SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रथमः ॥६॥ Jain Education ational १६५ ॥ रथ्यवादी दहमपि यियासुः पोतनाश्रमम् । ततोऽन्वगात्तमग्रेगूमिव वटकलचीर्यपि ॥ १६४ ॥ स तापसकुमारोऽपि पथि यान्रथिकप्रियान् । रथाधिरूढां तातेति जाषते स्म मुहुर्मुहुः ॥ रथिनं तत्प्रियवोचत्यमस्योपचारगीः । यत्तापसकुमारोऽयं मयि तातेति जस्पति ॥ १६६ ॥ रथिकः स्माह मुग्धोऽयमस्त्रीकेऽस्मिन्वने वसन् । स्त्रीपुंसयोरनेदज्ञो नरं त्वामपि मन्यते ॥ १६७ ॥ प्रवीयमानान्दृष्ट्वाश्वानूचे वल्कलचीर्यदः । वाह्यन्ते किममी तात मृगा नार्हन्त्यदो मुनेः ॥ १६८ ॥ व्याजहाराय रथिकः स्मित्वा वल्कलचीरिणम् । हो कर्मेदमेवैषां मृगाणां नात्र दुष्यति ॥ १६ ॥ afrat मोदकान्खान्ददौ वल्कलची रिणे । सोऽखादच्च तदास्वादमुखमग्नो जगाद च ॥ १७० ॥ Seशानि वनफलान्यहमग्रेऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः ॥ १७१ ॥ अच्च मोदकास्वादात्पोतनं गन्तुमुत्सुकः । कषायरूदैर्नटितः स बिस्वामलकादिनिः ॥ १७२ ॥ रथिनश्चाभवद्युद्धं चौरेणैकेन दोष्मता । रथी गाढप्रहारेण तं चौरं निजघान च ॥ १७३ ॥ adsवाच घातो हि वैरिणोऽपि प्रशस्यते । मामजैषीः प्रहारेण तेन तुष्टोऽस्मि मानव ॥ १७४ ॥ विपुलं धनमत्रास्ति मदीयं तङ्गृहाण जोः । त्रयोऽप्यारोपयामासुरश्र द्रविणं रथे ॥ १७५ ॥ क्रमेण पोतनं प्राप्तो रथी वल्कलची रिणम् । प्रोवाच प्रेप्सितो यस्ते पोतनाश्रम एष सः ॥ १७६ ॥ किंञ्चिच्च प्रविणं तस्मै रथी तापससूनवे । प्रददौ मार्गसुहृदे स्मयमानो जगाद च ॥ ११७ ॥ श्रमुष्मन्नाश्रमपदे न विना अव्यमाश्रयः । तदाश्रमार्थी कस्मैचिद्दद्याद्द्रव्यमवक्रये ॥ १७८ ॥ १ हसन् । For Personal and Private Use Only सर्गः ॥६॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy