SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रथमः ते विश्वकर्मणो मूर्त्यन्तराणीवातिकौशलात् । तमाखिखन्यथावस्थमादर्शप्रतिबिम्बवत् ॥ १३४ ॥ थानीय दर्शयामासू रूपं वहकलचीरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिनं दृशोः ॥ १३५ ॥ दध्यौ नृपतिराकृत्या मसितुनॆष हीयते । श्रात्मा वै जायते पुत्रः श्रुतिरेषा हि नान्यथा ॥ १३६ ॥ दिष्टया सोदर दृष्टोऽसीत्यन्निधायासकृन्नृपः । तं सस्वजे मूर्ध्नि जघौ न चाङ्काउदतारयत् ॥ १३ ॥ वटकलाबादनधरं दृष्ट्वा वस्कसचीरिणम् । उदश्रुगनूजाजा सनिकैर इवाचलः ॥ १३॥ ऊचे च प्रवास्तातो युक्तमाचरतु व्रतम् । मातुस्त्वस्य बाखस्य वनवासोऽपि नाहति ॥ १३ए। अहं राज्यसुखहदे मग्नः क्रीमामि हंसवत् । पुलिन्द श्व मे जाता वनवृत्त्यानुजीवति ॥१४॥ अरण्यजो जीव श्व पुरानेयः स पत्तने । कष्टं तु मम राज्येऽपि तस्मिन्त्राज्याविनागिनि ॥११॥ वनकष्टमिति चातुरनुशोचन्महीपतिः । एवमाज्ञापयामास वेश्याश्चातुर्यशालिनीः ॥ १५॥ मुनिवेषेण गत्वाङ्गस्पर्शेर्नवनवोक्किनिः। प्रलोन्य खाएझैश्च फलै रिहानयत मेऽनुजम् ॥ १४३ ॥ इति राजाज्ञया वेश्या मुनिवेषनृतो द्रुतम् । तदाश्रमपदं जग्मुः सोमचन्त्रेण सेवितम् ॥ १४४॥ फलान्यादाय बिड्वादीन्यायान्तमृषिपुत्रकम् । वटकलाबादनं तत्र ददृशुस्तं मृगीदृशः ॥१४॥ मुनिवेषनृतां तासां सोऽकार्षीदजिवादनम् । ऋजुधीरित्यपृश्वच्च के यूयं को व आश्रमः ॥१४६॥ ताः प्रोचुर्वयमृषयः पोतनाश्रमवासिनः। तवागताः स्मोऽतिथयः किमातिथ्यं करिष्यसि ॥ १४॥ उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमनीत पक्कानि मधुराणि महर्षयः॥ १४॥ १ वृद्धः । २ वनवासकष्टं । Jain Educationa international For Personal and Private Use Only ainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy