SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ द्वितीयः ॥ २१ ॥ तोरपैर्नितरां तारैवतान्दोलितपल्लवैः । मएमपोऽजाघराह्वानसञ्ज्ञामिव विपश्चयन् ॥ १३६ ॥ शुशुमपो विष्वकस्वस्तिकन्यस्तमौक्तिकैः । उप्तबीजाव लिरिवोद्भूत्यै मङ्गलशाखिनाम् ॥ १३७ ॥ पि वर्णके जम्बूर्मुहूर्ते दोषवर्जिते । कौसुम्जवसनाः सोऽजाद्बालातप श्वार्यमा ॥ १३८ ॥ कन्यका पिताः दिप्ता वर्णके नाचरन्बहिः । राजपत्य श्वासूर्यपश्यतायां नियोजिताः ॥ १३९ ॥ कुमारश्च कुमार्यश्च स्वस्वस्थानस्थिता श्रथ । विधिवन्मङ्गलस्नानमकार्यन्त शुभे क्षणे ॥ १४० ॥ स्नातस्यर्षनसूनोश्च च्याव्यमानाः पयो बज्जुः । श्रासन्नोत्पाटनी त्याश्रु मुश्चन्त इव कुन्तलाः ॥ १४१ ॥ केशाञ्जम्बूकुमारस्य गन्धकार्योऽध्यवासयन् । कर्पूरागरुधूमेनोत्तंसलीलां वितन्वता ॥ १४२ ॥ गन्धकारिका तस्य सुमनोदामगर्जितः । जात्याश्वकन्धरावको धम्मिल्लो मूर्ध्यबध्यत ॥ १४३ ॥ पर्यधावारिणीसूनुस्तारे मौक्तिककुएमले । मुखाब्जप्रान्त विश्रान्तमराल मिथुन श्रिणी ॥ १४४ ॥ मुक्ताहारं परिदधे जम्बूराना निलम्बितम् । लावण्यसरितः फेनबुद्बुदावलिसन्निनम् ॥ १४५ ॥ चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकः । राकाशशाङ्कवत्तारामालानिः शुशुभे भृशम् ॥ १४६ ॥ देवदृष्ये वादृष्ये सदशे श्वेतवाससी । विवाहमङ्गखकृते पर्यधादृषनात्मजः ॥ १४७ ॥ sa जात्याश्वमारूढो मायूरातपवारणः । श्रात्मतुल्यवयोवेषानुचरैः परिवारितः ॥ १४८ ॥ नीरङ्गी बन्नवदनो गीयमानोरुमङ्गलः । उत्तार्यमाणखवणो वधूटीच्यां च पार्श्वयोः ॥ १४९ ॥ निनदन्मङ्गलातोद्यः पठन्मङ्गलपाठकः। विवाहमण्डपघारमार्षभिस्त्वरितं ययौ ॥ १५० ॥ त्रिनिर्विशेषकं ॥ १ उदयकालीनातपः २ कर्णाभरणचेष्टां Jain Education emional For Personal and Private Use Only सर्गः ॥ २१ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy