________________
ततश्चाकारयहारुपेटां बुद्ध्या पटीयसी। रत्नैश्च पूरयित्वा तां तत्र तौ बालको न्यधात् ॥ २३ ॥ पेटां प्रावाहयत्तां च प्रवाहे यामुने स्वयम् । जगाम निरपायं च सा तरन्ती मरालवत् ॥ २३ए । कुबेरसेनापि ततो व्याघुव्य स्वगृहं ययौ । अपत्ययोर्ददानेव नयनाञ्जलिनिर्जलम् ॥ २४ ॥ मषा शौर्यनगरधारे प्राप्ता दिवामुखे । उनान्यामिन्यपुत्रान्यां ददृशे जगृहे च सा ॥४१॥ अपश्यतां च तन्मध्ये तं बालं बालिकां च ताम् । एको बालमुपादत्त बालिकामपरः पुनः ॥२४॥ तौ विदाञ्चक्रतुः पाणिमुधिकादरदर्शनात् । कुबेरदत्तकुबेरदत्ताख्यौ खटिवमाविति ॥ २४३ ॥ तावुनावप्यवर्धेतामिन्ययोः सदने तयोः। रयमाणौ प्रयत्नेन स्वाम्यर्पितनिधानवत् ॥२४॥ कलाविदो क्रमेणानौं तौ घावपि बनूवतुः। प्रपेदाते चालिनवं यौवनं रूपपावनम् ॥१५॥ अनुरूपाविमावेवेतीन्याच्यां परया मुदा । तयोरेव मिथोऽकारि पाणिग्रहमहोत्सवः॥२६॥ वैदग्ध्य शिदागुरुणा यौवनेनोपलिप्तयोः। तयोरङ्गाधिरूढोऽत्पुनारीवाहनः स्मरः ॥२७॥ वधूवराज्यामन्यधु तक्रीमा प्रचक्रमे । तान्यां परस्परोन्मीलत्प्रेमवारितरङ्गिणी ॥२॥ कुबेरदत्तस्य करात्प्रस्तावे क्वापि मुषिका । सख्या कुबेरदत्तायाः करोत्सङ्गे न्यधीयत ॥धए॥ करस्थितामूर्मिकां तां परीक्ष्यमिव नाणकम् । कुबेरदत्ता प्रैक्षिष्ट पर्यस्यन्ती मुहुर्मुहुः ॥ २५ ॥ कुबेरदत्ता दध्यौ च प्रयत्नादियमूर्मिका । विदेशघटिता नाति चोर्मिकान्तरदर्शनात् ॥ २१ ॥ ततस्तामूर्मिकां स्वां च सा पश्यन्ती मुहुर्मुहुः। चिन्तावेशात्स्फुरत्काया निश्चिकायेति चेतसि ॥२५॥
१ निर्विघ्नम् । २ परित उत्क्षिपंती ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educational