SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ SROADCASCAUSACROSOCTOCOCAL ताश्चोचुराश्रमपदेऽस्मदीये नेहशान्यहो। फलानि कश्चिदशाति नीरसान्यतिनीरसः॥१४॥ अस्मदाश्रमवृक्षाणामीवस्त्र फलवर्णिकाम् । इत्युक्त्वा ता निषेऽर्द्धमूखे तं च न्यषादयन् ॥ १५० ॥ ताश्च तं प्राशयन्खएडफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विस्वाद्युगजागत् ॥ ११ ॥ एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्ने निजोरसि ॥१५॥ स ऊचे कोमलमिदं किमङ्गं वो महर्षयः। किमुन्नते स्थखे एते यौष्माकीणे च वक्षसि ॥ १५३ ॥ ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपसवैः । अस्मघनफलास्वादे हीदृक् स्यादङ्गमार्दवम् ॥१५॥ श्रास्वादितैर्वनफखैरस्मदीयैर्महारसैः। अत्यन्तोपचयादेते जायेते हृदि च स्थले ॥ १५५ ॥ तपिमुंचाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो नव ॥ १५६ ॥ श्रथ खएमफलास्वादलुब्धो वहकखचीर्यपि । सङ्केतमग्रहीन्मुग्धस्तानिः सह यियासया ॥ १७ ॥ संस्थाप्य तापसजाएडमागाघटकलचीर्यपि । यथोदितं च सङ्केतस्थानं ताजिरधिष्ठितम् ॥ १५ ॥ तदा च ददृशे वृक्षाधिरूढैश्चरपूरुषैः। आगढन्सोमचर्षिरकथ्यत च योषिताम् ॥१५॥ मा शाप्सीदेष इति तास्तस्मानीता दुतद्रुतम् । नेशुम॒ग्य श्व व्याधादमियन्त्यः परस्परम् ॥१६॥ स्थानं गते च पितरि कुमारस्ताः पणाङ्गनाः। नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने ॥ १६१॥ ददर्श रथिनं चैकं स धावन्मृगवने । तमप्यषि मन्यमानोऽवदत्तातानिवादये ॥१६॥ रथ्यपृच्छत्कुमार त्वं व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे पोतनान्निधम् ॥ १६३ ॥ १ नष्टधनः । २ धनमिव । Jain Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy