________________
SAMROSAROOMSECONOCRACROCHACH
पाणिग्रहणमेवैकमद्यापि युवयोरजूत् । न पुनः पापकर्मान्यत्पुंस्त्रीसम्बन्धसम्लवम् ॥ २६ ॥ अद्यापि हि कुमारस्त्वं कुमार्यद्यापि सा तथा। स्वस्ति तस्यै त्रातृजाएमकथामाख्याय मुश्च ताम्॥२६॥ व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर । देमेण कृत्वा तां शीघ्रमागबेरस्मदाशिषा ॥ १० ॥ समागतस्य हेमेण करिष्ये तव दारक । महोत्सवेन वीवाहमन्यया सह कन्यया ॥ २७१॥ ततः कुबेरदत्तोऽपि वदन्नोमिति धर्मधीः । गत्वा कुबेरदत्तायै तमाख्याति स्म निर्णयम् ॥२७॥ ऊचे च पित्रोः सदनं याहि नो नगिन्यसि । विवेकिन्यसि ददासि तद्यथोचितमाचरेः॥ २७३॥ पितृभ्यां वञ्चितावेवमावां किं कुर्वहे स्वसः। तयोर्न दोषोऽयमियमावयोर्नवितव्यता ॥ २७४॥ पितरो हि यथापत्यं विक्रीणन्ति त्यजन्ति वा । श्राज्ञापयन्त्यकृत्येऽपि तथा तथ्यकर्मणे ॥ २७५ ॥ कुबेरदत्तस्तामेवमनिधाय विहाय च । पण्यन्नाण्डमुपादाय जगाम मथुरापुरीम् ॥ २७६॥ तत्र च व्यवहारेण सोऽर्थमत्यर्थमार्जयत् । उवास च चिरं स्वैरं विलसन्यौवनोचितम् ॥२७॥ अन्येधुर्षविणं दत्त्वा रूपलावण्यशालिनीम् । कुबेरसेनां गणिकां तां कलत्रीचकार सः॥ ७० ॥ कुबेरसेनया साधं तस्य वैषयिकं सुखम् । नुञ्जानस्य सुतो जज्ञे दैवनाटकमीदृशम् ॥ २७ए॥
तदा कुबरदत्तापि गत्वा पप्रच्च मातरम् । मातापि हि तथैवाख्यन्मञ्जूषाप्राप्तितः कथाम् ॥२०॥ सद्यो निर्वेदमासाद्य स्वकीयकथया तया । कुबेरदत्ता प्रावाजीत्तपस्तेपे च पुस्तपम् ॥ २१॥ तामूर्मिकां तु सङ्गोप्य प्रव्रजन्ती मुमोच सा । व्याहार्षीच्च प्रवर्तिन्या सहमाना परीषहान् ॥ ५॥
१ तत्कर्मणामेव दोषः।
Jain Education
For Personal and Prwate Use Only
www.jainelibrary.org