SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ SAMROSAROOMSECONOCRACROCHACH पाणिग्रहणमेवैकमद्यापि युवयोरजूत् । न पुनः पापकर्मान्यत्पुंस्त्रीसम्बन्धसम्लवम् ॥ २६ ॥ अद्यापि हि कुमारस्त्वं कुमार्यद्यापि सा तथा। स्वस्ति तस्यै त्रातृजाएमकथामाख्याय मुश्च ताम्॥२६॥ व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर । देमेण कृत्वा तां शीघ्रमागबेरस्मदाशिषा ॥ १० ॥ समागतस्य हेमेण करिष्ये तव दारक । महोत्सवेन वीवाहमन्यया सह कन्यया ॥ २७१॥ ततः कुबेरदत्तोऽपि वदन्नोमिति धर्मधीः । गत्वा कुबेरदत्तायै तमाख्याति स्म निर्णयम् ॥२७॥ ऊचे च पित्रोः सदनं याहि नो नगिन्यसि । विवेकिन्यसि ददासि तद्यथोचितमाचरेः॥ २७३॥ पितृभ्यां वञ्चितावेवमावां किं कुर्वहे स्वसः। तयोर्न दोषोऽयमियमावयोर्नवितव्यता ॥ २७४॥ पितरो हि यथापत्यं विक्रीणन्ति त्यजन्ति वा । श्राज्ञापयन्त्यकृत्येऽपि तथा तथ्यकर्मणे ॥ २७५ ॥ कुबेरदत्तस्तामेवमनिधाय विहाय च । पण्यन्नाण्डमुपादाय जगाम मथुरापुरीम् ॥ २७६॥ तत्र च व्यवहारेण सोऽर्थमत्यर्थमार्जयत् । उवास च चिरं स्वैरं विलसन्यौवनोचितम् ॥२७॥ अन्येधुर्षविणं दत्त्वा रूपलावण्यशालिनीम् । कुबेरसेनां गणिकां तां कलत्रीचकार सः॥ ७० ॥ कुबेरसेनया साधं तस्य वैषयिकं सुखम् । नुञ्जानस्य सुतो जज्ञे दैवनाटकमीदृशम् ॥ २७ए॥ तदा कुबरदत्तापि गत्वा पप्रच्च मातरम् । मातापि हि तथैवाख्यन्मञ्जूषाप्राप्तितः कथाम् ॥२०॥ सद्यो निर्वेदमासाद्य स्वकीयकथया तया । कुबेरदत्ता प्रावाजीत्तपस्तेपे च पुस्तपम् ॥ २१॥ तामूर्मिकां तु सङ्गोप्य प्रव्रजन्ती मुमोच सा । व्याहार्षीच्च प्रवर्तिन्या सहमाना परीषहान् ॥ ५॥ १ तत्कर्मणामेव दोषः। Jain Education For Personal and Prwate Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy