________________
प्रथमः
ते विश्वकर्मणो मूर्त्यन्तराणीवातिकौशलात् । तमाखिखन्यथावस्थमादर्शप्रतिबिम्बवत् ॥ १३४ ॥ थानीय दर्शयामासू रूपं वहकलचीरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिनं दृशोः ॥ १३५ ॥ दध्यौ नृपतिराकृत्या मसितुनॆष हीयते । श्रात्मा वै जायते पुत्रः श्रुतिरेषा हि नान्यथा ॥ १३६ ॥ दिष्टया सोदर दृष्टोऽसीत्यन्निधायासकृन्नृपः । तं सस्वजे मूर्ध्नि जघौ न चाङ्काउदतारयत् ॥ १३ ॥ वटकलाबादनधरं दृष्ट्वा वस्कसचीरिणम् । उदश्रुगनूजाजा सनिकैर इवाचलः ॥ १३॥ ऊचे च प्रवास्तातो युक्तमाचरतु व्रतम् । मातुस्त्वस्य बाखस्य वनवासोऽपि नाहति ॥ १३ए। अहं राज्यसुखहदे मग्नः क्रीमामि हंसवत् । पुलिन्द श्व मे जाता वनवृत्त्यानुजीवति ॥१४॥ अरण्यजो जीव श्व पुरानेयः स पत्तने । कष्टं तु मम राज्येऽपि तस्मिन्त्राज्याविनागिनि ॥११॥ वनकष्टमिति चातुरनुशोचन्महीपतिः । एवमाज्ञापयामास वेश्याश्चातुर्यशालिनीः ॥ १५॥ मुनिवेषेण गत्वाङ्गस्पर्शेर्नवनवोक्किनिः। प्रलोन्य खाएझैश्च फलै रिहानयत मेऽनुजम् ॥ १४३ ॥ इति राजाज्ञया वेश्या मुनिवेषनृतो द्रुतम् । तदाश्रमपदं जग्मुः सोमचन्त्रेण सेवितम् ॥ १४४॥ फलान्यादाय बिड्वादीन्यायान्तमृषिपुत्रकम् । वटकलाबादनं तत्र ददृशुस्तं मृगीदृशः ॥१४॥ मुनिवेषनृतां तासां सोऽकार्षीदजिवादनम् । ऋजुधीरित्यपृश्वच्च के यूयं को व आश्रमः ॥१४६॥ ताः प्रोचुर्वयमृषयः पोतनाश्रमवासिनः। तवागताः स्मोऽतिथयः किमातिथ्यं करिष्यसि ॥ १४॥ उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमनीत पक्कानि मधुराणि महर्षयः॥ १४॥ १ वृद्धः । २ वनवासकष्टं ।
Jain Educationa international
For Personal and Private Use Only
ainelibrary.org