SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International पुरा मे देव दैवज्ञोऽकथयद्यस्तवक सि । इषिवेषो युवाच्येति दद्यास्तस्य निजां सुताम् ॥ २०७ ॥ ऋषिवेषो युवा कोऽपि गोर्वन्न व्यवहारवित् । अन्यागान्मद्गृहे सोऽद्योषा हितः सुतया स्वया ॥ ११० ॥ वाहोत्सवे देव गीतवाद्यादि मङ्गृहे । दुःखिनं त्वां न जानामि यद्योगो मे सहस्व तत् ॥ १११ ॥ यादिशन्नरान्राजा कुमारं दृष्टपूर्विणः । उपलक्षयितुं तेऽपि गत्वोपालक्ष्यंश्च तम् ॥ २१२ ॥ चैत्यते नरेन्द्राय तं तथैव व्यजिज्ञपन् । राजापि दृष्टसुस्वप्न श्वात्यर्थममोदत ॥ ११३ ॥ तया समन्वितं वध्वा करेणुमधिरुह्य च । श्रानिनाय निजं वेश्म राजा वल्कलची रिएम् ॥ २१४ ॥ श्रखितव्यवहारज्ञो राज्ञाकारि क्रमेण सः । पशवोऽपि हि शिक्ष्यन्ते नियुक्तैः किं पुनः पुमान् ॥ २१५ ॥ तस्मै राज्य विभागं च दत्त्वा राजा कृतार्थ्यनूत् । राजकन्याश्च तेनोदवाहयत्स्वर्वधूपमाः ॥ २१६ ॥ वधूः सहितः तारिख एिकतसमीहितः । रेमे वल्कलची र्युच्चैः सुखान्धिजलकुञ्जरः ॥ २१७ ॥ सोsन्दा रथको मार्गसुहृद्दह्कलचीरिणः । तच्चौरदत्तं स्वर्णादि विक्रीणानोऽभ्रमत्पुरे ॥ ११८ ॥ यद्यस्य यस्य चौरेणापहृतं स स तनम् । उपलक्ष्यारक्षकाणामूर्ध्वबाहुरची कथत् ॥ २१९ ॥ संयम्य च स श्ररक्षै राजधारमनीयत । तं च राजानुजोऽद्राक्षीदृशा जीवानुकपया ॥ २२० ॥ तमुपालयकलचीरी मार्गोपकारिणम् । श्रमोचयश्च सन्तो हि नोपकारस्य घस्मराः ॥ २२१ ॥ सोमचन्द्रोऽपि पुत्रं स्वमपश्यन्नभ्रमद्दने । वृक्षावृक्षं नेत्रजलैः सिञ्चन्निव निरन्तरम् ॥ २२२ ॥ प्रसन्नचन्द्रप्रहितैर्नरैर्वस्कलचीरिणः । प्रवृत्तौ कथितायां च सोऽनूडुवानलोचनः ॥ २२३ ॥ १ वृषभवत् । २ अपराधः । ३ प्रफुल्लनेत्रः । For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy