SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नवाच सोमचन्मर्षि प्रणमन्मेदिनीपतिः। प्रसन्नचन्जस्ते सूनुस्तात त्वां प्रणमत्यसौ ॥ ३५ ॥ प्रणमन्तं च राजानं सोमः पस्पर्श पाणिना । मार्जन्निव तदङ्गेषु सङ्क्रान्तवर्तनीरजः ॥ २० ॥ पित्रा स्वपाणिपनेन स्पृश्यमानोऽवनीपतिः । उत्कोरककदम्बानो बजूव पुलकाङ्कुरैः ॥ २१ ॥ राजानुजोऽपि सोमर्षि प्रणमन्निदमब्रवीत् । प्राप्तो वहकलचीर्येष त्वत्सादाम्नोजङ्गताम् ॥॥ मौखिमाघ्राय तस्यानमिव सोमः प्रमोदनाक । तमालिखिङ्ग सवोङ्ग नगं नव इवाम्बुदः॥२३॥ सोमर्षेस्तु तदा कोष्णो बाष्पःप्रापुर्नवन्दशो। बनूव तत्दणादान्ध्यप्रध्वंसपरमौषधम् ॥२४॥ हग्भ्यां तत्कालमालोकवतीच्यां तावुनौ मुनिः। ददर्श पुनरावृत्तगाईस्थ्यस्नेहबन्धनः॥२४५॥ पृष्ठति स्म च हे वत्सौ सुखं कालोऽतिवाहितः। तावूचतुस्त्वत्प्रसादात्कट्याणद्रुमदोहदात् ॥४६॥ अप्रेक्ष्यमाणं तत्कीदृगजूत्तापसनामकम् । इति वहकलचीर्यन्तरुटजं प्राविशद्भुतम् ॥ २७॥ तानि तापसनाएमानि स्वोत्तरीयाञ्चलेन सः। प्रतिलेखितुमारेने प्रारममत्वं परिस्पृशन् ॥२४॥ तस्य चैवमञ्चिन्ता पात्राणि यतिनामहम् । किं पात्रकेसरिकया क्वापि प्रत्यविखं पुरा ॥ २४ ॥ इति चिन्तयतस्तस्य जातिस्मृतिरजायत । सस्मार च ह्यःकृतवद्देवमर्त्यजवान्निजान् ॥ २५॥ श्रामण्यं प्राग्जवकृतं स्मरन्वस्कलचीर्यथ । वैराग्यं परमं जे मित्रं निर्वाणसम्पदः॥२१॥ धर्मध्यानं व्यतिक्रम्य शुक्लध्याने द्वितीयके। स्थितो वहकलचीर्यापत्केवलज्ञानमुज्वखम् ॥ २५॥ तत्कालकेवलज्ञानी महात्मा सोमचन्मनः। पितुातुश्च विदधे सुधानां धर्मदेशनाम् ॥ २५३ ॥ १ मार्गधूलिः । २ ईषत् उष्णः । ३ गतदिनकृतवत् । Jain E lenantematonal For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy