SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वितीयः ॥ ४॥ जम्बूरूचे च को बन्धुनिर्बन्धोऽबन्धुरप्यहो । कुबेरदत्तवद्यस्मात् कर्मणा खलु बध्यते ॥ २३ ॥ तथा हि मथुरापुर्यामेकानूजणिकोत्तमा । नाम्ना कुबेरसेनेति सेनातल्या मनोनुवः ॥ २ ॥ सा च प्रथमगर्नेण नितान्तं खेदिता सती । वैद्यस्य दर्शिता मात्रा क्वेशे हि शरणं निषक् ॥ २५ ॥ स्नायुस्पन्दादिना वैद्यस्तां विज्ञाय निरामयाम् । उवाच नास्या रोगोऽस्ति किं त्वेतत् क्लेशकारणम्२६ अस्या हि युग्ममुत्पन्नमुदरेऽस्ति सुपुर्वहम् । खेदस्त तुको जावी स पुनः प्रसवावधिः॥२७॥ माताप्युवाच तां वत्से गर्ने ते पातयाम्यहम् । प्राणापायप्रतिनुवा रहितेनापि तेन किम् ॥२२॥ वेश्योचे स्वस्ति गर्नाय सहिष्ये क्लेशमप्यहम् । सूकरी ह्यसकृद्धहपत्यसूः सापि जीवति ॥ २५॥ गर्नक्लेशं सहित्वा च समये गणिकाऽपि सा । दारक दारिकां चापि त्रातृनाएके अजीजनत् ॥३०॥ माता प्रोवाच गणिकामपत्ये वैरिणी तव । यकाच्यामुदरस्थान्यां मृत्युघारेऽसि धारिता ॥२३१॥ युग्मं स्तनन्धयमिदं नावि यौवनहत्तव । वेश्याश्च यौवनाजीवा जीववपक्ष यौवनम् ॥ २३॥ उदरात्पतितं युग्ममिदं वत्से पुरीषवत् । बहिस्त्याजय मा मोहं कार्षी रेष क्रमो हि नः॥१३३ ॥ वेश्योचे यद्यपि ह्येवं तथाप्यम्ब विलम्ब्यताम् । दशाहं यावदेतौ च दारको पोषयाम्यहम् ॥२३॥ कथञ्चिदप्यनुज्ञाता सा मात्रा पणसुन्दरी । स्तन्यदानेन तौ बालावहर्निशमपोषयत् ॥ २३५॥ एवं च बाखको तस्याः पालयन्त्या दिवानिशम् । कालरात्रिप्रतीकाशमेकादशमहिनम् ॥ २३६॥ कुबेरदत्तकुबेरदत्तानामाङ्किते उन्ने। मुनिके कारयित्वा च तदङ्गब्योwधत्त सा ॥२३७ ॥ १ कुटुंबाग्रहः २ शत्रुतुल्यः ३ कालरात्रिसदृशं ॥२४॥ Jain Educationa International For Personal and Prwate Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy