SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयः ॥ २५ ॥ Jain Educationa International एकत्र देशे घटिते चैकेन तुलया समे । समानलिपिनाम्नी घे ऊर्मिके सोदरे इव ॥ २५३ ॥ कुबेरदत्तश्चाहं च तद्वावप्यूमिके श्व । अत्यन्तं रूपसदृशौ भ्रातृजाएगे न संशयः ॥ २९४ ॥ न्यूनाधिकसर्वाङ्गावावां युगलजौ खलु । दैवेन कारितौ हन्त विवाहाकृत्यमीदृशम् ॥ २५५ ॥ जनन जनन्या वायोरप्यावयोर्ध्रुवम् । समेनापत्यवात्सल्येनोर्मिके कारिते समे ॥ २५६ ॥ सोदरौ यत एवावां तत एव निरन्तरम् । नास्मिन्मे पतिधीर्नास्य पत्नीधीर्मय्यजायत । २५७ ॥ कुबेरदत्ता ध्यात्वैवं तथेति कृतनिश्चया । करे कुबेरदत्तस्य दिपति स्मोर्मिकाघयम् ॥ २५८ ॥ कुबेरदत्तोऽपि तथैवोर्मिकाघ्यदर्शनात् । चिन्तासन्तानमासाद्य विषसाद सदाशयः ॥ २५९ ॥ ततः कुबेरदत्तायास्तां समप्योर्मिकां सुधीः । गत्वा दत्त्वा च शपथमिति पप्रच मातरम् ॥ २६० ॥ मौर सोsपवि वा दत्रिमः कृत्रिमोऽथवा । अन्यो वा तव पुत्रोऽस्मि पुत्रा हि बहुधा किल ॥ २६९ ॥ ग्रहग्रहिलीय पृष्ठतस्तस्य चाम्बिका । मञ्जूषाप्राप्तितः सर्वा कथयामास तां कथाम् ॥ २६२ ॥ कुबेरोऽप्यवदन्मातः किमकृत्यमिदं कृतम् । ज्ञात्वापि युग्मजन्मानावावां यत्परिणायिता ॥ २६३ ॥ सैव माता वरं माता या पोषितुमनीश्वरी । स्वजाग्यनाजनी कृत्य तत्याजावां नदीरये ॥ २६४ ॥ यह मृत्यैस्यान्नाकृत्यकरणाय तु । जीवितान्मरणं श्रेयो न जीवितमकृत्यकृत् ॥ २६५ ॥ व्याजहार जनन्येवं युवयोरतिहारिणा । रूपेणात्यनुरूपेण मोहिताः स्मोऽल्पमेधसः ॥ २६६ ॥ तवानुरूपा नो कन्या तां विना काप्यदृश्यत । तस्या अप्यनुरूपस्त्वामृते कोऽपि वरो न हि ॥ २६७ ॥ १ मातापितृभ्यां त्यक्तः । २ दत्तकः । For Personal and Private Use Only सर्गः ॥ २५ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy