SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्रथमः सगे परं सुतवियोगेन तेन तस्यातिरोदनात् । अहोऽपि रात्रीकरणमन्धत्वमुदपद्यत ॥२४॥ स जरत्तापसोऽन्यैश्च तपःसब्रह्मचारिनिः। तापसैस्तपसः प्रान्ते फलादिमिरपार्यत ॥२५॥ पूर्णेषु बादशस्वब्देष्वन्यदेवमचिन्तयत् । प्रसन्नचन्यावरजो रजन्यर्धे प्रबोधनाक् ॥२६॥ विपेदे मन्दनाग्यस्य जातमात्रस्य मे प्रसूः। कुमारनृत्यामकरोत्तातोऽरण्ये वसन्नपि ॥२७॥ अहर्निशं कटिस्थेन मया दूरं दुरात्मना । तपःकष्टादप्यधिकं कष्टमुत्पादितं पितुः॥२०॥ यावत्प्रत्युपकाराय मीनूतोऽस्मि यौवने । दैवादिहागमं तावत्पापोऽहमजितेन्जियः ॥२॥ पितुरानृण्यलाग्नाहं नवाम्यकेन जन्मना । येनाहं सोढकष्टेन पूतरः कुञ्जरीकृतः॥ १३०॥ स एवं चिन्तयन्नेव गत्वा राजानमब्रवीत् । देवाहं तातपादानां नृशमुत्कोऽस्मि दर्शने ॥ ३१ ॥ राजा प्रोवाच हे त्रातः पिता हि सम श्रावयोः। तत्पाददर्शनौत्सुक्यं तवेवास्ति ममापि तत्॥२३॥ राजा च युवराजश्च ततस्तौ सपरिवदौ । तदाश्रमपदं तातपादालतमीयतुः॥२३३ ॥ पावप्युत्तरतुर्यानादूचे वडकखचीर्यदः । दृष्ट्वा तपोवनमिदं राज्यश्रीस्तृणवन्मम ॥ २३ ॥ सरोवराणि तान्येतान्यक्रीडं यत्र हंसवत् । तेऽमी दुमाः कपिरिवाखादिषं यत्फलान्यहम् ॥ ३५॥ तेऽमी मे त्रातर श्व पांशुक्रीमासखा मृगाः। महिष्यस्ता श्मा मातृनिना यासामपां पयः ॥२३६ ॥ स्वामिन्वने सुखान्यस्मिन्कियन्ति कथयाम्यहम् । श्रप्येकं पितृशुश्रूषासुखं राज्ये कुतो मम ॥२३७ ॥ तत्राश्रमे विविशतुर्तातरौ तावुजावपि । तातं चाग्रे ददृशतुनयनाम्लोजनास्करम् ॥ १३० ॥ १ तपोयुक्तैः । २ लघुर्जलजंतुः पूरो इति लोके । ॥७॥ Jain Educationa International For Personal and Prwate Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy