________________
SROADCASCAUSACROSOCTOCOCAL
ताश्चोचुराश्रमपदेऽस्मदीये नेहशान्यहो। फलानि कश्चिदशाति नीरसान्यतिनीरसः॥१४॥ अस्मदाश्रमवृक्षाणामीवस्त्र फलवर्णिकाम् । इत्युक्त्वा ता निषेऽर्द्धमूखे तं च न्यषादयन् ॥ १५० ॥ ताश्च तं प्राशयन्खएडफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विस्वाद्युगजागत् ॥ ११ ॥ एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्ने निजोरसि ॥१५॥ स ऊचे कोमलमिदं किमङ्गं वो महर्षयः। किमुन्नते स्थखे एते यौष्माकीणे च वक्षसि ॥ १५३ ॥ ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपसवैः । अस्मघनफलास्वादे हीदृक् स्यादङ्गमार्दवम् ॥१५॥ श्रास्वादितैर्वनफखैरस्मदीयैर्महारसैः। अत्यन्तोपचयादेते जायेते हृदि च स्थले ॥ १५५ ॥ तपिमुंचाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो नव ॥ १५६ ॥ श्रथ खएमफलास्वादलुब्धो वहकखचीर्यपि । सङ्केतमग्रहीन्मुग्धस्तानिः सह यियासया ॥ १७ ॥ संस्थाप्य तापसजाएडमागाघटकलचीर्यपि । यथोदितं च सङ्केतस्थानं ताजिरधिष्ठितम् ॥ १५ ॥ तदा च ददृशे वृक्षाधिरूढैश्चरपूरुषैः। आगढन्सोमचर्षिरकथ्यत च योषिताम् ॥१५॥ मा शाप्सीदेष इति तास्तस्मानीता दुतद्रुतम् । नेशुम॒ग्य श्व व्याधादमियन्त्यः परस्परम् ॥१६॥ स्थानं गते च पितरि कुमारस्ताः पणाङ्गनाः। नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने ॥ १६१॥ ददर्श रथिनं चैकं स धावन्मृगवने । तमप्यषि मन्यमानोऽवदत्तातानिवादये ॥१६॥ रथ्यपृच्छत्कुमार त्वं व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे पोतनान्निधम् ॥ १६३ ॥
१ नष्टधनः । २ धनमिव ।
Jain Educational
For Personal and Private Use Only
www.jainelibrary.org