________________
प्रथमः
॥
१
॥
तयैकस्या दारिकायाः पाणिग्रहमकारि सः। सालात्तस्य करगता गार्हस्थ्यश्रीरिवाङ्गिनी ॥ १४ ॥ वधूवरं च गायन्त्यः सर्वास्तस्थुः पणाङ्गनाः। दध्यावृषिकुमारस्तु ज्ञषयोऽमी पठन्ति किम् ॥ १५॥ श्रवीवदच्च मङ्गट्यान्यातोद्यानि पणाङ्गना। किमेतदिति सम्ञान्तः प्यधात्कौं च सोमनः॥१६॥
मुनिवेषजुषो वेश्याः कुमारानयने गताः। यथा गतास्तथैवैत्य तदोवीशं व्यजिज्ञपन् ॥ १७॥ तैस्तैः प्रकारैः प्राखोजि स कुमारो बनेचरः। श्हागन्तुं च सङ्केतमस्माभिः सममग्रहीत् ॥ १ ॥ अप्यायान्तं तदा दूरे दृष्ट्वा तसितरं वयम् । तस्य शापजयान्नष्टाः कातराः स्त्रीस्वन्नावतः॥१एए॥ सोऽस्मान् गवेषयन्नस्मत्प्रयोजनवशंवदः।नमन्वनाघनं गामी न गामी पितुराश्रमम् ॥२०॥ अनुशिश्ये विशामीशः किमकार्षमहं जडः। वियोगितौ पितापुत्रौ मया प्राप्तश्च नानुजः ॥२१॥ पितृपाश्चात्सरित्रष्टो जीविष्यति कथं नु सः। कियच्चिर जीवति हि मीनो नीरादहिष्कृतः ॥२०॥ एवं पुःखादरतिनागद्धशमिखापतिः। उसञ्शयनेऽप्यस्थान्मीनः स्तोक इवाम्नसि ॥२३॥ वेश्यायाः सदने तस्यास्तदा च मुरजध्वनिः । कर्णयोरवनीचर्तुरप्रियातिश्रितां ययौ ॥ २० ॥ ऊचे च राजा नगरं सर्व महुःखःखितम् । लोकोत्तरसुखी कोऽयं यस्यायेमुरजध्वनिः ॥ २० ॥ स्वार्थनिष्ठोऽथवा सर्वो मृदङ्गध्वनिरेष हि । मुदे कस्यापि मम तु मुजराघातसन्निनः ॥२०६॥ सा राज्ञो वाग्जनश्रुत्या पानीयमिव कुट्यया । कर्णासवालं वेश्यायास्तस्यास्तूर्णमपूरयत् ॥ २०७॥ IG प्रसन्नचन्झ राजानं साथ गत्वा कृताञ्जलिः। वेश्या विज्ञपयामास धाष्टोत्कृष्टप्रगहलवाक् ॥२०॥
१ पश्चात्तापमकरोत् ।
॥७
॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org