद्यमानः कलस्वरम् । सङ्गीतकेन जवता तुयेंत्रेयमनोरमम् ॥ १६॥ हृष्टैर्येष्ठैः कनिष्ठैश्च बन्धुतिः पार्श्वयायिजिः। जम्बूर्जगाम स्वं धाम तानिरूढाजिरावृतः॥ ११ ॥ त्रिनिर्विशेषकं ॥ वादितो वन्दितवतां सर्वझं कुखदेवताम् । वधूवराणामनवदथ कङ्कणमोक्षणम् ॥ १६॥ धारिण्यषनदत्तायां हृष्टान्यां तदनन्तरम् । श्रकारि पूजा देवस्य जम्धीपपतेः स्वयम् ॥ १६३ ॥ १ कामदेवस्य २ पहरामणी इतिलोके ३ सांद्रहर्षा ४ मधुरम् ५ गीतं नृत्यं वाजिनं चेति ६ परिणीताभिः - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy