________________
द्वितीयः
SOPROSTOROSOSASTOSOSAUSAS
इति यावद्ययौ घारान्तरं त्वरितमार्षन्निः । ददर्श तावत्तत्रापि वप्र सजितयन्त्रकम् ॥ १० ॥ वोपरिष्टाद्यन्त्रेषु लम्बिताश्च महाशिलाः। ददर्श गगनन्त्रश्यघज्रगोलकसन्निनाः॥१५॥ दघ्यौ चैवं परचक्रनयादीगुपक्रमः । तदेतेनापि हि घारेणानर्थबहुलेन किम् ॥ १०६॥ गवतो मेऽध्वनानेन शिवोपरि पतेद्यदि । तदस्मि नाहं न रथो न रथ्या न च सारथिः॥१०॥ एवं च मृत्युमासाद्याविरतो मुर्गतिं बने । प्राणिनां हि कुमृत्यूनां सुगतिकॊमपुष्पवत ॥१०॥ मा भूवं स्वार्थतो भ्रष्टो व्याघुव्य पुनरप्यहम् । जवामि श्रीसुधर्माहिपद्मसेवामधुव्रतः ॥१०॥ इत्यार्षनिर्वालयित्वा रथं वक्र श्व ग्रहः । प्रदेशं गणनृत्पादसनाथं तं पुनर्ययौ ॥११॥ सुधर्मस्वामिनं जम्बूरिति नत्वा व्यजिज्ञपत् । यावजीवं ब्रह्मचर्य प्रतिपन्नोऽस्म्यहं त्रिधा ॥११॥ श्रनुज्ञातो जगवता नियमं प्रतिपद्य तम् । हर्षवानार्षनिर्धाम जगामाकामविक्रियः ॥ ११ ॥ पित्रोश्च कथयामास यदहं गणनृन्मुखात् । सर्वज्ञोपज्ञमश्रौषं धर्म कर्मयौषधम् ॥ ११३ ॥ अनुजानीत मां पूज्याः परिव्रज्यार्थमुत्सुकम् । जन्तूनामेष संसारः कारागारनिजः खलु ॥ ११ ॥ रुदन्तौ तौ च पितरावूचतुर्गजदस्वरौ । मा नूरकाएमेऽस्मदाशालतोन्मूखनमारुतः ॥ ११५ ॥ चिन्तयामो वयमिदं सवधूको नविष्यसि । दयामः पौत्रवदनं दृक्कैरवनिशाकरम् ॥११६॥ प्रव्रज्याया न समयो विषयाईऽत्र यौवने । एतस्योचितमाचारं किं नेबसि मनागपि ॥ ११७॥ यदि वात्याग्रहो वत्स प्रव्रज्याविषये तव । तथापि किञ्चिन्मन्यस्व वयं हि गुरवः खलु ॥ ११ ॥ वत्साष्टौ कन्यकास्तुन्यमस्मानिः सन्ति या वृताः। कृत्वा पाणिगृहीतास्ताः पूरयोघाहकौतुकम् ॥११॥
॥३०॥
Jain Educatiana international
For Personal and Private Use Only
www.jainelibrary.org