SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ततश्चाकारयहारुपेटां बुद्ध्या पटीयसी। रत्नैश्च पूरयित्वा तां तत्र तौ बालको न्यधात् ॥ २३ ॥ पेटां प्रावाहयत्तां च प्रवाहे यामुने स्वयम् । जगाम निरपायं च सा तरन्ती मरालवत् ॥ २३ए । कुबेरसेनापि ततो व्याघुव्य स्वगृहं ययौ । अपत्ययोर्ददानेव नयनाञ्जलिनिर्जलम् ॥ २४ ॥ मषा शौर्यनगरधारे प्राप्ता दिवामुखे । उनान्यामिन्यपुत्रान्यां ददृशे जगृहे च सा ॥४१॥ अपश्यतां च तन्मध्ये तं बालं बालिकां च ताम् । एको बालमुपादत्त बालिकामपरः पुनः ॥२४॥ तौ विदाञ्चक्रतुः पाणिमुधिकादरदर्शनात् । कुबेरदत्तकुबेरदत्ताख्यौ खटिवमाविति ॥ २४३ ॥ तावुनावप्यवर्धेतामिन्ययोः सदने तयोः। रयमाणौ प्रयत्नेन स्वाम्यर्पितनिधानवत् ॥२४॥ कलाविदो क्रमेणानौं तौ घावपि बनूवतुः। प्रपेदाते चालिनवं यौवनं रूपपावनम् ॥१५॥ अनुरूपाविमावेवेतीन्याच्यां परया मुदा । तयोरेव मिथोऽकारि पाणिग्रहमहोत्सवः॥२६॥ वैदग्ध्य शिदागुरुणा यौवनेनोपलिप्तयोः। तयोरङ्गाधिरूढोऽत्पुनारीवाहनः स्मरः ॥२७॥ वधूवराज्यामन्यधु तक्रीमा प्रचक्रमे । तान्यां परस्परोन्मीलत्प्रेमवारितरङ्गिणी ॥२॥ कुबेरदत्तस्य करात्प्रस्तावे क्वापि मुषिका । सख्या कुबेरदत्तायाः करोत्सङ्गे न्यधीयत ॥धए॥ करस्थितामूर्मिकां तां परीक्ष्यमिव नाणकम् । कुबेरदत्ता प्रैक्षिष्ट पर्यस्यन्ती मुहुर्मुहुः ॥ २५ ॥ कुबेरदत्ता दध्यौ च प्रयत्नादियमूर्मिका । विदेशघटिता नाति चोर्मिकान्तरदर्शनात् ॥ २१ ॥ ततस्तामूर्मिकां स्वां च सा पश्यन्ती मुहुर्मुहुः। चिन्तावेशात्स्फुरत्काया निश्चिकायेति चेतसि ॥२५॥ १ निर्विघ्नम् । २ परित उत्क्षिपंती । For Personal and Private Use Only www.jainelibrary.org Jain Educational
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy