SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ % D %EOSRIGAMROGRICALAMOROSCARS एवं कृत्वा कुमार त्वं निःप्रत्यूहं परिव्रजेः । त्वामनु प्रव्रजिष्यामः कृतार्था वयमप्यथ ॥ १०॥ कुमारोऽप्यवदयुष्मदादेशेऽस्मिन्ननुष्ठिते । प्रव्रज्याया न वार्योऽहं बुजुकुलॊजनादिव ॥ ११॥ थामेत्युक्त्वा च पितरौ कथयामासतुर्दुतम् । कन्यापिवणामिन्यानामष्टानां करुणापरौ ॥ १२ ॥ कन्यासु व्यूढमात्रासु पुत्रो नः प्रव्रजिष्यति । विवाहमप्यसावस्मउपरोधात्करिष्यति ॥ १३ ॥ पश्चादपि हि चेत्पश्चात्तापपापं करिष्यथ । मा म कृत्वं तपाई दोषः कथयतां न नः ॥१२॥ अष्टावपि महेन्यास्ते सकखत्राः सबान्धवाः। किं कार्यमिति निणेतुं संखपन्ति स्म पु:खिताः॥१५॥ श्रुत्वा च तेषां संखापं कन्यास्ता एवमूचिरे। पर्याखोचेन पर्याप्तमाताः शृणुत निर्णयम् ॥१६॥ जम्बूनाम्ने प्रदत्ताः स्मोऽस्माकं जर्ता स एव हि । देया न वयमन्यस्मै लोकेऽप्यतदधीयते ॥ १२ ॥ सकृजापन्ति राजानः सकृशाहपन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीएयेतानि सकृत्सकृत् ॥१२॥ पितृपादैः प्रदत्ताः स्मस्तस्मादृषनसूनवे । स एव गतिरस्माकं वयं तपशजीविताः ॥१२॥ प्रव्रज्यामितरापि यद्यलम्बूः करिष्यति । तदेव पतिजक्तानामस्माकमपि युज्यते ॥ १३० ॥ ते कन्यापितरो जम्बूपितुराख्यापयन्निति । सजीलवन्तूपाहाय प्रमाणं प्रथमं वचः॥ १३१ ॥ ततो नैमित्तिकमुखातैरिन्यैषनेण च । विवाहलग्नं निर्णिन्ये तदिनात्सप्तमे दिने ॥ १३ ॥ महेन्या जातर इव तेऽष्टावप्येकचेतसः। सम्नूय कारयामासुः स्फारमुपाहमएमपम् ॥ १३३ ॥ विचित्रवर्णैर्वासोनिरुखोचस्तत्र चालवत् । सन्ध्याघ्रखण्डैराकृष्टैरन्तरिक्षतलादिव ॥ १३ ॥ तत्रोचूलीकृतान्यानान्मुक्तादामानि सर्वतः । स्वकीयमंशुसर्वस्वं न्यासीकृतमिवेन्ना ॥ १३५॥ tortortortorok - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy