________________
Jain Educationonal
raat यामि याम्यत्र किं वेति सकले पुर । उत्प्रेक्षमाणो हर्म्याणि बज्राम मुनिपुङ्गवः ॥ १७९ ॥ नराणामथ नारीणामृषिबुद्धधा स मुग्धधीः । अभिवादनवातूल उपाहास्यत नागरैः ॥ १०० ॥ पुरे भ्रमन्नयैकस्या वेश्यायाः स निकेतने । विवेश त्वरितं चापमुक्तः शर श्वास्खलन् ॥ १०१ ॥ सतश्माश्रमं मेने वेश्यां मुनिममन्यत । इति तामप्युवाचैवं तात त्वामभिवादये ॥ १८२ ॥ इति च प्रार्थयाञ्चक्रे समर्पय ममोटजम् । श्रमुष्यावक्रये धव्यं महर्षे गृह्यतामिदम् ॥ १०३ ॥ त्वदीय उटजो ह्येष गृह्यतामित्युदीर्य सा । तदङ्गसंस्कारकृते दिवांकीर्तिमजूहवत् ॥ १८४ ॥ अनिच्छतोऽपि तस्यर्षेर्नापितो गणिकाइया । शूर्पोपमान्पादनखानमुन्वन्नुदतारयत् ॥ १०५ ॥ कृत्वा वल्कलची रापनयनं सा पणाङ्गना । तं कुमारं स्त्रपयितुं वराशिं पर्यधापयत् ॥ १०६ ॥
जन्म मुनिवेषं मे मापनैषीर्महामुने । स वहकलापनयनादिति बाल इवारटत् ॥ १०७ ॥ वेश्यावोचन्महर्षीणामतिथीनामिहाश्रमे । उपचारपदं ह्येतत्तत्प्रतीच्छसि किं न हि ॥ १०८ ॥ त्वमस्मदाश्रमाचारानी दशांश्चेत्प्रतीसि । तदा हि लप्स्यसे वस्तुमुटजं मुनिपुत्रक ॥ १०९ ॥ ततस्तघासलोनेन स तापसकुमारकः । नाङ्गमप्यधुनोन्मन्त्रवशीकृत इवोरगः ॥ १०० ॥ तत्केशपाशं जटिलं तैखेनान्यज्य सा स्वयम् ॥ ऊर्णापिएकमिव शनैर्विवत्रे वरवर्णिनी ॥ १५१ ॥ अन्यज्य मृज्यमानाङ्गस्तया सोमेन्दुभूरभूत् । कण्डूय्यमान इव गौः सुखनिद्राएलोचनः ॥ १०२ ॥ गणिका पयित्वा कवोष्णणैर्गन्धवारिभिः । तमामोचयदग्र्यांणि वस्त्राण्याभरणानि च ॥ १०३ ॥ १ नापितम् । २ श्रेष्ठानि ।
For Personal and Private Use Only
www.jainelibrary.org