SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीयः SOPROSTOROSOSASTOSOSAUSAS इति यावद्ययौ घारान्तरं त्वरितमार्षन्निः । ददर्श तावत्तत्रापि वप्र सजितयन्त्रकम् ॥ १० ॥ वोपरिष्टाद्यन्त्रेषु लम्बिताश्च महाशिलाः। ददर्श गगनन्त्रश्यघज्रगोलकसन्निनाः॥१५॥ दघ्यौ चैवं परचक्रनयादीगुपक्रमः । तदेतेनापि हि घारेणानर्थबहुलेन किम् ॥ १०६॥ गवतो मेऽध्वनानेन शिवोपरि पतेद्यदि । तदस्मि नाहं न रथो न रथ्या न च सारथिः॥१०॥ एवं च मृत्युमासाद्याविरतो मुर्गतिं बने । प्राणिनां हि कुमृत्यूनां सुगतिकॊमपुष्पवत ॥१०॥ मा भूवं स्वार्थतो भ्रष्टो व्याघुव्य पुनरप्यहम् । जवामि श्रीसुधर्माहिपद्मसेवामधुव्रतः ॥१०॥ इत्यार्षनिर्वालयित्वा रथं वक्र श्व ग्रहः । प्रदेशं गणनृत्पादसनाथं तं पुनर्ययौ ॥११॥ सुधर्मस्वामिनं जम्बूरिति नत्वा व्यजिज्ञपत् । यावजीवं ब्रह्मचर्य प्रतिपन्नोऽस्म्यहं त्रिधा ॥११॥ श्रनुज्ञातो जगवता नियमं प्रतिपद्य तम् । हर्षवानार्षनिर्धाम जगामाकामविक्रियः ॥ ११ ॥ पित्रोश्च कथयामास यदहं गणनृन्मुखात् । सर्वज्ञोपज्ञमश्रौषं धर्म कर्मयौषधम् ॥ ११३ ॥ अनुजानीत मां पूज्याः परिव्रज्यार्थमुत्सुकम् । जन्तूनामेष संसारः कारागारनिजः खलु ॥ ११ ॥ रुदन्तौ तौ च पितरावूचतुर्गजदस्वरौ । मा नूरकाएमेऽस्मदाशालतोन्मूखनमारुतः ॥ ११५ ॥ चिन्तयामो वयमिदं सवधूको नविष्यसि । दयामः पौत्रवदनं दृक्कैरवनिशाकरम् ॥११६॥ प्रव्रज्याया न समयो विषयाईऽत्र यौवने । एतस्योचितमाचारं किं नेबसि मनागपि ॥ ११७॥ यदि वात्याग्रहो वत्स प्रव्रज्याविषये तव । तथापि किञ्चिन्मन्यस्व वयं हि गुरवः खलु ॥ ११ ॥ वत्साष्टौ कन्यकास्तुन्यमस्मानिः सन्ति या वृताः। कृत्वा पाणिगृहीतास्ताः पूरयोघाहकौतुकम् ॥११॥ ॥३०॥ Jain Educatiana international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy