________________
घटस्यान्दोख्यमानेन पादेन स पुमान्दृढम् । पाण्यहिबन्धं तन्वानो नियुचमिव निर्ममे ॥ २०ए॥ गजेन हन्यमानायाः शाखाया मधुमक्षिकाः । मधुमएमकमुत्सृज्योडिमिरे तोमराननाः ॥ १० ॥ मक्षिकास्ता ददंशस्तं लोहसन्देशसन्निनैः । तुण्डैः कीकसविनान्तजीवाकृष्टिपरैरिव ॥ ११॥ उत्पक्षमक्षिकारुघसर्वाङ्गः स पुमास्तदा । कृतपक्ष श्वालकि कूपान्निर्गन्तुमुत्सुकः ॥ २१॥ वटस्थमधुकोशाच्च मधुबिन्धुर्मुदुर्मुहुः । सखाटे न्यपतत्तस्य वार्धान्या वारिबिन्ऽवत् ॥ २१३ ॥ मधुबिन्छस्तस्य जाखाल्लुठित्वा प्राविशन्मुखे । स तदास्वादमास्वाद्य सुखं महदमन्यत ॥ १४ ॥
श्रूयतां प्रजवामुष्य दृष्टान्तस्य च नावना । यः पुमान्स हि संसारी याटवी सा तु संसृतिः॥१५॥ यो गजो स पुनर्मुत्युर्यः कूपो मर्त्यजन्म तत् । योऽजगरः स नरको येऽहयस्ते क्रुधादयः ॥१६॥ वटपादो यस्तदायुर्मूषको यौ सितासितौ । तौ शुक्लकृष्णौ धौ पक्षावायुश्चेदपरायणौ ॥१७॥ या मक्षिका व्याधयस्ते मधुबिन्ऽस्तु यः सखे । तपै सुखं वैषयिकं तत्र रज्येत कः सुधीः ॥१०॥
चतुर्तिः कलापकं ॥ देषो विद्याधरो वापि यदि कूपात्तमुद्धरेत् । तत् किमिन्छेदय न वा स पुमान्दैवदूषितः ॥ १५ ॥ प्रजवः स्माह को नाम निमकाविपदर्णवे। नेत्तरएमसदृशमुपकारपरं नरम् ॥२०॥ नम्बूरुवाच तदहमपारे जवसागरे । किं निमजामि गणतृदेवे सत्यपि तारके ॥११॥ प्रजवोऽनिदधे घ्रातः स्नेहलौ पितरौ निजौ। श्रनुरक्ताश्च गृहिणीः कथं त्यक्ष्यसि निष्ठरः ॥२२॥
१ बाहुयुद्धम् २ जलधार्याः
Jain Educational heational
For Personal and Private Use Only
www.jainelibrary.org