________________
प्रथमः
सगे
परं सुतवियोगेन तेन तस्यातिरोदनात् । अहोऽपि रात्रीकरणमन्धत्वमुदपद्यत ॥२४॥ स जरत्तापसोऽन्यैश्च तपःसब्रह्मचारिनिः। तापसैस्तपसः प्रान्ते फलादिमिरपार्यत ॥२५॥
पूर्णेषु बादशस्वब्देष्वन्यदेवमचिन्तयत् । प्रसन्नचन्यावरजो रजन्यर्धे प्रबोधनाक् ॥२६॥ विपेदे मन्दनाग्यस्य जातमात्रस्य मे प्रसूः। कुमारनृत्यामकरोत्तातोऽरण्ये वसन्नपि ॥२७॥ अहर्निशं कटिस्थेन मया दूरं दुरात्मना । तपःकष्टादप्यधिकं कष्टमुत्पादितं पितुः॥२०॥ यावत्प्रत्युपकाराय मीनूतोऽस्मि यौवने । दैवादिहागमं तावत्पापोऽहमजितेन्जियः ॥२॥ पितुरानृण्यलाग्नाहं नवाम्यकेन जन्मना । येनाहं सोढकष्टेन पूतरः कुञ्जरीकृतः॥ १३०॥ स एवं चिन्तयन्नेव गत्वा राजानमब्रवीत् । देवाहं तातपादानां नृशमुत्कोऽस्मि दर्शने ॥ ३१ ॥ राजा प्रोवाच हे त्रातः पिता हि सम श्रावयोः। तत्पाददर्शनौत्सुक्यं तवेवास्ति ममापि तत्॥२३॥ राजा च युवराजश्च ततस्तौ सपरिवदौ । तदाश्रमपदं तातपादालतमीयतुः॥२३३ ॥ पावप्युत्तरतुर्यानादूचे वडकखचीर्यदः । दृष्ट्वा तपोवनमिदं राज्यश्रीस्तृणवन्मम ॥ २३ ॥ सरोवराणि तान्येतान्यक्रीडं यत्र हंसवत् । तेऽमी दुमाः कपिरिवाखादिषं यत्फलान्यहम् ॥ ३५॥ तेऽमी मे त्रातर श्व पांशुक्रीमासखा मृगाः। महिष्यस्ता श्मा मातृनिना यासामपां पयः ॥२३६ ॥ स्वामिन्वने सुखान्यस्मिन्कियन्ति कथयाम्यहम् । श्रप्येकं पितृशुश्रूषासुखं राज्ये कुतो मम ॥२३७ ॥ तत्राश्रमे विविशतुर्तातरौ तावुजावपि । तातं चाग्रे ददृशतुनयनाम्लोजनास्करम् ॥ १३० ॥
१ तपोयुक्तैः । २ लघुर्जलजंतुः पूरो इति लोके ।
॥७॥
Jain Educationa International
For Personal and Prwate Use Only
www.jainelibrary.org