________________
वितीयः
॥
४॥
जम्बूरूचे च को बन्धुनिर्बन्धोऽबन्धुरप्यहो । कुबेरदत्तवद्यस्मात् कर्मणा खलु बध्यते ॥ २३ ॥
तथा हि मथुरापुर्यामेकानूजणिकोत्तमा । नाम्ना कुबेरसेनेति सेनातल्या मनोनुवः ॥ २ ॥ सा च प्रथमगर्नेण नितान्तं खेदिता सती । वैद्यस्य दर्शिता मात्रा क्वेशे हि शरणं निषक् ॥ २५ ॥ स्नायुस्पन्दादिना वैद्यस्तां विज्ञाय निरामयाम् । उवाच नास्या रोगोऽस्ति किं त्वेतत् क्लेशकारणम्२६ अस्या हि युग्ममुत्पन्नमुदरेऽस्ति सुपुर्वहम् । खेदस्त तुको जावी स पुनः प्रसवावधिः॥२७॥ माताप्युवाच तां वत्से गर्ने ते पातयाम्यहम् । प्राणापायप्रतिनुवा रहितेनापि तेन किम् ॥२२॥ वेश्योचे स्वस्ति गर्नाय सहिष्ये क्लेशमप्यहम् । सूकरी ह्यसकृद्धहपत्यसूः सापि जीवति ॥ २५॥ गर्नक्लेशं सहित्वा च समये गणिकाऽपि सा । दारक दारिकां चापि त्रातृनाएके अजीजनत् ॥३०॥ माता प्रोवाच गणिकामपत्ये वैरिणी तव । यकाच्यामुदरस्थान्यां मृत्युघारेऽसि धारिता ॥२३१॥ युग्मं स्तनन्धयमिदं नावि यौवनहत्तव । वेश्याश्च यौवनाजीवा जीववपक्ष यौवनम् ॥ २३॥ उदरात्पतितं युग्ममिदं वत्से पुरीषवत् । बहिस्त्याजय मा मोहं कार्षी रेष क्रमो हि नः॥१३३ ॥ वेश्योचे यद्यपि ह्येवं तथाप्यम्ब विलम्ब्यताम् । दशाहं यावदेतौ च दारको पोषयाम्यहम् ॥२३॥ कथञ्चिदप्यनुज्ञाता सा मात्रा पणसुन्दरी । स्तन्यदानेन तौ बालावहर्निशमपोषयत् ॥ २३५॥ एवं च बाखको तस्याः पालयन्त्या दिवानिशम् । कालरात्रिप्रतीकाशमेकादशमहिनम् ॥ २३६॥ कुबेरदत्तकुबेरदत्तानामाङ्किते उन्ने। मुनिके कारयित्वा च तदङ्गब्योwधत्त सा ॥२३७ ॥
१ कुटुंबाग्रहः २ शत्रुतुल्यः ३ कालरात्रिसदृशं
॥२४॥
Jain Educationa International
For Personal and Prwate Use Only
www.jainelibrary.org